Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ vā eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
Jaiminīyabrāhmaṇa
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
Kauṣītakyupaniṣad
KU, 2, 1.10 tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
Kāṭhakasaṃhitā
KS, 10, 3, 18.0 saṃvatsaro vā etad etasmai sanoti yad vanute //
KS, 10, 7, 8.0 visṛṣṭim etasmai visṛjanti yam abhicaranti //
KS, 13, 12, 22.0 pratiṣṭhā vā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 2, 1, 2, 17.0 saṃvatsara etasmai vanute //
MS, 2, 1, 2, 46.0 saṃvatsara etasmai jayati //
MS, 2, 3, 5, 50.0 sarve vā eta etasmai cikitsanti //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
Taittirīyabrāhmaṇa
TB, 3, 1, 6, 4.1 athaitasmai nakṣatrāya caruṃ nirvapati /
Taittirīyasaṃhitā
TS, 2, 1, 4, 8.3 ime vā etasmai lokā apaśuṣkā viḍ apaśuṣkā /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 7.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 2, 6.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 12, 4, 2.2 stomāṃś chandāṃsi nivido ma āhur etasmai rāṣṭram abhisaṃnamantām //
Bodhicaryāvatāra
BoCA, 6, 108.2 etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
Kathāsaritsāgara
KSS, 1, 4, 104.2 suvarṇakoṭimetasmai dāpayeti samādiśat //
KSS, 5, 2, 163.2 tad etasmai pravīrāya dadāmyetāṃ sutām aham //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya yā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 6.0 vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte //