Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 5, 1, 5, 11.0 etasminn ahani prabhūtam annaṃ dadyāt //
Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 3, 8, 11.6 etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca //
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 3.1 ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ /
BĀU, 5, 14, 4.1 saiṣā gāyatryetasmiṃsturīye darśate pade parorajasi pratiṣṭhitā /
Chāndogyopaniṣad
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
ChU, 3, 16, 2.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 4.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
ChU, 3, 16, 6.1 taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 19.0 apratibhāmetasminn ahany anuṣṭummātrāṃ kṛtvācakṣīran //
DrāhŚS, 9, 4, 10.0 sarvametasmin stotre manasā kuryuḥ samīkṣaṇena vijñāpayantaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 2, 11, 10.2 anu na etasminn annādya ābhaja /
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 19, 7.2 etasmin vā akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
Jaiminīyabrāhmaṇa
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 186, 38.0 ete vā etasmin kāmāḥ //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 12, 11, 24.0 etasmin vai vairājaṃ pratiṣṭhitaṃ pratitiṣṭhati vātsapreṇa tuṣṭuvānaḥ //
Taittirīyopaniṣad
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
Āpastambadharmasūtra
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
Āpastambaśrautasūtra
ĀpŚS, 20, 24, 14.1 etasminn evāhany aśvamedhavadabhiṣekaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 26.1 etasminn evāsane vaiśvānarīyasya yajati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 10, 1, 4, 2.10 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 3.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 4.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 5.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 6.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 1, 4, 7.12 tad etasminn amṛte pratiṣṭhāpayati /
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 4.11 etasmin hi maṇḍala etasya puruṣasyātmā /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
Mahābhārata
MBh, 1, 3, 19.1 etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ /
MBh, 1, 3, 137.1 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat /
MBh, 1, 16, 27.3 etasminnantare jātaṃ vāsuker mukhaniḥsravāt /
MBh, 1, 16, 36.15 etasminn antare daityā devān nirjitya kṛtsnaśaḥ /
MBh, 1, 20, 1.7 etasminn antare te tu sapatnyau paṇite tadā /
MBh, 1, 20, 4.1 etasminn antare caiva garuḍaḥ kāla āgate /
MBh, 1, 55, 3.16 etasminn antare tatra mūrcchām āpuḥ sudīrghikām /
MBh, 1, 55, 3.22 etasminn antare tatra vāg uvācāśarīriṇī /
MBh, 1, 88, 12.17 etasminn antare caiva mādhavī sā tapodhanā /
MBh, 1, 107, 25.5 etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 107, 37.24 etasminnantare sādhvī gāndhārī sudṛḍhavratā /
MBh, 1, 181, 25.7 etasminnantare 'vidhyad bāṇena nataparvaṇā /
MBh, 3, 51, 22.1 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ /
MBh, 3, 197, 9.1 etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam /
MBh, 3, 262, 30.1 etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata /
MBh, 4, 52, 1.2 etasminn antare tatra mahāvīryaparākramaḥ /
MBh, 5, 6, 11.1 etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ /
MBh, 5, 103, 6.1 etasmiṃstvanyathābhūte nānyaṃ hiṃsitum utsahe /
MBh, 7, 16, 7.1 etasminn antare śūnye dharmarājam ahaṃ nṛpa /
MBh, 7, 18, 38.1 etasminn antare caiva pramatte savyasācini /
MBh, 7, 31, 41.1 etasminn antare jiṣṇur hatvā saṃśaptakān balī /
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 7, 74, 17.1 etasminn antare vīrāvāvantyau bhrātarau nṛpa /
MBh, 7, 91, 52.1 etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 120, 74.1 etasminn antare rājan dṛṣṭvā karṇasya vikramam /
MBh, 7, 149, 5.1 etasmin antare rājañ jaṭāsurasuto balī /
MBh, 8, 10, 4.1 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ /
MBh, 8, 42, 18.1 etasminn antare drauṇir abhyayāt sumahābalam /
MBh, 8, 42, 48.1 etasminn antare vīraḥ sahadevo janādhipa /
MBh, 8, 43, 1.2 etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt /
MBh, 9, 21, 22.1 etasminn antare vīraṃ rājānam aparājitam /
MBh, 9, 27, 15.1 etasminn antare śūraḥ saubaleyaḥ pratāpavān /
MBh, 12, 202, 28.1 etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 316, 1.2 etasminn antare śūnye nāradaḥ samupāgamat /
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 335, 53.1 etasminn antare rājan devo hayaśirodharaḥ /
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 101, 15.3 etasminn antare caiva vīrudoṣadhya eva ca //
Manusmṛti
ManuS, 11, 123.1 etasminn enasi prāpte vasitvā gardabhājinam /
Rāmāyaṇa
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Ay, 90, 2.1 etasminn antare trastāḥ śabdena mahatā tataḥ /
Rām, Ār, 25, 11.1 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ /
Rām, Ār, 29, 33.1 etasminn antare vīro lakṣmaṇaḥ saha sītayā /
Rām, Ki, 12, 21.1 etasminn antare bhagnaḥ sugrīvas tena vālinā /
Rām, Ki, 38, 8.1 etasminn antare caiva rajaḥ samabhivartata /
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 32, 16.1 etasminn antare cakruḥ skandhāvāraniveśanam //
Rām, Yu, 32, 27.1 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata /
Rām, Yu, 33, 5.1 etasminn antare teṣām anyonyam abhidhāvatām /
Rām, Yu, 39, 3.1 etasminn antare rāmaḥ pratyabudhyata vīryavān /
Rām, Yu, 40, 7.1 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 43, 26.1 etasminn antare vīrā harayaḥ kumudo nalaḥ /
Rām, Yu, 61, 6.1 etasminnihate sainye vānarāṇāṃ tarasvinām /
Rām, Yu, 88, 13.1 etasminn antare kruddho rāghavasyānujo balī /
Rām, Yu, 88, 24.1 etasminn antare vīro lakṣmaṇastaṃ vibhīṣaṇam /
Rām, Yu, 91, 9.1 etasminn antare krodhād rāghavasya sa rāvaṇaḥ /
Rām, Yu, 99, 30.1 etasminn antare rāmo vibhīṣaṇam uvāca ha /
Rām, Yu, 115, 25.1 etasmin bhrātarau vīrau vaidehyā saha rāghavau /
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 14, 18.1 etasminn antare rāma vistīrṇabalavāhanaḥ /
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 23, 23.1 etasminn antare kruddhā varuṇasya mahātmanaḥ /
Rām, Utt, 26, 9.1 etasminn antare tatra divyapuṣpavibhūṣitā /
Rām, Utt, 27, 20.1 etasminn antare nādaḥ śuśruve rajanīkṣaye /
Rām, Utt, 27, 22.1 etasminn antare śūrā rākṣasā ghoradarśanāḥ /
Rām, Utt, 27, 27.1 etasminn antare śūro vasūnām aṣṭamo vasuḥ /
Rām, Utt, 27, 31.1 etasminn antare śūraḥ sumālī nāma rākṣasaḥ /
Rām, Utt, 28, 17.1 etasminn antare śūraḥ pulomā nāma vīryavān /
Rām, Utt, 28, 27.1 etasminn antare śūro daśagrīvaḥ pratāpavān /
Rām, Utt, 28, 41.1 etasminn antare kruddho daśagrīvaḥ pratāpavān /
Rām, Utt, 29, 21.1 etasminn antare nādo mukto dānavarākṣasaiḥ /
Rām, Utt, 29, 30.1 etasminn antare cāpi sarve suragaṇāstadā /
Rām, Utt, 30, 15.1 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ /
Rām, Utt, 60, 3.1 etasminn antare śūraḥ śatrughno yamunāṃ nadīm /
Rām, Utt, 78, 14.1 etasminn antare rājā sa ilaḥ kardamātmajaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 39.2 etasminn antare karma daṃśasyotkartanādikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 23, 65.1 etasminn antare bhṛtyaṃ svam avocat punarvasuḥ /
BKŚS, 27, 54.1 etasminn antare mandraṃ satālatumuladhvani /
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
Divyāvadāna
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Harivaṃśa
HV, 15, 61.1 etasminn antare tāta kāmpilyāt pṛṣato 'bhyayāt /
Kūrmapurāṇa
KūPur, 1, 14, 34.1 etasminnantare devī mahādevaṃ maheśvaram /
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 1, 23, 22.1 etasminnantare kruddho rājānaṃ rākṣaseśvaraḥ /
KūPur, 1, 25, 69.1 etasminnantare dūrāt paśyāmi hyamitaprabham /
KūPur, 1, 26, 5.1 etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram /
Liṅgapurāṇa
LiPur, 1, 17, 33.1 etasminnantare liṅgamabhavaccāvayoḥ puraḥ /
LiPur, 1, 20, 33.1 etasminnantare tābhyāmekaikasya tu kṛtsnaśaḥ /
LiPur, 1, 29, 57.2 etasminnantare bhartā tasyā nāryāḥ sudarśanaḥ //
LiPur, 1, 37, 36.1 etasminnantare rudraḥ sarvadevabhavodbhavaḥ /
LiPur, 1, 71, 138.1 etasminnantare teṣāṃ śrutvā śabdānanekaśaḥ /
LiPur, 1, 86, 85.2 hṛdyākāśe ya etasminsarvasminnantare paraḥ //
LiPur, 1, 104, 2.2 etasminnantare devāḥ sendropendrāḥ sametya te /
LiPur, 1, 107, 24.2 etasminnantare devaḥ pinākī parameśvaraḥ /
Matsyapurāṇa
MPur, 103, 2.2 etasminnantare rājā kuntīputro yudhiṣṭhiraḥ //
MPur, 112, 4.1 etasminnantare caiva mārkaṇḍeyo mahāmuniḥ /
MPur, 146, 48.1 etasminnantare brahmā kaśyapaśca mahātapāḥ /
MPur, 146, 71.1 etasminnantare jātaḥ kālo varṣasahasrikaḥ /
MPur, 148, 14.2 etasminnantare brahmā paramaṃ toṣamāgataḥ //
MPur, 148, 60.1 etasminnantare vāyurdevadūto'mbarālaye /
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /
MPur, 154, 111.2 etasminnantare śakro nāradaṃ devasaṃmatam //
MPur, 172, 13.1 etasminnantare meghā nirvāṇāṅgāravarcasaḥ /
MPur, 175, 53.1 etasminnantare brahmā munimūrvaṃ sabhājayan /
Nāṭyaśāstra
NāṭŚ, 1, 99.1 etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
NāṭŚ, 1, 120.5 etasminnantare devān sarvānāha pitāmahaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
Tantrākhyāyikā
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
Viṣṇupurāṇa
ViPur, 2, 14, 6.1 etasminparamārthajña mama śrotrapathaṃ gate /
ViPur, 5, 27, 24.2 etasmin antare prāptaḥ saha kṛṣṇena nāradaḥ /
Viṣṇusmṛti
ViSmṛ, 28, 49.1 etasminn enasi prāpte vasitvā gardabhājinam /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 7.1 etasmin me mano vidvan khidyate 'jñānasaṃkaṭe /
BhāgPur, 3, 25, 10.2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā //
BhāgPur, 8, 8, 42.1 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ /
Kathāsaritsāgara
KSS, 5, 3, 72.1 ekena punaretasminmandire 'pyavatiṣṭhatā /
KSS, 6, 2, 42.1 tad imā vayam etasminnisargasukhasadmani /
Ānandakanda
ĀK, 1, 10, 63.1 etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 6.0 kārmaṃ ca malam etasmin dvaye bandho 'nuvartate //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 43.1 etasminn antare tatra kaścit siddhavaro 'bhyagāt /
GokPurS, 11, 59.1 etasminn antare kāle vāguvācāśarīriṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 27.1 etasminnantare ghorāṃ saptasaptakasaṃjñitām /
SkPur (Rkh), Revākhaṇḍa, 28, 1.2 etasminn antare rudro narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 15.1 etasminnantare tāvadraivatātparvatottamāt /
SkPur (Rkh), Revākhaṇḍa, 170, 13.2 etasminnantare tāta rakṣako nagarasya hi //