Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Matsyapurāṇa
Rasamañjarī

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 12.4 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati /
BĀU, 4, 5, 13.3 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati /
Gopathabrāhmaṇa
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
Jaiminīyabrāhmaṇa
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 88.0 ahno 'hna etebhyaḥ //
Mahābhārata
MBh, 12, 92, 50.2 etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ //
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 7.2 asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam //
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
Matsyapurāṇa
MPur, 53, 64.2 vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam //
Rasamañjarī
RMañj, 6, 81.1 sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /