Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Hitopadeśa
Kṛṣiparāśara
Spandakārikānirṇaya
Tantrasāra
Toḍalatantra
Mugdhāvabodhinī
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
Aitareyopaniṣad
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 2.1 yat te apodakaṃ viṣaṃ tat ta etāsv agrabham /
Gopathabrāhmaṇa
GB, 1, 1, 4, 17.0 athārvāṅ enam etāsv evāpsv anviccheti //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
Jaiminīyabrāhmaṇa
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 155, 3.0 tebhya etāḥ kalindāḥ prāyacchann etāsu śrāmyateti //
JB, 1, 245, 8.0 etāsu ha sucittaś śailano janakaṃ vaidehaṃ samūde //
JB, 1, 245, 15.0 sa vāva teṣāṃ kāmānām abhivoḍhā ya etāsu kāmāḥ //
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 4.0 tasmād etāsu kāryaṃ samṛddhyai //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 9, 6, 3.0 vidhuṃ dadrāṇaṃ samane bahūnām ity etāsu kāryam //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
Taittirīyabrāhmaṇa
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
Taittirīyasaṃhitā
TS, 5, 3, 10, 14.0 uta yasyaitāsūpahitāsv āpo 'gniṃ haranti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
Mahābhārata
MBh, 12, 110, 25.2 ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu //
MBh, 12, 203, 26.2 mūlaprakṛtayo 'ṣṭau tā jagad etāsvavasthitam //
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 48, 49.1 yoniṣvetāsu sarvāsu saṃkīrṇāsvitarāsu ca /
Liṅgapurāṇa
LiPur, 1, 70, 236.1 aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ /
Suśrutasaṃhitā
Su, Cik., 39, 38.1 vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsvetāsu buddhimān /
Su, Utt., 46, 8.2 ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate //
Hitopadeśa
Hitop, 0, 24.1 hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Kṛṣiparāśara
KṛṣiPar, 1, 40.1 etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi vā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 10.0 evam etāsv avasthāsūktayuktyā prathamaṃ spandaśaktiṃ pariśīlya tadanu tām evānusaṃdadhat sarvāsvavasthāsu taddārḍhyānupraveśamayīṃ jīvanmuktatām āharet satatodyukta ityupadiśati //
Tantrasāra
TantraS, 5, 17.0 tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 7.1 etāsvekā balivasā samyak sūtasya bandhinī /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /