Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
AĀ, 5, 1, 1, 14.11 yad agna eṣā samitir bhavātīti /
Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 17, 3.0 saiṣāgneyy atithimatī na saumyātithimaty asti yat saumyātithimatī syācchaśvat sā syāt //
AB, 1, 17, 4.0 etat tv evaiṣātithimatī yad āpīnavatī //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 22, 6.0 tasmād eṣātrāpi śasyate yad vāvāna purutamam purāṣāᄆ iti //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 37, 6.0 rākāṃ śaṃsati rākā ha vā etām puruṣasya sevanīṃ sīvyati yaiṣā śiśne 'dhi //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 18.0 eṣa etāni sarvāṇy eṣā ha vā asya chandassu pratyakṣatamād iva rūpam //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 30, 2.0 tad eṣābhi yajñagāthā gīyate //
AB, 5, 30, 5.0 tad eṣābhi yajñagāthā gīyate //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 31, 5.0 tad eṣābhi yajñagāthā gīyate //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 7, 5.0 siṣāsavo vā ete yad dīkṣitās tasmād eṣā valavatī bhavati //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 9, 14.0 tad eṣābhi yajñagāthā gīyate //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 21, 4.0 saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete hotavye //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 8, 12.0 somapīthasya caiṣā surāpīthasya ca vyāvṛttiḥ //
AB, 8, 21, 2.0 tad eṣābhi yajñagāthā gīyate //
Aitareyopaniṣad
AU, 1, 3, 12.2 saiṣā vidṛtir nāma dvāḥ /
Atharvaprāyaścittāni
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
AVPr, 2, 4, 12.0 bhayaṃ vā eṣā yajamānasya prakhyāyopaviśati //
AVPr, 3, 7, 5.0 eṣā te 'gne //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
Atharvaveda (Paippalāda)
AVP, 1, 13, 4.1 tasya pātāraṃ sacatāṃ purīṣam ūrjā svadhā sacatām etam eṣā /
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 3, 28, 2.1 eṣā paśūnt saṃ kṣiṇāti kravyād bhūtvā vyadvarī /
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā /
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
AVŚ, 5, 18, 3.2 sā brāhmaṇasya rājanya tṛṣṭaiṣā gaur anādyā //
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 8, 30.1 eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva /
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
AVŚ, 12, 4, 10.2 tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam //
AVŚ, 12, 4, 39.1 mahad eṣāvatapati carantī goṣu gaur api /
AVŚ, 12, 4, 42.2 tām abravīn nārada eṣā vaśānāṃ vaśatameti //
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
AVŚ, 13, 1, 27.1 vimimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenur anapaspṛg eṣā /
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 1, 50.1 yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 19, 55, 2.1 yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 8.3 āśramasthās trayo viprāḥ parṣad eṣā daśāvarā //
BaudhDhS, 1, 13, 3.1 tad eṣābhivadati /
BaudhDhS, 1, 20, 3.2 eṣā saha dharmaś caryatām iti /
BaudhDhS, 2, 11, 11.1 tad eṣābhivadati /
BaudhDhS, 2, 11, 30.1 tad eṣābhyanūcyate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.3 udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbhir īṭṭe /
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
BaudhŚS, 16, 3, 7.0 eṣāhīnasaṃtatir etām eva punaḥpunaś codayiṣyāma iti vadantaḥ //
BaudhŚS, 16, 7, 12.0 manasā hotre eṣottameti prāhuḥ //
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 15.0 saiṣāgnyanvādhānasya sthānaṃ pratyeti //
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 9.1 sā vā eṣā devatā dūr nāma /
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 11.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 3, 16.4 evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 4, 6.11 saiṣā brahmaṇo 'tisṛṣṭiḥ /
BĀU, 1, 4, 11.7 saiṣā kṣatrasya yonir yad brahma /
BĀU, 1, 5, 3.6 eṣā hy antaṃ āyattaiṣā hi na /
BĀU, 1, 5, 3.6 eṣā hy antaṃ āyattaiṣā hi na /
BĀU, 1, 5, 20.4 yathaiṣā devataivaṃ saḥ /
BĀU, 1, 5, 22.7 saiṣānastamitā devatā yad vāyuḥ //
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
BĀU, 4, 2, 3.5 athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati /
BĀU, 4, 2, 3.5 athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati /
BĀU, 4, 3, 32.4 eṣāsya paramā gatiḥ /
BĀU, 4, 3, 32.5 eṣāsya paramā saṃpat /
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
BĀU, 5, 14, 4.1 saiṣā gāyatryetasmiṃsturīye darśate pade parorajasi pratiṣṭhitā /
BĀU, 5, 14, 4.12 evamveṣā gāyatryadhyātmaṃ pratiṣṭhitā /
BĀU, 5, 14, 4.13 sā haiṣā gayāṃs tatre /
BĀU, 5, 14, 4.17 sa yām evāmūṃ sāvitrīm anvāhaiṣaiva sā /
BĀU, 6, 4, 6.2 śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ /
Chāndogyopaniṣad
ChU, 1, 2, 3.4 pāpmanā hy eṣā viddhā //
ChU, 1, 11, 5.4 saiṣā devatā prastāvam anvāyattā /
ChU, 1, 11, 7.3 saiṣā devatodgītham anvāyattā /
ChU, 1, 11, 9.3 saiṣā devatā pratihāram anvāyattā /
ChU, 3, 12, 5.1 saiṣā catuṣpadā ṣaḍvidhā gāyatrī /
ChU, 3, 13, 7.2 tasyaiṣā dṛṣṭiḥ //
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 4, 3, 8.4 saiṣā virāḍ annādī /
ChU, 4, 14, 1.2 upakosalaiṣā somya te 'smadvidyātmavidyā ca /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 8, 8, 5.2 asurāṇāṃ hy eṣopaniṣat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 9.0 uttamāṃ prastutyaiṣeti hotāram īkṣeta //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 10.0 lakṣaṇāvṛd eṣā sarvatra //
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
Gopathabrāhmaṇa
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 1, 1, 22, 7.0 eṣaiva yajñasya purastād yujyate //
GB, 1, 1, 22, 8.0 eṣā paścāt //
GB, 1, 1, 27, 27.0 eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 15, 9.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
GB, 1, 2, 15, 20.0 ya eṣa odanaḥ pacyate yonir evaiṣā kriyate //
GB, 1, 2, 19, 20.0 ghorā vā eṣā dig dakṣiṇā śāntā itarāḥ //
GB, 1, 2, 19, 30.0 saiṣaindrī hotrā yad brāhmaṇācchaṃsīyā //
GB, 1, 2, 19, 38.0 saiṣā vāyavyā hotrā yat potrīyā //
GB, 1, 2, 19, 46.0 saiṣāgneyī hotrā yad āgnīdhrīyeti brāhmaṇam //
GB, 1, 2, 21, 45.0 saiṣāglā //
GB, 1, 2, 21, 46.0 eṣā kāruvidā nama //
GB, 1, 3, 1, 4.0 evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādaḥ //
GB, 1, 3, 10, 20.0 dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ //
GB, 1, 3, 19, 15.0 saiṣā vratadhug atharvāṅgirasaḥ //
GB, 1, 4, 6, 19.0 saiṣānupūrvaṃ dīkṣā //
GB, 1, 5, 6, 7.0 saiṣā saṃvatsarasya samatā //
GB, 1, 5, 9, 21.0 saiṣā saṃvatsare yajñakratūnām apītiḥ //
GB, 2, 1, 5, 2.0 ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai //
GB, 2, 1, 11, 12.0 eṣā ha vai sumanā nāmeṣṭiḥ //
GB, 2, 1, 25, 15.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
GB, 2, 2, 6, 37.0 tad apy eṣābhyanūktā catvāri śṛṅgeti //
GB, 2, 2, 11, 20.0 eṣā ha vai pratyakṣaṃ dīkṣā //
GB, 2, 2, 17, 2.0 akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ //
GB, 2, 2, 17, 3.0 atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
GB, 2, 3, 5, 4.0 tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti //
GB, 2, 3, 5, 4.0 tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti //
GB, 2, 4, 5, 7.0 saṃsthā vā eṣā yad anuvaṣaṭkāraḥ //
GB, 2, 5, 13, 10.0 tasmād eṣā valavatī bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 12, 2.3 ityeṣā /
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 4.0 lakṣaṇāvṛd eṣā sarvatra //
JaimGS, 1, 3, 15.0 eṣā homāvṛt sarvatra //
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 7.2 om eva nāmaiṣā /
JUB, 1, 5, 1.1 sā haiṣā khalā devatāpasedhantī tiṣṭhati /
JUB, 1, 5, 3.2 satyaṃ haiṣā devatā /
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 21, 9.5 ṛg vā eṣarte svarād bhavatīti //
JUB, 1, 26, 5.1 saiṣotkrāntir brahmaṇaḥ /
JUB, 1, 29, 8.6 mahīyaivāsyaiṣā //
JUB, 1, 30, 4.1 sā eṣā vidyut /
JUB, 1, 41, 5.2 eṣā vai dyaur eṣāntarikṣam //
JUB, 1, 41, 5.2 eṣā vai dyaur eṣāntarikṣam //
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 1, 41, 7.3 tad eṣaiva //
JUB, 1, 41, 8.2 eṣā hy eva jātam eṣā janitvam //
JUB, 1, 41, 8.2 eṣā hy eva jātam eṣā janitvam //
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 53, 8.4 dhīr vā eṣā /
JUB, 1, 53, 8.8 tasmād eṣā dhīr eva prajānāṃ jīvanam eva //
JUB, 1, 53, 10.3 dhīr vā eṣā /
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
JUB, 1, 55, 6.5 saiṣā devānāṃ śrīḥ //
JUB, 1, 55, 9.5 saiṣarṣīṇāṃ śrīḥ //
JUB, 1, 55, 12.5 saiṣā gandharvāpsarasāṃ śrīḥ //
JUB, 1, 58, 3.2 tasyaiṣā kulyā yad vāk //
JUB, 1, 59, 13.2 vyāptir vā asyaiṣeti hovāca brūhy eveti /
JUB, 2, 2, 9.9 saiṣarksāmnoḥ prajātiḥ //
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 3, 6, 3.1 eṣā ha vai sāmnaḥ prattiḥ /
JUB, 3, 12, 3.1 śrīr vā eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 26, 4.3 sakṛt tṛpteva hy eṣā /
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 36, 4.2 svaryā hy eṣā manīṣā yad vāk //
JUB, 3, 38, 7.2 tasmād eṣaiva pratipat kāryā //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
JUB, 4, 24, 10.1 sā haiṣā brahmāsandīm ārūḍhā /
Jaiminīyabrāhmaṇa
JB, 1, 1, 24.0 vāṅ ma eṣājanīty eva tad vidyāt //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 17, 13.0 athaiṣā devayonir devaloko yad āhavanīyaḥ //
JB, 1, 17, 14.0 eṣā ha vai devayonir devalokaḥ //
JB, 1, 57, 4.0 atho ha khalv eṣaiva sarveṣāṃ haviryajñānāṃ prāyaścittiḥ //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 71, 5.0 tasmād yatraiṣā yātayāmnī kriyate tat prajā aśanāyukā bhavanti //
JB, 1, 72, 12.0 tasmād eṣā diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
JB, 1, 72, 14.0 eṣā hi diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
JB, 1, 77, 7.0 saiṣā yākṣe //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 89, 33.0 eṣo ha vijñā //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 91, 14.0 sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 120, 2.0 tad eṣānuṣṭub āntād anvāyattā //
JB, 1, 120, 10.0 sā vā eṣā paśava eva yad bṛhatī //
JB, 1, 139, 11.0 sau hau khā vā ity eṣā vā ṛṣabhaḥ //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 166, 30.0 daivy eṣā naur yad yajñaḥ //
JB, 1, 169, 3.0 tanūr vā eṣā sāmnām //
JB, 1, 169, 6.0 gāyatrī vā eṣā vayo bhūtvodeti divam apatat //
JB, 1, 176, 3.0 eṣā ha vā ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam //
JB, 1, 187, 5.0 kṣatriyasyo eṣā prajā //
JB, 1, 198, 6.0 eṣā ha khalu vai pratyakṣaṃ paṅktir yat pañcākṣarā pañcapadā //
JB, 1, 198, 16.0 eṣā ha khalu vai chandasāṃ vīryavattamā yā tryakṣaraikapadā //
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
JB, 1, 206, 4.0 vāg vā eṣā //
JB, 1, 206, 6.0 virāḍ vā eṣā //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 18.0 eṣā vā agniṣṭomasya sammā yad rātriḥ //
JB, 1, 206, 20.0 eṣā vā ukthyasya sammā yad rātriḥ //
JB, 1, 206, 22.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 206, 25.0 eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ //
JB, 1, 212, 6.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 215, 20.0 atiriktevaiṣā yad rātriḥ //
JB, 1, 216, 8.0 ratir vā eṣā //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 217, 12.0 dhītevaiṣā yad rātriḥ //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 221, 16.0 tad eṣābhyanūcyate //
JB, 1, 224, 4.0 upadastevaiṣā yad rātriḥ //
JB, 1, 227, 20.0 devapurā vā eṣā yad uṣṇihaḥ //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
JB, 1, 235, 7.0 puruṣasampaddha khalu vā eṣā daśākṣarā virāṭ //
JB, 1, 235, 9.0 sā vā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā //
JB, 1, 246, 9.0 saiṣā daivī virāḍ yad ime lokāḥ //
JB, 1, 246, 15.0 athaiṣā yajñiyā virāḍ yad etā bahiṣpavamānyaḥ //
JB, 1, 246, 21.0 athaiṣā mānuṣī virāḍ yad ime puruṣe prāṇāḥ //
JB, 1, 252, 8.0 eṣā daivī virāṭ //
JB, 1, 253, 17.0 sā vā eṣā pretiś caiva pratiṣṭhitiś ca //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 275, 6.0 atihāryā ha vā eṣā yat pavamānāḥ //
JB, 1, 284, 17.0 saiṣā vāg evāyātayāmny āntād yajñaṃ vahati //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 286, 31.0 saiṣā gāyatrī prathamato yujyata uccā te jātam andhaseti //
JB, 1, 286, 32.0 eṣā purohitāvasāne //
JB, 1, 292, 15.0 atho haiṣāyuṣyaiva kᄆptiḥ //
JB, 1, 316, 15.0 vṛddhā tena yac candramā eṣā devateti //
JB, 1, 316, 16.0 sā haiṣā candramā eva yad retasyā //
JB, 1, 316, 21.0 sā haiṣā brahmaiva yad retasyā //
JB, 1, 318, 10.0 tasmād eṣā gāyatram eva prasṛtā geyeti //
JB, 1, 319, 1.0 saiṣā bhavaty agna ā yāhi vītaya iti //
JB, 1, 319, 4.0 saiṣā bhavaty ā no mitrāvaruṇeti //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 328, 10.0 saiṣā śrīr nānyatrākṣarebhya āptavyā //
JB, 1, 328, 12.0 sā haiṣaikasthā śrīr yad akṣareṣu //
JB, 1, 330, 2.0 śrīr eṣā yad rathantaram //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 337, 17.0 vāg eṣā //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 362, 5.0 tasyaiṣā prāyaścittiḥ //
JB, 2, 1, 1.0 vāg eṣā yat pṛṣṭhāni //
JB, 2, 1, 7.0 saiṣāvadati //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
JB, 2, 250, 3.0 saiṣā somakrayaṇī //
JB, 2, 250, 8.0 saiṣendreṣyā dīyate //
JB, 2, 250, 13.0 saiṣānustaraṇī //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 16, 24.0 śrīr vā eṣā sāmnāṃ yad viṣṭāvāḥ //
Kauśikasūtra
KauśS, 5, 6, 12.0 samāvartanīyasamāpanīyayoścaiṣejyā //
KauśS, 8, 3, 23.1 eṣā tvacām ity amotaṃ vāso 'grataḥ sahiraṇyaṃ nidadhāti //
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 24.0 yaiva eṣāṣāḍhyā upariṣṭād amāvāsyā bhavati //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 3, 3, 8.0 eṣā ha vai sāmidhenīnāṃ nivit //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 8, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 9, 18.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 9, 23.0 idhmasya vā eṣaikātiśiṣṭā bhavati //
KauṣB, 3, 10, 35.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 5, 10, 6.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
KauṣB, 6, 9, 17.0 śāntir evaiṣā bheṣajaṃ yajñe kriyate //
KauṣB, 7, 4, 14.0 eṣāgnihotrasya saṃtatir dīkṣāsu //
KauṣB, 7, 7, 14.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 23.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 30.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 40.0 eṣā hi vāco dik prajñātā //
KauṣB, 7, 8, 9.0 eṣā hi tasyai dik prajñātā //
KauṣB, 9, 4, 24.0 tasyā evaiṣā yājyā juṣasva pratiharyety abhirūpā //
KauṣB, 9, 5, 6.0 tasyā evaiṣā yājyāhutīvṛdham ity abhirūpā //
KauṣB, 10, 5, 15.0 sā eṣāhorātrayor atimuktiḥ //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 12.0 athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
KauṣB, 11, 6, 10.0 abhūd eṣā ruśatpaśur ity āśīrvatyā paridadhāti //
KauṣB, 11, 8, 9.0 eṣā haiva sthitiḥ //
KauṣB, 12, 2, 2.0 tasyā evaiṣā yājyā devayajyety abhirūpā //
Kaṭhopaniṣad
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 13.0 svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti //
KātyŚS, 15, 7, 34.0 bhaiṣajyābhicārayor apy eṣā //
KātyŚS, 15, 9, 10.0 annādyakāmasyāpy eṣā //
KātyŚS, 15, 10, 21.0 somātipūtasyāpy eṣā //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
Kāṭhakasaṃhitā
KS, 6, 1, 12.0 tasmād eṣaivam āhutiḥ //
KS, 6, 1, 33.0 eṣā vā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 6, 1, 35.0 athaiṣaivāgnihotram ucyate //
KS, 6, 4, 23.0 paśūnām evaiṣā yatiḥ //
KS, 6, 5, 52.0 eṣā vā agnihotrasya sthāṇuḥ //
KS, 6, 7, 58.0 āhutyor āgneyy eṣāgneyītarā //
KS, 6, 8, 2.0 eṣā vai virāṭ pañcapadā //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 6, 8, 45.0 saṃsthitir evaiṣā svagākṛtiḥ //
KS, 7, 4, 21.0 eṣā mithunā retasvatī paśavyā //
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
KS, 7, 4, 35.0 eṣā vā agneḥ paśavyā tanūr yā dadhikrāvatī //
KS, 7, 6, 7.0 tamasa evaiṣāndhaso mṛtyo rātryāḥ pāratīrtiḥ //
KS, 7, 6, 56.0 ahorātrayor evaiṣā parītiḥ //
KS, 7, 7, 33.0 rūpeṇa rūpeṇa hy eṣā saṃhitā //
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
KS, 7, 8, 28.0 eṣā vā agneḥ priyā tanūr yā varūthyā //
KS, 7, 9, 13.0 yad eṣā brāhmaṇaspatyā //
KS, 7, 9, 31.0 yad eṣā gāyatry uttamā //
KS, 7, 15, 10.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 5, 41.0 paramā vā eṣā dakṣiṇā yad aśvaḥ //
KS, 8, 8, 10.0 upa hy eṣā paya āharati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 12, 23.0 eṣā vā asyānavaruddhā tanūḥ //
KS, 8, 12, 29.0 eṣā vā asyānnādī tanūḥ //
KS, 9, 15, 11.0 eṣā vā anāhitāgner iṣṭir yac caturhotāraḥ //
KS, 10, 1, 66.0 saiṣādhvarakalpā nāmeṣṭiḥ //
KS, 10, 3, 32.0 eṣā saṃvatsarasya krūrā tanūr yā vaiśvānarī //
KS, 10, 6, 35.0 eṣā vā agner bhiṣajyā tanūr yā surabhimatī //
KS, 10, 7, 95.0 saiṣā gāyatrī nāmeṣṭiḥ //
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 9, 8.0 eṣendrasya bhiṣajyā tanūr yāṃhomuk //
KS, 10, 10, 32.0 eṣā vā indrasya parivṛktī jāyā //
KS, 10, 10, 106.0 saiṣā vijitir nāmeṣṭiḥ //
KS, 11, 1, 56.0 saiṣā rājanī nāmeṣṭiḥ //
KS, 11, 3, 28.0 saiṣā saṃjñānī nāmeṣṭiḥ //
KS, 11, 10, 83.0 saiṣā kārīrī nāmeṣṭiḥ //
KS, 12, 1, 39.0 vyṛddhā vā eṣāhutir yām anagnau juhoti //
KS, 12, 4, 53.0 anto vā eṣā chandasām //
KS, 12, 5, 70.0 saiṣā sarvapṛṣṭhā nāmeṣṭiḥ //
KS, 12, 8, 5.0 āśā vā eṣā //
KS, 12, 9, 4.18 etābhyo hy eṣā devatābhyaḥ pacyate /
KS, 12, 10, 39.0 eṣaiva rājasūye 'pi bhavati //
KS, 12, 11, 42.0 sṛtvarī hy eṣā //
KS, 12, 12, 20.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
KS, 12, 12, 48.0 prajāpater vā eṣā tanūḥ //
KS, 13, 4, 63.0 oṣadhīnāṃ vā eṣā priyā //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 4, 76.0 tasmād eṣā nāparaṃ sūte //
KS, 13, 4, 87.0 sarvam eṣātitiṣṭhati //
KS, 13, 6, 45.0 dhenur vā eṣā satī na duhe //
KS, 13, 6, 54.0 dhenur vā eṣā satī na duhe //
KS, 13, 10, 30.0 aṣṭāpadī vā eṣā //
KS, 13, 12, 50.0 ākūtyai hy eṣālabhyate //
KS, 13, 12, 52.0 kāmāya hy eṣālabhyate //
KS, 13, 12, 54.0 samṛdhe hy eṣālabhyate //
KS, 13, 12, 99.0 vīdhrasamṛddhā vā eṣā //
KS, 13, 12, 101.0 trayāṇām vāvaiṣāvaruddhā saṃvatsarasado gṛhamedhinas sahasrayājinaḥ //
KS, 14, 7, 5.0 vāg vā eṣaikāraṇyaṃ prāviśat //
KS, 14, 7, 43.0 eṣā vas sā satyā saṃvāg abhūd yām indreṇa samadaddhvam //
KS, 14, 9, 26.0 athaiṣā sārasvatī meṣī //
KS, 14, 9, 28.0 athaiṣā mārutī pṛśnir vaśā //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yā śipiviṣṭavatī //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 20.0 varuṇamenir vā eṣābhīddhā //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 9, 21.0 eṣā vā agneḥ priyā tanūr yā vaiśvānarī //
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 2, 10.0 eṣā vai nirṛtyā dik //
KS, 20, 6, 16.0 athaiṣā dūrveṣṭakā //
KS, 20, 6, 24.0 athaiṣā vāmabhṛt //
KS, 20, 6, 54.0 athaiṣā tryālikhitā //
KS, 20, 7, 21.0 eṣā vai viṣṇor nābhiḥ //
KS, 20, 7, 31.0 athaiṣokhā //
KS, 20, 11, 2.0 antarikṣam eṣā citiḥ //
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
KS, 20, 11, 18.0 adhipatny asi bṛhatī dig iti tasmād eṣā diśām adhipatnī //
KS, 20, 11, 47.0 antarikṣam eṣā citiḥ //
KS, 20, 12, 30.0 arkyasya vā eṣā vidhām anuvidhīyate //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 1, 55.0 arkyasya vā eṣā vidhām anuvidhīyate //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 3, 7.0 athaiṣā vikarṇī //
KS, 21, 3, 8.0 devānāṃ vā eṣā vikrāntiḥ //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā yā madhyamā citiḥ //
KS, 21, 3, 37.0 agner vā eṣā vaiśvānarasya yonir yad avakā //
KS, 21, 4, 17.0 saiṣottaravedir nāma citiḥ //
KS, 21, 6, 38.0 eṣā vai rudrasya dik //
KS, 21, 7, 46.0 eṣā vā asyāṃ śuk //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.4 yā mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 5, 6, 12.0 eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 5, 9, 35.0 saṃhitāsi viśvarūpeti rūpeṇa rūpeṇa hy eṣā saṃhitā //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 10, 29.0 iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 3, 25.0 tasmād eṣā varāhāya vimradate //
MS, 1, 8, 1, 27.0 eṣā vā agre 'gnā āhutir ahūyata //
MS, 1, 8, 2, 44.0 eṣā vāva sāhutiḥ śrāyati //
MS, 1, 8, 3, 18.0 niṣkṛtir evaiṣā prāyaścittiḥ //
MS, 1, 8, 4, 57.0 deveṣu hy asyaiṣā vāryavṛtā //
MS, 1, 8, 6, 7.0 eṣā vā asya jātavedasyā tanūḥ krūrā //
MS, 1, 8, 6, 11.0 eṣā vā asya śṛṇatī tanūḥ krūrā //
MS, 1, 8, 6, 30.0 āvir vai nāmaiṣāhutiḥ //
MS, 1, 8, 8, 2.0 avartiṃ vā eṣā yajamānasyānutsahya niṣīdati //
MS, 1, 9, 8, 22.0 eṣā vai pratyakṣaṃ dīkṣā //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 6, 6.0 athaiṣā vaiśvadevy āmikṣā //
MS, 1, 10, 10, 13.0 tad aṃhaso vā eṣāveṣṭir yad varuṇapraghāsāḥ //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 13, 19.0 yeyam uttarā vedir yā atrīḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 21.0 yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 45.0 yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ //
MS, 1, 10, 15, 8.0 tat paśūnāṃ vāvaiṣā yatiḥ //
MS, 1, 10, 18, 34.0 tad yaiṣā tṛtīyāty evaitayā prādāt //
MS, 1, 10, 19, 7.0 yad evātra nigacchanti tasyaiṣā niravattiḥ //
MS, 1, 10, 20, 19.0 eṣā hi rudrāṇāṃ dik //
MS, 1, 11, 6, 29.0 vāg vā eṣaikāraṇyaṃ prāviśat //
MS, 1, 11, 9, 9.0 athaiṣā vaśā //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 2, 1, 3, 22.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 7, 60.0 saiṣādhvarakalpeṣṭiḥ //
MS, 2, 1, 10, 39.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 11, 47.0 saiṣā gāyatrīṣṭiḥ //
MS, 2, 2, 3, 17.0 puṣṭir evaiṣā saṃbhriyate //
MS, 2, 2, 10, 3.0 eṣā vā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 3, 9, 12.0 eṣā surā bhavati //
MS, 2, 4, 2, 8.0 sṛtvarīva hy eṣā sṛtvarī vaḍabā //
MS, 2, 4, 2, 23.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
MS, 2, 4, 2, 44.0 eṣā vai prajāpater vīryavatī tanūḥ //
MS, 2, 5, 1, 18.0 trir vā eṣā saṃvatsarasyānyān paśūn parivijāyate //
MS, 2, 5, 1, 53.0 yad dvādaśa dīyante tasyaiṣā pratimā //
MS, 2, 5, 4, 8.0 oṣadhīnāṃ vā eṣā priyā //
MS, 2, 5, 4, 40.0 dhenur vā eṣā satī na duhe //
MS, 2, 5, 5, 38.0 nirṛtigṛhītā vā eṣā strī yā puṃrūpā //
MS, 2, 5, 7, 74.0 tad eṣā vaśā //
MS, 2, 7, 6, 42.0 eṣā mā bhedi //
MS, 3, 1, 8, 41.0 eṣā mā bhedīti //
MS, 3, 1, 8, 46.0 chandobhiś ca vā eṣā devatābhiś ca kriyate //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 7, 4, 2.16 varṣma vā eṣā chandasām /
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 5.0 eṣā vai pratiṣṭhitā trivṛto viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 7, 9.0 eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 14, 3.0 eṣā vai pratiṣṭhitaikaviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 3, 9, 4.0 eṣā vai pratiṣṭhitā catuścatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 8, 6.0 virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 10, 7.0 yat saṃvvatsaram annaṃ saṃbharanti saiṣā pañcaviṃśyupajāyate //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 4, 12.0 tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 6, 9, 17.0 sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 5, 4.0 prajānāṃ ca vā eṣā sṛṣṭiḥ pāpavasīyasaś ca vidhṛtir yad āmahīyavam //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 6, 9.0 eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā girety āhātmānaṃ tad udgātā girati //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 9, 1, 23.0 eṣā vā agniṣṭomasya saṃmā yad rātriḥ //
PB, 9, 1, 25.0 eṣā vā ukthasya saṃmā yad rātriḥ //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 4.0 ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 13.0 trivṛd eva triṇavasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
PB, 10, 3, 12.0 triṃśadakṣarā vā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 5.0 eṣā ta iti vā samuccayo vā //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.4 eṣā me citrā nāmeti /
TB, 1, 1, 2, 8.4 eṣā vai jaghanyā rātriḥ saṃvatsarasya /
TB, 1, 1, 2, 8.9 eṣā vai prathamā rātriḥ saṃvatsarasya /
TB, 1, 1, 3, 1.9 puṣṭir vā eṣā prajananam /
TB, 1, 1, 6, 8.8 atho yajñasyaivaiṣābhikrāntiḥ /
TB, 1, 1, 9, 1.2 eṣā vā agner yajñiyā tanūḥ /
TB, 1, 1, 10, 1.10 mama vā eṣā //
TB, 1, 1, 10, 3.10 paṅktir vā eṣā brāhmaṇe praviṣṭā //
TB, 2, 1, 3, 5.3 eṣā vai devamanuṣyāṇāṃ śāntā dik /
TB, 2, 1, 4, 1.8 eṣā vā uttarāvaty āhutiḥ /
TB, 2, 1, 4, 2.6 eṣā vā avācy āhutiḥ /
TB, 2, 2, 5, 5.3 ātmana evaiṣā parīttiḥ /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
Taittirīyasaṃhitā
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 5, 1, 35.1 atho śāntir evāsyaiṣā //
TS, 1, 5, 7, 34.1 yācñaivāsyaiṣopatiṣṭhate //
TS, 1, 5, 7, 54.1 eṣā vai sūrmī karṇakāvatī //
TS, 1, 5, 9, 49.1 eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 6, 11, 12.0 eṣā pratiṣṭhā //
TS, 1, 7, 1, 3.1 saiṣāntarā prayājānūyājān yajamānasya loke 'vahitā /
TS, 1, 7, 3, 8.1 atho dakṣiṇaivāsyaiṣā //
TS, 2, 1, 5, 2.2 sāhasrī vā eṣā lakṣmī yad unnataḥ /
TS, 2, 1, 5, 4.8 indram khalu vā eṣā sūtvā vaśābhavat //
TS, 2, 1, 5, 7.8 kṣurapavir vā eṣā lakṣmī yat tūparaḥ /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 2, 1, 9, 2.3 vāruṇī hy eṣā devatayā /
TS, 2, 1, 9, 4.4 āvayor vā eṣā maitasyāṃ vadadhvam iti /
TS, 2, 2, 2, 3.6 eṣā vā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 2, 4.2 eṣā vā asya bheṣajyā tanūr yat surabhimatī /
TS, 2, 2, 4, 5.2 āgneyī vā eṣā yad ajā /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 3, 4, 3, 2.6 sā vā eṣā sarvadevatyā yad ajā vaśā /
TS, 3, 4, 3, 7.2 yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ /
TS, 3, 4, 3, 8.5 sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 3, 4, 3, 8.7 teṣām evaiṣāptā //
TS, 5, 1, 1, 17.1 atho yajñasyaivaiṣābhikrāntiḥ //
TS, 5, 1, 6, 22.1 eṣā vā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 7, 52.1 chandobhir vā eṣā kriyate //
TS, 5, 1, 9, 26.1 brahmaṇā vā eṣā yajuṣā saṃbhṛtā yad ukhā //
TS, 5, 2, 2, 17.1 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 2, 3, 16.1 puṣṭir vā eṣā prajananaṃ yad ūṣāḥ //
TS, 5, 2, 4, 20.1 eṣā vai nirṛtyai dik //
TS, 5, 2, 8, 32.1 kāṇḍena kāṇḍena hy eṣā pratitiṣṭhati //
TS, 5, 2, 8, 66.1 eṣā vā agner nābhiḥ //
TS, 5, 2, 10, 2.1 yoniḥ khalu vā eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 3, 2, 4.1 antarikṣam iva vā eṣā //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 7, 38.0 eṣā vai devānāṃ vikrāntir yad vikarṇī //
TS, 5, 3, 8, 31.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 3, 12, 8.0 sarvasya vā eṣā prāyaścittiḥ //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 5.0 antarikṣam iva vā eṣā //
TS, 5, 4, 2, 10.0 eṣā vā agner yoniḥ //
TS, 5, 4, 3, 13.0 āgneyī vā eṣā yad ajā //
TS, 5, 4, 3, 22.0 eṣā vai rudrasya dik //
TS, 5, 4, 7, 32.0 eṣā vai sūrmī karṇakāvatī //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 5, 4, 8, 3.0 ghṛtasya vā enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 5, 4, 8, 21.0 eṣā vā annasya yoniḥ //
TS, 5, 5, 1, 55.0 eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 3, 1.0 yajuṣā vā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā //
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 6, 35.0 eṣā vā iṣṭakānām pratiṣṭhā //
TS, 5, 5, 7, 41.0 eṣā vā agner āptiḥ //
TS, 5, 7, 3, 2.7 agnir vasus tasyaiṣā dhārā /
TS, 5, 7, 3, 2.8 viṣṇur vasus tasyaiṣā dhārā /
TS, 5, 7, 3, 4.5 eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 6, 1, 1, 10.0 mṛtā vā eṣā tvag amedhyā yat keśaśmaśru //
TS, 6, 1, 2, 44.0 sā vā eṣarg anuṣṭup //
TS, 6, 1, 2, 55.0 sā vā eṣark sarvadevatyā //
TS, 6, 1, 2, 64.0 sā vā eṣark sarvāṇi chandāṃsi //
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave yā vīṇāyām //
TS, 6, 1, 7, 13.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 27.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 39.0 dakṣiṇā hy eṣā //
TS, 6, 1, 7, 43.0 kṣatriyā hy eṣā //
TS, 6, 1, 7, 61.0 devī hy eṣā devaḥ somaḥ //
TS, 6, 1, 9, 34.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 7, 27.0 siṃhīr hy eṣā rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 10, 5.0 vajra iva vā eṣā yad abhriḥ //
TS, 6, 2, 10, 43.0 viśvajanasya hy eṣā chāyā yat sadaḥ //
TS, 6, 3, 1, 5.5 nābhir vā eṣā yajñasya yaddhotā /
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 4, 7, 1.0 vāg vā eṣā yad aindravāyavaḥ //
TS, 6, 6, 4, 14.0 eṣā vai gartamit //
TS, 6, 6, 4, 45.0 vajro vā eṣā saṃmīyate yad ekādaśinī //
TS, 6, 6, 5, 7.0 yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
Taittirīyopaniṣad
TU, 1, 11, 4.6 eṣā vedopaniṣat /
TU, 2, 1, 2.2 tadeṣābhyuktā /
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
TU, 3, 6, 1.5 saiṣā bhārgavī vāruṇī vidyā /
Taittirīyāraṇyaka
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 5, 2, 5.8 vajra iva vā eṣā /
TĀ, 5, 2, 13.12 eṣā vā agneḥ priyā tanūḥ /
TĀ, 5, 7, 4.7 etābhyo hy eṣā devatābhyaḥ pinvate /
TĀ, 5, 8, 9.6 eṣā vai rudrasya dik /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 5.0 eṣā te agne samid iti pālāśīṃ samidham ādadhāti //
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
Vaitānasūtra
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
Vasiṣṭhadharmasūtra
VasDhS, 4, 14.1 pitṝṇāṃ vā eṣā dig yā dakṣiṇā //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād vā eṣā teṣāṃ pratyāpattiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 2, 3, 27.1 eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ vā nyasyati /
VārŚS, 1, 5, 2, 33.1 eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti //
VārŚS, 2, 1, 1, 44.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti ca //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.1 eṣā te agne samid iti /
ĀpŚS, 6, 17, 8.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmād ity eṣā caturthī bhavati //
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 31, 10.1 tasyā etad eva tantram eṣā devatā //
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 12, 1.3 taraṇir viśvadarśata ity eṣā /
ĀpŚS, 16, 18, 7.1 brahma jajñānam ity eṣā //
ĀpŚS, 16, 33, 4.1 sam anyā yantīty eṣā /
ĀpŚS, 16, 35, 1.5 pṛṣṭo divīty eṣā /
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 10.1 tadeṣābhiyajñagāthā gīyate /
ĀśvGS, 2, 4, 10.1 eṣā me 'ṣṭaketi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 10.1 eṣaivāparāhṇe //
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 3.1 saiṣā trayī vidyā yajñaḥ /
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 36.2 gāyatrī vā eṣā nidānenāṣṭākṣarā vai gāyatrī tasmād aṣṭamīmanubrūyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 8, 1, 11.1 saiṣā nidānena yadiḍā /
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 2, 1, 4, 28.9 saiṣāśīr eva /
ŚBM, 2, 2, 1, 4.2 so svid eṣā nidānena /
ŚBM, 2, 2, 1, 6.6 annam eṣāhutiḥ //
ŚBM, 2, 2, 1, 7.5 eṣā hy eva pratyakṣam annam āhutiḥ //
ŚBM, 2, 2, 2, 5.5 eṣā mātrā dakṣiṇānām /
ŚBM, 2, 2, 4, 12.7 tasmād eṣopajīvanīyā /
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 18.3 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.1 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 1, 9.4 tasmād eṣā na prajāyate /
ŚBM, 4, 5, 1, 9.7 tasmād vā eṣātra maitrāvaruṇī vaśāvakᄆptatamā bhavati /
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 3, 8.2 āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 4, 7.3 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 7, 5.4 eṣā hy ato gharmam pinvate /
ŚBM, 4, 5, 7, 5.5 eṣo tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 8, 1.1 tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate /
ŚBM, 4, 5, 8, 1.5 athaiṣā sāhasry atiricyate //
ŚBM, 4, 5, 8, 3.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 4.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 4.4 pūrvā haiṣaiti paścād enām prajātam anveti /
ŚBM, 4, 5, 8, 4.6 pūrvam ahāsyai prajātam eti paścād eṣānveti /
ŚBM, 4, 5, 8, 4.7 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 8, 4.9 pūrvam ahāsyai prajātam eti paścād eṣānveti //
ŚBM, 4, 5, 8, 12.3 vicchinno eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 13.4 vyṛddho eṣā virāḍ yā vivṛḍhā /
ŚBM, 4, 5, 8, 16.7 tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati //
ŚBM, 4, 6, 5, 4.4 eṣaiva sthitiḥ //
ŚBM, 4, 6, 6, 5.4 indrasya hy eṣā /
ŚBM, 4, 6, 7, 1.7 saiṣā trayī vidyā saumye 'dhvare prayujyate //
ŚBM, 4, 6, 7, 16.2 tata eṣā vidyetare vidye pratibhaviṣyati /
ŚBM, 4, 6, 7, 17.3 tat tata eṣā vidyetare vidye pratyāsīt /
ŚBM, 4, 6, 8, 20.6 tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ //
ŚBM, 4, 6, 9, 13.4 eṣā vai sarvāṇi chandāṃsi yad atichandāḥ /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 8.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 2, 8.1 athaiṣā bṛhatyuttamā bhavati /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 2, 8.2 prādeśamātrīṃ tiraścīm prādeśamātro vai garbho viṣṇuryonireṣā garbhasaṃmitāṃ tadyoniṃ karoti //
ŚBM, 6, 5, 2, 17.1 saiṣā gaureva /
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 3.2 eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 4, 8.1 yady eṣokhā bhidyeta /
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 10, 1, 1, 9.1 eṣātrāpītiḥ /
ŚBM, 10, 1, 1, 10.1 eṣo atrāpītiḥ /
ŚBM, 10, 1, 1, 11.9 eṣo evātrāpītiḥ //
ŚBM, 10, 1, 4, 2.2 sā hāsyaiṣā prāṇa eva /
ŚBM, 10, 1, 4, 2.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 3.2 sā hāsyaiṣāpāna eva /
ŚBM, 10, 1, 4, 3.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 4.2 sā hāsyaiṣā vyāna eva /
ŚBM, 10, 1, 4, 4.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 5.2 sā hāsyaiṣodāna eva /
ŚBM, 10, 1, 4, 5.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 6.2 sā hāsyaiṣā samāna eva /
ŚBM, 10, 1, 4, 6.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 1, 4, 7.2 sā hāsyaiṣā vāg eva /
ŚBM, 10, 1, 4, 7.5 saiṣāmṛtacitiḥ /
ŚBM, 10, 2, 1, 2.4 tasyaiṣāvamā mātrā yad aṅgulayaḥ /
ŚBM, 10, 2, 2, 6.4 tasyaiṣā paramā mātrā yad udbāhuḥ /
ŚBM, 10, 2, 3, 1.1 yā vā iyaṃ vediḥ saptavidhasya eṣā veder mātrā /
ŚBM, 10, 2, 3, 3.1 saiṣā veder yoniḥ /
ŚBM, 10, 2, 3, 4.3 saiṣā navatiprakramā vediḥ /
ŚBM, 10, 2, 3, 7.4 sā yāvaty eṣā saptavidhasya vedis tāvatīṃ caturdaśakṛtva ekaśatavidhasya vediṃ vimimīte //
ŚBM, 10, 3, 2, 13.3 saiṣātmavidyaiva /
ŚBM, 10, 3, 5, 13.5 sā haiṣaiva devānām addhāvidyā /
ŚBM, 10, 4, 1, 8.3 saiṣaikaiveṣṭakāgnir eva /
ŚBM, 10, 4, 2, 28.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 31.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 2, 2.1 saiṣā trayy eva vidyā tapati /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 4, 17.5 etad u vā āhuter annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.7 etaddhy asyā annam eṣā pratiṣṭhā /
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
ŚBM, 13, 8, 4, 10.2 eṣā nv ādiṣṭā dakṣiṇā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ vā //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 10, 4.5 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 5.0 bahu hyeṣā vāk kariṣyantī bhavati //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 5, 3, 14.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 17.0 tasyaiṣaiva dṛṣṭiḥ //
ŚāṅkhĀ, 5, 3, 28.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 31.0 tasyaiṣaiva siddhiḥ //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 4.0 saiṣāditisaṃhitā //
ŚāṅkhĀ, 7, 17, 2.0 saiṣā prajāpatisaṃhitā //
ŚāṅkhĀ, 7, 18, 2.0 saiṣā satyasaṃhitā //
ŚāṅkhĀ, 7, 21, 3.0 saiṣā saṃhitainān kālān saṃdadhāti //
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
ŚāṅkhĀ, 7, 23, 4.0 saiṣā vāk sarvaśabdā bhavati //
ŚāṅkhĀ, 8, 7, 19.0 saiṣā sarvasyai vāca upaniṣat //
ŚāṅkhĀ, 8, 9, 13.0 saiṣā daivī vīṇā bhavati //
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
Ṛgveda
ṚV, 1, 46, 1.1 eṣo uṣā apūrvyā vy ucchati priyā divaḥ /
ṚV, 1, 48, 7.1 eṣāyukta parāvataḥ sūryasyodayanād adhi /
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 113, 7.1 eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ /
ṚV, 1, 124, 3.1 eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt /
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 4, 3, 9.2 kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya //
ṚV, 5, 80, 2.1 eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre /
ṚV, 5, 80, 3.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre /
ṚV, 5, 80, 4.1 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt /
ṚV, 5, 80, 5.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt /
ṚV, 5, 80, 6.1 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ /
ṚV, 6, 65, 1.1 eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ /
ṚV, 7, 75, 4.1 eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti /
ṚV, 7, 76, 7.1 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ /
ṚV, 7, 80, 2.1 eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi /
ṚV, 7, 95, 1.1 pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ /
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 14, 2.1 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u /
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 31, 6.1 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ /
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 85, 21.1 ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe /
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
Arthaśāstra
ArthaŚ, 1, 8, 12.1 bhaktir eṣā na buddhiguṇaḥ //
ArthaŚ, 1, 15, 15.1 saiṣā mantriparamparā mantraṃ bhinatti //
ArthaŚ, 1, 15, 32.1 anavasthā hyeṣā //
ArthaŚ, 2, 10, 39.2 rājñaḥ samīpe varakāram āha prajñāpanaiṣā vividhopadiṣṭā //
Avadānaśataka
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 1, 4.5 eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā /
ASāh, 1, 4.7 sacedevaṃ tiṣṭhati eṣaivāsyāvavādānuśāsanī //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 3, 11.6 yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñāpāramitānirjātaiṣā /
ASāh, 8, 15.3 ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 11, 14.2 evaṃ ca navayānasamprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti /
ASāh, 12, 1.4 duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.11 tatkasya hetoḥ eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 10.2 na mumukṣā na muktiś ca ity eṣā paramārthatā //
Buddhacarita
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 13, 68.1 eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā /
Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 11, 11.2 yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā //
Ca, Sū., 11, 26.1 eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 13, 33.2 vikārāñchamayatyeṣā śīghraṃ samyakprayojitā //
Ca, Sū., 13, 37.1 mātraiṣā mandavibhraṃśā na cātibalahāriṇī /
Ca, Sū., 13, 40.1 parihāre sukhā caiṣā mātrā snehanabṛṃhaṇī /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 115.1 gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca, Sū., 25, 50.3 saṃharṣaṇānāṃ pravarāsavānāmaśītiruktā caturuttaraiṣā //
Ca, Sū., 27, 56.1 yoniraṣṭavidhā tv eṣā māṃsānāṃ parikīrtitā /
Ca, Nid., 6, 8.5 parā hyeṣā phalanirvṛttirāhārasyeti //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 83.3 evam eṣā dvividhā parīkṣā trividhā vā sahopadeśena //
Ca, Śār., 4, 14.2 eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā /
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Cik., 4, 48.2 yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi //
Ca, Cik., 5, 90.2 pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati //
Ca, Cik., 5, 160.1 kuṣṭhaṃ plīhānamānāhameṣā hantyupasevitā /
Lalitavistara
LalVis, 6, 52.6 dharmatā khalveṣā bodhisattvasya pūrvakeṇa ca praṇidhānena iyaṃ cetanā ṛddhāvavaśyaṃ bodhisattvena mahāsattvena manuṣyaloka upapattavyamabhiniṣkramya cānuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayitavyam /
LalVis, 7, 85.9 eṣā samarthā kumāraṃ samyaksukhena saṃvardhayitum rājānaṃ ca śuddhodanamabhidhārayitum /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
Mahābhārata
MBh, 1, 2, 233.46 eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam /
MBh, 1, 2, 233.52 eṣā vai parvaṇāṃ saṃkhyā khilānyāha tataḥ param //
MBh, 1, 3, 40.2 naiṣā nyāyyā guruvṛttiḥ /
MBh, 1, 3, 78.1 eṣā tasyāpi parīkṣopamanyoḥ //
MBh, 1, 3, 82.3 eṣā tasyāpi parīkṣā vedasya //
MBh, 1, 3, 98.5 eṣā yad bravīti tad upaharasveti //
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 33, 19.2 abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 43, 2.4 tvadarthaṃ rakṣyate caiṣā mayā munivarottama /
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 68, 9.29 tasyāgramahiṣī caiṣā tava mātā śucivratā /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 69, 30.4 anyonyaprakṛtir hyeṣā //
MBh, 1, 69, 32.1 abhūtir eṣā kastyajyājjīvañ jīvantam ātmajam /
MBh, 1, 72, 16.4 tataḥ kaca na te vidyā siddhim eṣā gamiṣyati //
MBh, 1, 76, 10.8 anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati /
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 94, 61.4 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 99, 9.6 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā /
MBh, 1, 107, 37.41 eṣā te subhage kanyā bhaviṣyati yathepsitā /
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 116, 30.58 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā /
MBh, 1, 116, 30.59 didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet /
MBh, 1, 134, 14.2 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ /
MBh, 1, 141, 4.2 coditaiṣā hyanaṅgena śarīrāntaracāriṇā /
MBh, 1, 141, 5.2 kāmayatyadya māṃ bhīrur naiṣā dūṣayate kulam //
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 149, 13.2 mamāpyeṣā matir brahman viprā rakṣyā iti sthirā /
MBh, 1, 158, 17.1 purā himavataścaiṣā hemaśṛṅgād viniḥsṛtā /
MBh, 1, 158, 24.2 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate /
MBh, 1, 158, 24.3 astrajñeṣu prayuktaiṣā phenavat pravilīyate //
MBh, 1, 160, 2.1 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 187, 23.2 pārthena vijitā caiṣā ratnabhūtā ca te sutā //
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.28 eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim /
MBh, 1, 188, 22.74 eṣā nāᄆāyanī jajñe daivayogena kenacit /
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 192, 24.3 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi /
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 193, 20.1 eṣā mama matistāta nigrahāya pravartate /
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 196, 2.1 mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ /
MBh, 1, 200, 22.1 apsarā devakanyā vā kasya caiṣā tilottamā /
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 211, 17.1 mamaiṣā bhaginī pārtha sāraṇasya sahodarā /
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 9, 25.1 eṣā mayā saṃpatatā vāruṇī bharatarṣabha /
MBh, 2, 13, 61.2 rājasūyastvayā prāptum eṣā rājanmatir mama //
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā vā manyase 'nagha /
MBh, 2, 38, 18.1 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ /
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 61, 5.1 eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ /
MBh, 2, 61, 33.2 bhavatyavijitā kena hetunaiṣā matā tava //
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 3, 2, 69.1 abudhānāṃ gatis tveṣā budhānām api me śṛṇu /
MBh, 3, 21, 9.3 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī //
MBh, 3, 65, 18.2 eṣā virahitā tena śobhanāpi na śobhate //
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 83, 77.1 eṣā yajanabhūmir hi devānām api satkṛtā /
MBh, 3, 90, 16.2 dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me //
MBh, 3, 97, 27.2 eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām //
MBh, 3, 110, 1.2 eṣā devanadī puṇyā kauśikī bharatarṣabha /
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 114, 23.1 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā /
MBh, 3, 114, 24.2 spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha //
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 129, 6.1 eṣā śamyekapattrā sā śarakaṃ caitad uttamam /
MBh, 3, 129, 22.1 vedī prajāpater eṣā samantāt pañcayojanā /
MBh, 3, 130, 3.1 eṣā sarasvatī puṇyā divyā coghavatī nadī /
MBh, 3, 130, 8.2 eṣā ramyā vipāśā ca nadī paramapāvanī //
MBh, 3, 131, 19.1 śyenāḥ kapotān khādanti sthitir eṣā sanātanī /
MBh, 3, 131, 29.2 eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati //
MBh, 3, 135, 1.2 eṣā madhuvilā rājan samaṅgā saṃprakāśate /
MBh, 3, 135, 5.2 eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī //
MBh, 3, 140, 2.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha /
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 177, 24.2 eṣā mama matiḥ sarpa yathā vā manyate bhavān //
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 181, 27.1 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira /
MBh, 3, 186, 22.2 eṣā dvādaśasāhasrī yugākhyā parikīrtitā //
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 248, 12.2 kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī //
MBh, 3, 248, 15.1 api nāma varārohā mām eṣā lokasundarī /
MBh, 3, 251, 5.2 eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī /
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 3, 280, 28.1 tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ /
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 294, 33.2 pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati //
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 18, 4.1 snehāt saṃvāsajānmanye sūdam eṣā śucismitā /
MBh, 4, 21, 3.1 yaiṣā nartanaśālā vai matsyarājena kāritā /
MBh, 4, 53, 1.2 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā /
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 52, 15.1 eṣā me paramā śāntir yayā śāmyati me manaḥ /
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 106, 8.2 yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ //
MBh, 5, 107, 6.2 gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ //
MBh, 5, 107, 7.1 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate /
MBh, 5, 109, 24.1 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā /
MBh, 5, 114, 13.2 eṣā tāvanmama prajñā yathā vā manyase dvija //
MBh, 5, 152, 24.1 narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate /
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 6, 2, 31.1 yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 7, 38.2 evam eṣā mahārāja parvataiḥ pṛthivī citā //
MBh, 6, 7, 46.1 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ /
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, 90, 44.1 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 6, 94, 16.2 varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī //
MBh, 6, 94, 17.2 yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī //
MBh, 6, 103, 100.2 kanyā hyeṣā purā jātā puruṣaḥ samapadyata //
MBh, 6, 108, 18.2 strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān //
MBh, 6, 113, 33.1 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 78, 11.2 droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā /
MBh, 7, 122, 33.3 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan //
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 158, 5.2 śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ //
MBh, 7, 158, 59.2 prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira //
MBh, 7, 159, 13.1 triyāmā rajanī caiṣā ghorarūpā bhayānakā /
MBh, 8, 7, 24.1 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 30, 44.2 tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ //
MBh, 8, 43, 64.1 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 57, 16.1 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ /
MBh, 9, 3, 42.2 vigraho vardhamānena nītir eṣā bṛhaspateḥ //
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 37, 14.1 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī /
MBh, 9, 55, 39.2 vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ //
MBh, 9, 57, 11.1 abuddhir eṣā mahatī dharmarājasya pāṇḍava /
MBh, 10, 4, 31.3 iti me niścitā buddhir eṣā sādhumatā ca me //
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 17, 24.1 nūnam eṣā purā bālā jīvamāne mahābhuje /
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 11, 18, 5.1 eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā /
MBh, 11, 20, 4.1 eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ /
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 20, 7.1 kāmyarūpavatī caiṣā pariṣvajati bhāminī /
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 11, 21, 14.1 sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā /
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 23, 5.1 eṣā cāmīkarābhasya taptakāñcanasaprabhā /
MBh, 11, 23, 11.1 yasya rukmamayī mālā śirasyeṣā virājate /
MBh, 11, 24, 16.1 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā /
MBh, 11, 24, 20.1 ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā /
MBh, 12, 2, 22.1 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava /
MBh, 12, 10, 1.3 anuvākahatābuddhir naiṣā tattvārthadarśinī //
MBh, 12, 19, 9.2 paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ //
MBh, 12, 20, 4.1 catuṣpadī hi niḥśreṇī karmaṇyeṣā pratiṣṭhitā /
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 30, 12.1 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati /
MBh, 12, 38, 3.1 prāyaścittakathā hyeṣā bhakṣyābhakṣyavivardhitā /
MBh, 12, 59, 76.2 navanītaṃ sarasvatyā buddhir eṣā prabhāvitā //
MBh, 12, 59, 77.1 daṇḍena sahitā hyeṣā lokarakṣaṇakārikā /
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 60, 25.2 sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ //
MBh, 12, 68, 40.2 mahatī devatā hyeṣā nararūpeṇa tiṣṭhati //
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 83, 1.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata /
MBh, 12, 83, 24.2 agatīkagatir hyeṣā yā rājñā saha jīvikā //
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 92, 1.3 saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
MBh, 12, 98, 7.2 tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ //
MBh, 12, 119, 20.1 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā /
MBh, 12, 125, 7.1 eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā /
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 149, 116.3 eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā //
MBh, 12, 161, 37.1 buddhir mamaiṣā pariṣatsthitasya mā bhūd vicārastava dharmaputra /
MBh, 12, 169, 24.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 180, 30.2 sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye //
MBh, 12, 190, 1.3 ekaivaiṣā gatisteṣām uta yāntyaparām api //
MBh, 12, 192, 127.1 evam eṣā mahārāja jāpakasya gatir yathā /
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 215, 33.2 yenaiṣā labhyate prajñā yena śāntir avāpyate /
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 12, 222, 5.2 kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
MBh, 12, 224, 38.2 adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate //
MBh, 12, 227, 10.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 227, 29.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 230, 1.2 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 234, 5.3 eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ //
MBh, 12, 234, 15.1 catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā /
MBh, 12, 235, 24.2 yatendriyāṇām athavā gatir eṣā vidhīyate //
MBh, 12, 235, 26.2 brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate /
MBh, 12, 257, 3.2 hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā //
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 54.2 yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 273, 32.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 44.3 tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ //
MBh, 12, 273, 53.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 291, 28.1 eṣā tattvacaturviṃśā sarvākṛtiṣu vartate /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 301, 14.1 eṣā te vyaktato rājan vibhūtir anuvarṇitā /
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 306, 34.1 caturthī rājaśārdūla vidyaiṣā sāṃparāyikī /
MBh, 12, 306, 45.2 eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī //
MBh, 12, 309, 70.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 316, 37.1 nibandhanī rajjur eṣā yā grāme vasato ratiḥ /
MBh, 12, 321, 32.1 tenaiṣā prathitā brahmanmaryādā lokabhāvinī /
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 322, 33.2 śabde cārthe ca hetau ca eṣā prathamasargajā //
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 327, 36.2 mamāpyeṣā samutpannā cintā yā bhavatāṃ matā //
MBh, 12, 327, 58.2 māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //
MBh, 12, 337, 33.2 mayā hyeṣā hi dhriyate pātālasthena bhoginā //
MBh, 12, 353, 3.2 kathaiṣā kathitā puṇyā nāradāya mahātmane //
MBh, 12, 353, 5.1 devarājena ca purā kathaiṣā kathitā śubhā /
MBh, 13, 2, 74.1 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā /
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 2, 82.1 eṣā hi tapasā svena saṃyuktā brahmavādinī /
MBh, 13, 16, 55.2 eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām //
MBh, 13, 22, 3.2 dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama /
MBh, 13, 22, 9.2 anatikramaṇīyaiṣā kṛtsnair lokaistribhiḥ sadā //
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 90, 41.2 āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt //
MBh, 13, 92, 22.1 ityeṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 95, 79.2 vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ //
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 13, 134, 15.1 eṣā sarasvatī puṇyā nadīnām uttamā nadī /
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 139, 30.1 mayaiṣā tapasā prāptā krośataste jalādhipa /
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 18, 27.2 sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ //
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 2.2 tanmanye kāraṇatamaṃ yata eṣā pravartate //
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 35, 38.2 caturviṃśatir eṣā vastattvānāṃ saṃprakīrtitā //
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 50, 36.1 gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ /
MBh, 14, 50, 37.1 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ /
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
MBh, 14, 60, 35.2 putram eṣā hi tasyāśu janayiṣyati bhāminī //
MBh, 14, 81, 5.1 mayā tu mohinī nāma māyaiṣā saṃprayojitā /
MBh, 14, 82, 8.2 adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 14, 82, 11.1 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi /
MBh, 14, 91, 9.1 pṛthivī bhavatastveṣā saṃnyastā rājasattama /
MBh, 14, 91, 17.1 dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham /
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 14, 95, 31.1 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā /
MBh, 15, 23, 12.2 yadaiṣā nātham icchantī vyalapat kurarī yathā //
MBh, 15, 23, 13.2 yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa //
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 35, 5.2 āgamāpāyatattvajñā kaccid eṣā na śocati //
MBh, 17, 2, 6.3 tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama //
MBh, 18, 3, 26.1 eṣā devanadī puṇyā pārtha trailokyapāvanī /
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
MBh, 18, 4, 9.1 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā /
MBh, 18, 4, 10.2 ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā //
Manusmṛti
ManuS, 1, 78.2 adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ //
ManuS, 2, 25.1 eṣā dharmasya vo yoniḥ samāsena prakīrtitā /
ManuS, 3, 127.1 prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 5, 56.2 pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
ManuS, 8, 214.1 dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ManuS, 9, 25.1 eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā /
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 12, 40.2 tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ //
ManuS, 12, 41.1 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.2 āgneyī prathamā mātrā vāyavyaiṣā vaśānugā //
Pāśupatasūtra
PāśupSūtra, 4, 13.0 nindā hy eṣānindā tasmāt //
Rāmāyaṇa
Rām, Bā, 13, 37.1 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā /
Rām, Bā, 24, 12.1 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā /
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 33, 13.1 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 52, 9.3 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija //
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 65, 15.1 eṣā nātipratītā me puṇyodyānā yaśasvinī /
Rām, Ay, 75, 6.1 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
Rām, Ay, 86, 21.1 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam /
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 110, 11.1 variṣṭhā sarvanārīṇām eṣā ca divi devatā /
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 29, 3.1 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Ār, 41, 36.2 māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā //
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ki, 1, 18.2 śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu //
Rām, Ki, 1, 28.1 eṣā prasannasalilā padmanīlotpalāyatā /
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 27, 7.1 eṣā dharmaparikliṣṭā navavāripariplutā /
Rām, Ki, 29, 10.2 puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Ki, 64, 23.2 svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa //
Rām, Su, 14, 17.2 snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī //
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Su, 25, 31.2 alam eṣā paritrātuṃ rākṣasyo mahato bhayāt //
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 32, 39.2 viśaṅkā tyajyatām eṣā śraddhatsva vadato mama //
Rām, Su, 48, 11.2 jātir eva mama tveṣā vānaro 'ham ihāgataḥ //
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Yu, 19, 31.1 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā /
Rām, Yu, 24, 20.1 saṃnāhajananī hyeṣā bhairavā bhīru bherikā /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 71, 15.1 tena mohayatā nūnam eṣā māyā prayojitā /
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Yu, 102, 29.2 sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam //
Rām, Yu, 103, 2.1 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 6.1 rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā /
Rām, Yu, 111, 14.1 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā /
Rām, Yu, 111, 17.1 eṣā sā dṛśyate pampā nalinī citrakānanā /
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Yu, 111, 28.1 eṣā tripathagā gaṅgā dṛśyate varavarṇini /
Rām, Yu, 111, 29.1 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama /
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 13, 36.2 tasya tvidānīṃ śrutvā me vākyam eṣā kṛtā matiḥ //
Rām, Utt, 17, 30.1 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ /
Rām, Utt, 17, 31.1 eṣā vedavatī nāma pūrvam āsīt kṛte yuge /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 22.2 sthānādhikatayā patnī mamaiṣeti puraṃdara //
Rām, Utt, 34, 37.1 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama /
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 39, 19.1 cariṣyati kathā yāvallokān eṣā hi māmikā /
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Rām, Utt, 61, 28.2 eṣā caiva tanuḥ pūrvā viṣṇostasya mahātmanaḥ //
Rām, Utt, 79, 17.1 sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī /
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Saundarānanda
SaundĀ, 4, 27.2 kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Amaruśataka
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 9, 26.2 vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram //
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Utt., 13, 81.2 kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ //
AHS, Utt., 22, 101.2 gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā //
AHS, Utt., 24, 9.2 ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā //
AHS, Utt., 37, 59.1 aṣṭābhirudvamatyeṣā viṣaṃ vaktrād viśeṣataḥ /
Bhallaṭaśataka
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
Bodhicaryāvatāra
BoCA, 7, 49.2 mayaivaikena kartavyamityeṣā karmamānitā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 10, 192.1 eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā /
BKŚS, 10, 194.1 atha rājakulād eṣā nivṛttā lakṣitā mayā /
BKŚS, 11, 15.2 eṣā naḥ svāminī devī vāmato mudrikālatā //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 13, 5.2 eṣā dhanapateḥ śeṣā svādur āsvādyatām iti //
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 49.2 evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 17, 173.2 tathā sati kathāpy eṣā kriyamāṇā virudhyate //
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
BKŚS, 18, 291.2 anyad eva kim apy eṣā mayi saṃbhāvayiṣyati //
BKŚS, 18, 547.2 atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye //
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 20, 146.2 mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati //
BKŚS, 20, 171.1 duhitā tava yady eṣā tato mahyaṃ pradīyatām /
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 21, 116.1 ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā /
BKŚS, 22, 180.2 niṣkāraṇajanany eṣā gopāyiṣyati mām iti //
BKŚS, 22, 193.1 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā /
BKŚS, 22, 305.2 iti ye vicikitseyus teṣām eṣā nidarśanam //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 24, 34.2 eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā //
BKŚS, 25, 18.1 nūnam eṣā parigrāhyā mama pravrajitā yataḥ /
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
BKŚS, 27, 82.1 eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ /
BKŚS, 28, 103.2 prātar eva prāyātāsmi tad eṣā mucyatām iti //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
DKCar, 1, 5, 11.2 rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī /
DKCar, 1, 5, 21.5 yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt /
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 351.1 eṣā punarvarākī gṛhyeta //
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
DKCar, 2, 5, 9.1 vāsasī ca parībhogānurūpaṃ dhūsarimāṇam ādarśayataḥ tadeṣā mānuṣyeva //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 66.1 eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 18.1 aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām //
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 84.0 sa kila kṛtajñatāṃ darśayan asiddhireṣā siddhiḥ yadasaṃnidhirihāryāṇām //
Divyāvadāna
Divyāv, 2, 181.0 dharmataiṣā striya ārakūṭakārṣāpaṇān vastrānte badhnanti //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 656.0 atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 7, 71.0 dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 8, 425.0 tatrāpi te eṣānupūrvī karaṇīyā //
Divyāv, 8, 428.0 tatrāpi te eṣaivānupūrvī karaṇīyā //
Divyāv, 12, 299.1 śrāvakasyaiṣā gṛhiṇo 'vadātavasanasya ṛddhiriti //
Divyāv, 12, 388.2 eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā /
Divyāv, 12, 407.1 eṣā hi dharmatā tathāgatānāmarhatāṃ samyaksambuddhānām //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 18, 52.1 paśyatha caiṣā tasya parā dantamālā //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 120.1 asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā //
Divyāv, 18, 241.1 yato 'sya bhagavānāha vatsa asthiśakalaiṣā //
Divyāv, 18, 243.1 tavaiṣā asthiśakalā //
Divyāv, 18, 244.1 dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā //
Divyāv, 18, 244.1 dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā //
Divyāv, 18, 497.1 yo 'sau dīpāvatīyako janakāyaḥ yāsau dārikā eṣaiva sā yaśodharā //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 379.1 jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā //
Harivaṃśa
HV, 2, 41.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
HV, 11, 22.1 mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata /
HV, 16, 11.1 evam eṣā ca gaur dharmaṃ prāpsyate nātra saṃśayaḥ /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 57.1 eṣā tvāmanuyāsyati sāvitrī //
Harṣacarita, 1, 226.1 eṣāsmi te smitavādini vacasi sthitā //
Kirātārjunīya
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 16, 18.1 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ /
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kumārasaṃbhava
KumSaṃ, 6, 12.2 strī pumān ity anāsthaiṣā vṛttaṃ hi mahitaṃ satām //
KumSaṃ, 6, 24.1 athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
Kāmasūtra
KāSū, 1, 1, 1.1 yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ //
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
KāSū, 2, 10, 29.2 nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate //
Kāvyādarśa
KāvĀ, 1, 39.2 śravyam eveti saiṣāpi dvayī gatir udāhṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 indum apy anudhāvāmīty eṣā mohopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.2 rājann anukaroṣīti saiṣā hetūpamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 52.1 strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva /
Kāvyālaṃkāra
KāvyAl, 2, 85.1 saiṣā sarvaiva vakroktiranayārtho vibhāvyate /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 1, 2, 26.2 brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā //
KūPur, 1, 2, 59.2 anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ //
KūPur, 1, 4, 47.1 etāvacchakyate vaktuṃ māyaiṣā gahanā dvijāḥ /
KūPur, 1, 7, 2.2 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ //
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 11, 13.1 saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 17.2 kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 35.1 saiṣā māyātmikā śaktiḥ sarvākārā sanātanī /
KūPur, 1, 11, 53.1 saiṣā dhātrī vidhātrī ca paramānandamicchatām /
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 12, 23.1 eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ /
KūPur, 1, 15, 158.1 saiṣā māheśvarī gaurī mama śaktirnirañjanā /
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 1, 16, 8.1 sudurlabhā nītireṣā daityānāṃ daityasattama /
KūPur, 1, 20, 51.1 yāvat sthāsyanti girayo yāvadeṣā ca medinī /
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 41, 32.1 eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ /
KūPur, 2, 6, 4.2 mamaiṣā hyupamā viprā māyayā darśitā mayā //
KūPur, 2, 10, 11.1 eṣā vimuktiḥ paramā mama sāyujyamuttamam /
KūPur, 2, 11, 112.1 mamaiṣā paramā mūrtirnārāyaṇasamāhvayā /
KūPur, 2, 26, 34.1 eṣā tithir vaiṣṇavīṃ syād dvādaśī śuklapakṣake /
KūPur, 2, 29, 30.3 hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā //
KūPur, 2, 33, 134.1 uvāca vahnerbhagavān kimeṣā varavarṇinī /
KūPur, 2, 37, 29.3 asmābhireṣā subhagā tādṛśī tyāgamarhati //
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
KūPur, 2, 38, 1.2 eṣā puṇyatamā devī devagandharvasevitā /
KūPur, 2, 39, 2.1 munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
KūPur, 2, 40, 37.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
Laṅkāvatārasūtra
LAS, 1, 41.1 atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 2, 132.14 eṣā mahāmate niṣyandabuddhadeśanā /
LAS, 2, 132.70 eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ /
LAS, 2, 139.32 eṣā mahāmate saptavidhā śūnyatā /
LAS, 2, 139.33 eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
Liṅgapurāṇa
LiPur, 1, 4, 35.2 manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ //
LiPur, 1, 5, 2.2 avidyā pañcadhā hyeṣā prādurbhūtā svayambhuvaḥ //
LiPur, 1, 5, 32.2 tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati //
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā //
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 16, 20.2 kaiṣā bhagavatī devī catuṣpādā caturmukhī //
LiPur, 1, 16, 31.2 dvātriṃśatsuguṇā hyeṣā dvātriṃśākṣarasaṃjñayā //
LiPur, 1, 16, 33.1 saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā /
LiPur, 1, 20, 48.1 ityeṣānugatirviṣṇo kāryāṇām aupasarpiṇī /
LiPur, 1, 23, 37.2 yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī //
LiPur, 1, 23, 42.2 dṛṣṭā punastathaivaiṣā sāvitrī lokabhāvinī //
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 29, 63.1 mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ /
LiPur, 1, 34, 7.1 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā /
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 36, 38.2 sthāne tavaiṣā bhagavanbhaktavātsalyatā hare //
LiPur, 1, 39, 69.1 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā /
LiPur, 1, 40, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodha me /
LiPur, 1, 40, 85.2 ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu //
LiPur, 1, 40, 85.2 ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu //
LiPur, 1, 40, 86.2 eṣā caturyugāvṛttir ā sahasrād guṇīkṛtā //
LiPur, 1, 43, 45.2 yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate //
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 54, 10.1 īśānyāṃ pūrvarātrastu gatireṣā ca sarvataḥ /
LiPur, 1, 54, 13.1 mauhūrtikī gatirhyeṣā bhāskarasya mahātmanaḥ /
LiPur, 1, 56, 6.2 ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ //
LiPur, 1, 56, 18.2 evaṃ sūryanimittaiṣā pakṣavṛddhirniśākare //
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 70, 141.1 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ /
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 73, 21.2 pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ //
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
LiPur, 1, 87, 6.2 eṣā vidyā hyahaṃ vedyaḥ prajñaiṣā ca śrutiḥ smṛtiḥ //
LiPur, 1, 87, 6.2 eṣā vidyā hyahaṃ vedyaḥ prajñaiṣā ca śrutiḥ smṛtiḥ //
LiPur, 1, 87, 7.1 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā /
LiPur, 1, 87, 8.1 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ /
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 1, 87, 13.1 prītā babhūvurmuktāś ca tasmādeṣā parā gatiḥ /
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 91, 63.1 tatra caiṣā tu yā mātrā plutā nāmopadiśyate /
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 92, 87.1 nadyeṣā varuṇā devi puṇyā pāpapramocanī /
LiPur, 1, 92, 167.1 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā /
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 103, 40.2 eṣā haimavatī jajñe māyayā parameṣṭhinaḥ //
LiPur, 1, 103, 43.2 eṣā hy ajā śuklakṛṣṇā lohitā prakṛtirbhavān //
LiPur, 1, 103, 48.1 tvadīyaiṣā vivāhārthaṃ menajā hyanujā mama /
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 2, 5, 113.2 āvayorekameṣā te varayatveva māciram //
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
LiPur, 2, 51, 18.4 vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī /
LiPur, 2, 55, 32.1 yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā //
Matsyapurāṇa
MPur, 22, 5.0 tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ //
MPur, 26, 17.0 tataḥ kaca na te vidyā siddhimeṣā gamiṣyati //
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 51, 39.2 śucyagnestu prajā hyeṣā agnayaśca caturdaśa //
MPur, 62, 33.2 uktānantatṛtīyaiṣā sadānantaphalapradā //
MPur, 64, 23.1 ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī /
MPur, 69, 57.2 sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā /
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
MPur, 82, 26.1 viśokadvādaśī caiṣā puṇyā pāpaharā śubhā /
MPur, 110, 8.2 bhogavatyatha yā caiṣā vedireṣā prajāpateḥ //
MPur, 110, 8.2 bhogavatyatha yā caiṣā vedireṣā prajāpateḥ //
MPur, 111, 6.2 ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ /
MPur, 122, 30.2 munitaptā ca nāmnaiṣā nadī samparikīrtitā //
MPur, 122, 74.1 mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā /
MPur, 124, 39.1 vidūrabhāvādarkasya bhūmereṣā gatasya ca /
MPur, 124, 43.1 mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate /
MPur, 124, 47.1 ahorātrātpataṃgasya gatireṣā vidhīyate /
MPur, 124, 103.2 kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire //
MPur, 136, 23.1 mahāmṛtamayī vāpī hyeṣā māyābhirīśvara /
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 141, 64.1 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai /
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
MPur, 142, 23.1 eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā /
MPur, 142, 25.3 tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā //
MPur, 142, 28.1 eṣā caturyugāvasthā mānuṣeṇa prakīrtitā /
MPur, 142, 29.1 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ /
MPur, 142, 32.2 manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā //
MPur, 142, 35.1 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ /
MPur, 144, 48.1 eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata /
MPur, 148, 65.2 jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī //
MPur, 154, 192.2 bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara //
MPur, 154, 298.2 siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām //
MPur, 154, 385.1 sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ /
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
MPur, 154, 581.1 jale'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ /
MPur, 165, 9.1 eṣā tretāyugagatirvicitrā devanirmitā /
MPur, 172, 2.1 īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ /
MPur, 175, 70.1 eṣā te svasya vaṃśasya vaśagārivinigrahe /
MPur, 175, 72.1 eṣā durviṣahā māyā devairapi durāsadā /
MPur, 175, 73.1 tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ /
MPur, 175, 74.1 yadyeṣā pratihantavyā kartavyo bhagavānsukhī /
Nāradasmṛti
NāSmṛ, 2, 5, 14.2 pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā //
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 12, 102.1 prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ /
NāSmṛ, 2, 20, 21.2 punas taṃ hārayel lohaṃ sthitir eṣā purātanī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.1 rajjureṣā nibandhāya yā strīṣu ramate matiḥ /
PABh zu PāśupSūtra, 1, 9, 108.2 māyā rūpavatī hy eṣā yāṃ striyaṃ manyate janaḥ //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 4, 13, 5.0 eṣā ityatikrāntāpekṣaṇe //
Saṃvitsiddhi
SaṃSi, 1, 156.2 jīvair anekair apy eṣā lokayātropapadyate //
Suśrutasaṃhitā
Su, Nid., 14, 11.2 uttamaiṣā tu vijñeyā śūkājīrṇanimittajā //
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 22, 38.1 kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā /
Su, Cik., 30, 25.2 eṣā vegavatī nāma jāyate hy ambudakṣaye //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Su, Cik., 39, 15.2 āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virecane //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Utt., 1, 43.2 ṣaṭsaptatirvikārāṇāmeṣā saṃgrahakīrtitā //
Su, Utt., 18, 83.1 puṭapākakriyādyāsu kriyāsveṣaiva kalpanā /
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 51, 46.1 sevyamānā nihantyeṣā śvāsānāśu sudustarān /
Su, Utt., 63, 17.2 eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 29.1 svālakṣaṇyaṃ vṛttis trayasya saiṣā bhavatyasāmānyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.10 kim anenāsmākam ityeṣā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.6 eṣā prakṛtyākhyā /
SKBh zu SāṃKār, 50.2, 1.9 eṣopādānākhyā /
SKBh zu SāṃKār, 51.2, 1.6 eṣohākhyā prathamā siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.8 eṣā śabdākhyā siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.10 ityeṣā tṛtīyā siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.13 eṣā caturthī siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
SKBh zu SāṃKār, 51.2, 1.16 yathā kaścit suhṛjjñānam adhigamya mokṣaṃ gacchatyeṣā saptamī siddhiḥ /
SKBh zu SāṃKār, 51.2, 1.19 eṣāṣṭamī siddhiḥ /
Sūryasiddhānta
SūrSiddh, 2, 69.2 eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 9, 3.0 eṣā ca buddhiḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 5, 5.2 avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ //
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 8, 17.1 artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ /
ViPur, 1, 9, 139.2 avatāraṃ karoty eṣā tadā śrīs tatsahāyinī //
ViPur, 1, 9, 141.2 anyeṣu cāvatāreṣu viṣṇor eṣā sahāyinī //
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 10, 21.1 ity eṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ /
ViPur, 1, 13, 92.1 saiṣā dhātrī vidhātrī ca dhāriṇī poṣaṇī tathā /
ViPur, 1, 15, 8.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
ViPur, 1, 15, 37.2 matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
ViPur, 2, 3, 22.2 yato hi karmabhūreṣā hyato 'nyā bhogabhūmayaḥ //
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 2, 7, 11.2 ijyāphalasya bhūreṣā ijyā cātra pratiṣṭhitā //
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 2, 11, 11.1 aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 13, 25.1 eṣā vasumatī tasya khurāgrakṣatakarburā //
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 15, 26.1 mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 6, 80.1 vahnisthālī mayaiṣānītā norvaśīti //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 4, 24, 38.1 tataḥ kaṇvān eṣā bhūr yāsyati //
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 13, 38.1 hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā /
ViPur, 5, 13, 39.2 tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ //
ViPur, 5, 20, 87.2 kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
ViPur, 6, 4, 35.1 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 7, 4.2 bandhāyaiva bhavaty eṣā avidyāpy akramojjhitā //
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 9.1, 2.1 na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ //
YSBhā zu YS, 2, 15.1, 16.1 eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 27.1, 8.1 eṣā catuṣṭayī kāryā vimuktiḥ prajñāyāḥ //
YSBhā zu YS, 2, 28.1, 6.1 sā khalv eṣā vivṛddhiḥ prakarṣam anubhavaty ā vivekakhyāteḥ //
YSBhā zu YS, 2, 30.1, 7.1 eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
Śatakatraya
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 34.2 yadyeṣoparatā devī māyā vaiśāradī matiḥ //
BhāgPur, 1, 4, 7.2 saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ //
BhāgPur, 1, 14, 12.1 śivaiṣodyantam ādityam abhirautyanalānanā /
BhāgPur, 3, 14, 23.1 eṣā ghoratamā velā ghorāṇāṃ ghoradarśanā /
BhāgPur, 3, 18, 26.1 eṣā ghoratamā saṃdhyā lokacchambaṭkarī prabho /
BhāgPur, 3, 22, 10.2 aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā //
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 10, 1, 45.1 eṣā tavānujā bālā kṛpaṇā putrikopamā /
BhāgPur, 11, 1, 14.2 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā //
BhāgPur, 11, 3, 16.1 eṣā māyā bhagavataḥ sargasthityantakāriṇī /
BhāgPur, 11, 9, 24.1 evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ /
Bhāratamañjarī
BhāMañj, 1, 445.1 satyasaṃdha pratijñaiṣā tava tāvadanaśvarī /
BhāMañj, 1, 494.3 ācaturdaśavarṣāntād ityeṣā satkṛtā sthitiḥ //
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
BhāMañj, 5, 399.1 viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā /
BhāMañj, 6, 88.2 ajñānapihite jñāne kiṃ tveṣā karmavāsanā //
BhāMañj, 6, 118.1 adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram /
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 12, 24.1 labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 649.1 dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ /
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 945.2 apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati //
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 1091.1 vikalpaṃ pṛcchato naiṣā muktatā tava śobhate /
BhāMañj, 13, 1249.2 svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti //
BhāMañj, 13, 1270.2 dvidhātmānaṃ vibhajyaiṣā yogenaughavatī nadī /
BhāMañj, 17, 13.2 kasmādeṣā tapoyogaṃ tyaktvā pañcatvamāgatā //
Garuḍapurāṇa
GarPur, 1, 82, 15.2 vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā //
GarPur, 1, 127, 3.1 nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
Gītagovinda
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Hitopadeśa
Hitop, 2, 82.3 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
Hitop, 2, 111.16 tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate /
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 3, 28.3 eṣā virahitā tena śobhanāpi na śobhate //
Kathāsaritsāgara
KSS, 1, 3, 47.2 idaṃ bhājanameṣā ca yaṣṭirete ca pāduke //
KSS, 1, 5, 61.2 tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām //
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 6, 143.1 mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
KSS, 1, 8, 7.1 pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
KSS, 1, 8, 13.2 guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam //
KSS, 2, 3, 27.2 tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti //
KSS, 2, 3, 79.1 dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
KSS, 2, 4, 136.2 laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti //
KSS, 2, 4, 171.2 veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī //
KSS, 2, 5, 37.1 eṣā vāsavadattā ca patnī te naiva mānuṣī /
KSS, 2, 5, 99.1 pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
KSS, 2, 5, 115.1 tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
KSS, 2, 5, 119.2 kim āgatā syād eṣeti vicintya preṣya ceṭikām //
KSS, 2, 5, 129.1 eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
KSS, 2, 5, 131.2 ahameṣā ca bhārye dve viprasyābhūva kasyacit //
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 2, 6, 4.1 saṃyatasya ca naiveha dattaiṣā te mayā svayam /
KSS, 3, 1, 38.1 tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
KSS, 3, 2, 30.1 acintayacca kāpyeṣā channā nūnamiha sthitā /
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 3, 113.1 yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 4, 75.1 ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama /
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 4, 1, 103.1 brāhmaṇī kulavatyeṣā dhruvam asyā hyudāratām /
KSS, 4, 2, 30.2 adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ //
KSS, 4, 2, 92.1 tat tvadākṛtir eṣā cet tādṛśena na yujyate /
KSS, 4, 2, 114.2 madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ //
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 4, 2, 169.1 evaṃ me pūrvapatnyeṣā bhaginī te bhavān api /
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
KSS, 5, 1, 24.2 eṣā kanakarekhā me hṛdayaṃ devi bādhate //
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 2, 96.1 śmaśānam etad eṣā ca citā jvalati tat katham /
KSS, 5, 2, 167.2 eṣā hyaśokadattasya bhāryā janmāntarārjitā //
KSS, 5, 3, 228.2 tatraivetyabhidhāyaiṣā kvāpi vidyutprabhā yayau //
KSS, 6, 1, 81.2 aham eṣā samutpannā duhitāhitasūdana //
KSS, 6, 1, 115.1 evaṃ ca dhenurapyeṣā nistoyavanamānuṣe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 13.0 yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 1.0 saiṣā siddhirvyaktyādiprakāśakatvāt sāttvikī sattvasya prakāśasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 1.2 koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ //
Narmamālā
KṣNarm, 1, 29.2 yathā svargapradā gaṅgā tathaiṣā narakapradā //
KṣNarm, 2, 10.1 eko 'vadattatra viṭaḥ sulabhaiṣā na saṃśayaḥ /
KṣNarm, 2, 29.2 eṣā śramaṇikā nityaṃ kuṭṭanī vajrayoginī //
KṣNarm, 2, 79.1 laṅghanaṃ sahate naiṣā hitaṃ śūle na bṛṃhaṇam /
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 190.1 śophaghnī cāparā tveṣā kūramaṇḍalapattrakaḥ /
Rasahṛdayatantra
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /
Rasamañjarī
RMañj, 4, 29.1 vidyaiṣā smṛtimātreṇa naśyante gutthakādayaḥ /
RMañj, 6, 222.2 eṣā indravaṭī nāmnā madhumehapraśāntaye //
Rasaprakāśasudhākara
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 10, 35.0 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //
Rasaratnasamuccaya
RRS, 5, 29.3 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate //
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 10, 42.2 pātālakoṣṭhikā hy eṣā mṛdūnāṃ sattvapātinī /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
Rasaratnākara
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, R.kh., 8, 4.1 svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 103.1 ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī /
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 5, 62.1 śiro rātrau divā snānaṃ yuktireṣā praśasyate /
RRĀ, V.kh., 3, 21.2 sarvakāryakarā eṣā vajramūṣā mahābalā //
RRĀ, V.kh., 7, 26.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
Rasendracintāmaṇi
RCint, 3, 162.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
Rasendracūḍāmaṇi
RCūM, 5, 137.2 pātālakoṣṭhikā hy eṣā dhātūnāṃ sattvapātinī //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 6.0 ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam //
RAdhyṬ zu RAdhy, 242.2, 3.0 eṣā nāgarājiḥ procyate //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 478.2, 29.0 eṣā kila vādinīti guṭikā procyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
Rājanighaṇṭu
RājNigh, 2, 29.2 yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, Guḍ, 26.2 ity eṣā khalu kākolī jñeyā pañcadaśāhvayā //
RājNigh, Guḍ, 29.1 jīvavallī jīvaśuklā syād ity eṣā navāhvayā /
RājNigh, Guḍ, 32.2 ity eṣā māṣaparṇī syād ekaviṃśatināmakā //
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 96.2 ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā //
RājNigh, Guḍ, 132.2 ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ //
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Parp., 79.2 vikhyātā kila vidvadbhir eṣā dvādaśanāmabhiḥ //
RājNigh, Parp., 112.2 haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā //
RājNigh, Śat., 35.2 nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā //
RājNigh, Śat., 60.2 martyendramātā damanī syād ity eṣā daśāhvayā //
RājNigh, Śat., 73.2 śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane //
RājNigh, Śat., 81.2 sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā //
RājNigh, Śat., 106.2 tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa //
RājNigh, Śat., 128.2 svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā //
RājNigh, Śat., 160.2 pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā /
RājNigh, Śālm., 52.2 pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā //
RājNigh, Āmr, 247.2 ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca //
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Pānīyādivarga, 137.2 mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā //
Skandapurāṇa
SkPur, 5, 16.2 tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 5, 20.2 kathameṣā mahāpuṇyā pravṛttā brahmalokagā /
SkPur, 8, 1.2 evameṣā bhagavatī brahmalokānusāriṇī /
SkPur, 10, 22.1 tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.2 evameṣā dvirūpāpi punarbhedair anantatām //
Tantrasāra
TantraS, 8, 29.0 tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 145.2 eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam //
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 3, 69.1 parāparātparaṃ tattvaṃ saiṣā devī nigadyate /
TĀ, 3, 77.1 rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ /
TĀ, 3, 234.1 eṣā vastuta ekaiva parā kālasya karṣiṇī /
TĀ, 3, 272.1 ita eva prabhṛtyeṣā jīvanmuktirvicāryate /
TĀ, 4, 95.1 tadeṣā dhāraṇādhyānasamādhitritayī parām /
TĀ, 4, 147.1 ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 153.2 āmṛśatyeva yenaiṣā mayā grastamiti sphuret //
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 4, 229.1 itthamastu tathāpyeṣā codanaiva śivoditā /
TĀ, 5, 120.1 ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ /
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
TĀ, 16, 188.2 pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt //
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 17, 122.1 ityeṣā kathitā dīkṣā jananādisamanvitā //
TĀ, 20, 12.2 śrīpūrvaśāstre 'pyeṣā ca sūcitā parameśinā //
TĀ, 21, 61.2 eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 30.1 kūrcabījādikā caiṣā śabdarāśiprakāśinī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 31.2 prāṇabījādikā caiṣā vāñchāsiddhipradāyinī //
Ānandakanda
ĀK, 1, 7, 54.1 piṣṭvendravāruṇī caiṣā mūlāni mathitena vai /
ĀK, 1, 10, 49.2 siddhidā ghuṭikā hyeṣā nāmnā madanasundarī //
ĀK, 1, 10, 88.1 vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī /
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 15, 340.2 gañjeti mādayatyeṣā madirāsthānakāriṇī //
ĀK, 1, 19, 71.2 vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā //
ĀK, 1, 19, 121.1 mocacocadalopetameṣā sāmānyasaṃskṛtiḥ /
ĀK, 1, 20, 73.2 prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 1, 20, 103.1 eṣā khyātā mahāmudrā malasaṃśodhanī varā /
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
ĀK, 1, 20, 148.1 eṣā hi vāruṇī vidyā viṣapittajvarāpahā /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 153.1 dhārayedvāyavīyaiṣā vidyā khagatidāyinī /
ĀK, 1, 20, 159.1 eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 26, 212.1 pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
ĀK, 2, 2, 20.1 svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate /
ĀK, 2, 8, 24.2 pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī //
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 96.1 maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ /
ĀK, 2, 10, 12.2 sarvavaśyakarī saiṣā sarpādiviṣanāśanī //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
ĀK, 2, 10, 55.2 śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 10.0 pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam //
Śukasaptati
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śyainikaśāstra
Śyainikaśāstra, 3, 1.2 ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate //
Śyainikaśāstra, 3, 35.3 tenaiṣāpi trivargasya sādhanāya praśasyate //
Śyainikaśāstra, 3, 78.2 tenāṣṭamī mṛgavyaiṣā śyenapātā nirūpitā //
Śyainikaśāstra, 5, 10.2 mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 135.1 eṣā kiṃcid bhavet kṛṣṇā bhedo 'yam ubhayor api /
Dhanurveda
DhanV, 1, 136.1 bhrāmarī kathitā hyeṣā sadbhiśca śramakarmaṇi /
Gheraṇḍasaṃhitā
GherS, 1, 22.1 eṣā dhautiḥ parā gopyā na prakāśyā kadācana /
GherS, 1, 23.3 eṣā dhautiḥ parā gopyā na prakāśyā kadācana //
GherS, 3, 9.3 nabhomudrā bhaved eṣā yogināṃ roganāśinī //
GherS, 3, 70.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā //
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
GherS, 3, 75.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā //
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 72.3 kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa //
GokPurS, 8, 10.3 balī labdhavaraś ca tvam eṣā labdhavarābalā //
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
GokPurS, 11, 67.1 eṣā nadī puṇyatamā śālmalī nāma nāmataḥ /
Gorakṣaśataka
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
GorŚ, 1, 66.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
Haribhaktivilāsa
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
Haṃsadūta
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṃsadūta, 1, 86.2 yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 30.1 mukhān nirgamayec caiṣā netiḥ siddhair nigadyate /
HYP, Dvitīya upadeśaḥ, 34.1 natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate /
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
HYP, Caturthopadeśaḥ, 36.2 eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 54.0 prajāpater vā eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 5-7, 131.0 saṃsthitir evaiṣā svargākṛtiḥ //
KaṭhĀ, 3, 4, 91.0 tasya vā eṣā dīkṣā yad avāntaradīkṣā //
Kokilasaṃdeśa
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 15.0 eṣā hṛdayasthaiva //
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
MuA zu RHT, 3, 24.1, 8.1 eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /
MuA zu RHT, 5, 12.2, 7.0 tasyāḥ kaṭorikāyā upari ūrdhvabhāge eṣā kaṭorikā ādeyā sthāpyā //
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 29.1 saiṣā śāstraśailī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 1.2 udbadhnīyāt strī pumān vā gatir eṣā vidhīyate //
ParDhSmṛti, 8, 27.2 trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 26.2, 4.0 anyatrāpi prabhūtasthale caiṣopayujyate //
RRSṬīkā zu RRS, 10, 42.3, 4.0 eṣā pātālakoṣṭhiketyucyate //
Rasasaṃketakalikā
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
RSK, 5, 8.2 kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī //
RSK, 5, 14.1 śukrastambhakarī hyeṣā balamāṃsavivardhinī /
Rasataraṅgiṇī
RTar, 3, 10.2 sūtasiddhikarī caiṣā yogamūṣā nigadyate //
RTar, 3, 23.1 aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā /
RTar, 3, 31.2 pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 100.1 sarvatraiṣā śāriputra dharmatā daśadigloke //
SDhPS, 5, 143.1 iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye //
SDhPS, 7, 241.1 eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 59.1 eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.2 tena caiṣā mahāpuṇyā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.2 eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 27.1 mahatā cāpi vegena yasmād eṣā samucchritā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.2 tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 34.2 vahatyeṣā ca mandena tena mandākinī smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.2 pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.2 tamobhūte mahāghore yasmādeṣā mahāprabhā //
SkPur (Rkh), Revākhaṇḍa, 7, 25.2 paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 11, 21.1 gatireṣā durārohā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 11, 87.2 eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 21, 2.1 kathameṣā nadī puṇyā sarvanadīṣu cottamā /
SkPur (Rkh), Revākhaṇḍa, 21, 77.1 kapilaṃ jalamiśraistu tasmādeṣā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 29, 48.1 eṣā te kathitā tāta kāverī saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 35, 31.1 eṣā te naraśārdūla garjanotpattiruttamā /
SkPur (Rkh), Revākhaṇḍa, 48, 5.2 kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 31.2 kasyaiṣā durmatirjātā pāpabuddher mamopari //
SkPur (Rkh), Revākhaṇḍa, 56, 21.2 naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā //
SkPur (Rkh), Revākhaṇḍa, 56, 26.1 mamaiṣā vartate buddhir yadi tvaṃ tāta manyase /
SkPur (Rkh), Revākhaṇḍa, 56, 79.1 mamaiṣā vartate buddhir na bhoktavyaṃ mayā dhruvam /
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 149, 14.1 paramāpadgatasyāpi jantoreṣā pratikriyā /
SkPur (Rkh), Revākhaṇḍa, 155, 119.1 eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //
SkPur (Rkh), Revākhaṇḍa, 227, 2.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
Sātvatatantra
SātT, 3, 34.1 eṣā mayā te kathitā sampūrṇāṃśakalābhidā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.2 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā /
UḍḍT, 1, 34.3 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //
ŚāṅkhŚS, 16, 8, 28.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 6.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 9.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 12.0 tad utaiṣāpi yajñagāthā gīyate //
ŚāṅkhŚS, 16, 9, 15.0 tad utaiṣāpi yajñagāthā gīyate //