Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 41.1 evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ /
ManuS, 1, 49.2 antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ //
ManuS, 1, 50.1 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
ManuS, 1, 59.1 etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ /
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 63.1 svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ /
ManuS, 1, 71.1 yad etat parisaṃkhyātam ādāv eva caturyugam /
ManuS, 1, 71.2 etad dvādaśasāhasraṃ devānāṃ yugam ucyate //
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 1, 91.2 eteṣām eva varṇānāṃ śuśrūṣām anasūyayā //
ManuS, 2, 12.2 etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //
ManuS, 2, 19.2 eṣa brahmarṣideśo vai brahmāvartād anantaraḥ //
ManuS, 2, 20.1 etaddeśaprasūtasya sakāśād agrajanmanaḥ /
ManuS, 2, 24.1 etān dvijātayo deśān saṃśrayeran prayatnataḥ /
ManuS, 2, 25.1 eṣā dharmasya vo yoniḥ samāsena prakīrtitā /
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 54.1 pūjayed aśanaṃ nityam adyāc caitad akutsayan /
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 68.1 eṣa prokto dvijātīnām aupanāyaniko vidhiḥ /
ManuS, 2, 78.1 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām /
ManuS, 2, 78.1 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām /
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 2, 80.1 etayarcā visaṃyuktaḥ kāle ca kriyayā svayā /
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 92.2 yasmin jite jitāv etau bhavataḥ pañcakau gaṇau //
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 2, 96.1 na tathaitāni śakyante saṃniyantum asevayā /
ManuS, 2, 107.2 tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu //
ManuS, 2, 136.2 etāni mānyasthānāni garīyo yad yad uttaram //
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 2, 190.1 brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ /
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 2, 213.1 svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam /
ManuS, 2, 232.1 triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 2, 237.1 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
ManuS, 2, 237.2 eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //
ManuS, 2, 248.1 eteṣv avidyamāneṣu sthānāsanavihāravān /
ManuS, 3, 6.2 strīsaṃbandhe daśaitāni kulāni parivarjayet //
ManuS, 3, 55.1 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 3, 59.1 tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ /
ManuS, 3, 71.1 pañcaitān yo mahāyajñān na hāpayati śaktitaḥ /
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 101.2 etāny api satāṃ gehe nocchidyante kadācana //
ManuS, 3, 114.2 atithibhyo 'gra evaitān bhojayed avicārayan //
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 3, 127.1 prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
ManuS, 3, 147.1 eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
ManuS, 3, 167.1 etān vigarhitācārān apāṅkteyān dvijādhamān /
ManuS, 3, 193.1 yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ /
ManuS, 3, 200.1 ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
ManuS, 3, 213.1 akrodhanān suprasādān vadanty etān purātanān /
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 3, 233.2 annādyenāsakṛccaitān guṇaiś ca paricodayet //
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 3, 286.1 etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam /
ManuS, 4, 8.1 caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām /
ManuS, 4, 16.2 atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet //
ManuS, 4, 22.1 etān eke mahāyajñān yajñaśāstravido janāḥ /
ManuS, 4, 24.1 jñānenaivāpare viprā yajanty etair makhaiḥ sadā /
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 83.1 keśagrahān prahārāṃś ca śirasy etān vivarjayet /
ManuS, 4, 91.1 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
ManuS, 4, 102.2 etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate //
ManuS, 4, 103.2 ākālikam anadhyāyam eteṣu manur abravīt //
ManuS, 4, 104.1 etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu /
ManuS, 4, 105.2 etān ākālikān vidyād anadhyāyān ṛtāv api //
ManuS, 4, 125.1 etad vidanto vidvāṃsas trayīniṣkarṣam anvaham /
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 4, 136.2 tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān //
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 4, 143.1 spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet /
ManuS, 4, 160.2 etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
ManuS, 4, 181.1 etair vivādān saṃtyajya sarvapāpaiḥ pramucyate /
ManuS, 4, 181.2 etair jitaiś ca jayati sarvān lokān imān gṛhī //
ManuS, 4, 185.2 tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā //
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 4, 206.1 aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ /
ManuS, 4, 206.2 pratīpam etad devānāṃ tasmāt tat parivarjayet //
ManuS, 4, 221.1 ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ /
ManuS, 4, 253.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 5, 1.1 śrutvaitān ṛṣayo dharmān snātakasya yathoditān /
ManuS, 5, 20.1 amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāṃtapanaṃ caret /
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ManuS, 5, 56.2 pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //
ManuS, 5, 74.1 saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
ManuS, 5, 100.1 etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ /
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 5, 135.2 śleṣmāśru dūṣikā svedo dvādaśaite nṝṇāṃ malāḥ //
ManuS, 5, 137.1 etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ManuS, 6, 5.2 etān eva mahāyajñān nirvaped vidhipūrvakam //
ManuS, 6, 29.1 etāś cānyāś ca seveta dīkṣā vipro vane vasan /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 6, 86.1 eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
ManuS, 6, 87.2 ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ //
ManuS, 6, 88.1 sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ /
ManuS, 6, 89.1 sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ /
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 6, 97.1 eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ /
ManuS, 7, 5.2 tasmād abhibhavaty eṣa sarvabhūtāni tejasā //
ManuS, 7, 6.1 tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca /
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 7, 49.1 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
ManuS, 7, 49.2 taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau //
ManuS, 7, 50.2 etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe //
ManuS, 7, 51.2 krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā //
ManuS, 7, 73.1 yathā durgāśritān etān nopahiṃsanti śatravaḥ /
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 7, 98.1 eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ /
ManuS, 7, 100.1 etac caturvidhaṃ vidyāt puruṣārthaprayojanam /
ManuS, 7, 108.2 daṇḍenaiva prasahyaitānśanakair vaśam ānayet //
ManuS, 7, 156.1 etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ /
ManuS, 7, 157.2 pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ //
ManuS, 7, 180.2 tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ //
ManuS, 7, 191.2 sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet //
ManuS, 7, 215.2 etat trayaṃ samāśritya prayatetārthasiddhaye //
ManuS, 7, 226.1 etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
ManuS, 7, 226.2 asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //
ManuS, 8, 7.2 padāny aṣṭādaśaitāni vyavahārasthitāv iha //
ManuS, 8, 57.2 dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet //
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 92.1 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
ManuS, 8, 101.1 etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe /
ManuS, 8, 122.1 etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ /
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 8, 130.2 tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam //
ManuS, 8, 214.1 dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ManuS, 8, 218.1 eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ /
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 244.1 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 252.1 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
ManuS, 8, 266.1 eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye /
ManuS, 8, 278.1 eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ /
ManuS, 8, 301.1 eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ /
ManuS, 8, 333.1 yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ /
ManuS, 8, 362.1 naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu /
ManuS, 8, 387.1 eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake /
ManuS, 8, 389.2 tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 8, 391.1 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 409.1 eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
ManuS, 8, 415.2 paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ //
ManuS, 9, 10.2 etair upāyayogais tu śakyās tāḥ parirakṣitum //
ManuS, 9, 14.1 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
ManuS, 9, 15.2 rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate //
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 21.2 tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate //
ManuS, 9, 24.1 etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ /
ManuS, 9, 25.1 eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā /
ManuS, 9, 39.1 anyad uptaṃ jātam anyad ity etan nopapadyate /
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 46.2 sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt //
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 54.1 eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca /
ManuS, 9, 55.1 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 9, 100.2 eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ //
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
ManuS, 9, 147.1 etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu /
ManuS, 9, 178.1 kṣetrajādīn sutān etān ekādaśa yathoditān /
ManuS, 9, 179.1 ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ /
ManuS, 9, 217.2 rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //
ManuS, 9, 218.1 prakāśam etat tāskaryaṃ yad devanasamāhvayau /
ManuS, 9, 222.1 ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ /
ManuS, 9, 223.1 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
ManuS, 9, 231.2 ete sarve pṛthag jñeyā mahāpātakino narāḥ //
ManuS, 9, 232.1 caturṇām api caiteṣāṃ prāyaścittam akurvatām /
ManuS, 9, 235.1 jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ /
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
ManuS, 9, 253.2 pracchannavañcakās tv ete ye stenāṭavikādayaḥ //
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 303.2 tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam //
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
ManuS, 9, 309.1 etair upāyair anyaiś ca yukto nityam atandritaḥ /
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 10, 7.1 anantarāsu jātānāṃ vidhir eṣa sanātanaḥ /
ManuS, 10, 10.2 vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ //
ManuS, 10, 17.2 pratīpam ete jāyante pare 'py apasadās trayaḥ //
ManuS, 10, 27.1 ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu /
ManuS, 10, 35.2 bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ //
ManuS, 10, 40.1 saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ /
ManuS, 10, 50.2 vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ //
ManuS, 10, 61.1 yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ /
ManuS, 10, 63.2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //
ManuS, 10, 78.1 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
ManuS, 10, 95.1 jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ /
ManuS, 10, 102.2 pavitraṃ duṣyatīty etad dharmato nopapadyate //
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 10, 131.1 eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ /
ManuS, 11, 2.2 niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 71.1 etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak /
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 103.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 108.1 etair vratair apoheyur mahāpātakino malam /
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 123.1 etasminn enasi prāpte vasitvā gardabhājinam /
ManuS, 11, 130.1 etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
ManuS, 11, 131.1 etad eva vrataṃ kṛtsnaṃ ṣaṇmāsān śūdrahā caret /
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
ManuS, 11, 162.1 eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ /
ManuS, 11, 170.1 etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 193.2 brahmaṇā ca parityaktās teṣām apy etad ādiśet //
ManuS, 11, 217.2 upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ smṛtam //
ManuS, 11, 218.1 etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
ManuS, 11, 222.1 etad rudrās tathādityā vasavaś cācaran vratam /
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
ManuS, 11, 265.2 eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit //
ManuS, 12, 10.2 yasyaite nihitā buddhau tridaṇḍīti sa ucyate //
ManuS, 12, 11.1 tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ /
ManuS, 12, 23.1 etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā /
ManuS, 12, 26.2 etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //
ManuS, 12, 26.2 etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //
ManuS, 12, 30.1 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
ManuS, 12, 34.1 trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
ManuS, 12, 40.2 tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ //
ManuS, 12, 41.1 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
ManuS, 12, 50.2 uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ //
ManuS, 12, 51.1 eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ /
ManuS, 12, 69.1 striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ /
ManuS, 12, 69.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ManuS, 12, 82.1 eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ /
ManuS, 12, 84.1 sarveṣām api caiteṣāṃ śubhānām iha karmaṇām /
ManuS, 12, 85.1 sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam /
ManuS, 12, 87.1 vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ /
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
ManuS, 12, 116.1 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
ManuS, 12, 123.1 etam eke vadanty agniṃ manum anye prajāpatim /
ManuS, 12, 124.1 eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ /
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /