Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
Aitareyabrāhmaṇa
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 56.1 etasminn evāgnau vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhyāt //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 15.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 40.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 31.1 etasmin kāle darbhaiḥ prātardohāya vatsān apākaroti tūṣṇīm //
BaudhŚS, 1, 6, 23.0 etasmin kāle prātardohaṃ dhenūr dohayaty udagagreṇa pavitreṇa //
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 2.2 sa hovācājātaśatrur mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 3.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 4.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 5.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 6.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 7.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 8.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 9.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 10.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 11.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 12.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 13.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 6, 2, 9.7 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 11.7 tasminn etasminn agnau devā vṛṣṭiṃ juhvati /
BĀU, 6, 2, 12.7 tasminn etasminn agnau devā annaṃ juhvati /
BĀU, 6, 2, 13.7 tasminn etasminn agnau devā reto juhvati /
BĀU, 6, 2, 14.8 tasminn etasminn agnau devāḥ puruṣaṃ juhvati /
Chāndogyopaniṣad
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 8, 2.1 tasminn etasminn agnau devā reto juhvati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 14.0 anyatra caitasmin kāle yān āhareyuḥ //
Gopathabrāhmaṇa
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 5.1 tad yathā mūtāḥ prabaddhāḥ pralamberann evaṃ haitasmin sarve lokāḥ prabaddhāḥ pralambante //
JUB, 1, 25, 2.2 etasmin hyudite sarvam idam ākāśate //
JUB, 1, 27, 6.2 sarvāṇi hy etasmin rūpāṇi /
JUB, 1, 32, 4.4 etasmin hy evaite antaḥ //
JUB, 3, 32, 6.3 tasminn etasminn āpo 'ntaḥ /
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 13, 2.1 tā etasmin prāṇa okāre vācy akāre samāyan /
Jaiminīyabrāhmaṇa
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 340, 18.0 etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 5.0 devān vā etasmin kāle rakṣāṃsy anvasacanta //
JaimŚS, 22, 8.0 devān vā etasmin kāle rakṣāṃsy anvasacanta //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 30.0 etasmin kāle āgnīdhrīye pravṛñjyuḥ //
KauṣB, 12, 3, 3.0 tān etasmint saṃdhāv asurā upāyan //
Kāṭhakasaṃhitā
KS, 8, 3, 27.0 etasmin vai loke prajāpatiḥ prajā asṛjata //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 13, 3, 25.0 etasmin vai tat sahasram adhyatiṣṭhat //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 46.0 tad yad eṣa bhajati tad etasminn eva punar ābhajati //
MS, 2, 5, 3, 42.0 etasmin vai tat sahasraṃ pratyatiṣṭhat //
Nirukta
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
N, 1, 5, 4.0 athāpyukāraitasminn evārtha uttareṇa //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 3.8 etasmin vai loke prajāpatiḥ prajā asṛjata /
TB, 1, 2, 6, 2.2 yad vā etasmin saṃvatsare 'dhi prājāyata /
TB, 2, 2, 3, 7.13 etasmin vā eṣa śritaḥ /
TB, 2, 2, 3, 7.14 etasmin pratiṣṭhitaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 5, 2.5 etasmin vai tat sahasram adhyatiṣṭhat /
TS, 2, 1, 8, 4.4 prajā hi vā etasmin paśavaḥ praviṣṭāḥ /
TS, 2, 2, 6, 1.11 etasmin vā etau mṛjāte //
TS, 6, 5, 7, 23.0 etasmin vā api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
Vaitānasūtra
VaitS, 7, 3, 12.1 etasmin sarvān medhān ālabhante //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 41.1 vyūḍhasyaitasmin pṛṣṭhye ṣaḍahe //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 4.0 praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt //
ĀpŚS, 20, 3, 1.2 yā mamāpacitiḥ sā va etasmin /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 11.0 etasminn evāgnau sthālīpākaṃ śrapayanti //
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 10, 4, 2, 28.2 etasmād evādhyacīyataitasminn adhyacīyata /
ŚBM, 10, 4, 2, 31.2 etasmād v evādhicīyata etasminn adhicīyate /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 3.1 sa eṣa eva mṛtyuḥ sa eṣa etasmin maṇḍale puruṣaḥ /
ŚBM, 10, 5, 2, 4.4 etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 20.4 etasmin hīdaṃ sarvaṃ samānam /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 4, 3.6 yad evaitasmiṃl loke 'nnaṃ tat sūdadohāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 3, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 4, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 5, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 6, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 7, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 8, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 9, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 10, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 11, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 12, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 13, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 14, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 15, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 16, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 17, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 6, 18, 2.0 taṃ hovācājātaśatruḥ mā maitasmin saṃvādayiṣṭhāḥ //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
Mahābhārata
MBh, 1, 8, 5.1 etasminn eva kāle tu menakāyāṃ prajajñivān /
MBh, 1, 15, 1.2 etasminn eva kāle tu bhaginyau te tapodhana /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 29, 16.6 etasminn eva kāle tu bhagavān harivāhanaḥ //
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 46, 25.5 etasminn eva kāle tu sa rājā janamejayaḥ /
MBh, 1, 68, 16.2 yathāsamayam etasmin vartasva puruṣottama //
MBh, 1, 92, 17.1 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ /
MBh, 1, 107, 37.36 etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam /
MBh, 1, 126, 1.2 etasminn eva kāle tu tasmiñ janasamāgame /
MBh, 1, 136, 19.5 etasminn eva kāle tu yathāsaṃpratyayaṃ kaviḥ /
MBh, 2, 19, 20.1 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan /
MBh, 2, 26, 1.2 etasminn eva kāle tu bhīmaseno 'pi vīryavān /
MBh, 3, 51, 11.1 etasminn eva kāle tu purāṇāvṛṣisattamau /
MBh, 3, 88, 5.1 etasminn eva cārtheyam indragītā yudhiṣṭhira /
MBh, 3, 94, 11.1 agastyaścāpi bhagavān etasmin kāla eva tu /
MBh, 3, 110, 19.1 etasminn eva kāle tu sakhā daśarathasya vai /
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 139, 1.2 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ /
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 164, 13.1 etasminn eva kāle tu kubero naravāhanaḥ /
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 205, 24.1 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ /
MBh, 3, 281, 107.1 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā /
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 293, 1.2 etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā /
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 119, 20.2 etasmin eva kāle tu mṛgacaryākramāgatām /
MBh, 5, 155, 1.2 etasmin eva kāle tu bhīṣmakasya mahātmanaḥ /
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 6, 68, 30.1 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 73, 44.1 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 6, 112, 138.1 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ /
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 7, 121, 15.1 etasminn eva kāle tu drutaṃ gacchati bhāskare /
MBh, 7, 121, 35.1 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ /
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 145, 29.1 etasmin eva kāle tu dāśārho vikirañ śarān /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 40, 128.1 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ /
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 9, 50, 25.1 etasminn eva kāle tu virodhe devadānavaiḥ /
MBh, 12, 12, 18.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 12, 34.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 283, 14.1 etasminn eva kāle tu devā devavaraṃ śivam /
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 13, 42, 5.1 etasminn eva kāle tu divyā kācid varāṅganā /
MBh, 13, 69, 20.1 etasminn eva kāle tu coditaḥ kāladharmaṇā /
MBh, 13, 77, 1.2 etasminn eva kāle tu vasiṣṭham ṛṣisattamam /
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
MBh, 14, 89, 25.1 etasminn eva kāle tu sa rājā babhruvāhanaḥ /
Rāmāyaṇa
Rām, Bā, 8, 11.1 etasminn eva kāle tu romapādaḥ pratāpavān /
Rām, Bā, 28, 3.1 etasminn eva kāle tu rājā vairocanir baliḥ /
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 56, 10.1 etasminn eva kāle tu satyavādī jitendriyaḥ /
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Ay, 90, 19.3 etasmin nihate kṛtsnām anuśādhi vasuṃdharām //
Rām, Ār, 6, 20.2 etasminn āśrame vāsaṃ ciraṃ tu na samarthaye //
Rām, Utt, 35, 25.1 etasmin plavamāne tu śiśubhāve hanūmati /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 274.1 etasminn eva vṛttānte kaścid āgantuko 'bravīt /
BKŚS, 7, 4.1 atha prastāva etasminn anujñātapraveśayā /
BKŚS, 14, 72.1 etasminn eva vṛttānte vegavantam upāgatam /
BKŚS, 20, 383.1 etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ /
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 22, 131.2 kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture //
Divyāvadāna
Divyāv, 6, 45.0 sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Harivaṃśa
HV, 5, 32.1 etasminn eva kāle tu yajñe paitāmahe śubhe /
HV, 23, 58.1 etasminn eva kāle tu purīṃ vārāṇasīṃ nṛpaḥ /
HV, 29, 24.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ /
Kirātārjunīya
Kir, 5, 26.2 etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 23.1 etasminneva kāle tu nārado bhagavānṛṣiḥ /
Liṅgapurāṇa
LiPur, 1, 1, 7.2 etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam //
LiPur, 1, 66, 43.2 vaṃśe pradhānā etasmin prādhānyena prakīrtitāḥ //
LiPur, 1, 100, 39.2 etasminneva kāle tu bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
Matsyapurāṇa
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 154, 561.0 vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Viṣṇupurāṇa
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
Śatakatraya
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 4.1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
BhāgPur, 4, 22, 13.2 vyasanāvāpa etasminpatitānāṃ svakarmabhiḥ //
BhāgPur, 4, 22, 15.2 saṃpṛcche bhava etasminkṣemaḥ kenāñjasā bhavet //
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
Bhāratamañjarī
BhāMañj, 14, 125.1 etasmin eva samaye saubhadramahiṣī sutam /
Hitopadeśa
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 3, 105.1 etan mahāpuruṣalakṣaṇam etasmin sarvam asti /
Kathāsaritsāgara
KSS, 6, 1, 59.1 atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
Tantrasāra
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 6, 122.2 prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.2 etasmin samaye devi varṇamālāṃ vicintayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.2 etasmin samaye devi kāraṇādīn samāharet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 3, 2, 28.0 sarvā vā etarhy etasmin devatā adhvaryor dadhigharma āśaṃsante mahyaṃ grahīṣyati mahyaṃ grahīṣyatīti //
KaṭhĀ, 3, 4, 247.0 tair etasmin yajñe gharme rucite 'vaikṣata //
KaṭhĀ, 3, 4, 297.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
KaṭhĀ, 3, 4, 306.0 etasminn eva prāg avabhṛthāt pātrāṇi saṃcinoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 7.1 etasminn andhakaḥ kāle cintayāmāsa bhārata /