Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata

Aitareyabrāhmaṇa
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
Jaiminīyabrāhmaṇa
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
Kāṭhakasaṃhitā
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 21, 2, 66.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 6, 57.0 etābhya evainaṃ devatābhya āvṛścati //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
Taittirīyasaṃhitā
TS, 5, 3, 7, 14.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 4, 2, 22.0 etābhya evainaṃ devatābhya āvṛścati //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Mahābhārata
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //