Occurrences

Yogasūtra
Ratnaṭīkā
Rasaratnākara
Tantrasāra
Sātvatatantra

Yogasūtra
YS, 3, 13.1 etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.2 parvam ekaṃ tu mānuṣyam etat saṃsāramaṇḍalam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 53.1 sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 71.2 dharmakṣetraṃ paraṃ hy etac chivāyatanaṃ bhuvi /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
Rasaratnākara
RRĀ, Ras.kh., 2, 29.2 etat tulyaṃ śuddhatāmraṃ sampuṭe tan nirodhayet //
Tantrasāra
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, Caturdaśam āhnikam, 28.0 tato guroḥ dakṣiṇābhiḥ pūjanam ity eṣā putrakadīkṣā //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 49.0 ity eṣa pavitrakavidhiḥ //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
TantraS, Dvāviṃśam āhnikam, 24.1 itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /
TantraS, Dvāviṃśam āhnikam, 33.1 etad visargadhāmani parimarśanatas tridhaiva manuvīryam /
TantraS, Dvāviṃśam āhnikam, 37.2 etat khecaramudrāveśe 'nyonyaṃ svaśaktiśaktimatoḥ //
TantraS, Dvāviṃśam āhnikam, 49.0 ity eṣa yāmalayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
TantraS, Dvāviṃśam āhnikam, 53.0 kevalam etad yāgapradhānatayā iti //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.1 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.2 etat paṭhan dvijo vidyāṃ kṣatriyaḥ pṛthivīm imām //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.1 etena tava viprarṣe sarvaṃ sampadyate sakṛt /