Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Hitopadeśa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājamārtaṇḍa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gorakṣaśataka
Gūḍhārthadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 46, 5.0 sa eteṣāṃ trayāṇām āśām neyāt //
AB, 3, 46, 6.0 taṃ yady eteṣāṃ trayāṇām ekaṃ cid akāmam abhyābhavet tasyāsti vāmadevyasya stotre prāyaścittiḥ //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 9.1 eteṣām anyatamaṃ kṛtvā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 16, 25, 9.0 vehad eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamā nīyate //
BaudhŚS, 16, 25, 15.0 vāmana eteṣāṃ trayāṇāṃ catvāriṃśacchatānāṃ prathamo nīyate //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 3.1 eteṣām ekasmin purodayādādityasya vrajaṃ prapadyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.7 sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate /
Gopathabrāhmaṇa
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 6, 7, 36.0 eteṣāṃ vai śilpānām anukṛtīha śilpam adhigamyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
Jaiminīyabrāhmaṇa
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 292, 6.0 ekaikam u ha vā eteṣāṃ svargasya lokasyeśe //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
JB, 1, 347, 9.0 samā hi vā eteṣāṃ yuktiś ca vimuktiś ca //
Jaiminīyaśrautasūtra
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
Taittirīyasaṃhitā
TS, 5, 4, 9, 43.0 na hy eteṣām anyathāhutir avakalpate //
Vasiṣṭhadharmasūtra
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 16.1 vāso 'dhīvāsaś catasro dhenūr dvādaśa vā hiraṇyaṃ caiteṣām ekaṃ dānam //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 29.0 ekena dvābhyāṃ vaiteṣām ākālam //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 2.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti //
ĀpŚS, 19, 12, 6.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti savitā prasaviteti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.12 ity eteṣāṃ chandasāṃ pṛthak sūktāni prātaranuvākaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 2, 1, 2, 19.6 sa etenaiva puṇyāhena yad eteṣāṃ nakṣatrāṇāṃ kāmayeta tad upertset /
ŚBM, 4, 5, 5, 12.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 52.0 eteṣāṃ yadi kiṃcid akāmotpāto bhavet prāṇān āyamyādityam īkṣitvādhīyīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Arthaśāstra
ArthaŚ, 2, 11, 105.1 eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti //
ArthaŚ, 4, 8, 11.1 eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt //
Aṣṭasāhasrikā
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
Mahābhārata
MBh, 1, 61, 2.2 janma karma ca bhūtānām eteṣām anupūrvaśaḥ //
MBh, 1, 160, 35.2 vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam //
MBh, 3, 158, 58.1 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam /
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 38, 15.2 pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda //
MBh, 12, 79, 5.2 eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet //
MBh, 12, 157, 6.1 eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama /
MBh, 12, 228, 5.1 eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ /
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 121, 1.2 vidyā tapaśca dānaṃ ca kim eteṣāṃ viśiṣyate /
MBh, 14, 36, 11.1 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ /
Manusmṛti
ManuS, 4, 16.2 atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet //
ManuS, 12, 84.1 sarveṣām api caiteṣāṃ śubhānām iha karmaṇām /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 1.2 indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
Kūrmapurāṇa
KūPur, 1, 29, 11.1 kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
KūPur, 1, 43, 13.1 navasāhasramekaikameteṣāṃ dvijasattamāḥ /
KūPur, 2, 33, 24.1 eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ /
KūPur, 2, 42, 17.1 sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
Liṅgapurāṇa
LiPur, 1, 49, 58.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
Nāradasmṛti
NāSmṛ, 2, 1, 94.2 akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Suśrutasaṃhitā
Su, Sū., 15, 3.1 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya //
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Viṣṇupurāṇa
ViPur, 2, 2, 15.1 navasāhasram ekaikam eteṣāṃ dvijasattama /
Viṣṇusmṛti
ViSmṛ, 23, 17.1 eteṣāṃ prakṣālanena //
Yājñavalkyasmṛti
YāSmṛ, 3, 60.2 salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam //
Hitopadeśa
Hitop, 1, 42.3 prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi /
Rasamañjarī
RMañj, 6, 230.1 malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /
Rasaratnasamuccaya
RRS, 15, 12.1 eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram /
Rasaratnākara
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 19, 79.2 bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //
Rasendracintāmaṇi
RCint, 8, 207.1 eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
RCint, 8, 255.2 eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //
Rājamārtaṇḍa
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
Ānandakanda
ĀK, 1, 20, 37.2 eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.1 iti tasmādeteṣāṃ madhye kāntalohaṃ śreṣṭhatamaṃ yataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 5.0 śilāgandhakaṃ tālakamiti śilā manaḥśilā gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śuddhānāmeteṣāṃ ca bhāgadvayaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 eteṣāṃ mānamapi karṣapramāṇaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
Gorakṣaśataka
GorŚ, 1, 8.2 eteṣām akhilān bhedān vijānāti maheśvaraḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
Mugdhāvabodhinī
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 13.0 yatraiteṣām lakṣaṇānām kiṃcit syāt //
ŚāṅkhŚS, 9, 1, 11.0 antareṇāgnimārutam anuyājāṃś caiteṣāṃ sthānam //