Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 2.0 tad u vāsukraṃ brahma vai vasukro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 2, 1, 1, 1.0 eṣa panthaitat karmaitad brahmaitat satyam //
AĀ, 2, 1, 1, 1.0 eṣa panthaitat karmaitad brahmaitat satyam //
AĀ, 2, 1, 1, 1.0 eṣa panthaitat karmaitad brahmaitat satyam //
AĀ, 2, 1, 2, 12.0 tad etad bradhnasya viṣṭapaṃ yad etan nāsikāyai vinatam iva //
AĀ, 2, 1, 2, 12.0 tad etad bradhnasya viṣṭapaṃ yad etan nāsikāyai vinatam iva //
AĀ, 2, 1, 4, 25.0 tad etad ukthā3ṃ prāṇa eva //
AĀ, 2, 1, 4, 28.0 tad apy etad ṛṣiṇoktam //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 13.0 athaitat pūrṇam abhyātmaṃ yan neti //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 5, 2, 1, 14.1 ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam //
AĀ, 5, 2, 5, 18.0 sanitaḥ susanitar ity etad antaḥ //
AĀ, 5, 2, 5, 21.0 tā asya sūdadohasa ity etad antaḥ //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
Aitareyabrāhmaṇa
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 16.0 ulbaṃ vā etad dīkṣitasya yad vāsa ulbenaivainaṃ tat prorṇuvanti //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 6, 1.0 atho pañcavīryaṃ vā etacchando yad virāṭ //
AB, 1, 6, 10.0 etaddha vai manuṣyeṣu satyaṃ nihitaṃ yac cakṣuḥ //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 28, 23.0 etad vā iᄆāyās padaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 29, 9.0 dvayor hy etat tṛtīyaṃ chadir adhinidhīyata //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 2, 4.0 vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 8.0 mukhaṃ vā etad yajñasya yad bahiṣpavamānaḥ //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 37, 6.0 tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti //
AB, 2, 37, 16.0 yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 8, 4.0 tad u ha smāha dīrgham etat sad aprabhv ojaḥ saha ojaḥ //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 6, 2.0 ānuṣṭubhī vai rātrir etad rātrirūpam //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 19, 6.0 ekaviṃśatiṃ sāmidhenīr anubrūyāt pratyakṣāddhyetad ahar ekaviṃśam //
AB, 4, 20, 10.0 varasad ity eṣa vai varasad varaṃ vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 27, 7.0 etad vā iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva //
AB, 5, 1, 11.0 tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 6.0 tā u pañcadaśānuṣṭubha ānuṣṭubhaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 7.0 tā u viṃśatir gāyatryaḥ punaḥ prāyaṇīyaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 26, 7.0 etad vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitam //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
AB, 7, 18, 10.0 tad etat paraṛkśatagāthaṃ śaunaḥśepam ākhyānam //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 26, 1.0 tad apy etad ṛṣiṇoktam //
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
Aitareyopaniṣad
AU, 1, 3, 12.3 tad etan nāndanam /
AU, 2, 1, 1.1 puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ /
AU, 3, 2, 1.1 yad etaddhṛdayaṃ manaś caitat /
AU, 3, 2, 1.1 yad etaddhṛdayaṃ manaś caitat /
Atharvaprāyaścittāni
AVPr, 1, 3, 24.0 svāheti sarvatraitat prāyaścittam antarāgamane smṛtam //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 3, 6, 8.0 jarāmaryaṃ vā etat sattraṃ yad agnihotram //
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
AVPr, 6, 4, 16.0 yadi tṛtīyasavana etad eva //
Atharvaveda (Paippalāda)
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 6.2 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 4, 11, 8.1 madhyam etad anaḍuho yatraiṣa vaha āhitaḥ /
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
AVŚ, 6, 123, 5.1 nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu /
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 7, 25.0 etad vai viśvarūpaṃ sarvarūpaṃ gorūpam //
AVŚ, 11, 3, 50.1 etad vai bradhnasya viṣṭapaṃ yad odanaḥ //
AVŚ, 11, 5, 23.1 devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam /
AVŚ, 12, 3, 30.2 amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ //
AVŚ, 12, 3, 48.2 anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar āviśāti //
AVŚ, 12, 4, 48.1 etad vo brāhmaṇā havir iti manvīta yācitaḥ /
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 14, 1, 29.1 tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave /
AVŚ, 14, 1, 29.1 tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave /
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 3, 40.1 trīṇi padāni rūpo anv arohac catuṣpadīm anv etad vratena /
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 77.1 etat te tata svadhā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 2, 7.1 mithyaitad iti gautamaḥ //
BaudhDhS, 1, 2, 9.1 prāg ādarśāt pratyak kanakhalād dakṣiṇenahimavantam udak pāriyātram etad āryāvartam /
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 1, 6, 11.1 gṛhṇīyād ity etad aparam //
BaudhDhS, 1, 7, 4.1 mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām //
BaudhDhS, 1, 8, 30.1 etad eva viparītam amatre //
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 13, 29.1 tad etad anyatra nirdeśāt //
BaudhDhS, 1, 13, 30.1 yathaitad agnihotre gharmocchiṣṭe ca dadhigharme ca kuṇḍapāyinām ayane cotsargiṇām ayane ca dākṣāyaṇayajñe ceḍādadhe ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbhair adbhiḥ prakṣālanam //
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 2, 1, 25.1 etad evāsaṃskṛte //
BaudhDhS, 2, 2, 21.1 mithyaitad iti hārītaḥ //
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 2, 2, 45.1 etad eva striyāḥ keśavapanavarjam /
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 17, 19.1 etad brahmānvādhānam iti vijñāyate //
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 3, 2, 1.1 yatho etat ṣaṇṇivartanīti //
BaudhDhS, 3, 8, 26.1 tad etac cāndrāyaṇaṃ pipīlikāmadhyam /
BaudhDhS, 3, 8, 28.1 kāmāya kāmāyaitad āhāryam ity ācakṣate //
BaudhDhS, 3, 8, 30.2 tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam //
BaudhDhS, 4, 1, 30.1 etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
BaudhDhS, 4, 1, 30.2 sarvadoṣopaghātārtham etad eva viśiṣyate //
BaudhDhS, 4, 1, 31.1 etad eva viśiṣyata iti //
BaudhDhS, 4, 5, 23.2 saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ //
BaudhDhS, 4, 6, 7.2 paryādhānejyayor etat parivitte ca bheṣajam //
BaudhDhS, 4, 6, 8.2 mucyate sarvapāpebhya ity etad vacanaṃ satām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 3.1 tatra yaddhūyate sa huto yathaitad vivāhaḥ sīmantonnayanaṃ ceti //
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 11, 1.0 yathaitaddhute baliharaṇam //
BaudhGS, 1, 12, 1.1 yatho etat /
BaudhGS, 1, 12, 1.11 yathaitaddhute baliharaṇam //
BaudhGS, 1, 12, 2.1 yathaitaddhute baliharaṇam /
BaudhGS, 1, 12, 2.11 yatho etat //
BaudhGS, 2, 4, 14.2 mā te keśānanugādvarca etat iti //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 16, 3, 33.0 ekaviṃśam etad ahar nyūṅkhyaṃ bhavati //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 5, 2.0 svayamṛtuyājam evaitad ahar bhavati //
BaudhŚS, 16, 5, 6.0 sāṃvāśinam etad ahar bhavati //
BaudhŚS, 16, 6, 5.0 avivākyam etad ahar bhavati //
BaudhŚS, 16, 6, 10.0 naitad ādriyeta //
BaudhŚS, 16, 6, 12.0 ananuṣṭubham etad ahar bhavati //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 11, 6.0 tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam //
BaudhŚS, 16, 11, 9.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 10.0 sarvaindrā eva syur ity etad ekam //
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
BaudhŚS, 16, 15, 13.0 tad etan māsipṛṣṭhaṃ gavāmayanam //
BaudhŚS, 16, 16, 13.0 sārasvatavaiṣṇavau grahau gṛhṇīyād iti naitad ādriyeta //
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
BaudhŚS, 16, 19, 5.0 sarvāgneyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 6.0 sarvaindrāgnā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 5.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 11.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 26.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 18, 10, 11.0 uttarata etad dhūpāyitaṃ śataṃ tiṣṭhati rathaś ca //
BaudhŚS, 18, 13, 18.0 priyaṃ tavaitad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 6.0 athaitad aparaṃ na khalviyamarthebhya ūhyate //
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
BhārGS, 2, 6, 4.1 etaddhaumyasya vacanam asitasya turaṅgasya ca muneḥ kāvyasya dālbhyasya //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 22, 14.1 athaitad aparam /
BhārGS, 2, 25, 6.1 athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.15 taddhaitallokajid eva /
BĀU, 1, 4, 6.3 tasmād etad ubhayam alomakam antarataḥ /
BĀU, 1, 4, 7.13 tad etat padanīyam asya sarvasya yad ayam ātmā /
BĀU, 1, 4, 8.1 tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā /
BĀU, 1, 4, 14.3 tad etat kṣatrasya kṣatraṃ yad dharmaḥ /
BĀU, 1, 4, 14.10 etaddhyevaitad ubhayaṃ bhavati //
BĀU, 1, 4, 14.10 etaddhyevaitad ubhayaṃ bhavati //
BĀU, 1, 4, 15.1 tad etad brahma kṣatraṃ viṭ śūdraḥ /
BĀU, 1, 4, 16.9 tad vā etad viditaṃ mīmāṃsitam //
BĀU, 1, 5, 2.5 miśraṃ hy etat /
BĀU, 1, 5, 2.30 mukhaṃ pratīkaṃ mukhenety etat /
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 1, 5, 15.5 tad etan nabhyaṃ yad ayam ātmā /
BĀU, 1, 5, 17.8 etan mā sarvaṃ sann ayam ito bhunajad iti /
BĀU, 1, 6, 1.2 teṣāṃ nāmnāṃ vāg ity etad eṣām uktham /
BĀU, 1, 6, 1.4 etad eṣāṃ sāma /
BĀU, 1, 6, 1.5 etaddhi sarvair nāmabhiḥ samam /
BĀU, 1, 6, 1.6 etad eṣāṃ brahma /
BĀU, 1, 6, 1.7 etaddhi sarvāṇi nāmāni bibharti //
BĀU, 1, 6, 2.1 atha rūpāṇāṃ cakṣur ity etad eṣām uktham /
BĀU, 1, 6, 2.3 etad eṣāṃ sāma /
BĀU, 1, 6, 2.4 etaddhi sarvai rūpaiḥ samam /
BĀU, 1, 6, 2.5 etad eṣāṃ brahma /
BĀU, 1, 6, 2.6 etaddhi sarvāṇi rūpāṇi bibharti //
BĀU, 1, 6, 3.1 atha karmaṇām ātmety etad eṣām uktham /
BĀU, 1, 6, 3.3 etad eṣāṃ sāma /
BĀU, 1, 6, 3.4 etaddhi sarvaiḥ karmabhiḥ samam /
BĀU, 1, 6, 3.5 etad eṣāṃ brahma /
BĀU, 1, 6, 3.6 etaddhi sarvāṇi karmāṇi bibharti /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
BĀU, 1, 6, 3.9 tad etad amṛtaṃ satyena channam /
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 2, 4.9 attir ha vai nāmaitad yad atrir iti /
BĀU, 2, 3, 2.1 tad etan mūrtaṃ yad anyad vāyoś cāntarikṣācca /
BĀU, 2, 3, 2.2 etan martyam /
BĀU, 2, 3, 2.3 etat sthitam /
BĀU, 2, 3, 2.4 etat sat /
BĀU, 2, 3, 3.3 etad amṛtam /
BĀU, 2, 3, 3.4 etad yat /
BĀU, 2, 3, 3.5 etat tyam /
BĀU, 2, 3, 4.3 etan martyam /
BĀU, 2, 3, 4.4 etat sthitam /
BĀU, 2, 3, 4.5 etat sat /
BĀU, 2, 3, 5.2 etad amṛtam /
BĀU, 2, 3, 5.3 etad yat /
BĀU, 2, 3, 5.4 etat tyat /
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 5, 19.5 tad etad brahmāpūrvam anaparam anantaram abāhyam /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 7, 2.5 evam evaitad yājñavalkya /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 9, 20.12 evam evaitad yājñavalkya //
BĀU, 3, 9, 21.15 evam evaitad yājñavalkya //
BĀU, 3, 9, 22.11 evam evaitad yājñavalkya //
BĀU, 3, 9, 23.13 evam evaitad yājñavalkya //
BĀU, 3, 9, 25.2 yatraitad anyatrāsman manyāsai /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 4, 1, 2.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 3.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 4.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 5.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 6.7 ekapād vā etat samrāḍ iti /
BĀU, 4, 1, 7.8 ekapād vā etat samrāḍ iti /
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
BĀU, 4, 2, 3.3 athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ /
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.7 etābhir vā etad āsravad āsravati /
BĀU, 4, 3, 2.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 3.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 4.4 evam evaitad yājñavalkya //
BĀU, 4, 3, 5.5 evam evaitad yājñavalkya //
BĀU, 4, 3, 15.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 16.4 evam evaitat yājñavalkya /
BĀU, 4, 3, 21.1 tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam /
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 4, 5.2 tad yad etad idaṃmayo 'domaya iti /
BĀU, 4, 4, 19.3 ekadhaivānudraṣṭavyam etad apramayaṃ dhruvam /
BĀU, 4, 4, 22.1 tad etad ṛcābhyuktam /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 5, 3, 1.2 etad brahma /
BĀU, 5, 3, 1.3 etat sarvam /
BĀU, 5, 3, 1.4 tad etat tryakṣaraṃ hṛdayam iti /
BĀU, 5, 4, 1.1 tad vai tad etad eva tad āsa /
BĀU, 5, 5, 1.7 tad etat tryakṣaraṃ sa ti yam iti sa ity ekam akṣaram /
BĀU, 5, 5, 1.11 tad etad anṛtam ubhayataḥ satyena parigṛhītam /
BĀU, 5, 5, 3.2 ekaṃ śira ekam etad akṣaram /
BĀU, 5, 5, 4.2 ekaṃ śira ekam etad akṣaram /
BĀU, 5, 11, 1.1 etad vai paramaṃ tapo yad vyāhitas tapyate /
BĀU, 5, 11, 1.3 etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti /
BĀU, 5, 11, 1.5 etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati /
BĀU, 5, 14, 1.3 etad u haivāsyā etat /
BĀU, 5, 14, 1.3 etad u haivāsyā etat /
BĀU, 5, 14, 2.3 etad u haivāsyā etat /
BĀU, 5, 14, 2.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.3 etad u haivāsyā etat /
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 6, 4, 26.2 tad asyaitad guhyam eva nāma bhavati //
Chāndogyopaniṣad
ChU, 1, 1, 5.3 om ity etad akṣaram udgīthaḥ /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 1, 6.1 tad etan mithunam om ity etasminn akṣare saṃsṛjyate /
ChU, 1, 1, 8.1 tad vā etad anujñākṣaram /
ChU, 1, 2, 4.4 pāpmanā hy etad viddham //
ChU, 1, 2, 5.4 pāpmanā hy etad viddham //
ChU, 1, 2, 6.4 pāpmanā hy etad viddham //
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 6, 1.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 3.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 4.3 tad etad etasyām ṛcyadhyūḍhaṃ sāma /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 5.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 1.4 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 2.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 3.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.3 tad etad etasyām ṛcy adhyūḍhaṃ sāma /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 2, 11, 1.6 etad gāyatraṃ prāṇeṣu protam //
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 15, 1.6 etad vairūpaṃ parjanye protam //
ChU, 2, 16, 1.6 etad vairājam ṛtuṣu protam //
ChU, 2, 19, 1.6 etad yajñāyajñīyam aṅgeṣu protam //
ChU, 2, 20, 1.6 etad rājanaṃ devatāsu protam //
ChU, 2, 21, 1.6 etat sāma sarvasmin protam //
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 2, 3.3 tad vā etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 2, 3.3 tad vā etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 3, 3.3 tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 3, 3.3 tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 4, 3.3 tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 4, 3.3 tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
ChU, 3, 12, 5.2 tad etad ṛcābhyanūktam //
ChU, 3, 12, 9.2 tad etat pūrṇam apravarti /
ChU, 3, 14, 4.3 etad brahma /
ChU, 3, 18, 2.1 tad etac catuṣpād brahma /
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 5, 2, 1.3 tad vā etad anasyānnam /
ChU, 5, 10, 8.2 etat tṛtīyaṃ sthānam /
ChU, 5, 13, 2.4 cakṣuṣ ṭv etad ātmana iti hovāca /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 6, 8, 3.2 yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante /
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 16, 3.2 etad ātmyam idaṃ sarvam /
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 1, 4.2 nāmaivaitat /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
ChU, 8, 3, 3.2 tasyaitad eva niruktaṃ hṛdy ayam iti tasmāddhṛdayam /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 6, 5.5 etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho 'viduṣām //
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 3.7 etat tad yad āhuḥ /
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 24.0 viparītam etacchāṇḍilyāyanasya //
DrāhŚS, 8, 1, 5.0 nānāhobhir vayaṃ kalpayāmo yathaitad brāhmaṇam //
DrāhŚS, 8, 1, 16.0 etadantarukthyam //
DrāhŚS, 12, 2, 29.0 etat sarvānumantraṇam //
DrāhŚS, 12, 4, 4.0 etat sarveṣṭīnāṃ brahmatvam //
DrāhŚS, 12, 4, 17.2 etad vājasaneyakam //
DrāhŚS, 13, 1, 7.0 etat karmāgnipraṇayaneṣu sarveṣu //
Gautamadharmasūtra
GautDhS, 1, 3, 9.1 uttareṣāṃ caitadavirodhi //
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 8, 25.1 etad evādityopasthānam //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 1, 11.0 jñātikarmaitat //
GobhGS, 2, 8, 15.0 etad ataddhitam //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 5, 27.0 etad vratam ardhamāsavrateṣu //
Gopathabrāhmaṇa
GB, 1, 1, 9, 6.0 tadapyetadṛcoktam //
GB, 1, 1, 12, 8.0 tad apy etad ṛcoktam //
GB, 1, 1, 22, 10.0 tad apy etadṛcoktam //
GB, 1, 1, 27, 24.0 etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca //
GB, 1, 1, 28, 6.0 na caitat sarvaiḥ samabhihitam //
GB, 1, 1, 39, 31.0 tad apy etad ṛcoktam āpo bhṛgvaṅgirorūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ //
GB, 1, 2, 1, 7.0 tad apy etad ṛcoktaṃ brahmacārīṣṇan iti brāhmaṇam //
GB, 1, 2, 2, 21.0 athaitad brahmacāriṇo rūpaṃ yat kumāryāḥ //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 7, 13.0 atha haitad devānāṃ pariṣūtaṃ yad brahmacārī //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 9, 16.0 etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti //
GB, 1, 2, 9, 21.0 tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 9, 27.0 tad apy etad ṛcoktam uccā patantam aruṇaṃ suparṇam iti //
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 1, 2, 9, 42.0 tad apy etad ṛcoktaṃ somaṃ manyate papivān iti //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 2, 14, 10.0 etad devayajanam //
GB, 1, 2, 14, 11.0 athaitacchraddhā devayajanam //
GB, 1, 2, 14, 15.0 athaitad ṛtvijo devayajanam //
GB, 1, 2, 14, 17.0 athaitad bhaumaṃ devayajanam //
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
GB, 1, 2, 15, 15.0 etat prajananam //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
GB, 1, 2, 18, 34.0 etad vā ādityasya padaṃ yad bhūmiḥ //
GB, 1, 2, 19, 14.0 tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā //
GB, 1, 2, 19, 18.0 baler ha vā etad balam upajāyate yat sadasye //
GB, 1, 2, 22, 4.0 etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 3, 4, 6.0 etad vai bhūyiṣṭhaṃ brahma yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 5, 10.0 tasmād etad abhyastataram iva śasyate yad āgnimārutam //
GB, 1, 3, 14, 1.0 evam evaitad bho bhagavan yathā bhavān āha //
GB, 1, 4, 7, 18.0 tad vā etad agniṣṭomasya janma //
GB, 1, 4, 8, 54.0 tad vā etad agniṣṭomasya janma //
GB, 1, 4, 9, 18.0 tad vā etat saṃvatsarasya janma //
GB, 1, 4, 10, 48.0 tad vā etat saṃvatsarasya janma //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 5, 5, 57.1 tad etat krośaśatikaṃ parimāṇam //
GB, 1, 5, 5, 58.1 tad apyetadṛcoktam /
GB, 2, 1, 1, 9.0 etad vai yajñasya dvāram //
GB, 2, 1, 1, 12.0 etad vai yajñasya dvitīyaṃ dvāram //
GB, 2, 1, 2, 32.0 tad etad barhiḥ //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 17, 22.0 saṃvatsarād vā etad adhiprajāyate yad āgrayaṇam //
GB, 2, 1, 18, 1.0 atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 1, 22, 12.0 atho sukhasya vā etan nāmadheyaṃ kam iti //
GB, 2, 1, 23, 3.0 tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam //
GB, 2, 2, 3, 17.0 anādhṛṣṭaṃ hy etat //
GB, 2, 2, 3, 19.0 anādhṛṣyaṃ hy etat //
GB, 2, 2, 3, 21.0 devānāṃ hy etad ojaḥ //
GB, 2, 2, 3, 23.0 abhiśastipā hy etat //
GB, 2, 2, 3, 25.0 anabhiśastenyaṃ hy etat //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
GB, 2, 2, 5, 8.0 etad vai sarvaṃ brahmaṇy arpitam //
GB, 2, 2, 6, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddham //
GB, 2, 2, 6, 21.0 devamithunaṃ vā etad yad gharmaḥ //
GB, 2, 2, 6, 35.0 śiro ha vā etad yajñasya yat pravargyaḥ //
GB, 2, 2, 16, 3.0 tad etad yajñasyāparājitaṃ yad āgnīdhram //
GB, 2, 2, 16, 11.0 atho saṃbhavaty evam evaitat //
GB, 2, 2, 17, 12.0 janaṃ hy etat //
GB, 2, 2, 17, 14.0 teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca //
GB, 2, 2, 23, 5.0 etad vai manuṣyeṣu satyaṃ yac cakṣuḥ //
GB, 2, 2, 24, 3.0 bahūnāṃ vā etad yajamānānāṃ sāmānyam ahaḥ //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 9, 10.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 12.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 23, 4.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 19.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
GB, 2, 4, 10, 20.0 etat suśastataram iva bhavati //
GB, 2, 4, 15, 10.0 aindrāvaruṇam asyaitan nityam uktham //
GB, 2, 4, 16, 14.0 aindrābārhaspatyam asyaitan nityam uktham //
GB, 2, 4, 17, 10.0 aindrāvaiṣṇavam asyaitan nityam uktham //
GB, 2, 4, 18, 10.0 atha haitat traiṣṭubhāni //
GB, 2, 4, 18, 12.0 dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
GB, 2, 5, 9, 20.0 prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran //
GB, 2, 5, 9, 23.0 tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anusaṃcaraṃ bhavati katham etad evam atreti //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 6, 15, 3.0 āhanasyād vā etad adhiprajāyate //
GB, 2, 6, 15, 22.0 abhūtodyam evaitad yac caturthīṃ śaṃset //
GB, 2, 6, 16, 24.0 atha haitad utsṛṣṭam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 8.0 etad vrata evāta ūrdhvam //
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 3.3 etatte pitāmahāsāv iti pitāmahāya /
HirGS, 2, 12, 3.4 etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 8.0 vrīhiyavāstilamāṣā ityetat sarvauṣadham //
JaimGS, 1, 12, 49.0 tad etad vratādeśanaṃ sarvatra //
JaimGS, 1, 14, 17.0 varṣāśaradikam etadvratam //
JaimGS, 1, 19, 12.0 prajāpater vā etan nakṣatram //
JaimGS, 1, 19, 15.0 somasya vā etannakṣatram //
JaimGS, 1, 19, 18.0 bṛhaspater vā etannakṣatram //
JaimGS, 1, 19, 22.0 savitur vā etannakṣatram //
JaimGS, 1, 19, 25.0 mitrasya vā etannakṣatram //
JaimGS, 1, 19, 28.0 viṣṇor vā etan nakṣatram //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
JUB, 1, 3, 5.2 etad eva divaś chidram //
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 5, 5.4 tad yatraitaccātvālaṃ khātaṃ tat samprati sa diva ākāśaḥ //
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 6, 5.1 athaitad evāmṛtam /
JUB, 1, 7, 3.1 tad etad ṛcābhyanūcyate /
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 9, 3.1 om ity etad evākṣaram /
JUB, 1, 10, 2.1 tad etat satyam akṣaraṃ yad om iti /
JUB, 1, 10, 5.1 yathaugho viṣyandamānaḥ paraḥ parovarīyān bhavaty evam evaitad akṣaram paraḥ parovarīyo bhavati //
JUB, 1, 10, 7.3 eṣa ha vā etad akṣaram //
JUB, 1, 10, 11.1 om ity etad evākṣaraṃ satyam /
JUB, 1, 14, 2.3 tad etad devaśrut sāma //
JUB, 1, 18, 10.2 etad evākṣaraṃ trayī vidyā /
JUB, 1, 19, 1.1 athaitad ekaviṃśaṃ sāma //
JUB, 1, 19, 2.8 candramā nakṣatrāṇi pitara etan nidhanam //
JUB, 1, 19, 3.1 tad etad ekaviṃśaṃ sāma /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 4.3 antaryakṣaṃ ha vai nāmaitat /
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 24, 2.2 akṣayaṃ ha vai nāmaitat /
JUB, 1, 25, 7.1 tasyaitat trivṛd rūpam mṛtyor anāptaṃ śuklaṃ kṛṣṇam puruṣaḥ //
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 30, 2.1 tad etat sarvatodvāram aniṣedhaṃ sāma /
JUB, 1, 30, 5.1 tad etad abhrātṛvyaṃ sāma /
JUB, 1, 31, 3.1 tad etat saptavidhaṃ sāma /
JUB, 1, 31, 11.2 tad etad ṛcābhyanūcyate //
JUB, 1, 33, 4.2 tad etan niruddhaṃ yan manaḥ /
JUB, 1, 35, 1.1 athaitat sāma /
JUB, 1, 36, 1.1 athaitat parjanye sāma /
JUB, 1, 36, 2.1 tad etat parjanye sāma /
JUB, 1, 36, 3.1 athaitat puruṣe sāma /
JUB, 1, 36, 4.1 tad etat puruṣe sāma /
JUB, 1, 36, 9.1 athaitad devatāsu sāma /
JUB, 1, 36, 10.1 tad etad devatāsu sāma /
JUB, 1, 40, 6.1 tad yad etat sarvaṃ vācam evābhisamayati tasmād vāg eva sāma /
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 12.1 tadv etad ṛcābhyanūcyate //
JUB, 1, 44, 3.2 praticakṣaṇāya hāsyaitad rūpam //
JUB, 1, 45, 6.1 tad etad abhrātṛvyaṃ sāma /
JUB, 1, 51, 4.4 mama vā etat /
JUB, 1, 53, 8.5 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 53, 10.4 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 55, 3.3 tasyaitat tṛcaḥ //
JUB, 1, 55, 14.2 tad yathedaṃ vayam āgāyodgāyāma etad udgītam /
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 59, 13.1 tad etat sādhv eva pratyuktam /
JUB, 1, 59, 14.3 tad etad adbhyo jātaṃ sāmāpsu pratiṣṭhitam iti //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
JUB, 2, 15, 4.1 etad u ha vāva sāma yad vāk /
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 12.1 tad yad etat sarvaṃ vāyuṃ evāpyeti tasmād vāyur eva sāma //
JUB, 3, 1, 18.1 tad yad etat sarvam prāṇam evābhisameti tasmāt prāṇa eva sāma //
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 6.1 tad etad vaiśvāmitram uktham /
JUB, 3, 3, 9.1 taddha sa upaniṣasāda jyotir etad uktham iti //
JUB, 3, 3, 10.2 tad etad anna eva pratiṣṭhitam //
JUB, 3, 3, 11.1 atha hainaṃ jamadagnir upaniṣasādāyur etad uktham iti //
JUB, 3, 3, 12.2 tad etad anna eva pratiṣṭhitam //
JUB, 3, 3, 13.2 tad etad annam eva /
JUB, 3, 4, 1.1 tad etad ukthaṃ saptavidham /
JUB, 3, 4, 6.2 puruṣo hy etad uktham //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 12, 6.4 bhā iti haitat parokṣeṇeva /
JUB, 3, 13, 4.1 hum bhā ovā ity etad evopagītam //
JUB, 3, 13, 6.2 athopagītam evaitat /
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 19, 6.1 etaddha vā akṣaraṃ trayyai vidyāyai pratiṣṭhā /
JUB, 3, 19, 7.1 etaddha vā akṣaraṃ vedānāṃ triviṣṭapam /
JUB, 3, 32, 2.1 tad etad ekam eva rūpam prāṇa eva /
JUB, 3, 34, 1.1 tad etan mithunaṃ yad vāk ca prāṇaś ca /
JUB, 3, 34, 7.1 tad etad ṛcābhyanūcyate //
JUB, 3, 35, 8.1 tad etad ananvitaṃ sāma punarmṛtyunā /
JUB, 3, 36, 5.3 om ity etad evākṣaram ṛtam /
JUB, 3, 37, 8.1 tad etad abhrātṛvyaṃ sāma /
JUB, 3, 38, 9.1 tad etac caturviṃśatyakṣaraṃ gāyatram /
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 40, 1.1 tad etad amṛtaṃ gāyatram /
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 5, 4.1 tasya tad etad eva maṇḍalam ūdhaḥ /
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 7.1 atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 12.2 tāṃ hovāca kim etad yakṣam iti //
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 22, 10.1 tad vā etad ekam abhavat prāṇa eva /
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 24, 11.1 tad etad brahmayaśaḥ śriyā parivṛḍham /
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 26, 13.2 atha yad etat kṛṣṇaṃ candramasi tad divo hṛdayam //
Jaiminīyabrāhmaṇa
JB, 1, 1, 8.0 annaṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 11.0 mano ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 14.0 cakṣur ma etad ajanīty eva tad vidyāt //
JB, 1, 1, 18.0 śrotraṃ ma etad ajanīty eva tad vidyāt //
JB, 1, 2, 3.0 athaitaddha vāva brāhmaṇasya svaṃ yaddhaviḥ //
JB, 1, 4, 3.0 etad vā aparājitaṃ yad agnihotraṃ //
JB, 1, 4, 18.0 tad etad aparyantaṃ yad agnihotram //
JB, 1, 6, 5.0 tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 10.0 tad etat prājāpatyaṃ yad agnihotram //
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 6, 15.0 tad etad vaiśvadevaṃ yad agnihotram //
JB, 1, 15, 7.0 tad vā etad agnihotram evābhisaṃpadyate //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 21, 2.0 tad etat saptadaśam agnihotram //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 51, 2.0 etaddha vai sattraṃ jarāmūrīyam //
JB, 1, 52, 6.0 devapavitraṃ vā etad yad ṛk //
JB, 1, 52, 7.0 devapavitram etad yad āpaḥ //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 2.0 etad evātra karma //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 18.0 tad agner vā etad reto yaddhiraṇyam //
JB, 1, 57, 3.0 etad evātra karma //
JB, 1, 57, 7.0 etad evātra karma //
JB, 1, 57, 13.0 etad evātra karma //
JB, 1, 61, 11.0 etad evātra karma //
JB, 1, 61, 33.0 etad evātra karma //
JB, 1, 62, 5.0 ahno vā etad rūpam //
JB, 1, 63, 5.0 rātrer vā etad rūpam //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 71, 1.0 prajāpater vā etad udaraṃ yat sadaḥ //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 73, 19.0 yad āha atyāyupātram ity ati hy etad anyāni pātrāṇi pātraṃ //
JB, 1, 80, 20.0 tad etad atrihiraṇyaṃ hriyate //
JB, 1, 80, 23.0 tad etaddha vāva sarveṣu lokeṣu jyotir yaddhiraṇyam //
JB, 1, 85, 7.0 tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 86, 4.0 sarvaṃ vāvaitad brahma //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 19.0 tad u vā āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 88, 3.0 asyām evaitat pratitiṣṭhati //
JB, 1, 88, 21.0 yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ //
JB, 1, 88, 21.0 yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ //
JB, 1, 110, 14.0 tad etad aindrāgnam eva //
JB, 1, 112, 2.0 etaddha vā asya pitṛdevatyaṃ yat tāntīkaroti //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 112, 18.0 etad vai sāmnaḥ svaṃ yat svaraḥ //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 122, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 122, 21.0 tad etat pratiṣṭhā sāma //
JB, 1, 127, 13.0 tad etal lokavit sāma //
JB, 1, 134, 10.0 bṛhadrathantarayor ha vā etan nidhanābhyāṃ nirdagdham //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 18.0 tad vā etat paśava eva yad vāmadevyam //
JB, 1, 140, 1.0 vicchinnam iva vā etat sāma pratihāraṃ prati //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 147, 9.0 tad etat pratiṣṭhā sāma //
JB, 1, 148, 13.0 tad etat paśavyaṃ sāma //
JB, 1, 151, 20.0 tad etad gātuvin nāthavit sāma //
JB, 1, 154, 6.0 ubhe ha vā ete etad anu //
JB, 1, 154, 9.0 athaitad ubhe anu //
JB, 1, 154, 15.0 etaddha vai sāma prajā imā anuvyāsa //
JB, 1, 155, 9.0 tad etal lokavit sāma //
JB, 1, 156, 7.0 tad indro ha vā etad devatānāṃ yat tṛtīyasavanam //
JB, 1, 156, 11.0 tad etat pīḍitam iva //
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 158, 1.0 atho haitad avacchinnam ivaiva mādhyaṃdināt savanāt tṛtīyasavanam //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 160, 4.0 sābhaṃ ha vā etan nāma //
JB, 1, 160, 34.0 tad etat paśavyaṃ sāma //
JB, 1, 164, 5.0 tad etat svargyaṃ sāma //
JB, 1, 164, 13.0 tad etat sendraṃ sāma //
JB, 1, 165, 21.0 tad etad virājo 'nnādyasyāvaruddhiḥ sāma //
JB, 1, 166, 19.0 tad etal lokavit sāma //
JB, 1, 169, 1.0 turīyaṃ vā etat sāmnaḥ //
JB, 1, 171, 15.0 tad etad gātuvin nāthavit sāma //
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
JB, 1, 178, 11.0 tad āhur naitad ādriyeta //
JB, 1, 182, 8.0 tad etat svargyaṃ sāma //
JB, 1, 182, 27.0 āgneyaindram etat sāma //
JB, 1, 184, 13.0 tad etad gātuvin nāthavit sāma //
JB, 1, 185, 18.0 tad etad annādyasyāvaruddhiḥ sāma //
JB, 1, 186, 1.0 trīndriyaṃ vā etat sāma //
JB, 1, 186, 37.0 evam iva vā etat sāma //
JB, 1, 188, 13.0 ahorātrayor ha khalu vā etad rūpaṃ sāma //
JB, 1, 189, 10.0 sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sāma //
JB, 1, 201, 1.0 praṣṭir iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 5.0 anākṣid iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 7.0 jāmīva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 204, 3.0 atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 214, 17.0 tad etat kāmasani sāma //
JB, 1, 215, 10.0 tad etat paśavyaṃ sāma //
JB, 1, 215, 25.0 tad etad abhipūrvasyaivānnādyasyāvaruddhiḥ sāma //
JB, 1, 216, 10.0 tad etat pratiṣṭhā sāma //
JB, 1, 217, 8.0 tad etat paśavyaṃ sāma //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 218, 7.0 tad etat svargyaṃ sāma //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 221, 19.0 tad etat kāmasani sāma //
JB, 1, 226, 11.0 tad etat paśūnām utsṛṣṭiḥ sāma //
JB, 1, 227, 16.0 tad etat paśavyaṃ sāma //
JB, 1, 228, 21.0 tad etat sendraṃ sāma //
JB, 1, 232, 11.0 tad etad brahma ca kṣatraṃ ca saṃdhāya rātriṃ vahataḥ //
JB, 1, 232, 12.0 tad etad brahma ca kṣatraṃ ca saṃdhāyāntataḥ pāpmānam apahataḥ //
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 242, 2.0 tad etat svayaṃ sampannaṃ prātassavanam //
JB, 1, 244, 7.0 tad etad āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 249, 19.0 tāsām etad indriyaṃ vīryaṃ rasas tejaḥ saṃbhṛtaṃ yad etā bahiṣpavamānyaḥ //
JB, 1, 253, 4.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 253, 6.0 yasmād etad ghoṣīvopabdimad iva gīyate tasmād ghoṣīvopabdimad iva garbhā jāyante //
JB, 1, 253, 10.0 atho haitat satyaṃ yad gāyatram //
JB, 1, 254, 22.0 indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni //
JB, 1, 254, 59.0 adhyūḍhaṃ vā etad anyeṣv aṅgeṣu yacchiraḥ //
JB, 1, 254, 62.0 upari vā etad anyebhyo 'ṅgebhyo yacchiraḥ //
JB, 1, 261, 2.0 nighnad iva ha khalu vā etac chando yad anuṣṭup //
JB, 1, 261, 15.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 267, 13.0 śiro vā etad yajñasya yad bahiṣpavamānam //
JB, 1, 276, 1.0 tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 279, 8.0 etad vai devayaśasaṃ ca manuṣyayaśasaṃ ca //
JB, 1, 279, 15.0 tad vā etat //
JB, 1, 279, 21.0 etad vai mitaṃ cāmitaṃ ca //
JB, 1, 280, 8.0 etad vai savanānāṃ jyaiṣṭhyam //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 287, 3.0 tad etad brahmaṇā ca kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam //
JB, 1, 291, 27.0 tad asyaitat sāma kṛtsnaṃ yuktaṃ yajñaṃ vahati //
JB, 1, 292, 8.0 atho haitad evārkyam //
JB, 1, 292, 9.0 etan mahāvratam //
JB, 1, 293, 6.0 evaṃ ha vā etat pareṇāpi samudraṃ dadṛśe //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 300, 19.0 tad etad ekam eva sāma svāram eva //
JB, 1, 303, 19.0 atho āgneyam etad devatayā yat svāram //
JB, 1, 303, 20.0 āgneyam etac chando yad gāyatrī //
JB, 1, 305, 18.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 306, 4.0 etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca //
JB, 1, 306, 11.0 athaitan madhyenidhanaṃ dvitīyaṃ bhavati //
JB, 1, 306, 18.0 tasyaitad daśākṣaraṃ madhyenidhanaṃ bhavati //
JB, 1, 306, 39.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
JB, 1, 312, 1.0 prajāpatir ha vā etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam //
JB, 1, 313, 46.0 etaddha vai stomendriyam //
JB, 1, 322, 1.0 athaitad āmahīyavaṃ prājāpatyaṃ savanamukhe kriyate //
JB, 1, 322, 2.0 tad etat svayampraśastaṃ yat prājāpatyam //
JB, 1, 322, 4.0 asau vā āditya etad akṣaram //
JB, 1, 322, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 322, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 18.0 tad etat satyam akṣaraṃ yad om iti //
JB, 1, 324, 1.0 athaitad auśanaṃ traiṣṭubham //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 326, 9.0 tad vā etad dvayam evark caiva sāma ca //
JB, 1, 329, 1.0 tad etad amūlaṃ rathantaraṃ yad anyatrākṣarebhyaḥ //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 333, 1.0 athaitad vāmadevyam //
JB, 1, 333, 8.0 taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva //
JB, 1, 334, 7.0 viṣṭapa eva saptamo brahmaloko yasminn etad brahma //
JB, 1, 335, 1.0 athaitat kāleyam //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 336, 1.0 athaitat saṃhitaṃ brahma savanamukhe kriyate //
JB, 1, 336, 2.0 tad etat svayampraśastaṃ yad brahma //
JB, 1, 336, 4.0 asāv āditya etad akṣaram //
JB, 1, 336, 5.0 tad etat trayasya vedasyāpīḍitam akṣaram //
JB, 1, 336, 12.0 sāmann u haivaitat sāmābhigīyate //
JB, 1, 337, 2.0 saṃśīrṇam ivaitac chandaḥ //
JB, 1, 337, 15.0 athaitac chyāvāśvam //
JB, 1, 339, 1.0 athaitad āndhīgavaṃ madhyenidhanaṃ pratiṣṭhāyai //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 129, 9.0 prajāpater vā etad rūpaṃ yad aśvaḥ //
JB, 2, 154, 11.0 tasmād u tasya vṛścikaś śaṅkuliṣṭha ity etad annam //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
JB, 3, 273, 8.0 tad etat pratiṣṭhāsāma //
JB, 3, 273, 16.0 mahaddhy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 273, 22.0 jāgatam etad ahaḥ //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 346, 17.0 tad etad dvayam evānnādyasya rūpaṃ yaccaivāśnāti yacca pibati //
JB, 3, 346, 19.0 ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 1, 24.0 na dakṣiṇāḥ pṛcched iti ha smāha śāṭyāyanir vikrayasyaitad rūpamiti //
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
Kauśikasūtra
KauśS, 1, 6, 25.0 etad anvāhāryasyānvāhāryatvam //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 10, 15.1 yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ //
KauśS, 13, 4, 3.2 rathaṃtaraṃ bṛhac ca sāmaitad dviṣantam etāv abhinānadaitām /
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
KauśS, 13, 8, 1.1 atha yatraitaccandramasam upaplavati tatra juhuyāt //
KauśS, 13, 11, 1.1 atha yatraitad upatārakāḥ śaṅkante tatra juhuyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 1.1 atha yatraitallāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 17, 1.0 atha yatraitad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 21, 1.1 atha yatraitad anaḍvān dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 22, 1.1 atha yatraitad dhenur dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 24, 1.1 atha yatraitat pipīlikā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 25, 1.1 atha yatraitannīlamakṣā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 26, 1.0 atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyata ity etena sūktena juhuyāt //
KauśS, 13, 27, 1.1 atha yatraitad anājñātam adbhutaṃ dṛśyate tatra juhuyāt //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 33, 1.1 atha yatraitad yūpo virohati tatra juhuyāt //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 39, 1.1 atha yatraitad agniḥ śvasatīva tatra juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 5.1 sādhvācaritaṃ caitat //
Kauṣītakagṛhyasūtra, 3, 12, 6.1 ṛṇaṃ caitad brāhmaṇasya //
Kauṣītakagṛhyasūtra, 3, 12, 31.1 tad etat puṣkalaṃ vākyaṃ vedajñānaprayojanam /
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 23.0 punaḥkarma hyetat //
KauṣB, 2, 5, 34.0 tad etad ṛcā abhyuditam //
KauṣB, 3, 1, 13.0 etad vai devasatyaṃ yaccandramāḥ //
KauṣB, 3, 8, 4.0 etaj jyotir vā amāvāsyā //
KauṣB, 4, 4, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 7.0 tasyā etad eva parva etat tantram //
KauṣB, 4, 9, 7.0 tasyā etad eva parva etat tantram //
KauṣB, 4, 10, 2.0 prathamakarma hyetat //
KauṣB, 5, 1, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 2, 22.0 prathamakarma hyetat //
KauṣB, 5, 5, 17.0 atho sukhasya evaitan nāmadheyaṃ kam iti //
KauṣB, 5, 6, 5.0 evam evaitad iṣṭimahāvratam //
KauṣB, 5, 6, 16.0 puṣṭikarma vā etad yad gṛhamedhīyaḥ //
KauṣB, 6, 5, 30.0 etaddha vā ekam akṣaraṃ trayīṃ vidyāṃ prati prati //
KauṣB, 6, 8, 3.0 etad vai yajñasya dvāram //
KauṣB, 6, 8, 6.0 etaddha vai yajñasya dvitīyaṃ dvāram //
KauṣB, 7, 12, 30.0 etad brāhmaṇam eva tat //
KauṣB, 8, 1, 4.0 śiro vā etad yajñasya yad ātithyam //
KauṣB, 8, 2, 10.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 13.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 4, 1.0 śiro vā etad yajñasya yanmahāvīraḥ //
KauṣB, 8, 7, 2.0 śiro vā etat //
KauṣB, 8, 7, 19.0 śiro vā etat //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 10, 1, 5.0 aśanāyato vā etad rūpam //
KauṣB, 10, 8, 19.0 kṣatrasya etacchando yat triṣṭup //
KauṣB, 10, 9, 21.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 24.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 12, 6, 3.0 ṛca etad āyatanaṃ yatraitaddhotāste //
Kauṣītakyupaniṣad
KU, 1, 2.4 etadvai svargasya lokasya dvāraṃ yaccandramāḥ /
KU, 1, 6.15 tad etad ṛkślokenābhyuktam //
Kaṭhopaniṣad
KaṭhUp, 2, 16.1 om ity etat //
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 4, 3.3 etad vai tat //
KaṭhUp, 4, 5.3 etad vai tat //
KaṭhUp, 4, 6.3 etad vai tat //
KaṭhUp, 4, 7.3 etad vai tat //
KaṭhUp, 4, 8.3 etad vai tat //
KaṭhUp, 4, 9.3 etad vai tat //
KaṭhUp, 4, 12.3 etad vai tat //
KaṭhUp, 4, 13.3 etad vai tat //
KaṭhUp, 5, 1.3 etad vai tat //
KaṭhUp, 5, 4.3 etad vai tat //
KaṭhUp, 5, 8.4 etad vai tat //
KaṭhUp, 5, 14.1 tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham /
KaṭhUp, 6, 1.4 etad vai tat //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 3, 5, 28.0 sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 20.0 etadvaiśvadevam //
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 21, 3, 10.0 viphalphānnam ahar etat //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 7, 4.0 etad eva trir abhyastaṃ mahāsāṃtapanaṃ smṛtam //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 31, 6.1 etad eva kumārīṇāṃ saṭoddharaṇam atraivānulepanam //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
Kāṭhakasaṃhitā
KS, 6, 2, 23.0 agnidhānaṃ hy etat //
KS, 6, 2, 43.0 tad etacchiśira ājyaṃ śyāyaty agnaye //
KS, 6, 4, 25.0 havir vā etad yad agnihotram //
KS, 6, 4, 29.0 apūtaṃ vā etad yad agnihotram //
KS, 6, 5, 25.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 6, 7, 17.0 etad vai vācas satyam //
KS, 6, 7, 18.0 etan mithunam //
KS, 6, 7, 19.0 etad brahma //
KS, 6, 7, 27.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 7, 36.0 prajananaṃ vā etad yad agnihotram //
KS, 6, 7, 39.0 reto vā etad yad agnihotram //
KS, 7, 5, 2.0 agnīṣomayor vā etad bhāgadheyaṃ yat paurṇamāsam //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 14.0 aśitraṃ vā etad agneḥ //
KS, 7, 7, 11.0 paśava etad yad antarāgnī //
KS, 8, 1, 7.0 āgneyam etan nakṣatraṃ yat kṛttikāḥ //
KS, 8, 1, 10.0 prajāpater vā etac chiro yat kṛttikāḥ //
KS, 8, 1, 37.0 tad etad aindraṃ nakṣatram abhibhūtimat //
KS, 8, 1, 40.0 bhagasya vā etan nakṣatram //
KS, 8, 1, 44.0 aryamṇo vā etan nakṣatram //
KS, 8, 1, 67.0 etad vā ṛtūnāṃ mukham //
KS, 8, 1, 76.0 etad vai puṇyāham //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 3, 24.0 etad vai puṇyāham //
KS, 8, 4, 50.0 etad vai vācas satyam //
KS, 8, 4, 65.0 etad vai vācas sadevam //
KS, 8, 5, 25.0 vāstu vā etat //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 10, 3.0 āgneyam etat kriyate yad agnyādheyam //
KS, 9, 1, 8.0 etaddhi saṃvatsarasya saṃkramaṇataraṃ yat pañcadaśa //
KS, 9, 3, 16.0 samānam etad yat pañcathaś cartuṣ ṣaṣṭhaś ca //
KS, 9, 12, 38.0 kāmaitat ta iti //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 9, 16, 41.0 etad vā asyā nirṛtigṛhītam //
KS, 9, 16, 44.0 etad vai vācaḥ krūram //
KS, 9, 16, 64.0 etad vai devānāṃ brahmāniruktaṃ yac caturhotāraḥ //
KS, 10, 1, 38.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 47.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 4, 23.0 etad vai varuṇasya bhāgadheyaṃ yad yavāḥ //
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
KS, 10, 5, 48.0 yad etad anūcyate //
KS, 10, 11, 27.0 mama vā etad yad akṛṣṭapacyam iti //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 10, 11, 83.0 agastyasyaitat sūktaṃ kayāśubhīyam //
KS, 10, 11, 91.0 yad etad anūcyate //
KS, 11, 1, 22.0 tad etad anuvartma nāma haviḥ //
KS, 11, 1, 91.0 tad etat tridhātu nāma haviḥ //
KS, 11, 2, 89.0 bahu vā etat //
KS, 11, 10, 48.0 ṛksāmayor vā etad rūpaṃ yat kṛṣṇājinam //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 4, 27.0 yajuṣāṃ vā etad rūpaṃ yat tārpyāṇi viṣīvyanti //
KS, 12, 12, 31.0 etad vā asyā vyṛddhaṃ sad atha samṛddham //
KS, 13, 2, 43.0 etad vai pāpmano rūpam //
KS, 13, 8, 52.0 etad vai brahmaṇo rūpaṃ yad babhruḥ //
KS, 13, 10, 32.0 aṣṭāpṛḍam etat //
KS, 13, 10, 41.0 atiriktaṃ vā etat //
KS, 14, 6, 19.0 paraṃ vā etad devānām annaṃ yat somaḥ //
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 6, 23.0 brahmaṇo vā etat tejo yat somaḥ //
KS, 14, 10, 28.0 atiriktaṃ vā etat //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 19, 4, 13.0 etad vai brahmaṇo rūpaṃ yat kṛṣṇājinam //
KS, 19, 6, 49.0 śiro vā etad yajñasya yad ukhā //
KS, 19, 10, 64.0 athaitan mālimlavam //
KS, 19, 11, 36.0 etad vā agneḥ priyaṃ dhāma //
KS, 19, 12, 1.0 athaitad vātsapram //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
KS, 20, 2, 4.0 etad vai nirṛtyā bhāgadheyam //
KS, 20, 2, 13.0 etad vā asyā nirṛtigṛhītam //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 5, 40.0 athaitad vāmadevasya rākṣoghnaṃ yajñamukhe //
KS, 20, 7, 39.0 agner vā etad vaiśvānarasya bhasma yat sikatāḥ //
KS, 20, 7, 46.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
KS, 20, 8, 9.0 vyṛddhaṃ vā etat prāṇaiḥ //
KS, 20, 8, 20.0 vyṛddhendriyaṃ vā etad amedhyam //
KS, 20, 10, 37.0 saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 67.0 brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 1, 4, 8, 4.0 śiro vā etad yajñasya yat puroḍāśaḥ //
MS, 1, 4, 9, 2.0 janaṃ vā etad yajñasya gacchati yat skandati //
MS, 1, 4, 10, 1.0 devatānāṃ vā etad āyatanaṃ yad āhavanīyaḥ //
MS, 1, 4, 12, 48.0 etad vā antarāhutīnāṃ lokaḥ //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 5, 11, 48.0 etad vai yajamānasya svaṃ yad agniḥ //
MS, 1, 5, 11, 49.0 etad agner yad yajamānaḥ //
MS, 1, 5, 13, 20.0 vāstoṣpatyaṃ hy etat //
MS, 1, 6, 3, 36.0 etad vā asyā anabhimṛtaṃ yad valmīkaḥ //
MS, 1, 6, 3, 51.0 sa yad ihāsīt tasyaitad bhasma yat sikatāḥ //
MS, 1, 6, 3, 64.0 purīṣasya khalu vā etan nirūpaṃ yad ākhukiriḥ //
MS, 1, 6, 4, 37.0 etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 49.0 chandasāṃ vā etan nirūpaṃ yad upabarhaṇaṃ sarvasūtram //
MS, 1, 6, 4, 67.0 ulbasya vā etan nirūpaṃ yat kṣaumam //
MS, 1, 6, 6, 15.0 paśūn vā etan madhyato 'dhita //
MS, 1, 6, 9, 14.0 saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ //
MS, 1, 6, 9, 24.0 prajāpater vā etañ śiro yat kṛttikāḥ //
MS, 1, 6, 9, 32.0 somasya vā etan nakṣatraṃ yad rohiṇī //
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 9, 55.0 aryamṇo vā etad ahar yad uttarāḥ phalgunīḥ //
MS, 1, 7, 3, 8.0 etad vai saṃvatsarasya saṃkramaṇatamam //
MS, 1, 7, 4, 25.0 āgneyaṃ vā etat kriyate yat punarādheyam //
MS, 1, 7, 4, 30.0 samānam etad yat pañcamaś ca ṛtuḥ ṣaṣṭhaś ca //
MS, 1, 8, 1, 19.0 agnaye vā etad dhṛtyai guptyai hūyate //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 2, 13.0 tasmād etad ṛtūnām aśāntaṃ krūram //
MS, 1, 8, 2, 20.0 etad vā agnidhānaṃ hastasya yat pāṇiḥ //
MS, 1, 8, 2, 43.0 etad vai tad agneḥ priyaṃ dhāma //
MS, 1, 8, 2, 55.0 paśūnāṃ vā etat payo yad vrīhiyavau //
MS, 1, 8, 2, 60.0 amuṣya vā etad ādityasya reto hūyate //
MS, 1, 8, 3, 6.0 āsuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttam //
MS, 1, 8, 3, 27.0 etad vā apratiṣiktam //
MS, 1, 8, 3, 30.0 paśūnāṃ vā etat payaḥ pravṛjyate //
MS, 1, 8, 3, 37.0 tad āhuḥ skandati vā etat //
MS, 1, 8, 3, 38.0 yarhi vā etad dohanāt paryākriyate tarhi skannam //
MS, 1, 8, 4, 42.0 atho agnihotrasya vā etat pavitram //
MS, 1, 8, 5, 2.0 etad vai brahmaitat satyam //
MS, 1, 8, 5, 2.0 etad vai brahmaitat satyam //
MS, 1, 8, 5, 3.0 etad ṛtam //
MS, 1, 8, 5, 31.0 parācīnam iva vā etad yad agnihotram //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 6, 62.0 sarvam etad bhavati ya evaṃ veda //
MS, 1, 8, 7, 23.0 agnaye vā etaddhṛtyai guptyai hūyate //
MS, 1, 8, 7, 43.0 pratataṃ vā etad aparimitam asaṃsthitam //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 9, 4, 72.0 kāmaitat te //
MS, 1, 9, 7, 10.0 brahmaṇo vā etad udaraṇaṃ yac caturhotāraḥ //
MS, 1, 9, 7, 22.0 etad vā asyaitarhy aprayuktam //
MS, 1, 9, 7, 23.0 etad anavaruddham //
MS, 1, 9, 7, 27.0 tasyā vā etad ukthaṃ yac caturhotāraḥ //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 8, 40.0 prajananaṃ vā etaddhavir yad vaiśvadevam //
MS, 1, 10, 10, 25.0 ojo vā etad vīryaṃ madhyataḥ prajānāṃ dhīyate //
MS, 1, 10, 13, 1.0 prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
MS, 1, 10, 14, 12.0 tat senotthāpanīyam evaitat //
MS, 2, 1, 3, 37.0 tad vārtraghnam evaitat //
MS, 2, 1, 8, 19.0 tasyā vā etat payo yat priyaṅgavaḥ //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 2, 1, 55.0 etad vai nānāviśyam //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 4, 36.0 tasyā vā etañ śiro yad garmutaḥ //
MS, 2, 2, 4, 37.0 tasmād etad āṇḍam iva pīyūṣa iva //
MS, 2, 2, 5, 31.0 tañ śrīkaraṇam evaitat //
MS, 2, 2, 8, 16.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 9, 37.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 10, 32.0 tad vārtraghnam evaitat //
MS, 2, 3, 2, 8.0 manograhaṇaṃ vā etat //
MS, 2, 3, 2, 12.0 manograhaṇaṃ vā etat //
MS, 2, 3, 6, 12.0 paśava iva hy etat saṃsṛṣṭam //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 5, 1, 6.0 etad vai puṣṭyā rūpam //
MS, 2, 5, 1, 19.0 etad vai puṣṭyā rūpam //
MS, 2, 5, 1, 25.0 etad vai puṣṭyā rūpam //
MS, 2, 5, 4, 47.0 paryārīva hy etad rāṣṭram //
MS, 2, 5, 6, 29.0 etad vai pāpmano rūpaṃ yat kṛṣṇam //
MS, 2, 5, 7, 93.0 etad vā ahno rūpaṃ yacchuklam //
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 6.1 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
MS, 3, 1, 8, 49.0 āgneyaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 50.0 āgneyam etat pātraṃ yad ukhā //
MS, 3, 1, 8, 52.0 paramaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 53.0 paramam etat pātraṃ yad ukhā //
MS, 3, 7, 4, 2.3 grasitaṃ vā etat somasya yad āpannam /
MS, 3, 10, 3, 38.0 etad vai sarvasya paśor avattam //
MS, 3, 10, 3, 47.0 etad vai jīvam //
MS, 4, 4, 1, 5.0 atha yan nadīpater apāṃ vā etan mithunam //
MS, 4, 4, 2, 1.9 somasya dātram iti somasya hy etad dātram /
MS, 4, 4, 2, 1.16 etad vā achidraṃ pavitraṃ yat sūryasya raśmayaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 9.2 tasmād etad brahma nāma rūpam annaṃ ca jāyate //
MuṇḍU, 1, 2, 1.1 tad etat satyam /
MuṇḍU, 2, 1, 1.1 tad etat satyam /
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
MuṇḍU, 2, 2, 2.2 tad etad akṣaraṃ brahma sa prāṇas tad u vāṅmanaḥ /
MuṇḍU, 2, 2, 2.3 tad etat satyaṃ tad amṛtaṃ tadveddhavyaṃ somya viddhi //
MuṇḍU, 3, 2, 10.1 tad etad ṛcābhyuktam /
Mānavagṛhyasūtra
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 2, 1, 13.2 mṛtyoḥ padāni lopayante yad etad rāghīya āyuḥ pratiraṃ dadhānāḥ /
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 4, 2, 1.0 prāyaṇīyam etad ahar bhavati //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 19.0 ātmadakṣiṇaṃ vā etad yat sattram //
PB, 4, 10, 2.0 prajāpatir vāva mahāṃs tasyaitad vratam annam eva //
PB, 4, 10, 6.0 yad vā adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
PB, 5, 2, 5.0 anāyatanaṃ vā etat sāma yad anidhanam //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 9, 8.0 mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 7.0 yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 5, 10.0 agnir vai rūras tasyaitad rauravam //
PB, 7, 5, 14.0 indro vai yudhājit tasyaitad yaudhājayam //
PB, 7, 5, 19.0 vāyur vā uśanās tasyaitad auśanam //
PB, 7, 6, 7.0 jyeṣṭhabrāhmaṇaṃ vā etat //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 12.0 athaitacchyaitam //
PB, 8, 1, 7.0 trivīryaṃ vā etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 21.0 athaitan nārmedham //
PB, 8, 8, 23.0 gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 22.0 ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 5, 6.0 tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 16.0 vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 5.0 rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 2.0 udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ //
PB, 12, 3, 10.0 ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 5, 2.0 udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
PB, 12, 7, 6.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 2.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 4.0 bṛhad etat parokṣaṃ yad vairūpaṃ bārhatam eva tad rūpaṃ nirdyotayati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 9.0 catuṣpadānuṣṭub ānuṣṭubham etad ahar yaccaturtham //
PB, 12, 9, 12.0 ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 13, 1, 2.0 govid vā etad vasuviddhiraṇyavid yacchakvaryaḥ //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 13, 10, 6.0 revad vā etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 17.0 paramasyānnādyasyāvaruddhyai paramaṃ vā etad annādyaṃ yan madhu //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 14, 3, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hyetad ahaḥ //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 7, 7.0 vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 2.0 gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 10.0 ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
PB, 14, 9, 26.0 ahar vā etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 13.0 padanidhanaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 22.0 padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 7.0 ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 4.1 etan nityaṃ sarvatra //
PārGS, 1, 5, 6.1 sarvaprāyaścittaprājāpatyāntaram etad āvāpasthānaṃ vivāhe //
PārGS, 2, 9, 10.0 pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti //
PārGS, 2, 10, 10.0 etadeva vratādeśanavisargeṣu //
PārGS, 3, 10, 21.0 pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti //
PārGS, 3, 12, 11.0 etadeva prāyaścittam //
PārGS, 3, 13, 7.0 etadeva vaśīkaraṇam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 14.3 yad etad vāg ity ṛg eva sā /
SVidhB, 1, 1, 15.2 tasmād etat sāmety āha /
SVidhB, 1, 2, 8.7 etad evādityopasthānam /
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.2 etad vā agner nakṣatram /
TB, 1, 1, 2, 1.6 mukhaṃ vā etan nakṣatrāṇām /
TB, 1, 1, 2, 4.1 aryamṇo vā etan nakṣatram /
TB, 1, 1, 2, 4.7 bhagasya vā etan nakṣatram /
TB, 1, 1, 2, 6.10 mukhaṃ vā etad ṛtūnām //
TB, 1, 1, 3, 1.6 etad vā agner vaiśvānarasya rūpam /
TB, 1, 1, 3, 2.3 saṃjñānaṃ hy etat paśūnām /
TB, 1, 1, 3, 4.9 śrotraṃ hy etat pṛthivyāḥ /
TB, 1, 1, 5, 1.5 etad vai vācaḥ satyam /
TB, 1, 1, 6, 5.10 dhenvai vā etad retaḥ //
TB, 1, 1, 9, 4.2 asthi vā etat /
TB, 1, 1, 9, 4.4 etad retaḥ /
TB, 1, 1, 9, 6.1 etad vā agneḥ priyaṃ dhāma /
TB, 2, 1, 2, 6.4 ubhayor vai nāv etad iti /
TB, 2, 1, 3, 3.5 pracyutaṃ vā etad asmāl lokāt /
TB, 2, 1, 5, 4.8 etad vā agnihotraṃ mithunam /
TB, 2, 1, 5, 5.9 etad vai paśūnāṃ rūpam /
TB, 2, 1, 8, 2.3 vāyavyaṃ vā etad upasṛṣṭam /
TB, 2, 2, 1, 4.5 etad vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 1, 7.10 etad vā asyai nirṛtigṛhītam /
TB, 2, 2, 2, 6.15 etad vai patnīnām āyatanam /
TB, 2, 2, 4, 4.5 etat te havir iti /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 6, 3.5 etat khalu vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 9, 5.3 etad vā eṣāṃ lokānāṃ janma /
TB, 2, 2, 9, 9.8 etad vā ahorātrāṇāṃ janma /
TB, 2, 2, 9, 10.6 tad etacchvovasyasaṃ nāma brahma /
TB, 2, 2, 10, 2.7 etat syā ity abravīt /
TB, 2, 2, 11, 6.14 etad vai caturhotṝṇāṃ nidānam /
TB, 2, 3, 2, 5.14 etad vai paśūnāṃ priyaṃ dhāma /
TB, 3, 1, 6, 4.4 yathā ha vā etad devānām /
TB, 3, 8, 1, 1.10 citraṃ vā etat karma //
Taittirīyasaṃhitā
TS, 1, 5, 1, 37.1 etad vai punarādheyasya nakṣatraṃ yat punarvasū //
TS, 1, 5, 8, 51.1 yathāyajur evaitat //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 17.0 etaddhy etayor āyatanam //
TS, 1, 6, 11, 11.0 etad vai yajñasya prāyaṇam //
TS, 1, 6, 11, 13.0 etad udayanam //
TS, 1, 7, 1, 33.2 vyastam iva vā etad yajñasya yad iḍā //
TS, 1, 7, 5, 18.1 ricyata iva vā etad yad yajate //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 7, 5, 26.1 etad yajamānasyāyatanaṃ yad vediḥ //
TS, 1, 7, 6, 8.1 yathāyajur evaitat //
TS, 1, 7, 6, 40.1 yathāyajur evaitat //
TS, 1, 7, 6, 53.1 yathāyajur evaitat //
TS, 1, 8, 5, 4.1 etat te tata ye ca tvām anu //
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
TS, 2, 1, 3, 3.12 etad vā annasya rūpam /
TS, 2, 1, 3, 4.7 etad vai somasya rūpam /
TS, 2, 1, 3, 5.11 etad vai vajrasya rūpam /
TS, 2, 1, 5, 5.5 etad vāva tad indriyam /
TS, 2, 1, 6, 2.4 etad vā annasya rūpam /
TS, 2, 1, 6, 2.12 etad vā annasya rūpam /
TS, 2, 1, 6, 3.5 etad vā indrasya rūpam /
TS, 2, 1, 8, 2.7 etad vai brahmaṇo rūpam /
TS, 2, 1, 8, 5.8 etad vai vṛṣṭyai rūpam /
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 2, 5, 2, 7.4 etad vā agnes tejo yad ghṛtam /
TS, 2, 5, 2, 7.5 etat somasya yat payaḥ /
TS, 3, 4, 3, 5.2 yathāyajur evaitat /
TS, 5, 1, 2, 1.1 vyṛddhaṃ vā etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 48.1 tasyā etac chrotraṃ yad valmīkaḥ //
TS, 5, 1, 3, 40.1 etarhi khalu vā etad yajñamukhaṃ yarhy enad āhutir aśnute //
TS, 5, 1, 4, 13.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 1, 6, 34.1 tasyaitac chiro yad ukhā //
TS, 5, 1, 7, 3.1 śira etad yajñasya yad ukhā //
TS, 5, 1, 7, 47.1 paramaṃ vā etat payo yad ajakṣīram //
TS, 5, 1, 8, 42.1 lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ //
TS, 5, 1, 9, 54.1 etad vā agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 2, 1, 6.9 stomasyeva khalu vā etad rūpaṃ yad vātsapram /
TS, 5, 2, 3, 13.1 etad vā agner vaiśvānarasya rūpam //
TS, 5, 2, 3, 19.1 saṃjñānaṃ hy etat paśūnāṃ yad ūṣāḥ //
TS, 5, 2, 4, 16.1 nirṛtyai vā etad bhāgadheyaṃ yat tuṣā //
TS, 5, 2, 4, 23.1 etad vai nirṛtyā āyatanam //
TS, 5, 2, 6, 2.1 etad vā agner vaiśvānarasya sūktam //
TS, 5, 2, 6, 8.1 samudraṃ vai nāmaitac chandaḥ //
TS, 5, 2, 6, 56.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 2, 8, 55.1 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 2, 9, 1.1 eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 7.1 etad vā agner vaiśvānarasya rūpam //
TS, 5, 2, 9, 19.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 9, 26.1 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 3, 4, 80.1 tasyaitad eva stotram etac chastram //
TS, 5, 3, 4, 80.1 tasyaitad eva stotram etac chastram //
TS, 5, 3, 7, 8.0 pṛṣṭhānāṃ vā etat tejaḥ saṃbhṛtaṃ yan nākasadaḥ //
TS, 5, 3, 10, 7.0 etad vai vṛṣṭyai rūpam //
TS, 5, 3, 10, 23.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 3, 11, 19.0 etad vā agne rūpam //
TS, 5, 3, 11, 26.0 etad vā agneḥ priyaṃ dhāma //
TS, 5, 3, 11, 35.0 etad vā ṛtūnām priyaṃ dhāma yad ṛtavyāḥ //
TS, 5, 4, 4, 19.0 apāṃ vā etat puṣpaṃ yad vetasaḥ //
TS, 5, 4, 4, 36.0 brahmaṇa etad rūpaṃ yat kṛṣṇājinam //
TS, 5, 4, 5, 16.0 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 4, 8, 18.0 etad vā annasya rūpam //
TS, 5, 4, 8, 31.0 atho etad vai yajñasya rūpam //
TS, 5, 4, 8, 35.0 etad vai brahmavarcasasya rūpam //
TS, 5, 4, 8, 38.0 etad vai chandasāṃ rūpam //
TS, 5, 4, 8, 41.0 etad vai paśūnāṃ rūpam //
TS, 5, 4, 9, 40.0 etad vai vātasya rūpam //
TS, 5, 5, 4, 24.0 etad vā agneḥ śiraḥ //
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.3 imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat /
TS, 6, 1, 6, 25.0 etat khalu vāva tapa ity āhur yaḥ svaṃ dadātīti //
TS, 6, 1, 6, 66.0 etad vai somasya rūpam //
TS, 6, 1, 7, 5.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 1, 8, 2.10 iḍāyai hy etat padaṃ yat somakrayaṇyai /
TS, 6, 1, 9, 17.0 etad vai paśūnāṃ rūpam //
TS, 6, 1, 10, 29.0 yathāyajur evaitat //
TS, 6, 1, 11, 13.0 yathāyajur evaitat //
TS, 6, 1, 11, 39.0 yathāyajur evaitat //
TS, 6, 2, 1, 33.0 śiro vā etad yajñasya yad ātithyam //
TS, 6, 2, 2, 35.0 anādhṛṣṭaṃ hy etad anādhṛṣyam //
TS, 6, 2, 2, 37.0 devānāṃ hy etad ojaḥ //
TS, 6, 2, 2, 39.0 abhiśastipā hy etad anabhiśastenyam //
TS, 6, 2, 2, 41.0 yathāyajur evaitat //
TS, 6, 2, 4, 8.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 11.0 etad vai sujaghanaṃ nāma vrataṃ tapasyaṃ suvargyam //
TS, 6, 2, 5, 47.0 etad vai yajamānasyāyatanam //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 6, 10.0 etad vā āptaṃ devayajanam //
TS, 6, 2, 6, 16.0 etad vā ekonnataṃ devayajanam //
TS, 6, 2, 6, 21.0 etad vai tryunnataṃ devayajanam //
TS, 6, 2, 6, 24.0 etad vai pratiṣṭhitaṃ devayajanaṃ yat sarvataḥ samam //
TS, 6, 2, 6, 27.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 6, 31.0 etad vai nirṛtigṛhītaṃ devayajanaṃ yat sadṛśyai satyā ṛkṣam //
TS, 6, 2, 6, 35.0 etad vai vyāvṛttaṃ devayajanam //
TS, 6, 2, 8, 51.0 agner hy etat purīṣaṃ yat saṃbhārāḥ //
TS, 6, 2, 9, 26.0 varṣma hy etat pṛthivyā yad devayajanam //
TS, 6, 2, 9, 27.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 9, 33.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 10, 25.0 pitṛdevatyaṃ hy etad yan nikhātam //
TS, 6, 2, 10, 35.0 yathāyajur evaitat //
TS, 6, 2, 10, 70.0 yathāyajur evaitat //
TS, 6, 2, 11, 1.0 śiro vā etad yajñasya yaddhavirdhānam prāṇā uparavāḥ //
TS, 6, 2, 11, 34.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 3, 1, 1.5 etad vai yajñasyāparājitaṃ yad āgnīdhram /
TS, 6, 3, 2, 4.3 yathāyajur evaitat /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 5.2 brahmavaniṃ tvā kṣatravanim ity āha yathāyajur evaitat /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 2.9 agner hy etajjanitram /
TS, 6, 3, 5, 4.13 etad vā agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 8, 2.3 revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 9, 4.1 rāyaḥ suvīra ity āha yathāyajur evaitat /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 2, 58.0 yathāyajur evaitat //
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 5, 1, 33.0 cakṣur vā etad yajñasya yad ukthyaḥ //
TS, 6, 5, 2, 1.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 18.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 11, 17.0 etad vai grahāṇāṃ nidānam //
TS, 6, 5, 11, 21.0 etad vai grahāṇām mithunam //
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 3, 45.0 yathāyajur evaitat //
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
Taittirīyopaniṣad
TU, 1, 8, 1.3 omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti /
TU, 1, 11, 4.7 etadanuśāsanam /
TU, 1, 11, 4.9 evam u caitadupāsyam //
TU, 3, 7, 1.7 tad etad annam anne pratiṣṭhitam /
TU, 3, 8, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 9, 1.7 tadetadannamanne pratiṣṭhitam /
TU, 3, 10, 1.5 etadvai mukhato 'nnaṃ rāddham /
TU, 3, 10, 1.7 etadvai madhyato 'nnaṃ rāddham /
TU, 3, 10, 1.9 etadvai antato 'nnaṃ rāddham /
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
TĀ, 2, 4, 3.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat /
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 5.0 tad etad ṛcābhyuktam //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 5, 2, 9.5 śrotraṃ hy etat pṛthivyāḥ /
TĀ, 5, 3, 2.9 tasyaitac chiraḥ /
TĀ, 5, 3, 5.5 yathāyajur evaitat /
TĀ, 5, 3, 6.7 yathāyajur evaitat /
TĀ, 5, 3, 9.4 paramaṃ vā etat payaḥ /
TĀ, 5, 3, 9.18 yathāyajur evaitat //
TĀ, 5, 4, 3.10 śiro vā etad yajñasya //
TĀ, 5, 4, 5.4 śiro vā etad yajñasya /
TĀ, 5, 4, 5.10 etadbarhir hy eṣaḥ //
TĀ, 5, 4, 8.7 śiro vā etad yajñasya /
TĀ, 5, 6, 1.1 śiro vā etad yajñasya /
TĀ, 5, 7, 2.6 yathāyajur evaitat /
TĀ, 5, 7, 7.8 yathāyajur evaitat /
TĀ, 5, 7, 9.3 śiro vā etad yajñasya /
TĀ, 5, 8, 3.5 yathāyajur evaitat /
TĀ, 5, 8, 6.9 yathāyajurevaitat /
TĀ, 5, 8, 10.8 yathāyajur evaitat /
TĀ, 5, 8, 13.11 tasmād etad vrataṃ cāryam /
TĀ, 5, 9, 2.4 śiro vā etad yajñasya /
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
TĀ, 5, 9, 8.4 rūpam evāsyaitan mahimānaṃ rantiṃ bandhutāṃ vyācaṣṭe /
TĀ, 5, 10, 3.4 śiro vā etad yajñasya /
TĀ, 5, 10, 4.4 purastād vā etaj jyotir udeti /
TĀ, 5, 10, 4.8 apāṃ vā etan madhyāj jyotir ajāyata /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 6.0 tad etad antarāle 'syāgnihotraṃ bhavati //
VaikhŚS, 3, 9, 16.0 etat sarvam amāvāsyāyām //
VaikhŚS, 10, 18, 15.0 etad vai paśor yathāpūrvaṃ //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.8 yat te viriṣṭaṃ sam u tat ta etaj jānītān naḥ saṃgamane pathīnām /
Vasiṣṭhadharmasūtra
VasDhS, 6, 19.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
VasDhS, 6, 23.2 vidyā vijñānam āstikyam etad brāhmaṇalakṣaṇam //
VasDhS, 11, 47.1 naiyamikaṃ hy etad ṛṇasaṃstutaṃ ca //
VasDhS, 12, 41.3 avyavasthā ca sarvatra etan nāśanam ātmana iti //
VasDhS, 18, 11.1 eke vā etacchmaśānaṃ ye śūdrāḥ //
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
VasDhS, 20, 17.1 etad eva cāṇḍālapatitānnabhojaneṣu tataḥ punarupanayanaṃ vapanādīnāṃ tu nivṛttiḥ //
VasDhS, 23, 4.1 etad eva retasaḥ prayatnotsarge divāsvapne vratāntareṣu vā samāvartanāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 26, 5.1 japtvā kautsam apety etadvāsiṣṭhaṃ ca tricaṃ prati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 61.1 etat te rudrāvasaṃ tena paro mūjavato 'tīhi /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
Vārāhagṛhyasūtra
VārGS, 1, 37.0 pākayajñānām etattantram //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 61.1 etad ijyāpradhānam //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 3, 6, 14.1 etad iti trir aṅgulyānudiśati //
VārŚS, 2, 2, 3, 12.1 yady abhicared etad eva yajur iti brāhmaṇavyākhyātam //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 31.0 samāvṛttasyāpy etad eva sāmayācārikam eteṣu //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 28, 14.0 etad evānyeṣām api patanīyānām //
ĀpDhS, 1, 28, 16.0 mithyaitad iti hārītaḥ //
ĀpDhS, 1, 29, 12.0 mithyaitad iti hārītaḥ //
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
ĀpDhS, 2, 18, 4.2 etad aṣṭācatvāriṃśatsaṃmitam ity ācakṣate //
Āpastambagṛhyasūtra
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
ĀpGS, 21, 5.1 etad vā viparītam //
ĀpGS, 22, 10.1 athaitad aparaṃ dadhna evāñjalinā juhoti yayāpūpam //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 3.1 etad vā viparītam /
ĀpŚS, 6, 7, 8.2 kaniṣṭhata ity etad viparītam /
ĀpŚS, 6, 31, 10.1 tasyā etad eva tantram eṣā devatā //
ĀpŚS, 7, 18, 7.2 etad vā viparītam /
ĀpŚS, 7, 20, 5.2 etad vā viparītam //
ĀpŚS, 7, 21, 3.2 etad vā viparītam //
ĀpŚS, 16, 9, 13.1 etad vā viparītam //
ĀpŚS, 16, 19, 7.5 etad vā viparītam //
ĀpŚS, 16, 22, 6.3 etad vā viparītam //
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 18, 14, 15.1 etad vā viparītam //
ĀpŚS, 18, 18, 2.1 etad vā viparītam //
ĀpŚS, 19, 18, 10.1 etad vā viparītam //
ĀpŚS, 20, 24, 8.1 brahmaṇe brāhmaṇam ālabhata ity etad yathāsamāmnātam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 26.0 pākayajñānām etat tantram //
ĀśvGS, 3, 5, 23.0 etad utsarjanam //
ĀśvGS, 3, 12, 14.0 pradhārayantu madhuno ghṛtasyety etat sauparṇam //
ĀśvGS, 4, 1, 15.0 yatra sarvata āpaḥ prasyanderann etad ādahanasya lakṣaṇaṃ śmaśānasya //
ĀśvGS, 4, 1, 19.0 etat pitryaṃ pṛṣadājyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 24.1 etat tv api paurṇamāsāt //
ĀśvŚS, 4, 8, 27.1 trayam etat sāgnicitye //
ĀśvŚS, 4, 10, 11.1 etad brahmāsanaṃ paśau //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 13.1 taddha smaitatpurā /
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 5.1 tadvā etat /
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 5.1 etadvai saṃvatsarasya svam payaḥ /
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 1, 5.6 tasmād etad agnisaṃkāśam /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 2, 1, 2, 8.2 etad vai prajāpateḥ śiro yan mṛgaśīrṣam /
ŚBM, 2, 1, 2, 9.2 prajāpater vā etaccharīram /
ŚBM, 2, 1, 2, 11.10 eteno hāsyaitat sendram agnyādheyaṃ bhavati /
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 25.7 etan nv ekam //
ŚBM, 2, 2, 1, 8.2 vīryaṃ vai śuci yad vā asyaitad ujjvalati /
ŚBM, 2, 2, 1, 8.3 etad asya vīryaṃ śuci /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 13.1 tad v etad eva sad viparyastam iva /
ŚBM, 2, 2, 1, 21.6 etan nv ekam ayanam //
ŚBM, 2, 2, 3, 6.5 etan nu tad yasmād ādadhīta //
ŚBM, 2, 2, 3, 8.1 athaitad eva parokṣaṃ rūpam /
ŚBM, 2, 2, 4, 9.1 tad vā etad eva vicikitsāyai janma /
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 14.1 tad vā etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 15.5 tasmād etad āmāyāṃ gavi satyāṃ śṛtam /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 17.1 tasmād etad ṛṣiṇābhyanūktam /
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 1, 2.3 tad vā etat samānam eva haviḥ /
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 5, 4, 3.5 tato 'sminn etad varca āsa //
ŚBM, 4, 5, 4, 4.5 tato 'sminn etad oja āsa //
ŚBM, 4, 5, 4, 5.5 tato 'sminn etad bhrāja āsa /
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 4, 5, 7, 2.5 etad vā asti /
ŚBM, 4, 5, 7, 2.6 etaddhy amṛtam /
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 4, 5, 7, 6.2 vi vā etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 4, 5, 8, 2.2 etaddhy asyai rūpatamam iveti /
ŚBM, 4, 5, 8, 2.4 etaddhaivāsyai rūpatamam iva //
ŚBM, 4, 5, 8, 4.3 tasyā etat sahasraṃ vācaḥ prajātam /
ŚBM, 4, 5, 9, 2.3 prājāpatyaṃ vā etac caturtham ahar bhavati /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 4.3 aindraṃ vā etat ṣaṣṭham ahar bhavati /
ŚBM, 4, 5, 9, 6.3 bārhataṃ vā etat saptamam ahar bhavati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 5, 9, 8.3 jāgataṃ vā etan navamam ahar bhavati /
ŚBM, 4, 6, 1, 2.2 athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti /
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 7, 3.1 tad vā etat sahasram vācaḥ prajātam /
ŚBM, 4, 6, 7, 9.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 10.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 13.3 yajo ha vai nāmaitad yad yajur iti //
ŚBM, 4, 6, 7, 20.1 tad vā etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 4, 6, 7, 21.1 tad vā etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 4, 6, 8, 7.5 etan nv ekam ayanam //
ŚBM, 4, 6, 8, 12.8 etad dvitīyam ayanam //
ŚBM, 4, 6, 8, 20.4 tad etat sattraṃ samṛddham /
ŚBM, 4, 6, 9, 1.2 tebhya etad annādyam abhijitam apācikramiṣat /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.2 tebhya etad annādyam abhijitam apacikramiṣati /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 27.1 ubhayaṃ haitadbhavati /
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 6.1 athaitattrayam piṣṭam bhavati /
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 2, 6.11 ātmā te tanūr vāmadevyam ity etat /
ŚBM, 6, 7, 3, 7.8 annaṃ tvā sarvaṃ vāñchatv ity etat /
ŚBM, 6, 7, 3, 7.10 mā tvacchrīr adhibhraśad ity etat //
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
ŚBM, 6, 7, 3, 11.10 ṛtasad iti satyasad ity etat /
ŚBM, 6, 7, 3, 11.13 ṛtajā iti satyajā ity etat /
ŚBM, 6, 7, 3, 11.15 ṛtam iti satyam ity etat /
ŚBM, 6, 7, 3, 15.2 etad ahiṃsāyai /
ŚBM, 6, 7, 4, 4.7 apsu tvā prajāpatir ity etat /
ŚBM, 6, 7, 4, 4.12 divi tvā prāṇā avardhann ity etat //
ŚBM, 6, 7, 4, 12.4 rātrir haitad yad aparāhṇaḥ /
ŚBM, 6, 7, 4, 12.6 ahar haitad yat pūrvāhṇaḥ /
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 7.3 etaddhy eṣāṃ tadā cittam āsīt /
ŚBM, 6, 8, 1, 7.5 etaddhy asya tadā cittam bhavati /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 6, 8, 2, 3.2 jagdhaṃ vā etad yātayāma bhavati /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 6, 8, 2, 6.9 punar āsadya sadanam punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etat //
ŚBM, 6, 8, 2, 9.1 bodhā me asya vacaso yaviṣṭheti bodha me 'sya vacaso yaviṣṭhety etat /
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 10, 1, 1, 3.4 tad etad atraiva yajuś citam atrāptam //
ŚBM, 10, 1, 3, 3.7 tasmād etad ubhayam iṣṭakā bhavati mṛc cāpaś ca //
ŚBM, 10, 1, 3, 11.2 etaddhāsya priyaṃ dhāma yad yaviṣṭha iti /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 2.7 taddhāsyaitan majjaiva /
ŚBM, 10, 1, 4, 2.11 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 3.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 3.9 taddhāsyaitad asthy eva /
ŚBM, 10, 1, 4, 3.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 4.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 4.9 taddhāsyaitat snāvaiva /
ŚBM, 10, 1, 4, 4.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 5.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 5.9 taddhāsyaitan māṃsam eva /
ŚBM, 10, 1, 4, 5.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 6.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 6.9 taddhāsyaitan meda eva /
ŚBM, 10, 1, 4, 6.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 7.7 tenāsyaitad amṛtam bhavati /
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 7.13 tenāsyaitad amṛtam bhavati //
ŚBM, 10, 1, 4, 10.2 rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ //
ŚBM, 10, 1, 4, 11.2 rūpam evāsyaitad iti /
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 2, 4, 6.4 tad etat sarvaṃ saptākṣaram brahma /
ŚBM, 10, 2, 5, 3.1 etad u ha yajñe tapaḥ yad upasadaḥ /
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 5.1 tad etad vasucitraṃ rādhaḥ /
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
ŚBM, 10, 2, 6, 6.2 tad etat sarvam āyur dīrgham /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 2.2 prāṇasyaivaitad vīryam /
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.2 cakṣuṣa evaitad vīryam /
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.2 vāca evaitad vīryam /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.2 manasa evaitad vīryam /
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.2 śrotrasyaivaitad vīryam /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 3, 5.4 ya etat sarvam agnis taṃ vedeti /
ŚBM, 10, 3, 5, 2.3 tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca /
ŚBM, 10, 3, 5, 2.6 tad etad yajur ṛkṣāmayoḥ pratiṣṭhitam /
ŚBM, 10, 3, 5, 3.5 tad etad yajuḥ sapuraścaraṇam adhidevatam //
ŚBM, 10, 3, 5, 5.3 tad etad yajuḥ prāṇaś cākāśaś ca yac ca jūś ca /
ŚBM, 10, 3, 5, 6.4 tad etad yajur anne pratiṣṭhitam /
ŚBM, 10, 3, 5, 7.5 tad etad yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitam /
ŚBM, 10, 3, 5, 10.1 tad etaj jyeṣṭham brahma /
ŚBM, 10, 3, 5, 11.1 tad etad brahmāpūrvam aparavat /
ŚBM, 10, 3, 5, 15.1 tad etad yajur upāṃśv aniruktam /
ŚBM, 10, 4, 1, 4.2 tasyaitad annaṃ kyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 4.5 tasyaitad annaṃ vrataṃ /
ŚBM, 10, 4, 1, 4.8 tasyaitad annaṃ tham /
ŚBM, 10, 4, 1, 4.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 8.6 tad etad ekam evākṣaraṃ vaug iti /
ŚBM, 10, 4, 1, 9.3 tad etad brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 9.7 tad etad brahma kṣatraṃ viṭ //
ŚBM, 10, 4, 1, 15.2 tasyaitad annaṃ kyam eṣa mahāvratīyo grahaḥ /
ŚBM, 10, 4, 1, 15.5 tasyaitad annaṃ vratam /
ŚBM, 10, 4, 1, 15.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 18.3 tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya /
ŚBM, 10, 4, 1, 21.2 tasyaitad annaṃ kyam eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 21.5 tasyaitad annaṃ vratam /
ŚBM, 10, 4, 1, 21.8 tasyaitad annaṃ tham /
ŚBM, 10, 4, 1, 21.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 22.2 tasyaitad annaṃ kyam eṣa candramāḥ /
ŚBM, 10, 4, 1, 22.5 tasyaitad annaṃ vratam /
ŚBM, 10, 4, 1, 22.8 tasyaitad annaṃ tham /
ŚBM, 10, 4, 1, 22.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 23.11 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 2, 21.4 etad vā asti /
ŚBM, 10, 4, 2, 21.5 etaddhy amṛtam /
ŚBM, 10, 4, 2, 21.7 etad u tad yan martyam //
ŚBM, 10, 4, 3, 9.6 etad u haiva tat karma yad agniḥ //
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 3.5 vācā hy evaitat sarvam āptam /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 1.1 yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ /
ŚBM, 10, 5, 2, 1.3 atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 4.2 avaraṃ hy etan mṛtyor amṛtam /
ŚBM, 10, 5, 2, 4.4 etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati /
ŚBM, 10, 5, 2, 4.12 etad eṣa śloko bhavati //
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 6.2 yad etan maṇḍalaṃ tapaty ayaṃ sa rukmaḥ /
ŚBM, 10, 5, 2, 6.3 atha yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 8.4 ardham u haitad ātmano yan mithunam /
ŚBM, 10, 5, 2, 10.1 tad etad devavratam /
ŚBM, 10, 5, 2, 11.4 daivaṃ hy etan mithunam /
ŚBM, 10, 5, 2, 18.2 yad etan maṇḍalaṃ tapati tad annam /
ŚBM, 10, 5, 2, 20.21 sarvaṃ haitad bhavati /
ŚBM, 10, 5, 2, 20.22 sarvaṃ hainam etad bhūtvāvati //
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.10 tad vā etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.10 tad vā etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.14 tad vā etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.16 tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 8.17 tad vā etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.14 tad vā etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 5, 4, 12.16 tad vā etat sarvam ātmety evākhyāyate /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 17.5 etad u vā āhuter annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.7 etaddhy asyā annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.9 tad vā etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 8.8 cakṣus tvā etad vaiśvānarasya /
ŚBM, 10, 6, 3, 2.7 evam etad iti //
ŚBM, 13, 1, 2, 1.1 vyṛddham u vā etad yajñasya /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 21.0 tadetadgāthayābhigītaṃ śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta yajñaṃ kāśīnām bharataḥ satvatāmiveti //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 8, 1, 9.8 taddhaitat pratimīvan nāma śmaśānakaraṇam jīvebhyo hitam /
ŚBM, 13, 8, 1, 17.3 etad u ha yajñiyaṃ karmāsaṃsthitam ā śmaśānakaraṇāt /
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 3, 1.2 yad evādaḥ sarvauṣadhaṃ tad etat /
ŚBM, 13, 8, 3, 10.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 12.1 mahāvyāhṛtisarvaprāyaścittaprājāpatyāntaram etad āvāpasthānam //
ŚāṅkhGS, 1, 28, 19.0 etad eva godānakarma yaccūḍākarma //
ŚāṅkhGS, 2, 7, 27.0 etad ṛṣisvādhyāye vyākhyātam //
ŚāṅkhGS, 2, 13, 7.0 tad apy etat //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 4, 1, 4.0 asāv etat ta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet //
ŚāṅkhGS, 4, 1, 7.0 asāv etat ta ity anudiśya bhojayet //
ŚāṅkhGS, 4, 3, 8.0 etat sapiṇḍīkaraṇam //
ŚāṅkhGS, 4, 7, 54.0 tad apy etat //
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
ŚāṅkhGS, 6, 3, 14.0 daśadaśinī virāᄆ ity etad brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 16.0 aindraṃ vā etad ahaḥ //
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
ŚāṅkhĀ, 1, 2, 11.0 indrasyaivaitacchando yat triṣṭup //
ŚāṅkhĀ, 1, 2, 14.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 2, 19.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 2, 28.0 brahmaitad ahaḥ //
ŚāṅkhĀ, 1, 3, 9.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 4, 11.0 annam etad uktham //
ŚāṅkhĀ, 1, 5, 3.0 atho aindraṃ vā etad ahaḥ //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 2, 1, 6.0 etad vai pratyakṣaṃ sāma yad rājanam //
ŚāṅkhĀ, 2, 1, 15.0 vāg vā etad ahar manas tūṣṇīṃśaṃsaḥ //
ŚāṅkhĀ, 2, 1, 19.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 1, 35.0 atha vai sūdadohā āhāvasyaitad rūpam //
ŚāṅkhĀ, 2, 7, 10.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 8, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 9, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 10, 3.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 15, 7.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 16, 9.0 vāmadevasya śaṃsed vāmaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 10.0 vasiṣṭhasya śaṃsed vāsiṣṭhaṃ hyetad devānām //
ŚāṅkhĀ, 2, 16, 22.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 17, 1.0 tad etat sakṛcchastāyāṃ sūdadohasi yāvacchastraṃ upasarjanyāṃ saṃkhyāyamānāyām ṛte tūṣṇīṃśaṃsaṃ bṛhatīsahasraṃ sampadyate //
ŚāṅkhĀ, 2, 17, 6.0 vāg vā etad ahaḥ //
ŚāṅkhĀ, 2, 17, 23.0 prājāpatyaṃ vā etad ahaḥ //
ŚāṅkhĀ, 2, 17, 29.0 tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ //
ŚāṅkhĀ, 2, 18, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 6.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 8.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 11.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 14.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 16.0 salilaṃ hyetad devānām //
ŚāṅkhĀ, 2, 18, 23.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 29.0 brahmaitad ahaḥ //
ŚāṅkhĀ, 3, 2, 4.0 etad vai svargasya lokasya dvāraṃ yaccandramāḥ //
ŚāṅkhĀ, 3, 6, 14.0 tad etacchlokenābhyuktam //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 12.0 tad etad aiṣṭikaṃ karma yam ātmānam adhvaryuḥ saṃskaroti tasmin yajurmayaṃ pravayati //
ŚāṅkhĀ, 5, 2, 17.0 evam u haitad iti hendra uvāca //
ŚāṅkhĀ, 5, 3, 18.0 etad vijñānam //
ŚāṅkhĀ, 5, 3, 32.0 etad vijñānam //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
ŚāṅkhĀ, 7, 16, 2.0 tad etad ekam eva sarvaṃ abhyanūktam //
ŚāṅkhĀ, 7, 16, 6.0 tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ //
ŚāṅkhĀ, 7, 19, 6.0 tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 3, 9.0 tad etad ṛcābhyuditam //
ŚāṅkhĀ, 8, 4, 5.0 tad etad ṛcābhyuditam //
ŚāṅkhĀ, 8, 5, 7.0 tad etad ṛcābhyuditam //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 10, 8, 1.0 sa tṛptas tad etad vairājaṃ daśavidhaṃ agnihotraṃ bhavati //
ŚāṅkhĀ, 10, 8, 4.0 tad etad vairājaṃ daśavidhaṃ agnihotraṃ hutaṃ bhavati //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //
ŚāṅkhĀ, 13, 1, 12.0 tad etad ṛcābhyuditam //
Ṛgveda
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 1, 100, 17.1 etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ /
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 2, 14, 10.2 vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa //
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 4, 35, 9.2 tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam //
ṚV, 6, 27, 4.1 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ /
ṚV, 6, 34, 4.1 asmā etad divy arceva māsā mimikṣa indre ny ayāmi somaḥ /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 10, 28, 11.1 tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ /
ṚV, 10, 32, 7.2 etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām //
ṚV, 10, 85, 34.1 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave /
ṚV, 10, 85, 34.1 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave /
ṚV, 10, 85, 34.1 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave /
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 165, 4.2 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave //
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.2 romāṇi māṃsaṃ rudhirāsthimajjam etaccharīraṃ jalabudbudopamam //
ṚVKh, 3, 10, 25.1 daśottarāṇy ṛcāṃ caitatpāvamānīḥ śatāni ṣaṭ /
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
Ṛgvidhāna
ṚgVidh, 1, 4, 1.1 sarvatraitat prayoktavyam ādāvante ca karmaṇām /
ṚgVidh, 1, 8, 4.2 upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ vratam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 5, 2.1 tad vā etad vāsiṣṭhaṃ brahma //
ṢB, 1, 5, 5.3 tad yathaikavartaninā rathena na kāṃcana diśaṃ vyaśnute tādṛg etat //
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.3 etad vai dhurāṃ dhūstvam /
Arthaśāstra
ArthaŚ, 1, 8, 18.1 amānuṣeṣvapi caitad dṛśyate //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 17.2 śaucahetor amātyānām etat kauṭilyadarśanam //
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 16, 16.1 parasyaitad vākyam //
ArthaŚ, 1, 17, 9.1 ahibhayam etad iti pārāśarāḥ //
ArthaŚ, 1, 17, 12.1 aurabhraṃ bhayam etad iti piśunaḥ //
ArthaŚ, 1, 17, 15.1 vatsasthānam etad iti kauṇapadantaḥ //
ArthaŚ, 1, 17, 18.1 dhvajasthānam etad iti vātavyādhiḥ //
ArthaŚ, 1, 17, 22.1 jīvanmaraṇam etad iti kauṭilyaḥ //
ArthaŚ, 2, 6, 14.1 saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam //
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
ArthaŚ, 2, 10, 27.1 katham etad iti pṛcchā //
ArthaŚ, 14, 3, 37.2 śvāvidhaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
Avadānaśataka
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 1, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 2, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 3, 16.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 4, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 6, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 7, 15.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 8, 12.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 9, 14.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 10, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 16, 2.8 bhagavān āha alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam /
AvŚat, 16, 2.12 bhagavān āha alaṃ kauśika kṛtam etad yāvaccittam abhiprasannam /
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 17, 13.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 20, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 21, 2.16 rājñā uktaḥ parīkṣyatām etat padmam iti /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 22, 9.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
AvŚat, 23, 11.1 bhagavān āha evam etad ānanda evam etat /
Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 16.6 evametatsubhūte evam etat /
ASāh, 1, 16.6 evametatsubhūte evam etat /
ASāh, 1, 20.6 anyā sā māyā anyattadvijñānam subhūtirāha na hyetadbhagavan /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 28.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 1, 28.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 32.10 evametatsubhūte evam etat /
ASāh, 1, 32.10 evametatsubhūte evam etat /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.17 bodhisattva iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.18 prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.33 ityanutpādaś ca rūpaṃ ca advayametad advaidhīkāram /
ASāh, 1, 33.34 ityavyayaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.38 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.39 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.46 ityanutpādaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.47 ityavyayaśca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.51 ityanutpādaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.52 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.17 evametadāyuṣman śāriputra evam etat /
ASāh, 1, 34.17 evametadāyuṣman śāriputra evam etat /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.14 iti hi devaputrā māyā ca nirvāṇaṃ ca advayam etad advaidhīkāram /
ASāh, 2, 10.15 iti hi svapnaś ca nirvāṇaṃ ca advayam etad advaidhīkāram //
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 15.1 āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 2, 15.1 āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.3 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadāyuṣmān subhūtiḥ prajñāpāramitāṃ bhāṣate /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.5 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadahaṃ prajñāpāramitāṃ bhāṣe /
ASāh, 2, 17.5 sthaviraḥ subhūtirāha evametatkauśika evam etat /
ASāh, 2, 17.5 sthaviraḥ subhūtirāha evametatkauśika evam etat /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.2 āgantukametannāmadheyaṃ prakṣiptam /
ASāh, 2, 20.3 avastukametannāmadheyaṃ prakṣiptam /
ASāh, 2, 20.4 anātmīyam etannāmadheyaṃ prakṣiptam /
ASāh, 2, 20.5 anārambaṇametannāmadheyaṃ prakṣiptaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 21.5 bhagavānāha evametadānanda evam etat /
ASāh, 3, 21.5 bhagavānāha evametadānanda evam etat /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.3 etaddhi tathāgatānāṃ bhūtārthikaṃ śarīram /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.3 bhagavānāha evametatkauśika evam etat /
ASāh, 4, 5.3 bhagavānāha evametatkauśika evam etat /
ASāh, 5, 1.10 bhagavānāha evametatkauśika evam etat /
ASāh, 5, 1.10 bhagavānāha evametatkauśika evam etat /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 7, 1.2 bhagavānāha evametacchāriputra evametadyathā vadasi /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.2 bhagavānāha evametacchāriputra evam etat /
ASāh, 7, 11.2 bhagavānāha evametacchāriputra evam etat /
ASāh, 8, 1.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 3.2 bhagavānāha evametatsubhūte evam etat /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 5.3 evam etat subhūte evam etat /
ASāh, 8, 5.3 evam etat subhūte evam etat /
ASāh, 8, 14.6 evametatsubhūte evam etat /
ASāh, 8, 14.6 evametatsubhūte evam etat /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.7 dharmadvayametanna vidyate nopalabhyate /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 3.4 bhagavānāha evameva kauśika evametat /
ASāh, 10, 5.5 bhagavānāha evametacchāriputra evametat /
ASāh, 10, 5.5 bhagavānāha evametacchāriputra evametat /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.4 veditavyametadbhagavan dūrato'yaṃ bodhisattvayānikaḥ pudgala āgataścirayānasamprasthitaḥ /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.2 etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ //
Buddhacarita
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 56.1 etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya /
BCar, 4, 87.1 nityaṃ yadapi hi strīṇāmetadeva vapurbhavet /
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 10, 24.1 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat /
BCar, 11, 2.1 nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
BCar, 11, 49.1 tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 12, 65.1 etattatparamaṃ brahma nirliṅgaṃ dhruvamakṣaram /
BCar, 14, 19.2 etatpariṇate kāle krośadbhiranubhūyate //
Carakasaṃhitā
Ca, Sū., 1, 46.1 sattvamātmā śarīraṃ ca trayametattridaṇḍavat /
Ca, Sū., 4, 22.1 tamuvāca bhagavānātreyaḥ naitadevaṃ buddhimatā draṣṭavyamagniveśa /
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 9, 28.2 sarvametaccatuṣpāde khuḍḍāke saṃprakāśitamiti //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 15.2 pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 14, 66.2 ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam //
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 23, 16.2 mūtrakṛcchraṃ pramehaṃ ca pītametadvyapohati //
Ca, Sū., 24, 60.2 vidhiśoṇitake 'dhyāye sarvametat prakāśitam //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 41.3 alametadvikārāṇāṃ vighātāyopadiśyate //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.19 ityetadyathāpraśnam abhinirdiṣṭaṃ bhavatīti //
Ca, Sū., 26, 95.2 etatkoṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā //
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Sū., 30, 88.1 arthedaśamahāmūle sarvametat prakāśitam /
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Nid., 8, 16.1 ityetadakhilenoktaṃ nidānasthānamuttamam /
Ca, Vim., 1, 28.2 vimāne rasasaṃkhyāte sarvametatprakāśitam //
Ca, Vim., 3, 18.1 ityetadbheṣajaṃ proktam āyuṣaḥ paripālanam /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 46.3 karmaṇastanna kartavyam etadbuddhimatāṃ matam //
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 7, 15.5 etadeva punarvistareṇopadekṣyate //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 36.3 etat saviparyayamuttaram //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.5 etat sāmānyacchalam //
Ca, Vim., 8, 79.1 etaddaśavidhamagre parīkṣyaṃ tato 'nantaraṃ kāryārthā pravṛttiriṣṭā /
Ca, Vim., 8, 83.2 etaddhi dvayamupadeśaśca parīkṣā syāt /
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 87.5 etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ dravyabhūtam adravyabhūtaṃ ca /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Śār., 1, 30.1 lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram /
Ca, Śār., 1, 51.1 mataṃ tattvavidāmetad yasmāt tasmāt sa kāraṇam /
Ca, Śār., 1, 146.2 tattvasmṛter upasthānāt sarvametat pravartate //
Ca, Śār., 1, 150.1 etattadekamayanaṃ muktairmokṣasya darśitam /
Ca, Śār., 1, 151.1 ayanaṃ punarākhyātametadyogasya yogibhiḥ /
Ca, Śār., 1, 153.1 yāvannotpadyate satyā buddhirnaitadahaṃ yayā /
Ca, Śār., 1, 153.2 naitanmameti vijñāya jñaḥ sarvam ativartate //
Ca, Śār., 3, 4.6 tiṣṭhatu tāvadetat /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 16.1 ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti /
Ca, Śār., 3, 25.2 sarvametadbharadvāja nirṇītaṃ jahi saṃśayam //
Ca, Śār., 4, 8.3 sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati //
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 8.5 etatprayojanaṃ sāmānyopadeśasyeti //
Ca, Śār., 5, 24.1 etattat saumya vijñānaṃ yajjñātvā muktasaṃśayāḥ /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 28.5 etadapi cānyathārthagrahaṇam /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Ca, Śār., 7, 14.4 etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya //
Ca, Śār., 7, 15.3 etaccharīratattvamuktam //
Ca, Śār., 7, 18.1 tadetaccharīraṃ saṃkhyātamanekāvayavaṃ dṛṣṭamekatvena saṅgaḥ pṛthaktvenāpavargaḥ /
Ca, Śār., 8, 14.3 ityetat sarvaṃ putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātaṃ bhavati //
Ca, Śār., 8, 15.1 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 47.10 ityetadrakṣāvidhānam uktam //
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Ca, Indr., 1, 23.2 nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt //
Ca, Indr., 2, 6.2 ariṣṭaṃ vāpyasaṃbuddham etat prajñāparādhajam //
Ca, Indr., 8, 7.2 arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate //
Ca, Indr., 11, 16.2 kālapāśaparītasya trayametat pravartate //
Ca, Cik., 1, 13.1 svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham /
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 5, 45.1 antarbhāgasya cāpyetat pacyamānasya lakṣaṇam /
Ca, Cik., 5, 73.2 bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati //
Ca, Cik., 5, 81.1 cūrṇametat prayoktavyamannapāneṣvanatyayam /
Ca, Cik., 5, 84.1 bhāvitaṃ mātuluṅgasya cūrṇametadrasena vā /
Ca, Cik., 5, 109.2 śvitraṃ plīhānamunmādaṃ ghṛtametadvyapohati //
Ca, Cik., 5, 121.2 hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam //
Ca, Cik., 5, 146.1 etadbhallātakaghṛtaṃ kaphagulmaharaṃ param /
Ca, Cik., 23, 132.2 ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam //
Ca, Cik., 30, 288.2 iti sarvavikārāṇāmuktametaccikitsitam /
Ca, Cik., 30, 288.3 sthānametaddhi tantrasya rahasyaṃ paramuttamam //
Ca, Cik., 30, 291.2 teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Ca, Cik., 2, 1, 4.1 putrasyāyatanaṃ hy etadguṇāścaite sutāśrayāḥ /
Lalitavistara
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 5, 1.3 tadayuktametanmārṣā mama bhavedakṛtajñatā ca yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam //
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 40.4 brahmā āha evametadbhagavan evametat sugata /
LalVis, 6, 40.4 brahmā āha evametadbhagavan evametat sugata /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
LalVis, 7, 82.4 tatkasmāddhetor etat paramaṃ hi tasyā āyuṣpramāṇamabhūt /
LalVis, 7, 86.5 tasyaitadabhūd yannvahaṃ vyavalokayeyamiti /
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 27.3 te 'vocan kimetaditi /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 12, 37.5 ityetacca rājñaḥ prativeditam /
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 14, 3.1 tasyaitadabhavan na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam /
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
Mahābhārata
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 1, 205.1 bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca /
MBh, 1, 2, 12.1 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ /
MBh, 1, 2, 70.1 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā /
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 103.1 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā /
MBh, 1, 2, 128.1 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam /
MBh, 1, 2, 129.2 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 134.1 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 158.1 ṣaṣṭham etan mahāparva bhārate parikīrtitam /
MBh, 1, 2, 166.1 saptamaṃ bhārate parva mahad etad udāhṛtam /
MBh, 1, 2, 172.1 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ /
MBh, 1, 2, 172.4 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 176.1 navamaṃ parva nirdiṣṭam etad adbhutam arthavat /
MBh, 1, 2, 187.4 etad vai daśamaṃ parva sauptikaṃ samudāhṛtam /
MBh, 1, 2, 188.2 sutasyaitad iha proktaṃ daśamaṃ parva sauptikam //
MBh, 1, 2, 194.1 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat /
MBh, 1, 2, 199.1 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam /
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 2, 205.1 etat trayodaśaṃ parva dharmaniścayakārakam /
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 218.2 dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā //
MBh, 1, 2, 229.1 ityetan mausalaṃ parva ṣoḍaśaṃ parikīrtitam /
MBh, 1, 2, 230.9 etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam //
MBh, 1, 2, 232.14 etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā /
MBh, 1, 2, 232.23 adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā /
MBh, 1, 2, 234.1 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt /
MBh, 1, 3, 45.2 naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti //
MBh, 1, 3, 89.5 etad viṣīdatīti //
MBh, 1, 3, 114.2 etat tad evaṃ hi /
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 3, 131.4 kiṃ caitad bhavatā na jñāyate yathā //
MBh, 1, 3, 132.2 viparītam etad ubhayaṃ kṣatriyasya vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram //
MBh, 1, 9, 16.1 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ /
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 13, 45.1 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā /
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 18, 11.11 dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam /
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 20, 15.36 udite bhagavan bhānau katham etad bhaviṣyati /
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 27, 35.2 tasyaitat karma sumahacchrūyatāṃ bhṛgunandana //
MBh, 1, 28, 8.2 vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta //
MBh, 1, 30, 17.2 yathoktaṃ bhavatām etad vaco me pratipāditam //
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 36, 2.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 38, 1.2 yadyetat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 39, 11.2 uvāca takṣako brahmann etad atyadbhutaṃ tvayi //
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 42, 8.2 anyathā na kariṣye tu satyam etat pitāmahāḥ /
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 46, 24.1 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama /
MBh, 1, 46, 28.2 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā /
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 51, 6.3 sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhur viprāstadvad etan nṛdeva //
MBh, 1, 51, 14.1 vartate tava rājendra karmaitad vidhivat prabho /
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 53, 7.2 kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam //
MBh, 1, 55, 43.1 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām /
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 57, 75.17 etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam /
MBh, 1, 61, 83.34 etad ekaśataṃ rājan kanyā caikā prakīrtitā /
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 67, 24.5 evam etan mayā jñātam //
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 68, 80.1 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi /
MBh, 1, 69, 29.8 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ /
MBh, 1, 69, 40.4 tasmād etan mayā tvadya tannimittaṃ prabhāṣitam /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 69, 51.6 tasmācchrotavyam etad vai śrāvayecca prayatnataḥ /
MBh, 1, 77, 18.2 yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam /
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 79, 11.3 turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit /
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 85, 5.1 tasmād etad varjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma /
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 88, 26.6 etat puṇyatamaṃ rājan yayāteścaritaṃ mahat /
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 94, 71.1 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ /
MBh, 1, 96, 53.108 na tu tasyānyathā bhāvo daivam etad amānuṣam /
MBh, 1, 97, 13.4 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā //
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 18.2 sarvavit sarvakartā ca yadyetat tat karoti ca /
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 99, 42.3 virūpatāṃ me sahatām etad asyāḥ paraṃ vratam //
MBh, 1, 101, 24.3 karmaṇastasya te prāptaṃ phalam etat tapodhana /
MBh, 1, 102, 1.4 kuravo 'tha kurukṣetraṃ trayam etad avardhata //
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 37.26 manasācintayad devī etat putraśataṃ mama /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 108, 14.2 etad ekaśataṃ rājan kanyā caikā prakīrtitā //
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 113, 7.9 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe //
MBh, 1, 113, 18.2 pativratām etad eva bhavitā pātakaṃ bhuvi //
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 114, 66.4 evam etad dharmaśāstraṃ yathā vadasi tat tathā //
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 122, 19.1 abhivādayāmahe brahman naitad anyeṣu vidyate /
MBh, 1, 123, 6.4 etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 58.2 tvayedānīṃ prahartavyam etallakṣyaṃ niśamyatām //
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 123, 75.2 jagad vinirdahed etad alpatejasi pātitam //
MBh, 1, 129, 13.1 matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati /
MBh, 1, 130, 9.2 evam etan mayā tāta bhāvitaṃ doṣam ātmani /
MBh, 1, 130, 13.2 duryodhana mamāpyetaddhṛdi samparivartate /
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 142, 5.3 nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca //
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 144, 11.3 etad vai śālihotrasya tapasā nirmitaṃ saraḥ /
MBh, 1, 146, 4.1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MBh, 1, 146, 26.6 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ //
MBh, 1, 146, 27.7 etajjagad idaṃ sarvam ātmanā na samaṃ kila //
MBh, 1, 148, 2.2 upapannaṃ satām etad yad bravīṣi tapodhane /
MBh, 1, 149, 5.1 na tvetad akulīnāsu nādharmiṣṭhāsu vidyate /
MBh, 1, 150, 25.2 provāca sutarāṃ prājñas tasmād etaccikīrṣitam //
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 152, 17.2 tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam //
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 9.2 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat /
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 171, 14.1 mama cāpi bhaved etad īśvarasya sato mahat /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 180, 10.1 avamānabhayād etat svadharmasya ca rakṣaṇāt /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 187, 29.3 āśrame rudranirdiṣṭād vyāsād etan mayā śrutam //
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 189, 26.2 sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca //
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 5.11 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha //
MBh, 1, 192, 7.31 tāvat sarvābhisāreṇa puram etad vināśyatām /
MBh, 1, 192, 7.61 guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam /
MBh, 1, 192, 7.68 tad etan naragarbheṇa pāṇḍareṇa virājate /
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 195, 8.2 etaddhi puruṣavyāghra hitaṃ sarvajanasya ca //
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 197, 29.7 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt /
MBh, 1, 198, 24.2 gamanaṃ sahadārāṇām etad āgamanaṃ mama //
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 25.31 yuktam etan mahārāja kauravāṇāṃ yaśaskaram /
MBh, 1, 201, 24.3 mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati //
MBh, 1, 203, 17.7 uvāca bhagavān devaḥ kāryam etat prasādhyatām //
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 206, 29.1 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho /
MBh, 1, 207, 22.1 etacchulkaṃ bhavatvasyāḥ kulakṛjjāyatām iha /
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 1, 215, 10.2 daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā //
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 1, 220, 3.1 tad etad adbhutaṃ brahmañ śārṅgānām avināśanam /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 2, 1, 5.2 yuktam etat tvayi vibho yathāttha puruṣarṣabha /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 12, 8.9 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā /
MBh, 2, 15, 7.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 17, 12.1 sarvam etanmayā rājan vijñātaṃ jñānacakṣuṣā /
MBh, 2, 18, 12.1 kṣiprakārin yathā tvetat kāryaṃ samupapadyate /
MBh, 2, 19, 30.2 tasya hyetad vrataṃ rājan babhūva bhuvi viśrutam //
MBh, 2, 19, 42.1 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam /
MBh, 2, 19, 50.2 pratigṛhṇīma tad viddhi etannaḥ śāśvataṃ vratam //
MBh, 2, 20, 20.2 viṣahyam etad asmākam ato rājan bravīmi te //
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 23, 2.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 30, 3.2 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ //
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 34, 22.2 vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham //
MBh, 2, 35, 21.2 sarvam etaddhṛṣīkeśe tasmād abhyarcito 'cyutaḥ //
MBh, 2, 38, 2.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 26.2 sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm //
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 40, 10.1 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam /
MBh, 2, 41, 15.2 anācaritam āryāṇāṃ vṛttam etaccaturvidham //
MBh, 2, 45, 54.2 pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ //
MBh, 2, 45, 57.2 daivam eva paraṃ manye yenaitad upapadyate //
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 3.2 mūlaṃ hyetad vināśasya pṛthivyā dvijasattama //
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 54, 2.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 6.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 10.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 14.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 17.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 20.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 22.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 26.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 28.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 3.3 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 5.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 7.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 9.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 11.3 nakulo glaha eko me yaccaitat svagataṃ dhanam //
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 64, 6.2 dehe tritayam evaitat puruṣasyopajāyate //
MBh, 2, 66, 21.1 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha /
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 2, 71, 43.2 muhūrtaṃ sukham evaitat tālacchāyeva haimanī //
MBh, 3, 1, 36.1 etaddhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam /
MBh, 3, 2, 57.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 3, 3, 29.1 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 5, 16.3 hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ //
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 11, 15.1 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 14, 10.1 etac cānyac ca kauravya prasaṅgi kaṭukodayam /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 22, 14.2 dvārakām eva rakṣasva kāryam etan mahat tava //
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 25, 12.2 mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam /
MBh, 3, 29, 6.3 iti tāta vijānīhi dvayam etad asaṃśayam //
MBh, 3, 30, 48.2 niścitaṃ me sadaivaitat purastād api bhāmini //
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 32, 23.2 apratiṣṭhe tamasyetaj jaganmajjed anindite //
MBh, 3, 33, 30.2 puruṣaprayatnajaṃ kecit traidham etan nirucyate //
MBh, 3, 34, 19.1 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām /
MBh, 3, 34, 33.2 etad rūpam adharmasya bhūteṣu ca vihiṃsatām //
MBh, 3, 34, 70.1 etaddhyapi tapo rājan purāṇam iti naḥ śrutam /
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 41, 15.1 na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit /
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 67, 12.1 etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi /
MBh, 3, 70, 22.2 śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa //
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 81, 127.2 etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ //
MBh, 3, 81, 134.2 cīrṇavrato bhaved vipro dṛṣṭam etat purātane //
MBh, 3, 81, 177.2 etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedir ucyate //
MBh, 3, 82, 8.2 tatra snātvā naravyāghra dṛṣṭam etat purātane //
MBh, 3, 82, 51.2 rūpasya bhāgī bhavati dṛṣṭam etat purātane //
MBh, 3, 82, 137.2 jātismaratvaṃ prāpnoti dṛṣṭam etat purātane //
MBh, 3, 93, 20.1 ahanyahani cāpyetad yācatāṃ sampradīyate /
MBh, 3, 98, 11.2 etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām //
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 106, 14.2 yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām //
MBh, 3, 106, 16.1 etat te sarvam ākhyātaṃ yathā putro mahātmanā /
MBh, 3, 108, 18.1 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā /
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 120, 21.2 nirdhārtarāṣṭrāṃ hatasūtaputrām etaddhi naḥ kṛtyatamaṃ yaśasyam //
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 125, 6.2 ato mayaitad vihitaṃ tava vīryaprakāśanam /
MBh, 3, 125, 6.3 tasmāt prasādaṃ kuru me bhavatvetad yathecchasi //
MBh, 3, 125, 11.1 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 126, 21.1 anena vidhinā rājan mayaitad upapāditam /
MBh, 3, 126, 22.1 na tvadya śakyam asmābhir etat kartum ato 'nyathā /
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 129, 6.1 eṣā śamyekapattrā sā śarakaṃ caitad uttamam /
MBh, 3, 129, 7.1 etad ārcīkaputrasya yogair vicarato mahīm /
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 129, 11.2 dvāram etaddhi kaunteya kurukṣetrasya bhārata //
MBh, 3, 129, 13.1 etat plakṣāvataraṇaṃ yamunātīrtham ucyate /
MBh, 3, 129, 13.2 etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ //
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 130, 3.2 etad vinaśanaṃ nāma sarasvatyā viśāṃ pate //
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 130, 8.1 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam /
MBh, 3, 130, 10.1 kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama /
MBh, 3, 130, 12.1 etad dvāraṃ mahārāja mānasasya prakāśate /
MBh, 3, 135, 1.3 etat kardamilaṃ nāma bharatasyābhiṣecanam //
MBh, 3, 135, 3.1 etad vinaśanaṃ kukṣau mainākasya nararṣabha /
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 148, 22.1 etat kṛtayugaṃ nāma traiguṇyaparivarjitam /
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 149, 19.2 kīrtir naśyed rāghavasya tata etad upekṣitam //
MBh, 3, 152, 24.2 gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat //
MBh, 3, 154, 18.2 viṣam etat samāloḍya kumbhena prāśitaṃ tvayā //
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 158, 45.2 naitanmanasi me tāta vartate kurusattama /
MBh, 3, 160, 9.1 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam /
MBh, 3, 160, 33.1 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān /
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 170, 11.1 hiraṇyapuram ityetat khyāyate nagaraṃ mahat /
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 170, 66.1 atidevāsuraṃ karma kṛtam etat tvayā raṇe /
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 178, 7.1 evam etad bhaved rājan kāryāpekṣam anantaram /
MBh, 3, 178, 24.3 etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate //
MBh, 3, 178, 27.1 etad viśeṣaṇaṃ tāta manobuddhyor mayeritam /
MBh, 3, 181, 8.1 aihalaukikam evaitad utāho pāralaukikam /
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 3, 186, 11.1 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama /
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 187, 49.1 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye /
MBh, 3, 189, 14.2 etat te sarvam ākhyātam atītānāgataṃ mayā /
MBh, 3, 190, 37.5 tasyā dauḥśīlyam etat /
MBh, 3, 190, 57.2 rājñām etad vāhanam /
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 190, 62.3 asmiṃstu loke mama yānam etad asmadvidhānām apareṣāṃ ca rājan //
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 191, 26.1 etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ //
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 194, 2.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati /
MBh, 3, 194, 28.2 bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 196, 7.1 bhagavan duṣkaraṃ hyetat pratibhāti mama prabho /
MBh, 3, 198, 18.2 karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me /
MBh, 3, 198, 44.1 karma caitad asādhūnāṃ vṛjinānām asādhuvat /
MBh, 3, 198, 60.2 etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 72.2 anācāras tvadharmeti etacchiṣṭānuśāsanam //
MBh, 3, 198, 94.1 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam /
MBh, 3, 202, 18.2 etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca //
MBh, 3, 203, 39.2 etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ //
MBh, 3, 203, 46.2 etad eva paraṃ jñānaṃ sadātmajñānam uttamam //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 205, 5.3 dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ //
MBh, 3, 205, 6.1 tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā /
MBh, 3, 205, 9.2 sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya //
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 206, 31.1 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira /
MBh, 3, 213, 35.2 yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana /
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 218, 12.1 etad indreṇa kartavyam indre hi vipulaṃ balam /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 221, 76.1 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati /
MBh, 3, 222, 10.1 anupraśnaḥ saṃśayo vā naitat tvayyupapadyate /
MBh, 3, 222, 49.1 etad āsīt tadā rājño yan mahīṃ paryapālayat /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 223, 12.1 etad yaśasyaṃ bhagavedanaṃ ca svargyaṃ tathā śatrunibarhaṇaṃ ca /
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 3, 233, 12.1 naitad gandharvarājasya yuktaṃ karma jugupsitam /
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 240, 23.2 mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 247, 27.1 etat svargasukhaṃ vipra lokā nānāvidhās tathā /
MBh, 3, 252, 10.2 jānāmi kṛṣṇe viditaṃ mamaitad yathāvidhās te naradevaputrāḥ /
MBh, 3, 258, 10.1 etad rāmasya te janma sītāyāśca prakīrtitam /
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 265, 19.2 viṣādayuktam etat te mayā śrutam abhāgyayā //
MBh, 3, 266, 28.2 kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam //
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 277, 4.3 sarvam etad yathā prāptaṃ sāvitryā rājakanyayā //
MBh, 3, 278, 30.2 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ /
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 282, 14.3 naitajjātu bhaven mithyā tathā jīvati satyavān //
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 20.1 amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam /
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 11.2 evam etat tvayā bhadre kartavyam aviśaṅkayā /
MBh, 3, 291, 19.2 yadyetad amṛtād asti kuṇḍale varma cottamam /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 3, 298, 20.2 jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā //
MBh, 4, 1, 24.1 ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 2.4 granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama /
MBh, 4, 3, 7.12 ityetanmatpratijñātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 11.5 ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā //
MBh, 4, 4, 23.2 api hyetad daridrāṇāṃ vyalīkasthānam uttamam //
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 9, 12.2 taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni //
MBh, 4, 13, 15.2 vivarjanaṃ hyakāryāṇām etat satpuruṣavratam //
MBh, 4, 20, 14.2 ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam /
MBh, 4, 22, 29.2 sa ca senāpatiḥ pūrvam ityetat sūtaṣaṭśatam //
MBh, 4, 36, 31.1 tad evaitacchirogrīvaṃ tau bāhū parighopamau /
MBh, 4, 38, 6.1 atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam /
MBh, 4, 38, 20.3 sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 24.2 suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam //
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 38, 37.2 etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham //
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 44.1 indragopakacitraṃ ca yad etaccāruvigraham /
MBh, 4, 38, 44.2 rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 4, 38, 46.2 etanmādrīsutasyāpi sahadevasya kārmukam //
MBh, 4, 46, 9.2 brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate //
MBh, 4, 47, 13.2 avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam //
MBh, 4, 48, 4.1 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate /
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 64, 8.1 yadi hyetat pated bhūmau rudhiraṃ mama nastataḥ /
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 4, 3.2 etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā //
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 5, 2.1 etacca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām /
MBh, 5, 6, 13.1 etat prayojanaṃ cātra prādhānyenopalabhyate /
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 12, 25.3 indrāṇīhitam etaddhi tathāsmākaṃ bhaviṣyati //
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 18, 7.2 udāharaṇam etaddhi yajñabhāgaṃ ca lapsyase //
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 28, 1.2 asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha /
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 31, 7.1 sarvam apyetad ekasya nālaṃ saṃjaya kasyacit /
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 36, 39.2 śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā //
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 39, 29.1 duryodhanena yadyetat pāpaṃ teṣu purā kṛtam /
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 43, 22.2 etat samṛddham apy ṛddhaṃ tapo bhavati kevalam /
MBh, 5, 43, 26.1 dānam adhyayanaṃ yajño lobhād etat pravartate /
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 44, 2.2 naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 50, 52.2 vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam //
MBh, 5, 50, 53.2 bhavatyatibale hyetajjñānam apyupaghātakam //
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 19.3 anīśeneva rājendra sarvam etannirarthakam //
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 58, 21.1 ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati /
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 60, 23.1 lokasākṣikam etanme māhātmyaṃ dikṣu viśrutam /
MBh, 5, 60, 24.2 asad ācaritaṃ hyetad yad ātmānaṃ praśaṃsati //
MBh, 5, 67, 20.2 etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ //
MBh, 5, 70, 21.1 etacca maraṇaṃ tāta yad asmāt patitād iva /
MBh, 5, 70, 73.1 sarvathā tvetad ucitaṃ durbaleṣu balīyasām /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 5, 74, 18.1 kiṃtu sauhṛdam evaitat kṛpayā madhusūdana /
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 80, 15.1 etat samarthaṃ pārthānāṃ tava caiva yaśaskaram /
MBh, 5, 84, 20.1 etaddhi rucirākāraiḥ prāsādair upaśobhitam /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 85, 8.1 māyaiṣātattvam evaitacchadmaitad bhūridakṣiṇa /
MBh, 5, 88, 81.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā /
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 89, 32.1 sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam /
MBh, 5, 93, 6.2 tathārjavaṃ kṣamā satyaṃ kuruṣvetad viśiṣyate //
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 96, 23.1 etat salilarājasya chatraṃ chatragṛhe sthitam /
MBh, 5, 96, 24.1 etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam /
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 97, 6.2 tasmāt pātālam ityetat khyāyate puram uttamam //
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 5, 98, 1.2 hiraṇyapuram ityetat khyātaṃ puravaraṃ mahat /
MBh, 5, 99, 7.2 mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham //
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 106, 5.2 etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ //
MBh, 5, 106, 17.1 etad dvāraṃ trilokasya svargasya ca sukhasya ca /
MBh, 5, 110, 18.2 na cārthenāpi mahatā śakyam etad vyapohitum //
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 112, 2.2 tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam //
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 115, 5.1 etacca me bahumataṃ yad utsṛjya narādhipān /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 125, 21.2 eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā //
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 129, 30.1 pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi /
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 133, 37.2 ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti //
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 135, 21.1 tayoścaitad avajñānaṃ yat sā kṛṣṇā sabhāgatā /
MBh, 5, 135, 26.2 duryodhanasya bāliśyānnaitad astīti cābruvan //
MBh, 5, 136, 26.3 yadyetad apasavyaṃ te bhaviṣyati vaco mama //
MBh, 5, 143, 7.1 etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye /
MBh, 5, 144, 4.3 dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava //
MBh, 5, 145, 39.2 matam etat pitustubhyaṃ gāndhāryā vidurasya ca //
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 156, 15.2 pūrvakarmabhir apyanye traidham etad vikṛṣyate //
MBh, 5, 158, 23.2 paryāyāt siddhir etasya naitat sidhyati katthanāt //
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 173, 15.2 kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam //
MBh, 5, 175, 28.2 bhagavann evam evaitad yathāha pṛthivīpatiḥ /
MBh, 5, 176, 8.1 niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham /
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 180, 15.2 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā /
MBh, 5, 183, 25.1 etad autpātikaṃ ghoram āsīd bharatasattama /
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 5, 187, 1.2 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini /
MBh, 5, 187, 3.1 eṣā me paramā śaktir etanme paramaṃ balam /
MBh, 5, 187, 16.1 api caitanmayā rājannārade 'pi niveditam /
MBh, 5, 187, 32.2 etad vrataphalaṃ dehe parasmin syād yathā hi me //
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 5, 189, 6.1 nivartasva mahīpāla naitajjātvanyathā bhavet /
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 5, 192, 4.2 kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam //
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 43.1 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā /
MBh, 5, 193, 62.1 vratam etanmama sadā pṛthivyām api viśrutam /
MBh, 5, 194, 2.1 pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam /
MBh, 5, 194, 8.2 anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate /
MBh, 5, 194, 10.2 māyāyuddhena māyāvī ityetad dharmaniścayaḥ //
MBh, 5, 194, 18.2 eṣā me paramā śaktir etanme paramaṃ balam //
MBh, 6, 2, 14.1 diṣṭam etat purā caiva nātra śocitum arhasi /
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 7, 53.2 etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam //
MBh, 6, 13, 44.3 etat pramāṇam arkasya nirdiṣṭam iha bhārata //
MBh, 6, 13, 46.1 ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā /
MBh, 6, 15, 62.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 6, 16, 6.2 diṣṭam etat purā nūnam evaṃbhāvi narādhipa //
MBh, 6, BhaGī 2, 3.1 klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate /
MBh, 6, BhaGī 4, 3.2 bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam //
MBh, 6, BhaGī 6, 42.2 etaddhi durlabhataraṃ loke janma yadīdṛśam //
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 13, 11.2 etajjñānamiti proktam ajñānaṃ yadato 'nyathā //
MBh, 6, BhaGī 17, 16.2 bhāvasaṃśuddhirityetattapo mānasamucyate //
MBh, 6, BhaGī 17, 26.1 sadbhāve sādhubhāve ca sadityetatprayujyate /
MBh, 6, BhaGī 18, 72.1 kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā /
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 55, 56.1 tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 61, 64.2 vāsudeva tad etat te mayodgītaṃ yathātatham //
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 15.1 etat paramakaṃ guhyam etat paramakaṃ padam /
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 62, 15.2 etat paramakaṃ brahma etat paramakaṃ yaśaḥ //
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 6, 62, 16.2 etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca //
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 62, 17.1 etat paramakaṃ teja etat paramakaṃ sukham /
MBh, 6, 62, 17.2 etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā //
MBh, 6, 62, 26.1 etacchrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām /
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 6, 72, 19.2 yad ahanyata saṃgrāme diṣṭam etat purātanam //
MBh, 6, 73, 2.1 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate /
MBh, 6, 79, 3.2 vadase saṃyuge sūta diṣṭam etad asaṃśayam //
MBh, 6, 84, 39.1 uktam etanmayā pūrvaṃ droṇena vidureṇa ca /
MBh, 6, 85, 13.1 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate /
MBh, 6, 88, 19.2 etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ //
MBh, 6, 103, 44.3 duryodhanārthe yotsyāmi satyam etad iti prabho //
MBh, 6, 103, 70.2 satyam etanmahābāho yathā vadasi pāṇḍava /
MBh, 6, 103, 92.1 diṣṭam etat purā devair bhaviṣyatyavaśasya te /
MBh, 6, 105, 25.2 saṃgrāmād vyapayātavyam etat karma mamāhnikam /
MBh, 6, 108, 34.1 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā /
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 114, 96.2 dakṣiṇāvṛtta āditye etanme manasi sthitam //
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 8, 38.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 16, 3.1 uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye /
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 42.2 śrutam etat tvayā tāta yad droṇasya cikīrṣitam /
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 27, 4.1 dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana /
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 28, 34.1 tanmayā tvatkṛtenaitad anyathā vyapanāśitam /
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 35, 6.3 na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm //
MBh, 7, 50, 60.1 kimartham etannākhyātaṃ tvayā kṛṣṇa raṇe mama /
MBh, 7, 50, 65.1 etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha /
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 54, 13.2 sadṛśaṃ maraṇaṃ hyetat tava putrasya mā śucaḥ //
MBh, 7, 62, 3.2 mā śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 7, 66, 30.1 droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram /
MBh, 7, 69, 10.2 sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama //
MBh, 7, 69, 22.2 senāmukhe ca pārthānām etad balam upasthitam //
MBh, 7, 73, 37.1 etad astrabalaṃ rāme kārtavīrye dhanaṃjaye /
MBh, 7, 74, 39.2 mamāpyetanmataṃ pārtha yad idaṃ te prabhāṣitam //
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 78, 11.3 ante vihitam astrāṇām etat kavacadhāraṇam //
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 78, 23.1 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana /
MBh, 7, 85, 72.2 sainyaṃ rajaḥsamuddhūtam etat samparivartate //
MBh, 7, 85, 85.1 tasya me sarvakāryeṣu kāryam etanmataṃ sadā /
MBh, 7, 85, 99.1 vāsudevamataṃ caitanmama caivārjunasya ca /
MBh, 7, 85, 99.2 satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ //
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 87, 37.1 anīkam asatām etad dhūmavarṇam udīryate /
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 88, 30.1 etad ālokyate sainyam āvantyānāṃ mahāprabham /
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 31.1 tadanantaram etacca bāhlikānāṃ balaṃ mahat /
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 102, 4.2 cintayāmāsa rājendra katham etad bhaviṣyati //
MBh, 7, 102, 49.2 etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave //
MBh, 7, 113, 10.2 prādravaṃstāvakā yodhāḥ kim etad iti cābruvan //
MBh, 7, 114, 78.2 mādṛśair yudhyamānānām etaccānyacca vidyate //
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 118, 13.2 vāsudevamataṃ nūnaṃ naitat tvayyupapadyate //
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 120, 4.1 etaddhi puruṣavyāghra mahad abhyudyataṃ mayā /
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 123, 5.1 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā /
MBh, 7, 123, 5.2 yathaitanmama kaunteya tathā tava na saṃśayaḥ //
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 134, 81.2 kimu pārthāḥ sapāñcālāḥ satyam etad vaco mama //
MBh, 7, 137, 2.2 nivartiṣye raṇāt sūta satyam etad vaco mama //
MBh, 7, 149, 2.2 etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 157, 18.1 tavāpi samatikrāntam etad gāvalgaṇe katham /
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 164, 91.2 brāhmaṇasya viśeṣeṇa tavaitannopapadyate //
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 166, 51.2 etannārāyaṇād astraṃ tat prāptaṃ mama bandhunā //
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 7, 169, 32.2 adharottaram etaddhi yanmā tvaṃ vaktum icchasi //
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 170, 41.2 tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān //
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 27.2 āvartayannihantyetat prayoktāraṃ na saṃśayaḥ //
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 7, 172, 40.2 muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa //
MBh, 7, 172, 46.1 adharottaram etad vā lokānāṃ vā parābhavaḥ /
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 11, 27.2 ati yuddhāni sarvāṇi yuddham etat tato 'dhikam //
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 25, 8.3 anācaritam āryāṇāṃ vṛttam etac caturvidham //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 28, 8.2 sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā /
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 30, 56.1 etan mayā śrutaṃ tatra dharmasaṃkarakārakam /
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 35, 22.2 āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati //
MBh, 8, 35, 59.2 abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati //
MBh, 8, 40, 79.2 prabhagnaṃ balam etaddhi yotsyamānaṃ janārdana //
MBh, 8, 42, 56.2 yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama //
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 8, 49, 27.2 tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam //
MBh, 8, 49, 57.3 hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava //
MBh, 8, 49, 107.1 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ /
MBh, 8, 50, 2.2 kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam /
MBh, 8, 50, 5.2 prasādaya kuruśreṣṭham etad atra mataṃ mama //
MBh, 8, 50, 8.1 etad atra mahābāho prāptakālaṃ mataṃ mama /
MBh, 8, 50, 47.2 cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati //
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 26, 17.1 etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 30, 6.3 māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira //
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 34, 66.2 naitacchakyaṃ mama vaco vyāvartayitum anyathā /
MBh, 9, 34, 68.2 māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama //
MBh, 9, 34, 75.1 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ /
MBh, 9, 36, 38.2 vinivṛttā saricchreṣṭhā katham etad dvijottama //
MBh, 9, 37, 50.1 etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ /
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 41, 19.2 ubhayoḥ śāpayor bhītā katham etad bhaviṣyati //
MBh, 9, 43, 4.3 harṣam utpādayatyetad vaco me janamejaya //
MBh, 9, 51, 23.3 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat //
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 16.1 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā /
MBh, 9, 52, 20.2 etat kurukṣetrasamantapañcakaṃ prajāpater uttaravedir ucyate //
MBh, 9, 53, 22.1 śrutam etanmayā pūrvaṃ sarvam eva tapodhana /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 58, 19.1 nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā /
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 11.3 viparītaṃ dviṣatsvetat ṣaḍvidhā vṛddhir ātmanaḥ //
MBh, 9, 59, 31.2 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ /
MBh, 9, 59, 33.2 iti saṃcintya vārṣṇeya mayaitat samupekṣitam //
MBh, 9, 60, 10.2 aśakyam etad anyena saṃpādayitum īdṛśam //
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 10, 8, 148.1 etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 12, 38.1 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam /
MBh, 10, 14, 16.3 naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana //
MBh, 10, 15, 13.2 mayaitad astram utsṛṣṭaṃ bhīmasenabhayānmune //
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 31.3 garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam //
MBh, 10, 16, 3.2 etad asya parikṣittvaṃ garbhasthasya bhaviṣyati //
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 10, 16, 7.1 patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam /
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 7, 17.1 anutarṣulam evaitad duḥkhaṃ bhavati bhārata /
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 13, 7.2 rajo nigṛhyatām etacchṛṇu cedaṃ vaco mama //
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 14, 6.2 kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā //
MBh, 11, 14, 9.2 kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā //
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 19, 8.1 tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam /
MBh, 11, 19, 20.1 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ /
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 3, 30.2 tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati //
MBh, 12, 7, 31.2 duryodhanakṛte hyetat kulaṃ no vinipātitam /
MBh, 12, 11, 21.1 tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etanna saṃśayaḥ /
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 13, 13.1 tathyaṃ vā yadi vātathyaṃ yanmayaitat prabhāṣitam /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 23, 2.1 bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 28, 19.2 prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam //
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 8.2 sarvam etat tvayi vibho bhāgineyopapadyate //
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 32, 15.1 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam /
MBh, 12, 35, 21.1 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam /
MBh, 12, 37, 43.1 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira /
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 41, 7.3 etanmanasi kartavyaṃ bhavadbhir vacanaṃ mama //
MBh, 12, 49, 79.2 evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava //
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 58, 1.2 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira /
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 85.1 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam /
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 60, 51.1 ṛṣayastaṃ praśaṃsanti sādhu caitad asaṃśayam /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 67, 2.2 rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam /
MBh, 12, 67, 7.1 pratyudgamyābhipūjyaḥ syād etad atra sumantritam /
MBh, 12, 69, 63.2 etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 74, 32.1 avaśyam etat kartavyaṃ rājñā balavatāpi hi /
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 82, 21.3 yathārhapratipūjā ca śastram etad anāyasam //
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 90, 5.2 pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam //
MBh, 12, 91, 23.1 etat phalam asūyāyā abhimānasya cābhibho /
MBh, 12, 91, 38.1 mamaitad iti naikasya manuṣyeṣvavatiṣṭhate /
MBh, 12, 92, 7.2 sarvaṃ pramuhyate hyetad yadā rājā pramādyati //
MBh, 12, 92, 52.1 etad vṛttaṃ vāsavasya yamasya varuṇasya ca /
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 96, 16.1 karma caitad asādhūnām asādhuṃ sādhunā jayet /
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 104, 7.2 bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā /
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 107, 2.1 purastād eva bhagavanmayaitad apavarjitam /
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 112, 21.1 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare /
MBh, 12, 112, 34.1 yadi tvetanmayā kāryaṃ mṛgendro yadi manyate /
MBh, 12, 112, 56.1 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam /
MBh, 12, 112, 67.2 dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam //
MBh, 12, 112, 80.2 asnigdhāścaiva dustoṣāḥ karma caitad bahucchalam //
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 121, 4.1 ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram /
MBh, 12, 121, 10.1 api caitat purā rājanmanunā proktam āditaḥ /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 124, 2.2 śrotum icchāmi tat sarvaṃ yathaitad upalabhyate //
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 124, 37.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 12, 124, 64.2 anugrahaśca dānaṃ ca śīlam etat praśasyate //
MBh, 12, 124, 66.2 etacchīlaṃ samāsena kathitaṃ kurusattama //
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 126, 49.1 etad dṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam /
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 128, 26.1 kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 131, 15.3 striyā moṣaḥ paristhānaṃ dasyuṣvetad vigarhitam //
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 71.1 udāraṃ yad bhavān āha naitaccitraṃ bhavadvidhe /
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 137, 88.2 kṛtam etad anāhāryaṃ tava putreṇa pārthiva //
MBh, 12, 137, 94.2 etat sarvaṃ guṇavati dharmanetre mahīpatau //
MBh, 12, 137, 109.1 etat te brahmadattasya pūjanyā saha bhāṣitam /
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 140, 35.3 śrutacāritravṛttāḍhyān pavitraṃ hyetad uttamam //
MBh, 12, 142, 12.2 agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ //
MBh, 12, 145, 16.1 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ /
MBh, 12, 148, 3.2 ityetad api bhūtānām adbhutaṃ janamejaya //
MBh, 12, 148, 5.1 etad eva hi kārpaṇyaṃ samagram asamīkṣitam /
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 156, 10.2 sarvadharmāviruddhaṃ ca yogenaitad avāpyate //
MBh, 12, 156, 12.2 abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate //
MBh, 12, 157, 12.2 etat tu kṣīyate tāta sādhūnām upasevanāt //
MBh, 12, 159, 12.1 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā /
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 168, 18.2 sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ /
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 170, 8.2 anamitram atho hyetad durlabhaṃ sulabhaṃ satām //
MBh, 12, 170, 23.1 ityetaddhāstinapure brāhmaṇenopavarṇitam /
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 175, 26.2 niruddham etad ākāśam aprameyaṃ surair api //
MBh, 12, 177, 20.2 ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam //
MBh, 12, 179, 15.1 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 182, 9.2 etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ //
MBh, 12, 183, 10.2 yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ /
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 184, 7.2 yad etaccāturāśramyaṃ brahmarṣivihitaṃ purā /
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 187, 17.1 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam /
MBh, 12, 187, 47.1 evaṃsvabhāvam evaitat svabuddhyā viharennaraḥ /
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 192, 15.2 sādhaye bhavitā caitad yat tvayāham ihārthitā //
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 192, 105.3 jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati //
MBh, 12, 192, 113.2 jalam etannipatitaṃ mama pāṇau dvijottama /
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 193, 32.1 etat phalaṃ jāpakānāṃ gatiścaiva prakīrtitā /
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 201, 23.3 ityetat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam //
MBh, 12, 204, 6.2 ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam //
MBh, 12, 204, 7.2 yenaitad vartate cakram anādinidhanaṃ mahat //
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 210, 8.2 sāmānyam etad ubhayor evaṃ hyanyad viśeṣaṇam //
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 214, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 218, 38.1 ityetad balinā gītam anahaṃkārasaṃjñitam /
MBh, 12, 219, 13.2 duḥkham etat tu yad dveṣṭā kartāham iti manyate //
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 224, 2.2 sargaśca nidhanaṃ caiva kuta etat pravartate //
MBh, 12, 224, 21.2 etad brahmavidāṃ tāta viditaṃ brahma śāśvatam //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 225, 15.1 yathāvat kīrtitaṃ samyag evam etad asaṃśayam /
MBh, 12, 226, 1.2 bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā /
MBh, 12, 227, 21.2 etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet //
MBh, 12, 228, 31.3 sattvaṃ kṣetrajña ityetad dvayam apyanudarśitam //
MBh, 12, 229, 6.2 niruktam etayor etat svabhāvaparabhāvayoḥ //
MBh, 12, 230, 5.2 trayam etat pṛthagbhūtam avivekaṃ tu kecana //
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 232, 1.3 sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā //
MBh, 12, 232, 2.3 ātmano dhyāyinastāta jñānam etad anuttamam //
MBh, 12, 232, 3.1 tad etad upaśāntena dāntenādhyātmaśīlinā /
MBh, 12, 233, 2.2 etat tvanyonyavairūpye vartate pratikūlataḥ //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 233, 16.1 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate /
MBh, 12, 234, 11.2 karmaṇām avirodhena katham etat pravartate //
MBh, 12, 241, 10.1 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ /
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 249, 8.1 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam /
MBh, 12, 249, 9.2 tasmānnivartyatām etat tejaḥ svenaiva tejasā //
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 257, 10.1 kāmānmohācca lobhācca laulyam etat pravartitam /
MBh, 12, 258, 23.1 etad vicintitaṃ tāvat putrasya pitṛgauravam /
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 260, 23.1 etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā /
MBh, 12, 261, 53.2 sarvam etanmayā brahmañ śāstrataḥ parikīrtitam /
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 266, 13.1 tad etad upaśāntena boddhavyaṃ śucikarmaṇā /
MBh, 12, 269, 16.2 etat pavitraṃ paramaṃ parivrājaka āśrame //
MBh, 12, 270, 3.2 duḥkham etaccharīrāṇāṃ dhāraṇaṃ kurusattama //
MBh, 12, 270, 24.2 pratyakṣam etad bhavatastathānyeṣāṃ manīṣiṇām /
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 272, 38.1 etad vai māmakaṃ tejaḥ samāviśati vāsava /
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 276, 16.2 sadbhiśca samudācāraḥ śreya etad asaṃśayam //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 18.2 asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam //
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 278, 6.3 yathāmati yathā caitacchrutapūrvaṃ mayānagha //
MBh, 12, 278, 38.1 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ /
MBh, 12, 279, 14.2 śāntyarthaṃ manasastāta naitad vṛddhānuśāsanam //
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 12, 288, 1.3 vidvāṃso manujā loke katham etanmataṃ tava //
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 290, 110.1 etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvam idaṃ purāṇam /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 293, 17.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate //
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 29.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
MBh, 12, 293, 31.2 etad aindriyakaṃ tāta yad bhavān idam āha vai //
MBh, 12, 293, 46.1 etannidarśanaṃ samyag asamyag anudarśanam /
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 293, 49.1 tattvanistattvayor etat pṛthag eva nidarśanam /
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 294, 34.1 adhiṣṭhātāram avyaktam asyāpyetannidarśanam /
MBh, 12, 295, 13.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ //
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 296, 14.1 etat tat tattvam ityāhur nistattvam ajarāmaram /
MBh, 12, 296, 14.2 tattvasaṃśrayaṇād etat tattvavanna ca mānada /
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 296, 20.2 vibhustyajati cāvyaktaṃ yadā tvetad vibudhyate /
MBh, 12, 296, 23.2 etad vimokṣa ityuktam avyaktajñānasaṃhitam //
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 296, 43.1 etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā /
MBh, 12, 296, 45.1 nāradād viditaṃ mahyam etad brahma sanātanam /
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 12, 298, 22.2 saptamaṃ sargam ityāhur etad aindriyakaṃ smṛtam //
MBh, 12, 300, 6.1 etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam /
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 303, 13.2 yathā muñja iṣīkāyāstathaivaitaddhi jāyate //
MBh, 12, 303, 20.1 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam /
MBh, 12, 303, 21.1 ye tvanye tattvakuśalāsteṣām etannidarśanam /
MBh, 12, 304, 21.2 kriyamāṇair na kampeta yuktasyaitannidarśanam //
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 306, 29.2 apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam //
MBh, 12, 306, 56.2 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama /
MBh, 12, 306, 61.2 prāptam etanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta //
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 308, 23.1 yasmāccaitanmayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā /
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 314, 49.2 upakuryācca śiṣyāṇām etacca hṛdi vo bhavet //
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 316, 7.2 sadvṛttiḥ samudācāraḥ śreya etad anuttamam //
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 318, 45.1 etat te paramaṃ guhyam ākhyātam ṛṣisattama /
MBh, 12, 319, 19.1 daivataṃ katamaṃ hyetad uttamāṃ gatim āsthitam /
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 42.2 etad abhyadhikaṃ teṣāṃ yat te taṃ praviśantyuta //
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 322, 22.2 etad bhagavate sarvam iti tat prekṣitaṃ sadā //
MBh, 12, 322, 37.1 pravṛttau ca nivṛttau ca yonir etad bhaviṣyati /
MBh, 12, 322, 40.2 sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam //
MBh, 12, 322, 41.1 bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam /
MBh, 12, 322, 46.1 etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam /
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 322, 48.2 antardhāsyati tat satyam etad vaḥ kathitaṃ mayā //
MBh, 12, 324, 39.1 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā /
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 326, 43.3 mayaitat kathitaṃ samyak tava mūrticatuṣṭayam //
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 326, 97.1 etat te sarvam ākhyātaṃ brahman bhaktimato mayā /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 327, 60.1 nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam /
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
MBh, 12, 329, 49.5 adyaprabhṛtyetad avasthitam ṛṣivacanam //
MBh, 12, 329, 50.3 tad etad brahmāgnīṣomīyam /
MBh, 12, 332, 2.2 nāradaitaddhi te satyaṃ vacanaṃ samudāhṛtam //
MBh, 12, 333, 3.2 kim etat kriyate karma phalaṃ cāsya kim iṣyate //
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 333, 9.1 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ /
MBh, 12, 334, 8.2 tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ /
MBh, 12, 334, 12.1 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā /
MBh, 12, 335, 69.2 paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram //
MBh, 12, 335, 72.1 etaddhayaśiro rājann ākhyānaṃ tava kīrtitam /
MBh, 12, 336, 19.2 yasmāt tasmād vrataṃ hyetat trisauparṇam ihocyate //
MBh, 12, 336, 20.1 ṛgvedapāṭhapaṭhitaṃ vratam etaddhi duścaram /
MBh, 12, 337, 39.3 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune //
MBh, 12, 337, 46.2 maheśvaraprasādena naitad vacanam anyathā //
MBh, 12, 337, 51.2 anudhyānānmama mune naitad vacanam anyathā //
MBh, 12, 337, 55.1 tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ /
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 339, 21.1 etat te kathitaṃ putra yathāvad anupṛcchataḥ /
MBh, 12, 345, 7.1 etaddhi paramaṃ kāryam etanme phalam īpsitam /
MBh, 12, 345, 7.1 etaddhi paramaṃ kāryam etanme phalam īpsitam /
MBh, 12, 345, 9.1 etad viditam āryasya vivāsakaraṇaṃ mama /
MBh, 12, 351, 6.2 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija /
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 13, 1, 8.3 karmaṇyasminmahābhāga sūkṣmaṃ hyetad atīndriyam //
MBh, 13, 1, 34.1 atha vā matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 60.3 pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ //
MBh, 13, 2, 25.2 bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām //
MBh, 13, 2, 43.1 etad vrataṃ mama sadā hṛdi samparivartate /
MBh, 13, 2, 71.1 niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam /
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 2, 93.1 etat te kathitaṃ putra mayākhyānam anuttamam /
MBh, 13, 3, 17.1 kim etad iti tattvena prabrūhi bharatarṣabha /
MBh, 13, 4, 38.2 sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā //
MBh, 13, 4, 59.2 ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira //
MBh, 13, 4, 60.1 etat te sarvam ākhyātaṃ tattvena bharatarṣabha /
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 8, 17.2 etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam //
MBh, 13, 9, 20.1 etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate /
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 113.2 punar udvignahṛdayaḥ kim etad iti cintayam //
MBh, 13, 14, 199.3 sarvam etanmahābāho divyabhāvasamanvitam //
MBh, 13, 16, 10.1 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase /
MBh, 13, 16, 25.1 yaccaitat paramaṃ brahma yacca tat paramaṃ padam /
MBh, 13, 16, 55.1 etat paramam ānandaṃ yat tacchāśvatam eva ca /
MBh, 13, 16, 56.1 etat padam anudvignam etad brahma sanātanam /
MBh, 13, 16, 56.1 etat padam anudvignam etad brahma sanātanam /
MBh, 13, 16, 56.2 śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 17, 154.1 etaddhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā /
MBh, 13, 17, 159.2 etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate //
MBh, 13, 19, 1.3 pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam //
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 8.1 gahvaraṃ pratibhātyetanmama cintayato 'niśam /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 20, 59.2 yathā puruṣasaṃsargaḥ param etaddhi naḥ phalam //
MBh, 13, 22, 14.1 pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam /
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 24, 38.2 etad eva niroṃkāraṃ kṣatriyasya vidhīyate /
MBh, 13, 24, 101.1 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata /
MBh, 13, 27, 78.2 gaṅgā vigāhyā satatam etat kāryatamaṃ satām //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 1.2 śrutaṃ me mahad ākhyānam etat kurukulodvaha /
MBh, 13, 33, 2.2 etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata /
MBh, 13, 33, 4.1 etat kṛtyatamaṃ rājño nityam eveti lakṣayet /
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 36, 10.1 etat pṛthivyām amṛtam etaccakṣur anuttamam /
MBh, 13, 37, 11.2 sarvatra cānavasthānam etannāśanam ātmanaḥ //
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 47, 26.1 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha /
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 53, 37.2 kriyatāṃ nikhilenaitanmā vicāraya pārthiva //
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 56, 1.2 avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava /
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 60, 6.2 śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam //
MBh, 13, 61, 19.2 aśakyam ekam evaitad bhūmidānam anuttamam //
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 34.1 annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam /
MBh, 13, 64, 8.1 paramaṃ bheṣajaṃ hyetad yajñānām etad uttamam /
MBh, 13, 64, 8.1 paramaṃ bheṣajaṃ hyetad yajñānām etad uttamam /
MBh, 13, 64, 8.2 rasānām uttamaṃ caitat phalānāṃ caitad uttamam //
MBh, 13, 64, 8.2 rasānām uttamaṃ caitat phalānāṃ caitad uttamam //
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 65, 53.1 ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam /
MBh, 13, 65, 63.1 ityetad annadānasya tiladānasya caiva ha /
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 67, 20.1 etat sudurlabhataram iha loke dvijottama /
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 71, 7.2 yān āvasanti dātāra etad icchāmi veditum //
MBh, 13, 72, 15.1 etat te sarvam ākhyātaṃ naipuṇena sureśvara /
MBh, 13, 72, 32.2 pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam /
MBh, 13, 73, 11.2 etat pitāmahenoktam indrāya bharatarṣabha /
MBh, 13, 74, 37.1 pratyakṣaṃ ca tavāpyetad brāhmaṇeṣu tapasviṣu /
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 13, 81, 23.2 śakṛnmūtre nivasa naḥ puṇyam etaddhi naḥ śubhe //
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 82, 41.1 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 84, 79.1 tataḥprabhṛti cāpyetajjātarūpam udāhṛtam /
MBh, 13, 85, 53.1 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 13, 85, 54.2 agner apatyam etad vai suvarṇam iti dhāraṇā //
MBh, 13, 85, 69.1 etat te sarvam ākhyātaṃ suvarṇasya mahīpate /
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 93, 1.3 annaṃ brāhmaṇakāmāya katham etat pitāmaha //
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 94, 25.1 iha hyetad upādattaṃ pretya syāt kaṭukodayam /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 26.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 28.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 30.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 32.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
MBh, 13, 97, 1.4 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate //
MBh, 13, 97, 3.3 yathaitat prathitaṃ loke yena caitat pravartitam //
MBh, 13, 97, 3.3 yathaitat prathitaṃ loke yena caitat pravartitam //
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 98, 15.1 adyaprabhṛti caivaitalloke sampracariṣyati /
MBh, 13, 98, 16.2 upānacchatram etad vai sūryeṇeha pravartitam /
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 98, 22.1 etat te bharataśreṣṭha mayā kārtsnyena kīrtitam /
MBh, 13, 99, 20.2 jñātibhiḥ saha modadhvam etat preteṣu durlabham //
MBh, 13, 99, 22.1 evam etat taḍāgeṣu kīrtitaṃ phalam uttamam /
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 101, 1.2 ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha /
MBh, 13, 101, 1.3 katham etat samutpannaṃ phalaṃ cātra bravīhi me //
MBh, 13, 101, 9.2 kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me //
MBh, 13, 101, 47.1 yasmād ūrdhvagam etat tu tamasaścaiva bheṣajam /
MBh, 13, 103, 35.1 evam etat purāvṛttaṃ nahuṣasya vyatikramāt /
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
MBh, 13, 107, 148.1 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 112, 17.2 etat trayam avāptavyam adharmaparivarjitam //
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 28.2 ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā /
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
MBh, 13, 112, 112.1 etanmayā mahārāja brahmaṇo vadataḥ purā /
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 10.2 varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira //
MBh, 13, 116, 16.2 na khādati ca yo māṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 30.1 abhakṣyam etad iti vā iti hiṃsā nivartate /
MBh, 13, 116, 59.2 yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 76.1 etat te kathitaṃ rājanmāṃsasya parivarjane /
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 117, 41.1 etat phalam ahiṃsāyā bhūyaśca kurupuṃgava /
MBh, 13, 122, 7.1 tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam /
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 124, 11.1 paiśunye na pravartāmi na mamaitanmanogatam /
MBh, 13, 126, 30.2 etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam /
MBh, 13, 126, 37.1 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ /
MBh, 13, 127, 48.1 haste caitat pinākaṃ te satataṃ kena tiṣṭhati /
MBh, 13, 128, 59.1 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane /
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
MBh, 13, 141, 30.1 etat te cyavanasyāpi karma rājan prakīrtitam /
MBh, 13, 143, 31.2 nakṣatrayogā ṛtavaśca pārtha viṣvaksenāt sarvam etat prasūtam //
MBh, 13, 143, 39.3 tena viśvaṃ kṛtam etaddhi rājan sa jīvayatyātmanaivātmayoniḥ //
MBh, 13, 144, 38.1 yāvad etat praliptaṃ te gātreṣu madhusūdana /
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 22.1 ahiṃsā satyam akrodho dānam etaccatuṣṭayam /
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 14, 2, 4.1 tvadvidhasya mahābuddhe naitad adyopapadyate /
MBh, 14, 10, 1.2 evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 17, 36.1 tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam /
MBh, 14, 19, 22.2 etannidarśanaṃ proktaṃ yogavidbhir anuttamam //
MBh, 14, 19, 50.1 kaccid etat tvayā pārtha śrutam ekāgracetasā /
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 19, 54.2 na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam //
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 24, 6.2 etad rūpam udānasya harṣo mithunasaṃbhavaḥ //
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 36, 2.2 buddhisvāmikam ityetat param ekādaśaṃ bhavet //
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 36, 34.2 sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi //
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 42, 19.2 caturdhā janma ityetad bhūtagrāmasya lakṣyate //
MBh, 14, 42, 21.2 janma dvitīyam ityetajjaghanyataram ucyate //
MBh, 14, 42, 53.2 etad eva hi loke 'smin kālacakraṃ pravartate //
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 14, 45, 10.1 etad dvaṃdvasamāyuktaṃ kālacakram acetanam /
MBh, 14, 48, 9.2 kṣetrajñasattvayor aikyam ityetannopapadyate //
MBh, 14, 48, 10.1 pṛthagbhūtastato nityam ityetad avicāritam /
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 49, 2.1 ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam /
MBh, 14, 49, 2.2 etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam //
MBh, 14, 50, 9.2 etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit //
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 53, 5.2 akṣaraṃ ca kṣaraṃ caiva sarvam etanmadātmakam //
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
MBh, 14, 54, 12.3 toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham //
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 57, 40.2 tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā //
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi /
MBh, 14, 64, 17.1 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ /
MBh, 14, 65, 17.1 tvayā hyetat pratijñātam aiṣīke yadunandana /
MBh, 14, 67, 23.1 mayā caitat pratijñātaṃ raṇamūrdhani keśava /
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 12.1 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā /
MBh, 14, 83, 24.2 bahvetat samare karma tava bālasya pārthiva //
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 89, 5.3 śrotavyaṃ cenmayaitad vai tanme vyākhyātum arhasi //
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 90, 16.1 pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam /
MBh, 14, 91, 14.2 evam etad iti prāhustad abhūd romaharṣaṇam //
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 14, 93, 64.1 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā /
MBh, 14, 93, 91.1 etat te sarvam ākhyātaṃ mayā parapuraṃjaya /
MBh, 14, 94, 2.2 iti me vartate buddhistathā caitad asaṃśayam //
MBh, 14, 94, 13.1 apavijñānam etat te mahāntaṃ dharmam icchataḥ /
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
MBh, 14, 95, 26.1 ityukte sarvam evaitad abhavat tasya dhīmataḥ /
MBh, 14, 96, 15.1 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ /
MBh, 15, 5, 1.2 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ /
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
MBh, 15, 15, 14.1 yathā vadasi rājendra sarvam etat tathā vibho /
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
MBh, 15, 38, 17.1 yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā /
MBh, 15, 44, 12.1 etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
MBh, 17, 1, 39.1 varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt /
MBh, 17, 3, 9.2 anāryam āryeṇa sahasranetra śakyaṃ kartuṃ duṣkaram etad ārya /
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
MBh, 18, 5, 30.1 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam /
Manusmṛti
ManuS, 1, 71.1 yad etat parisaṃkhyātam ādāv eva caturyugam /
ManuS, 1, 71.2 etad dvādaśasāhasraṃ devānāṃ yugam ucyate //
ManuS, 2, 190.1 brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ /
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 3, 286.1 etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam /
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 4, 206.1 aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ /
ManuS, 4, 206.2 pratīpam etad devānāṃ tasmāt tat parivarjayet //
ManuS, 5, 26.1 etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
ManuS, 5, 100.1 etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ /
ManuS, 5, 137.1 etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 39.1 anyad uptaṃ jātam anyad ity etan nopapadyate /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 55.1 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
ManuS, 9, 147.1 etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu /
ManuS, 9, 218.1 prakāśam etat tāskaryaṃ yad devanasamāhvayau /
ManuS, 9, 223.1 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
ManuS, 9, 303.2 tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam //
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
ManuS, 10, 102.2 pavitraṃ duṣyatīty etad dharmato nopapadyate //
ManuS, 11, 217.2 upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ smṛtam //
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 12, 26.2 etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
ManuS, 12, 116.1 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 9, 8.2 ekaikasmād bhavet pūrvam evaṃ caitanna yujyate //
MMadhKār, 10, 4.1 tatraitat syād idhyamānam indhanaṃ bhavatīti cet /
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
MMadhKār, 18, 9.2 nirvikalpam anānārtham etat tattvasya lakṣaṇam //
MMadhKār, 18, 11.2 etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam //
MMadhKār, 25, 3.2 aniruddham anutpannam etannirvāṇam ucyate //
Nyāyasūtra
NyāSū, 3, 2, 71.0 aṇuśyāmatānityatvavat etat syāt //
Rāmāyaṇa
Rām, Bā, 4, 16.2 ciranirvṛttam apy etat pratyakṣam iva darśitam //
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 27, 15.1 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ /
Rām, Bā, 28, 14.2 tad āśramapadaṃ tāta tavāpy etad yathā mama //
Rām, Bā, 34, 21.1 etat te dharmam ākhyātaṃ yathā tripathagā nadī /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 36, 20.1 tad etad dharaṇīṃ prāpya nānādhātur avardhata //
Rām, Bā, 38, 10.1 yajñacchidraṃ bhavaty etat sarveṣām aśivāya naḥ /
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 47, 14.2 yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā //
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 14.2 āyattam atra rājarṣe sarvam etan na saṃśayaḥ //
Rām, Bā, 52, 15.1 sarvasvam etat satyena mama tuṣṭikarī sadā /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 59, 5.2 yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ //
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 68, 14.1 pratigraho dātṛvaśaḥ śrutam etan mayā purā /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 18, 31.1 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
Rām, Ay, 18, 33.2 dharmasaṃśritam etac ca pitur vacanam uttamam //
Rām, Ay, 20, 26.1 amitradamanārthaṃ me sarvam etac catuṣṭayam /
Rām, Ay, 25, 5.1 hitabuddhyā khalu vaco mayaitad abhidhīyate /
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 47, 19.2 jananyā mama saumitre tad apy etad upasthitam //
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 57, 24.1 tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā /
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 73, 3.2 saṃgatyā nāparādhnoti rājyam etad anāyakam //
Rām, Ay, 81, 21.1 etat tad iṅgudīmūlam idam eva ca tat tṛṇam /
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ay, 107, 14.1 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ār, 4, 14.1 etaddhi kila devānāṃ vayo bhavati nityadā /
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 8.2 kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam //
Rām, Ār, 10, 45.1 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ /
Rām, Ār, 10, 49.1 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam /
Rām, Ār, 12, 21.1 etad ālakṣyate vīra madhūkānāṃ mahad vanam /
Rām, Ār, 29, 2.1 etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 40, 11.1 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 45, 15.2 etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam //
Rām, Ār, 52, 10.2 etadanto daśagrīva iti siddhās tadābruvan //
Rām, Ār, 56, 20.2 etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva //
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 61, 5.2 etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ //
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ki, 1, 5.1 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam /
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 4, 14.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Ki, 13, 16.1 etad rāghava vistīrṇam āśramaṃ śramanāśanam /
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 14.1 kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 39, 22.2 sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ //
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 50, 8.1 ātmānam anubhāvaṃ ca kasya caitat tapobalam /
Rām, Ki, 51, 2.2 yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām //
Rām, Ki, 51, 15.1 etan naḥ kāryam etena kṛtyena vayam āgatāḥ /
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Rām, Ki, 53, 13.2 etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe //
Rām, Su, 18, 17.2 tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te //
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Su, 35, 11.2 tayā mamaitad ākhyātaṃ mātrā prahitayā svayam //
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 36, 7.2 snehapraskannamanasā mayaitat samudīritam //
Rām, Su, 36, 8.2 sāmarthyād ātmanaścaiva mayaitat samudāhṛtam //
Rām, Su, 37, 1.2 abhijñānam abhijñātam etad rāmasya tattvataḥ //
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Su, 56, 128.2 rākṣasān etad evādya lāṅgūlaṃ dahyatām iti //
Rām, Su, 56, 140.1 etat sarvaṃ mayā tatra yathāvad upapāditam /
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 63, 25.1 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā /
Rām, Yu, 4, 47.1 sarvaṃ caitad vināśāya rākṣasānām upasthitam /
Rām, Yu, 5, 10.1 bahvetat kāmayānasya śakyam etena jīvitum /
Rām, Yu, 6, 15.2 kāryaṃ sampratipadyantām etat kṛtyatamaṃ mama //
Rām, Yu, 12, 3.2 doṣo yadyapi tasya syāt satām etad agarhitam //
Rām, Yu, 12, 20.2 abhayaṃ sarvabhūtebhyo dadāmyetad vrataṃ mama //
Rām, Yu, 18, 29.2 vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ //
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Rām, Yu, 36, 34.1 naitat kiṃcana rāmasya na ca rāmo mumūrṣati /
Rām, Yu, 45, 14.2 apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ //
Rām, Yu, 47, 24.1 yatraitad indupratimaṃ vibhāti chattraṃ sitaṃ sūkṣmaśalākam agryam /
Rām, Yu, 47, 28.2 yādṛśaṃ rākṣasendrasya vapur etat prakāśate //
Rām, Yu, 49, 31.1 ucyantāṃ vānarāḥ sarve yantram etat samucchritam /
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 51, 25.2 yadi vā kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 73, 3.2 abhidravāśu yāvad vai naitat karma samāpyate //
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya vā //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 20.2 sarvam etad rathasthena jñeyaṃ rathakuṭumbinā //
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 21.1 tavaitad vacanaṃ saumye sāravat snigdham eva ca /
Rām, Yu, 101, 31.2 mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate //
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Yu, 103, 2.2 pauruṣād yad anuṣṭheyaṃ tad etad upapāditam //
Rām, Yu, 103, 22.1 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā /
Rām, Yu, 107, 31.1 etat tad uktam avyaktam akṣaraṃ brahmanirmitam /
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 111, 9.1 etat tu dṛśyate tīrthaṃ samudrasya varānane /
Rām, Yu, 111, 28.2 śṛṅgaverapuraṃ caitad guho yatra samāgataḥ //
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 115, 23.1 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham /
Rām, Yu, 115, 24.2 dhanadasya prasādena divyam etanmanojavam //
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Utt, 8, 6.3 rākṣasotsādanaṃ dattaṃ tad etad anupālyate //
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 12, 13.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Utt, 13, 27.2 mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 16, 27.1 yasmāllokatrayaṃ tvetad rāvitaṃ bhayam āgatam /
Rām, Utt, 17, 16.1 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava /
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Rām, Utt, 19, 7.2 nirjito 'smīti vā brūhi mamaitad iha śāsanam //
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 27, 15.2 rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ //
Rām, Utt, 29, 16.1 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā /
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 30, 13.2 vikrameṇa mayā tvetad amaratvaṃ pravartitam //
Rām, Utt, 30, 42.1 etad indrajito rāma balaṃ yat kīrtitaṃ mayā /
Rām, Utt, 34, 43.1 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho /
Rām, Utt, 35, 15.1 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ /
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 36, 45.2 hanūmato bālabhāve karmaitat kathitaṃ mayā //
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 42, 21.2 uvāca sarvān suhṛdaḥ katham etannivedyatām //
Rām, Utt, 42, 22.2 pratyūcū rāghavaṃ dīnam evam etanna saṃśayaḥ //
Rām, Utt, 46, 15.1 tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam /
Rām, Utt, 49, 10.2 dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ //
Rām, Utt, 50, 17.1 etad vaco mayā tatra muninā vyāhṛtaṃ purā /
Rām, Utt, 51, 15.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 53, 11.1 bhagavanmama vaṃśasya śūlam etad anuttamam /
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 53, 13.2 bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati //
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 61, 6.2 puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati //
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Rām, Utt, 72, 19.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava /
Rām, Utt, 76, 8.2 evam etanna saṃdeho yathā vadasi daityahan //
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 93, 12.2 dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Saundarānanda
SaundĀ, 3, 12.1 iti duḥkhametadiyamasya samudayalatā pravartikā /
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
SaundĀ, 7, 14.2 yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam //
SaundĀ, 9, 24.1 ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām /
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
Saṅghabhedavastu
SBhedaV, 1, 19.1 atha bhagavata etad abhavat //
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Vaiśeṣikasūtra
VaiśSū, 7, 2, 9.0 etadanityanityayorvyākhyātam //
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 44.4 etaddhi paramaṃ tapaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 7.1 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca /
ŚvetU, 1, 8.1 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ /
ŚvetU, 1, 9.2 anantaś cātmā viśvarūpo hy akartā trayaṃ yadā vindate brahmam etat //
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 1, 12.2 bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
Agnipurāṇa
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
AgniPur, 248, 9.2 dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatas tathā //
AgniPur, 248, 10.2 trivitastyantarāsthānam etad vaiśākham ucyate //
AgniPur, 248, 11.2 caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ //
AgniPur, 248, 13.1 etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ /
AgniPur, 248, 14.2 sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ //
Amarakośa
AKośa, 2, 52.2 syādetadeva pramadavanamantaḥpurocitam //
Amaruśataka
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.2 avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ //
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 12, 43.2 nidānam etad doṣāṇāṃ kupitās tena naikadhā //
AHS, Sū., 26, 11.1 ardhacandrānanaṃ caitat tathādhyardhāṅgulaṃ phale /
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Cikitsitasthāna, 3, 63.1 kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam /
AHS, Cikitsitasthāna, 3, 99.1 amṛtaprāśam ityetan narāṇām amṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 124.1 etan nāgabalāsarpiḥ pittaraktakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 140.2 rasāyanaṃ vasiṣṭhoktam etat pūrvaguṇādhikam //
AHS, Cikitsitasthāna, 5, 21.2 siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 10, 92.1 etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam /
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
AHS, Cikitsitasthāna, 14, 58.2 śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam //
AHS, Cikitsitasthāna, 14, 82.2 etad bhallātakaghṛtaṃ kaphagulmaharaṃ param //
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 21.2 yathārhaṃ snigdhakoṣṭhena peyam etad virecanam //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 15, 95.1 plīhābhivṛddhiṃ śamayatyetad āśu prayojitam /
AHS, Cikitsitasthāna, 18, 20.2 saṃsṛṣṭadoṣe saṃsṛṣṭam etat karma praśasyate //
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 20, 7.2 pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭhadiṣṭaṃ vidhānam //
AHS, Cikitsitasthāna, 22, 73.2 āyurvedaphalaṃ sthānam etat sadyo 'rtināśanāt //
AHS, Kalpasiddhisthāna, 4, 57.2 anuvāsanam ityetat sarvavātavikāranut //
AHS, Utt., 2, 43.1 vividhān āmayān etad vṛddhakāśyapanirmitam /
AHS, Utt., 6, 33.2 śūrpaparṇīyutairetan mahākalyāṇakaṃ param //
AHS, Utt., 6, 37.2 mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam //
AHS, Utt., 9, 24.1 kartavyaṃ lagaṇe 'pyetad aśāntāvagninā dahet /
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
AHS, Utt., 22, 69.1 kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati /
AHS, Utt., 24, 13.1 kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake /
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 55.1 mahāmāyūram ityetan māyūrād adhikaṃ guṇaiḥ /
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 34, 67.2 etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam //
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 40, 74.1 etaddhi mṛtyupāśānām akāṇḍe chedanaṃ dṛḍham /
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
AHS, Utt., 40, 80.2 tasmād analpaphalam alpasamudyamānāṃ prītyartham etad uditaṃ pṛthag eva tantram //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
AHS, Utt., 40, 89.1 hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ /
Bhallaṭaśataka
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
Bodhicaryāvatāra
BoCA, 1, 7.1 kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva /
BoCA, 3, 27.2 tathā kathaṃcidapyetad bodhicittaṃ mamoditam //
BoCA, 3, 28.1 jaganmṛtyuvināśāya jātametadrasāyanam /
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 5, 56.2 kleśotpādādidaṃ hy etadeṣāmiti dayānvitam //
BoCA, 5, 66.2 karmopakaraṇaṃ tv etanmanuṣyāṇāṃ śarīrakam //
BoCA, 5, 103.2 etac cānyac ca buddhoktaṃ jñeyaṃ sūtrāntavācanāt //
BoCA, 5, 108.1 etadeva samāsena samprajanyasya lakṣaṇam /
BoCA, 6, 1.1 sarvam etatsucaritaṃ dānaṃ sugatapūjanam /
BoCA, 6, 23.1 aniṣyamāṇam apy etacchūlam utpadyate yathā /
BoCA, 6, 42.2 tasmānme yuktamevaitatsattvopadravakāriṇaḥ //
BoCA, 6, 89.1 etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam /
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
BoCA, 6, 108.1 mayā cānena copāttaṃ tasmādetatkṣamāphalam /
BoCA, 6, 108.2 etasmai prathamaṃ deyametatpūrvā kṣamā yataḥ //
BoCA, 6, 127.1 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
BoCA, 6, 127.1 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 6, 127.2 kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva //
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 2, 48.2 āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ //
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 4, 71.2 aprastāve 'pi bhavato mukham etad anāvṛtam //
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 5, 208.1 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā /
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 290.2 kim etad iti saṃdehadolādolam abhūn manaḥ //
BKŚS, 9, 51.1 yadi kaścid bhaved atra trastam etat tatas tataḥ /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 251.1 sābravīj jālam apy etad āśvāsayati mādṛśam /
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 85.1 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā /
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 14, 16.2 pṛṣṭo mānasavegena kim etad iti vegavān //
BKŚS, 16, 46.1 ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ /
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 18, 189.2 bhavatā ca na saṃbhuktam etad asmād anarthakam //
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 382.2 etad ekārthayor āsīd abhīṣṭam ubhayor api //
BKŚS, 18, 565.2 kim etad iti tasyai ca yathāvṛttaṃ nyavedayam //
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 19, 93.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat /
BKŚS, 19, 106.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt /
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 20, 8.1 anyac cāgamyatām etad gṛhaṃ yadi na duṣyati /
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
BKŚS, 20, 161.1 tat kim etat kathaṃ nv etad ityādi bahu cintayan /
BKŚS, 20, 161.1 tat kim etat kathaṃ nv etad ityādi bahu cintayan /
BKŚS, 20, 192.1 kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā /
BKŚS, 20, 216.2 asnigdhasmitayā hā hā kim etad iti bhāṣitam //
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 20, 302.1 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate /
BKŚS, 20, 348.2 kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ //
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 20, 409.2 sādhubhir varjyamānasya naṣṭam etac catuṣṭayam //
BKŚS, 21, 51.2 etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ //
BKŚS, 21, 70.1 tat sukhopanataṃ caitad anindyam atibhūri ca /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 115.1 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān /
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 22, 286.2 kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 108.1 śarīram etad āyattaṃ mameti kṛtabuddhinā /
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 25, 76.1 kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā /
BKŚS, 25, 76.2 dantakūjitasaṃbhinnaṃ mayāpy etan niveditam //
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 27, 14.1 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam /
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 115.2 tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam //
BKŚS, 28, 36.2 tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti //
BKŚS, 28, 69.1 mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau /
BKŚS, 28, 75.1 etat tvatkaraśākhābhir likhitaṃ [... au4 Zeichenjh] mbhakam /
BKŚS, 28, 87.2 etad eva suparyāptam anurāgasya lakṣaṇam //
Daśakumāracarita
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 2, 5.4 kathaya kimetad iti //
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 29.1 athavaitadapi prakārāntaraṃ dāsajanānugrahasya //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 145.1 atha mayoktam astyetat //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 255.1 tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 53.1 citrametaccitrataram //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 59.1 mayā tu sasmitamabhihitam sakhe kimetadāśāsyam //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
DKCar, 2, 6, 236.1 lakṣma caitaddakṣiṇapārśvavarti //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 7, 80.0 tatraitaccirasthānasya kāraṇam //
DKCar, 2, 7, 101.0 kathaṃ caitat //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
DKCar, 2, 8, 208.0 na śakyamupadhiyuktametatkarmeti vaktum //
DKCar, 2, 8, 258.0 adyāpi caitanmatkapaṭakṛtyaṃ na kenāpi viditam //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
Divyāvadāna
Divyāv, 1, 88.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 232.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 273.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 324.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 350.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 352.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 364.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 365.0 sa saṃlakṣayati na kadācidetanmayā śrutapūrvam //
Divyāv, 1, 366.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 378.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 380.0 paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 208.0 rājā pṛcchati kuta etat deva pūrṇāt //
Divyāv, 2, 309.0 te kathayanti sārthavāha naitāni gītāni kiṃtu khalvetadbuddhavacanam //
Divyāv, 2, 496.1 naitadbhoktavyamāyuṣman kośalādhipatergṛhe /
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 635.0 tasyaitadabhavat dūraṃ vayamihāgatāḥ //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 3, 43.0 evametanmārṣa //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 4, 42.0 bhagavānāha evametadānanda evametat //
Divyāv, 4, 42.0 bhagavānāha evametadānanda evametat //
Divyāv, 4, 65.0 naitat pratyakṣaṃ kṣetram //
Divyāv, 4, 70.1 yathā tvayā brāhmaṇa dṛṣṭametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ /
Divyāv, 4, 70.2 evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat //
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 5, 14.0 bhagavānāha evametadānanda evametat //
Divyāv, 5, 14.0 bhagavānāha evametadānanda evametat //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 6, 6.0 tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 68.0 athāyuṣmato mahākāśyapasyaitadabhavat //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 198.0 tatra bhagavānāyuṣmantamānandamāmantrayate kimetadānandeti //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 304.0 atiduṣkaraṃ caitadasmābhiḥ karaṇīyam //
Divyāv, 8, 314.0 sthānametadvidyate yattenaivābādhena kālaṃ kariṣyatīti //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 8, 352.0 tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 360.0 tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 541.0 yattaccaurasahasram etadeva bhikṣusahasram //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 10, 23.1 samanantarānubaddhaṃ caitat durbhikṣam //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 11, 66.1 bhagavānāha evametadānanda evametat //
Divyāv, 11, 66.1 bhagavānāha evametadānanda evametat //
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 251.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 271.1 atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 373.1 na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
Divyāv, 12, 373.1 na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
Divyāv, 12, 376.1 etadvai śaraṇaṃ śreṣṭhametaccharaṇamuttamam /
Divyāv, 12, 376.1 etadvai śaraṇaṃ śreṣṭhametaccharaṇamuttamam /
Divyāv, 12, 377.1 atha pūraṇasyaitadabhavat śramaṇo gautamo madīyāñ śrāvakānanvāvartayiṣyati //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 13, 20.1 śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi //
Divyāv, 13, 44.1 sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat //
Divyāv, 13, 94.1 apare kathayanti gatametat //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 34.1 atha mārasya pāpīyasa etadabhavat parinirvāsyate bata śramaṇo gautamaḥ //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 91.1 bhagavānāha evametadānanda evametat //
Divyāv, 17, 91.1 bhagavānāha evametadānanda evametat //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 235.1 atha rājño māndhātasyaitadabhavat //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 285.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate sma kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 333.1 gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati /
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 51.1 pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 297.1 tasya etadabhavad etaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddham uddiśyānītam //
Divyāv, 18, 307.1 etat suvarṇamasmākaṃ gamyam //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 370.1 tayoretadabhavad gacchāvastatra taṃ pradānaṃ pratigṛhṇīvaḥ //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Divyāv, 19, 81.1 bhagavānāha evametadānanda evametat //
Divyāv, 19, 81.1 bhagavānāha evametadānanda evametat //
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 179.1 tadgatametat //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 233.1 dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 240.1 sa pṛcchati gṛhapate kimetaditi tena yathāvṛttamārocitam //
Divyāv, 19, 304.1 api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ //
Divyāv, 19, 318.1 jyotiṣkaḥ kathayati astyetadeva //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 344.1 kuta etaditi //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 60.1 tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Harivaṃśa
HV, 1, 38.3 dvitīyam āpavasyaitan manor antaram ucyate //
HV, 4, 18.3 mahaddhy etad adhiṣṭhānaṃ purāṇe pariniṣṭhitam //
HV, 5, 34.2 karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ //
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 7, 21.2 vāyuproktā mahārāja caturthaṃ caitad antaram //
HV, 7, 25.2 raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram //
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 12, 16.2 tasmāt sanatkumāreti nāmaitan me pratiṣṭhitam //
HV, 15, 42.2 dūtāntaritam etad vai vākyam agniśikhopamam //
HV, 19, 30.1 evam etat purā vṛttaṃ mama pratyakṣam acyuta /
HV, 19, 34.1 evam etat purā gītaṃ mārkaṇḍeyena dhīmatā /
HV, 20, 47.1 etat somasya te janma kīrtitaṃ kīrtivardhanam /
Kirātārjunīya
Kir, 1, 39.1 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā /
Kir, 8, 36.1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam /
Kir, 14, 18.1 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām /
Kumārasaṃbhava
KumSaṃ, 2, 20.1 praśamād arciṣām etad anudgīrṇasurāyudham /
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 3, 14.2 nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva //
KumSaṃ, 8, 55.2 etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate //
KumSaṃ, 8, 60.2 etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam //
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
Kāmasūtra
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 13.1 tatraitat syāt /
KāSū, 2, 1, 14.3 etad upapadyata eva /
KāSū, 2, 1, 16.3 etad upapannataram /
KāSū, 2, 1, 18.1 tatraitat syāt /
KāSū, 2, 1, 18.4 ante ca virāmābhīpsetyetad upapannam iti //
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.6 tatraitat syāt /
KāSū, 2, 1, 31.2 yoṣitaḥ punar etad eva viparītam /
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 2, 7, 23.3 deśasātmyam etat //
KāSū, 2, 8, 8.1 etad rahasyaṃ yuvatīnām iti suvarṇanābhaḥ //
KāSū, 2, 9, 19.1 tad etat tu na kāryam /
KāSū, 5, 6, 11.1 tatraitad bhavati /
KāSū, 5, 6, 22.3 tad etad dāraguptyartham ārabdhaṃ śreyase nṛṇām /
KāSū, 6, 2, 6.13 prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
KāSū, 6, 2, 8.1 tad etan nirdarśanārthaṃ dattakaśāsanād uktam /
KāSū, 7, 1, 1.18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet //
KāSū, 7, 2, 55.1 tad etad brahmacaryeṇa pareṇa ca samādhinā /
Kātyāyanasmṛti
KātySmṛ, 1, 185.2 etad akulam ity uktam uttaraṃ tadvido viduḥ //
KātySmṛ, 1, 543.2 etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ //
KātySmṛ, 1, 623.2 etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ //
KātySmṛ, 1, 841.2 dāyādānāṃ vibhāge tu sarvam etad vibhajyate //
KātySmṛ, 1, 874.2 ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ //
KātySmṛ, 1, 879.2 etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ //
Kāvyādarśa
KāvĀ, 1, 32.1 tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā /
KāvĀ, 1, 71.2 sukumāratayaivaitad ārohati satāṃ manaḥ //
KāvĀ, 1, 80.1 ojaḥ samāsabhūyastvam etad gadyasya jīvitam /
KāvĀ, 1, 88.1 iti saṃbhāvyam evaitad viśeṣākhyānasaṃskṛtam /
KāvĀ, 1, 92.1 idam atyuktir ity uktam etad gauḍopalālitam /
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.2 śāstreṣvasyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 68.1 ity etad asamastākhyaṃ samastaṃ pūrvarūpakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.2 tadyogyasthānavinyāsād etat sakalarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 76.1 ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 82.2 pāde tadarpaṇād etat saviśeṣaṇarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.2 na te sundari saṃvādīty etad ākṣeparūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.2 mayāpi maraṇe cetas trayam etat samaṃ kṛtam //
Kāvyālaṃkāra
KāvyAl, 1, 30.2 yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate //
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 1, 56.1 āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 2, 9.2 samastapādayamakamityetat pañcadhocyate //
KāvyAl, 2, 22.2 dvidhā rūpakam uddiṣṭam etattaccocyate yathā //
KāvyAl, 2, 59.1 śaśino grahaṇād etadādhikyaṃ kila na hy ayam /
KāvyAl, 3, 35.2 yāṃ vadatyupamāmetadupamārūpakaṃ yathā //
KāvyAl, 4, 5.2 buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam //
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
KāvyAl, 6, 60.2 yathaitacchyāmamābhāti vanaṃ vanajalocane //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.14 guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.1 śe ity etat pragṛhyasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.11 chāndasam etad evaikam udāharaṇam asme indrābṛhaspatī iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.2 svam ity etacchabdarūpaṃ jasi vibhāṣā sarvanāmasañjñaṃ bhavati na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.1 śi ity etat sarvanāmasthānasaṃjñaṃ bhavati /
Kūrmapurāṇa
KūPur, 1, 2, 105.1 brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
KūPur, 1, 3, 16.2 etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ //
KūPur, 1, 3, 28.1 etad vaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 4, 47.2 etat prādhānikaṃ kāryaṃ yanmayā bījamīritam /
KūPur, 1, 4, 48.1 brahmāṇḍametat sakalaṃ saptalokatalānvitam /
KūPur, 1, 5, 11.1 etad dvādaśasāhasraṃ sādhikaṃ parikalpitam /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 19.3 rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ //
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 11, 48.1 etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
KūPur, 1, 11, 212.1 yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 15, 237.1 etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
KūPur, 1, 25, 62.3 brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam //
KūPur, 1, 25, 103.1 etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
KūPur, 1, 28, 51.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
KūPur, 1, 29, 14.1 īśvareṇa purā proktaṃ jñānametat sanātanam /
KūPur, 1, 29, 20.1 etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitam /
KūPur, 1, 29, 21.2 avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam /
KūPur, 1, 29, 27.1 śmaśānam etad vikhyātamavimuktamiti śrutam /
KūPur, 1, 29, 37.1 prasādājjāyate hyetanmama śailendranandini /
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 29, 68.1 etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
KūPur, 1, 29, 70.2 yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam //
KūPur, 1, 30, 4.1 etat parataraṃ jñānaṃ pañcāyatanam uttamam /
KūPur, 1, 30, 6.2 tadetad vimalaṃ liṅgam oṅkāre samavasthitam //
KūPur, 1, 30, 23.1 ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi /
KūPur, 1, 31, 49.1 etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
KūPur, 1, 34, 4.2 yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham //
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 38, 34.1 himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
KūPur, 1, 39, 40.1 divākarakarairetat pūritaṃ bhuvanatrayam /
KūPur, 1, 43, 1.2 etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat /
KūPur, 1, 45, 21.2 navayojanasāhasraṃ varṣametat prakīrtitam /
KūPur, 1, 49, 5.2 vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram //
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 1, 50.1 yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
KūPur, 2, 1, 51.1 yadantarā sarvametad yato 'bhinnamidaṃ jagat /
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
KūPur, 2, 2, 40.1 etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 2, 55.2 maduktametad vijñānaṃ sāṃkhyayogasamāśrayam //
KūPur, 2, 3, 9.1 trayametadanādyantamavyakte samavasthitam /
KūPur, 2, 3, 23.2 niyojayatyanantātmā hyetad vedānuśāsanam //
KūPur, 2, 4, 12.2 ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati //
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 9, 5.2 ekatve ca pṛthaktve ca proktametannidarśanam //
KūPur, 2, 9, 10.1 tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 29.2 suniścalā śive bhaktir etad īśvarapūjanam //
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 11, 43.2 sādhanānāṃ ca sarveṣāmetatsādhanamuttamam //
KūPur, 2, 11, 44.2 samāsītātmanaḥ padmametadāsanamuttamam //
KūPur, 2, 11, 60.1 etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
KūPur, 2, 11, 68.1 etat parataraṃ guhyaṃ matsāyujyopapādakam /
KūPur, 2, 11, 74.2 prāpnoti mama sāyujyaṃ guhyametanmayoditam //
KūPur, 2, 11, 97.1 sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 11, 108.1 mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 15, 27.2 adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam //
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 20, 26.1 etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
KūPur, 2, 23, 31.2 ekodakānāṃ maraṇe sūtake caitadeva hi //
KūPur, 2, 23, 48.1 sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
KūPur, 2, 29, 20.1 guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 31, 93.1 kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam /
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
KūPur, 2, 34, 50.2 māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate //
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
KūPur, 2, 34, 59.2 kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham //
KūPur, 2, 34, 68.2 tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ //
KūPur, 2, 34, 76.1 etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
KūPur, 2, 35, 8.1 etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 37, 37.1 yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 37, 134.1 etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
KūPur, 2, 37, 136.1 etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
KūPur, 2, 37, 146.2 asevyametat kathitaṃ vedabāhyaṃ tathetaram //
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
KūPur, 2, 39, 76.2 etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam //
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 41, 9.2 sthānaṃ bhagavataḥ śaṃbhor etan naimiṣam uttamam //
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
KūPur, 2, 44, 122.1 etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
Laṅkāvatārasūtra
LAS, 1, 11.2 sūtrametannigadyate bhagavānapi bhāṣatām //
LAS, 1, 44.21 etadeva tathāgatadarśanam /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.88 iti laṅkādhipate vikalpasyaitadadhivacanam /
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
LAS, 2, 132.26 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 132.28 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam /
LAS, 2, 132.30 etanmahāmate bodhisattvenādhigamya vyāvartayitavyam /
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.74 etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam /
LAS, 2, 132.77 etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam /
LAS, 2, 136.4 etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti /
LAS, 2, 136.17 etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam /
LAS, 2, 137.13 etanmahāmate sarvadharmanairātmyalakṣaṇam /
LAS, 2, 138.5 etaddhi mahāmate samāropāpavādasya lakṣaṇam /
LAS, 2, 138.7 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.9 etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam /
LAS, 2, 138.19 etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam /
LAS, 2, 139.5 bhagavānetadavocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.17 ata etanna bhavati tīrthakarātmavādatulyam /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 4, 2.2 aupacārikamasyaitadahorātraṃ na vidyate //
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 9, 35.2 etat ṣoḍaśakaṃ proktamāpyamaiśvaryamuttamam //
LiPur, 1, 9, 39.1 caturviṃśātmakaṃ hyetattaijasaṃ munipuṅgavāḥ /
LiPur, 1, 9, 49.2 saṃsārasya ca kartṛtvaṃ brāhmam etad anuttamam //
LiPur, 1, 10, 21.2 dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam //
LiPur, 1, 15, 31.2 etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ //
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 23, 6.1 sadyojāteti brahmaitadguhyaṃ caitatprakīrtitam /
LiPur, 1, 23, 16.2 tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja //
LiPur, 1, 24, 139.1 ityetadvai mayā proktamavatāreṣu lakṣaṇam /
LiPur, 1, 33, 8.2 tasmādetadvrataṃ divyamavyaktaṃ vyaktaliṅginaḥ //
LiPur, 1, 34, 11.2 pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam //
LiPur, 1, 35, 16.2 mṛtasaṃjīvanaṃ tasmāllabdhametanmayā dvija //
LiPur, 1, 36, 50.1 bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha /
LiPur, 1, 40, 88.1 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
LiPur, 1, 40, 92.1 manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam //
LiPur, 1, 40, 94.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 1, 43, 47.2 etatpañcanadaṃ nāma japyeśvarasamīpagam //
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 1, 55, 77.1 sthānābhimāninām etatsthānaṃ manvantareṣu vai /
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 59, 2.2 yadetaduktaṃ bhavatā sūteha vadatāṃ vara /
LiPur, 1, 59, 43.1 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam /
LiPur, 1, 62, 36.2 matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam //
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 70.2 tathyam etaditi taṃ nirīkṣya sā putra putra bhavamarcayeti ca //
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 67, 24.1 tṛṣṇākṣayasukhasyaitatkalāṃ nārhati ṣoḍaśīm /
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 70, 257.2 etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe //
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 81, 58.2 pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat //
LiPur, 1, 83, 54.1 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam //
LiPur, 1, 85, 29.2 ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam //
LiPur, 1, 86, 142.1 tenaivādhiṣṭhitaṃ tasmādetatsarvaṃ dvijottamāḥ /
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 90, 13.1 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ /
LiPur, 1, 91, 50.2 omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam //
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 1, 92, 47.2 iha samprāpyate yena tata etadviśiṣyate //
LiPur, 1, 92, 83.2 jyeṣṭhasthānamidaṃ tasmādetanme puṇyadarśanam //
LiPur, 1, 92, 91.2 siddhānāṃ sthānametaddhi madīyavratadhāriṇām //
LiPur, 1, 92, 93.1 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā /
LiPur, 1, 92, 99.2 catuḥkrośaṃ caturdikṣu kṣetrametatprakīrtitam //
LiPur, 1, 92, 122.2 tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā //
LiPur, 1, 92, 139.2 sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam //
LiPur, 1, 92, 161.2 kadambeśvaram etaddhi skandenaiva pratiṣṭhitam //
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 93, 17.1 tasmādetanmayā labdhamanyathā nopapadyate /
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 108, 19.1 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ /
LiPur, 2, 2, 8.1 prāpnoti viṣṇusāyujyaṃ satyametannṛpādhipa /
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 3, 106.1 etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
LiPur, 2, 5, 2.1 śrutametanmahābuddhe tatsarvaṃ vaktumarhasi /
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
LiPur, 2, 5, 117.1 tato nādaḥ samabhavat kimetaditi vismitau /
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 7, 29.2 etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam //
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
LiPur, 2, 12, 24.2 prasiddharūpametadvai somātmakam umāpateḥ //
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
LiPur, 2, 18, 53.1 etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam /
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 37, 14.1 yajamānena kartavyaṃ sarvametadyathākramam /
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
LiPur, 2, 55, 19.2 jñeyametatsamākhyātamagrāhyamapi daivataiḥ //
Matsyapurāṇa
MPur, 2, 25.2 mahāpralayakālānta etadāsīttamomayam /
MPur, 4, 1.2 aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho /
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 7, 58.2 tataḥ sa cintayāmāsa kimetaditi vṛtrahā //
MPur, 7, 60.1 nūnam etat pariṇatam adhunā kṛṣṇapūjanāt /
MPur, 7, 63.2 arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam //
MPur, 9, 6.2 etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param //
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 9, 26.1 antaraṃ cākṣuṣaṃ caitanmayā te parikīrtitam /
MPur, 12, 5.1 kimityetadabhūccitraṃ vada yogavidāṃ vara /
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 13, 53.1 etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam /
MPur, 13, 53.2 aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam //
MPur, 13, 63.1 yatraitallikhitaṃ tiṣṭhetpūjyate devasaṃnidhau /
MPur, 15, 43.2 etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam /
MPur, 16, 51.2 etadastviti tatproktamanvāhāryaṃ tu pārvaṇam //
MPur, 17, 43.2 tattṛptaye 'nnaṃ bhuvi dattametatprayāntu lokeṣu sukhāya tadvat //
MPur, 17, 58.1 pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā /
MPur, 17, 63.1 etaccānupanīto'pi kuryātsarveṣu parvasu /
MPur, 18, 10.2 upatiṣṭhatāmityetaddeyaṃ paścāttilodakam //
MPur, 21, 5.2 uvāca dīnayā vācā kimetaditi putrakāḥ //
MPur, 21, 8.1 vittametatpuro rājñaḥ sa te dāsyati puṣkalam /
MPur, 21, 21.3 rāgavāgbhiḥ samutpannametaddhāsyaṃ varānane //
MPur, 21, 36.2 saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam //
MPur, 21, 37.1 rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate /
MPur, 21, 38.1 tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam /
MPur, 22, 80.1 etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate /
MPur, 22, 87.2 muhūrtapañcakaṃ caitatsvadhābhavanamiṣyate //
MPur, 29, 13.3 tasyeśvaro'smi yadyetaddevayānī prasādyatām //
MPur, 32, 5.2 padyetadevaṃ śarmiṣṭhe na manyurvidyate mama /
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 44, 69.2 āhukasya bhṛtiṃ prāptā ityetadvai taducyate //
MPur, 47, 28.2 sarvametatkulaṃ yāvadvartate vaiṣṇave kule //
MPur, 47, 122.2 etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit /
MPur, 47, 262.2 ityetatkīrtitaṃ samyagdevāsuraviceṣṭitam //
MPur, 50, 59.1 na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi /
MPur, 50, 68.3 purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā //
MPur, 53, 7.1 aśeṣam etatkathitamudakāntargatena ca /
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 55, 29.1 naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya /
MPur, 55, 30.1 bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya /
MPur, 57, 25.2 rūpārogyāyuṣāmetadvidhāyakamanuttamam //
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 61, 49.1 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa /
MPur, 62, 26.2 etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam //
MPur, 68, 5.2 etad evādbhutodvegacittabhramavināśanam //
MPur, 68, 14.3 athavā śuklasaptamyāmetatsarvaṃ praśasyate //
MPur, 68, 40.1 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam /
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
MPur, 70, 60.1 etaddhi kathitaṃ samyagbhavatīnāṃ viśeṣataḥ /
MPur, 72, 9.1 brahmankimarthametatte hāsyamākasmikaṃ kṛtam /
MPur, 72, 10.2 vismayādvratamāhātmyāddhāsyametatkṛtaṃ mayā //
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 82, 16.2 vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate //
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 93, 125.2 etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate //
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
MPur, 96, 24.1 etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeṣu ca sarvadā syāt /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 101, 3.2 etaddevavrataṃ nāma mahāpātakanāśanam //
MPur, 101, 4.3 etadrudravrataṃ nāma pāpaśokavināśanam //
MPur, 101, 8.2 etadgaurīvrataṃ nāma bhavānīlokadāyakam //
MPur, 101, 10.3 etat kāmavrataṃ nāma sadā śokavināśanam //
MPur, 101, 18.2 etatsārasvataṃ nāma rūpavidyāpradāyakam //
MPur, 101, 20.2 etat sampadvrataṃ nāma sadā pāpavināśanam //
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
MPur, 101, 24.3 etat kīrtivrataṃ nāma bhūtikīrtiphalapradam //
MPur, 101, 26.3 sāmagāya tataścaitat sāmavratamihocyate //
MPur, 101, 28.3 etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam //
MPur, 101, 39.2 etacchīlavrataṃ nāma śīlārogyaphalapradam //
MPur, 101, 43.2 etadrudravrataṃ nāma sadā kalyāṇakārakam //
MPur, 101, 45.3 etatkāntivrataṃ nāma kāntikīrtiphalapradam //
MPur, 101, 48.2 etadbrahmavrataṃ nāma nirvāṇapadadāyakam //
MPur, 101, 49.3 etaddhenuvrataṃ nāma punarāvṛttidurlabham //
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 101, 59.2 lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam //
MPur, 101, 62.3 etat phalavrataṃ nāma viṣṇulokaphalapradam //
MPur, 101, 63.3 etat sauravrataṃ nāma sūryalokaphalapradam //
MPur, 101, 83.3 etad viśvavrataṃ nāma mahāpātakanāśanam //
MPur, 101, 85.1 ṣaṣṭivrataṃ nārada puṇyametattavoditaṃ viśvajanīnamanyat /
MPur, 102, 16.1 teṣāmāpyāyanāyaitaddīyate salilaṃ mayā /
MPur, 104, 5.3 etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam //
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 111, 14.2 etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira /
MPur, 115, 15.1 etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani /
MPur, 120, 47.1 evametanmahīpāla nātra kāryā vicāraṇā /
MPur, 121, 69.1 sarasastu sarastvetat smṛtamuttaramānasam /
MPur, 123, 20.1 viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam /
MPur, 124, 9.2 ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ //
MPur, 124, 18.2 ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam //
MPur, 124, 60.2 kāṣṭhayorantaraṃ caitadvakṣyate yojanaiḥ punaḥ //
MPur, 124, 61.1 etacchatasahasrāṇāmekatriṃśattu vai smṛtam /
MPur, 124, 62.1 kāṣṭhayorantaraṃ hyetadyojanānāṃ prakīrtitam /
MPur, 124, 112.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
MPur, 125, 9.1 viṣuvadgrahavarṇaśca sarvametaddhruveritam /
MPur, 125, 27.1 meghāścāpyāyanaṃ caiva sarvametatprakīrtitam /
MPur, 126, 33.1 sthānābhimānināṃ hyetatsthānaṃ manvantareṣu vai /
MPur, 128, 1.2 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ /
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
MPur, 135, 6.1 vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate /
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 135, 22.1 kimetannaiva jānāmi jñānamantarhitaṃ hi me /
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
MPur, 140, 78.3 tadetadadyāpi gṛhaṃ mayasyāmayavarjitam //
MPur, 141, 47.3 etadṛtumukhaṃ jñeyamamāvāsyāṃ tu pārvaṇam //
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
MPur, 142, 16.1 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ /
MPur, 142, 27.3 etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ //
MPur, 142, 39.1 kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam /
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 144, 102.1 caturyugāṇāṃ sarveṣāmetadeva prasādhanam /
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 145, 6.1 paramāyuḥ śataṃ tvetanmānuṣāṇāṃ kalau smṛtam /
MPur, 145, 8.2 etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām //
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
MPur, 145, 47.2 nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam //
MPur, 145, 48.2 viṣaye na pravartante damasyaitattu lakṣaṇam //
MPur, 145, 50.2 tattadguṇavate deyamityetaddānalakṣaṇam //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 150, 144.1 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām /
MPur, 154, 158.1 vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param /
MPur, 154, 167.2 etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham //
MPur, 154, 338.2 evametattavāpyatra prabhavo nākasaṃpadām /
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 154, 358.1 karmaṇaśca phalaṃ hyetannānārūpasamudbhavam /
MPur, 154, 411.1 kāryametacca devānāṃ suciraṃ parivartate /
MPur, 154, 523.1 tacchrutvā kautukāddevī kimetaditi śaṃkaram /
MPur, 154, 524.1 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite /
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 156, 34.2 aprāptakāmā samprāptā kimetatsaṃśayo mama //
MPur, 157, 3.1 nimittametadvikhyātaṃ vīrakasya śilodaye /
MPur, 164, 2.1 padmarūpamabhūdetatkathaṃ hemamayaṃ jagat /
MPur, 165, 5.1 etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva /
MPur, 167, 5.1 puruṣo yajña ityetadyatparaṃ parikīrtitam /
MPur, 171, 48.1 dharmasyāpatyam etadvai sudevyāṃ samajāyata /
MPur, 172, 9.1 etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam /
MPur, 173, 31.1 etaddānavasainyaṃ tatsarvaṃ yuddhamadotkaṭam /
Meghadūta
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.1 kuta etat samutpannaṃ kena vā paripālyate /
NarasiṃPur, 1, 18.2 kasmin vā layam abhyeti jagad etaccarācaram //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 7.2 tac caitad uttarasūtreṇānūdyata iti //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 72, 19.1 tad etad akarmanimitte sukhaduḥkhayoge virudhyata iti //
Nāradasmṛti
NāSmṛ, 1, 1, 21.2 triyoniḥ kīrtyate tena trayam etad vivādakṛt //
NāSmṛ, 1, 1, 61.1 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
NāSmṛ, 1, 2, 16.2 vyavahārikadharmasya bāhyam etan na sidhyati //
NāSmṛ, 1, 2, 44.1 vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā /
NāSmṛ, 1, 3, 16.1 yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 12, 1.2 strīpuṃsayoganāmaitad vivādapadam ucyate //
NāSmṛ, 2, 12, 18.2 labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ //
NāSmṛ, 2, 20, 32.2 tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame //
Nāṭyaśāstra
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 112.2 lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam //
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 1, 114.4 viśrāntijananaṃ kāle nāṭyametadbhaviṣyati //
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 117.2 saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 118.1 yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam /
NāṭŚ, 1, 120.2 vinodakaraṇaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 4, 2.2 etadutsāhajananaṃ suraprītikaraṃ tathā //
NāṭŚ, 4, 55.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 4, 98.1 vaiśākhasthānakenaitad bhaved vaiśākharecitam /
NāṭŚ, 4, 152.1 udvṛttagātram ityetadudvṛttaṃ karaṇaṃ smṛtam /
NāṭŚ, 4, 173.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 5.1 etat prathamasūtraṃ śāstrādāv uccāryate //
PABh zu PāśupSūtra, 1, 1, 10.1 paśupater ity etat padaṃ parigrahārthenoccāryate //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 22.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 3, 5.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 33.0 mithunam evaitad yasmāt //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 136.0 ityetadapi tatra siddham //
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 279.2 payaścāpaśca bhaikṣyaṃ ca samametan na saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 320.0 ata etaduktaṃmahādevasya dakṣiṇāmūrteḥ iti //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 13, 17.0 yad etat karmendriyaṃ vāg anayā vāṇyā iti //
PABh zu PāśupSūtra, 1, 14, 3.0 ata etad uktaṃ sarvajñena bhagavatā yady avekṣed yady abhibhāṣed iti //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 9.0 etad yuktottare prasādād guṇāḥ pravartanta ity arthaḥ //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 6, 28.0 etadeva kāraṇe mahābhāgyam āhosvidanyadasti //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 20, 11.2 yaccittas tanmayo bhāvo guhyametat sanātanam //
PABh zu PāśupSūtra, 2, 23, 4.1 brahmādibhūrjaparyantaṃ jagad etac carācaram /
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 23.1, 1.0 atra ghora ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 3, 25, 1.0 atra śarva ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 3, 11.0 ata etaduktaṃ gūḍhapavitravāṇiriti //
PABh zu PāśupSūtra, 4, 9, 7.0 etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham //
PABh zu PāśupSūtra, 4, 10, 29.0 pāśupatamiti samastasya sampūrṇasya vidhānasyaitad grahaṇam //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 5, 1.1, 2.0 atra saṅgo nāma yadetat puruṣe viṣayitvam //
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
PABh zu PāśupSūtra, 5, 5, 5.0 āha atha kathaṃ punaretad gamyate //
PABh zu PāśupSūtra, 5, 8, 11.0 sarvajñavacanād avisaṃvāditvāc caitad gamyam //
PABh zu PāśupSūtra, 5, 8, 12.0 evam etan nānyathetyarthaḥ //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 26, 1.0 atra ṛṣiḥ ityetad bhagavatā nāmadheyam //
PABh zu PāśupSūtra, 5, 26, 6.0 tathā vipra ityetadapi bhagavato nāma //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 37, 14.0 yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam //
PABh zu PāśupSūtra, 5, 39, 74.0 atreśa ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 46, 1.0 atra śiva ityetadapi bhagavato nāma //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Prasannapadā zu MMadhKār, 18, 9.2, 6.0 etacca śāntasvabhāvam ataimirikakeśādarśanavat svabhāvavirahitam ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 12.0 kutaḥ punar etan niścīyata iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 32.0 kathaṃ punar etat gamyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 24.0 tathā ca satkāryavicāre prapañcitametad iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.1 ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā /
Saṃvitsiddhi
SaṃSi, 1, 60.2 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
SaṃSi, 1, 146.1 kiñcaiko jīva ity etad vastusthityā na yujyate /
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
SaṃSi, 1, 206.1 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam /
Suśrutasaṃhitā
Su, Sū., 1, 17.1 etaddhy aṅgaṃ prathamaṃ prāg abhighātavraṇasaṃrohād yajñaśiraḥsaṃdhānāc ca /
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 39.2 bījaṃ cikitsitasyaitatsamāsena prakīrtitam /
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 12, 28.2 sarveṣām agnidagdhānām etad ropaṇam uttamam //
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 15, 40.3 tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam //
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 25, 29.1 etadaṣṭavidhaṃ karma samāsena prakīrtitam /
Su, Sū., 26, 10.4 sāmānyametallakṣaṇamuktam /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 29, 46.1 praveśe 'pyetaduddeśādavekṣyaṃ ca tathāture /
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 42, 8.5 tadetannidarśanamātramuktam //
Su, Sū., 44, 19.2 sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //
Su, Sū., 44, 21.2 lehyametatkaphaprāyaiḥ sukumārair virecanam //
Su, Sū., 44, 26.1 hantyanyān api cāpyetannirapāyaṃ virecanam /
Su, Sū., 44, 50.2 saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //
Su, Sū., 44, 88.2 bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam //
Su, Sū., 44, 89.2 kaphavātakṛtāṃścānyān vyādhīnetadvyapohati //
Su, Sū., 45, 111.1 sarvabhūtaharaṃ caiva ghṛtametat praśasyate //
Su, Sū., 46, 509.2 trayametannihantyāśu bahūnvyādhīnkaroti vā //
Su, Nid., 7, 21.1 etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha /
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 11, 18.2 praduṣṭamāṃsasya narasya bāḍham etad bhavenmāṃsaparāyaṇasya //
Su, Nid., 11, 19.1 māṃsārbudaṃ tvetadasādhyamuktaṃ sādhyeṣvapīmāni vivarjayettu /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Su, Śār., 6, 4.2 tadetat saptottaraṃ marmaśatam //
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 2, 40.2 trayodaśāṅgaṃ trivṛtametadvā payasānvitam //
Su, Cik., 2, 45.1 sarvanetrābhighāte tu sarpiretat praśasyate /
Su, Cik., 3, 62.2 etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu //
Su, Cik., 3, 66.2 rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 34.1 etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ /
Su, Cik., 8, 41.1 utsādanaṃ bhavedetat saindhavakṣaudrasaṃyutam /
Su, Cik., 8, 46.1 etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu /
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 17.2 etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram //
Su, Cik., 9, 18.2 tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam //
Su, Cik., 9, 22.1 etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt /
Su, Cik., 9, 39.2 pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam //
Su, Cik., 9, 57.1 etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham /
Su, Cik., 9, 64.1 mahāvajrakamityetannāmnā tailaṃ mahāguṇam /
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 15, 37.1 etadākṣepakādīn vai vātavyādhīnapohati /
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 17, 41.1 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu /
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 19, 45.1 etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate /
Su, Cik., 19, 47.1 upadaṃśavisarpāṇām etacchāntikaraṃ param /
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 22, 8.2 kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam //
Su, Cik., 22, 10.1 etadoṣṭhaprakopānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 24, 133.1 mukhamātraṃ samāsena sadvṛttasyaitadīritam /
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 26, 13.1 klaibyametaccaturthaṃ syānnṝṇāṃ puṃstvopaghātajam /
Su, Cik., 31, 6.3 etattu na samyak kasmāt āgamāsiddhatvāt //
Su, Cik., 31, 38.2 pītamaikadhyametaddhi sadyaḥsnehanam ucyate //
Su, Cik., 31, 44.2 rājñe rājasamebhyo vā deyametadghṛtottamam //
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Ka., 1, 54.2 kapittharasamūtrābhyāṃ pānametacca yujyate //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 6, 10.2 sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam //
Su, Ka., 7, 10.1 daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu /
Su, Ka., 7, 31.1 pañcānāmaruṇādīnāṃ viṣametadvyapohati /
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 76.1 saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite /
Su, Ka., 8, 88.2 etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam //
Su, Ka., 8, 100.1 sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam /
Su, Ka., 8, 139.1 saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ /
Su, Ka., 8, 140.1 saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ /
Su, Utt., 4, 6.2 śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 11, 12.2 etadbalāsagrathite 'ñjanaṃ syādeṣo 'nukalpastu phaṇijjhakādau //
Su, Utt., 12, 12.2 raktābhiṣyandaśāntyarthametadañjanamiṣyate //
Su, Utt., 12, 36.1 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam /
Su, Utt., 12, 44.2 etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam //
Su, Utt., 13, 12.2 etaddurlikhitaṃ jñeyaṃ snehayitvā punarlikhet //
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 17, 36.2 sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasampraveṣṭite //
Su, Utt., 18, 91.2 etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe //
Su, Utt., 18, 99.2 tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam //
Su, Utt., 21, 18.2 kaduṣṇaṃ karṇayor deyametadvā vedanāpaham //
Su, Utt., 31, 7.1 sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ /
Su, Utt., 39, 87.2 vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare //
Su, Utt., 39, 205.1 kaṣāyaṃ vidhivat kṛtvā peyametajjvarāpaham /
Su, Utt., 39, 218.1 tilvakāvāpametaddhi viṣamajvaranāśanam /
Su, Utt., 39, 232.2 etatkalyāṇakaṃ nāma sarpirmāṅgalyamuttamam //
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 39, 287.2 etat prahlādanaṃ tailaṃ jvaradāhavināśanam //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Su, Utt., 42, 35.2 vātagulmāpahaṃ sarpiretaddīpanam eva ca //
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 42, 103.1 etadvātasamutthasya śūlasyoktaṃ cikitsitam /
Su, Utt., 42, 116.2 sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ //
Su, Utt., 51, 23.1 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati /
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 52, 31.2 samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat //
Su, Utt., 55, 52.1 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam /
Su, Utt., 58, 57.2 nārī caitat prayuñjānā yonidoṣāt pramucyate //
Su, Utt., 58, 70.2 jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham //
Su, Utt., 59, 15.1 śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam /
Su, Utt., 62, 25.1 etadeva hi saṃpakvaṃ jīvanīyopasaṃbhṛtam /
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 64, 79.1 śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat //
Su, Utt., 66, 15.2 evam etad aśeṣeṇa tantram uttaram ṛddhimat //
Su, Utt., 66, 17.2 na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam //
Sāṃkhyakārikā
SāṃKār, 1, 23.2 sāttvikam etadrūpaṃ tāmasam asmād viparyastam //
SāṃKār, 1, 70.1 etat pavitram agryam munir āsuraye anukampayā pradadau /
SāṃKār, 1, 71.1 śiṣyaparamparayā gatam īśvarakṛṣṇena caitad āryābhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.5 etad dṛṣṭam ityucyate pramāṇam /
SKBh zu SāṃKār, 5.2, 1.11 etat sāmānyatodṛṣṭam /
SKBh zu SāṃKār, 11.2, 1.18 yasyaitanmahadādi kāryaṃ triguṇam /
SKBh zu SāṃKār, 11.2, 1.30 idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate /
SKBh zu SāṃKār, 11.2, 1.60 evam etad avyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyām āryāyām /
SKBh zu SāṃKār, 14.2, 1.18 ityetanmithyā /
SKBh zu SāṃKār, 18.2, 1.15 akartā puruṣa ityetad ucyate //
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.3 buddhīndriyāṇi pañca karmendriyāṇi pañca daśavidham etat karaṇaṃ bāhyam /
SKBh zu SāṃKār, 39.2, 1.14 evam etanniyataṃ sūkṣmaśarīraṃ saṃsarati na yāvajjñānam utpadyate /
SKBh zu SāṃKār, 43.2, 1.12 sāttvikam etad rūpaṃ tāmasam asmād viparyastam ityatra vyākhyātāḥ /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
SKBh zu SāṃKār, 47.2, 1.8 etat krameṇaiva vakṣyate /
SKBh zu SāṃKār, 50.2, 1.19 vṛddhinimittaṃ paśupālyavāṇijyapratigrahasevāḥ kāryā etad arjanaṃ duḥkham /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 1.2, 1.18 tad etat pratyātmani vedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedo na śakyaṃ pratyākhyātum /
STKau zu SāṃKār, 1.2, 2.14 etad uktaṃ bhavati /
STKau zu SāṃKār, 2.2, 1.2 etad uktam bhavati /
STKau zu SāṃKār, 2.2, 3.6 etaccopariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 2.2, 3.17 etad uktaṃ bhavati /
STKau zu SāṃKār, 3.2, 1.26 etat sarvam upariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 6.2, 1.3 upalakṣaṇam caitat /
STKau zu SāṃKār, 8.2, 1.13 etad uktaṃ bhavati /
STKau zu SāṃKār, 8.2, 1.31 etacca yathā gamakaṃ tathopariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 1.26 na caitad asti /
STKau zu SāṃKār, 12.2, 1.4 etad uktaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
Sūryasiddhānta
SūrSiddh, 1, 23.1 aṣṭāviṃśād yugād asmād yātam etat kṛtaṃ yugam /
SūrSiddh, 1, 56.1 vistareṇaitad uditaṃ saṃkṣepād vyāvahārikam /
SūrSiddh, 2, 42.2 etad ādye kujādīnāṃ caturthe caiva karmaṇi //
Tantrākhyāyikā
TAkhy, 1, 19.1 gamyaṃ caitad bhakṣyaṃ ca mama //
TAkhy, 1, 111.1 kathaṃ caitat //
TAkhy, 1, 157.1 tasyaitad durātmanaḥ śiraḥ //
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
TAkhy, 1, 316.1 nṛśaṃsam etat //
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ //
TAkhy, 1, 362.1 nanv etad eva sthānaṃ vṛddhikaram //
TAkhy, 1, 377.1 kathaṃ caitat //
TAkhy, 1, 393.1 evam etat //
TAkhy, 1, 457.1 etad evātra kāraṇam //
TAkhy, 1, 555.1 katham etat //
TAkhy, 1, 580.1 sarvathā buddhisādhyam etat //
TAkhy, 1, 613.1 vismayanīyam etat //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 1, 630.1 kim etat //
TAkhy, 2, 33.1 kathaṃ caitat //
TAkhy, 2, 49.1 kathaṃ caitat //
TAkhy, 2, 89.1 bhadre kim etad iti //
TAkhy, 2, 128.1 na kiṃcid asty etat //
TAkhy, 2, 149.1 evam etat //
TAkhy, 2, 176.1 tad etat kaṣṭataram //
TAkhy, 2, 210.1 so 'haṃ bahu vicintyāstāṃ dhanam etan mameti nivṛttas tṛṣṇātaḥ //
TAkhy, 2, 241.1 kim etat //
TAkhy, 2, 337.1 kim etad āścaryam iti pṛṣṭaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 4.0 prasaṅgādetaduktam //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 2.0 etadaniyataṃ karma //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 7, 1, 25.1, 1.0 etaccaturvidhaṃ parimāṇamanitye vartamānatvādanityam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 1.0 etatpūrvasūtramanityaviṣayamapi nityeṣvākāśādiṣu yathāsambhavaṃ vyākhyātaṃ boddhavyam //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
Varāhapurāṇa
VarPur, 27, 36.3 etat te sarvamākhyātam ātmavidyāmṛtaṃ mayā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 2.0 tathānyatrāpi sarvam etad deśakālaniyamādicatuṣṭayaṃ siddhamiti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 7.2, 6.0 akāraṇam etad yasmāt //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 4, 38.2 tavaiṣa mahimā yena vyāptam etaccarācaram //
ViPur, 1, 4, 39.1 yad etad dṛśyate mūrtam etajjñānātmanastava /
ViPur, 1, 4, 39.1 yad etad dṛśyate mūrtam etajjñānātmanastava /
ViPur, 1, 6, 42.2 sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
ViPur, 1, 7, 44.1 guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat /
ViPur, 1, 9, 1.3 śrīsambaddhaṃ mayāpy etacchrutam āsīn marīcitaḥ //
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 9, 118.2 saumyāsaumyair jagad rūpais tvayaitad devi pūritam //
ViPur, 1, 9, 121.2 bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām //
ViPur, 1, 9, 123.2 tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 1, 11, 9.1 etad rājāsanaṃ sarvabhūbhṛtsaṃśrayaketanam /
ViPur, 1, 11, 24.3 naitad durvacasā bhinne hṛdaye mama tiṣṭhati //
ViPur, 1, 11, 41.1 etan me kriyatāṃ samyak kathyatāṃ prāpyate yathā /
ViPur, 1, 11, 43.3 sa prāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 50.1 tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ /
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 12, 89.1 tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ /
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 1, 13, 30.2 kim etad iti cāsannaṃ papracchus te janaṃ tadā //
ViPur, 1, 13, 53.2 karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
ViPur, 1, 13, 95.1 duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam /
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 1, 15, 30.2 pratyūṣasyāgatā brahman satyam etan na tan mṛṣā /
ViPur, 1, 16, 16.1 tad etat kathyatāṃ sarvaṃ vistarān munisattama /
ViPur, 1, 17, 30.2 yataḥ pradhānapuruṣau yataś caitaccarācaram /
ViPur, 1, 17, 44.2 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 57.2 pratyakṣaṃ dṛśyate caitad asmākaṃ bhavatāṃ tathā //
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 70.1 tad etad atiduḥkhānām āspade 'tra bhavārṇave /
ViPur, 1, 17, 77.1 tad etad vo mayākhyātaṃ yadi jānīta nānṛtam /
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 18.2 ko bravīti yathāyuktaṃ kiṃtu naitad vaco 'rthavat //
ViPur, 1, 19, 2.2 prahlāda suprabhāvo 'si kim etat te viceṣṭitam /
ViPur, 1, 19, 2.3 etan mantrādijanitam utāho sahajaṃ tava //
ViPur, 1, 19, 32.1 etaccānyacca sakalam adhītaṃ bhavatā yathā /
ViPur, 1, 19, 34.3 gṛhītaṃ ca mayā kintu na sad etan mataṃ mama //
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 1, 19, 47.2 rūpam etad anantasya viṣṇor bhinnam iva sthitam //
ViPur, 1, 19, 69.2 eteṣāṃ paramārthaśca sarvam etat tvam acyuta //
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 83.1 yatrotam etat protaṃ ca viśvam akṣarasaṃjñake /
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 20, 25.2 prahlāda sarvam etat te matprasādād bhaviṣyati /
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 1, 22, 64.2 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat /
ViPur, 1, 22, 73.3 vidyāvidye ca maitreya sarvam etat samāśritam //
ViPur, 1, 22, 83.2 śabdamūrtidharasyaitad vapur viṣṇor mahātmanaḥ //
ViPur, 2, 1, 1.2 bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā /
ViPur, 2, 1, 31.1 tataś ca bhārataṃ varṣam etallokeṣu gīyate /
ViPur, 2, 2, 4.2 maitreya śrūyatām etat saṃkṣepād gadato mama /
ViPur, 2, 6, 52.1 evametanmayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ /
ViPur, 2, 7, 1.2 kathitaṃ bhavatā brahmanmamaitadakhilaṃ tvayā /
ViPur, 2, 7, 11.1 trailokyam etatkathitam utsedhena mahāmune /
ViPur, 2, 7, 19.1 trailokyam etat kṛtakaṃ maitreya paripaṭhyate /
ViPur, 2, 7, 22.1 etad aṇḍakaṭāhena tiryakcordhvamadhastathā /
ViPur, 2, 7, 41.2 yasya sarvam abhedena jagadetaccarācaram //
ViPur, 2, 8, 1.2 vyākhyātametadbrahmāṇḍasaṃsthānaṃ tava suvrata /
ViPur, 2, 8, 75.2 daśapañcamuhūrtaṃ vai tadetadubhayaṃ smṛtam //
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 2, 8, 98.2 etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram //
ViPur, 2, 8, 102.1 yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
ViPur, 2, 8, 107.1 evametatpadaṃ viṣṇostṛtīyamamalātmakam /
ViPur, 2, 8, 111.2 bhūyo 'dhikatarāṃ kāntiṃ vahatyetadupakṣayam //
ViPur, 2, 11, 6.2 maitreya śrūyatām etadyadbhavānparipṛcchati /
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 2.1 viṣṇvādhāraṃ yathā caitattrailokyaṃ samavasthitam /
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 2, 14, 3.1 etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu /
ViPur, 2, 14, 10.2 pratyakṣatāmatra gato yathaitadbhavatocyate //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 15, 24.2 kutaḥ kutra kva gantāsītyetadapyarthavatkatham //
ViPur, 2, 15, 31.1 tadetadbhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat /
ViPur, 2, 16, 18.1 tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate /
ViPur, 2, 16, 23.2 so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham //
ViPur, 3, 1, 7.2 vaivasvato 'yaṃ yasyaitatsaptamaṃ vartate 'ntaram //
ViPur, 3, 1, 12.2 dvitīyametatkathitam antaraṃ śṛṇu cottaram //
ViPur, 3, 2, 14.1 tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam /
ViPur, 3, 3, 1.2 jñātametanmayā tvatto yathā sarvamidaṃ jagat /
ViPur, 3, 3, 29.1 etadbrahma tridhābhedamabhedamapi sa prabhuḥ /
ViPur, 3, 5, 11.1 yājñavalkyastataḥ prāha bhaktyaitatte mayoditam /
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 25.2 etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram //
ViPur, 3, 6, 33.1 etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
ViPur, 3, 7, 3.2 sthūlaiḥ sthūlataraiścaitatsarvaṃ prāṇibhirāvṛtam //
ViPur, 3, 7, 10.1 tenākhyātam idaṃ cedamitthaṃ caitadbhaviṣyati /
ViPur, 3, 7, 12.1 ekadā tu mayā pṛṣṭam yadetadbhavatoditam /
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 10, 26.2 samudvahed dadātyetatsamyagūḍhaṃ mahāphalam //
ViPur, 3, 11, 35.2 teṣāmāpyāyanāyaitad dīyate salilaṃ mayā //
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 11, 53.2 tattṛptaye 'nnaṃ bhuvi dattam etat te yāntu tṛptiṃ muditā bhavantu //
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 92.2 bhavatvetatpariṇatau mamāstvavyāhataṃ sukham //
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 13, 9.1 yatra tatra sthitāyaitadamukāyeti vādinaḥ /
ViPur, 3, 13, 19.1 viprasyaitaddvādaśāhaṃ rājanyasyāpyaśaucakam /
ViPur, 3, 15, 28.2 dattvā juṣadhvamicchāto vācyametadaniṣṭhuram //
ViPur, 3, 15, 35.2 tṛptiṃ prayāntu me bhaktyā yanmayaitadihāhṛtam //
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 3, 17, 2.1 mayāpyetadaśeṣeṇa kathitaṃ bhavato dvija /
ViPur, 3, 17, 8.1 mayāpi tasya gadataḥ śrutametanmahātmanaḥ /
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 9.2 vimuktaye tvidaṃ naitadvimuktiṃ samprayacchati //
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 19.1 jagadetadanādhāraṃ bhrāntijñānārthatatparam /
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 94.1 ityetan māndhātur duhitṛsaṃbandhād ākhyātam //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 30.1 bhagavadviṣṇupādāṅguṣṭhanirgatasya hi jalasyaitan māhātmyam //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 7, 26.1 nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat //
ViPur, 4, 7, 30.1 bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 11, 28.1 yato vṛṣṇisaṃjñām etad gotram avāpa //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 131.1 svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 4, 15, 16.1 etat tavākhilaṃ mayābhihitam //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 20, 20.1 yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam //
ViPur, 4, 24, 104.2 etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram //
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 5, 1, 4.2 maitreya śrūyatāmetadyatpṛṣṭo 'hamiha tvayā /
ViPur, 5, 1, 18.1 etattasyāprameyasya rūpaṃ viṣṇormahātmanaḥ //
ViPur, 5, 1, 20.2 ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat //
ViPur, 5, 1, 30.2 yathāha vasudhā sarvaṃ satyam etad divaukasaḥ /
ViPur, 5, 6, 5.2 śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam //
ViPur, 5, 7, 10.1 tadetannātidūrasthaṃ kadambamuruśākhinam /
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 9, 31.1 evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ punarapyavaśyam /
ViPur, 5, 10, 27.2 vidyācatuṣṭayaṃ caitadvārtāmatra śṛṇuṣva me //
ViPur, 5, 10, 41.1 etanmama mataṃ gopāḥ saṃprītyā kriyate yadi /
ViPur, 5, 10, 43.1 śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
ViPur, 5, 11, 14.1 etatkṛtaṃ mahendreṇa mahabhaṅgavirodhinā /
ViPur, 5, 11, 14.2 tadetadakhilaṃ goṣṭhaṃ trātavyamadhunā mayā //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 12, 16.1 gavāmetatkṛtaṃ vākyaṃ tathānyadapi me śṛṇu /
ViPur, 5, 13, 3.2 divyaṃ ca karma bhavataḥ kimetattāta kathyatām //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 13, 40.2 nivartadhvaṃ śaśāṅkasya naitaddīdhitigocare //
ViPur, 5, 17, 16.1 yathā tatra jagaddhāmni dhātaryetatpratiṣṭhitam /
ViPur, 5, 17, 26.1 etattatparamaṃ dhāma tadetatparamaṃ padam /
ViPur, 5, 17, 26.1 etattatparamaṃ dhāma tadetatparamaṃ padam /
ViPur, 5, 17, 27.1 sāphalyam akṣṇor yugametadatra dṛṣṭe jagaddhātari yātamuccaiḥ /
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
ViPur, 5, 18, 7.2 uvācākhilamapyetajjñātaṃ dānapate mayā //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 18, 17.2 nāgarīṇāmatīvaitatkaṭākṣekṣitameva ca //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 19, 7.1 jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ /
ViPur, 5, 20, 6.2 sugandham etadrājārhaṃ ruciraṃ rucirānane /
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 20, 44.1 śrīvatsāṅkaṃ mahaddhāma bālasyaitadvilokyatām /
ViPur, 5, 20, 46.1 valgatā muṣṭikenaitaccāṇūreṇa tathā sakhi /
ViPur, 5, 20, 46.2 kriyate balabhadrasya hāsyametadvilokyatām //
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 20, 88.1 jagadetajjagannātha sambhūtamakhilaṃ yataḥ /
ViPur, 5, 29, 12.1 durnītametadgovinda mayā tasya tavoditam /
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 31, 2.3 kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama //
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 33, 46.3 tvadvākyagauravādetanmayā cakraṃ nivartitam //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 34, 28.2 janaḥ kimetadityāha kenetyatyantavismitaḥ //
ViPur, 5, 35, 13.1 bho bhoḥ kimetadbhavatā balabhadreritaṃ vacaḥ /
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 5, 36, 10.1 tena viprakṛtaṃ sarvaṃ jagadetaddurātmanā /
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 5, 38, 15.2 nayatyasmānatikramya dhigetadbhavatāṃ balam //
ViPur, 5, 38, 69.1 pārthaitatsarvabhūtasya harerlīlāviceṣṭitam /
ViPur, 5, 38, 93.1 ityetat tava maitreya vistareṇa mayoditam /
ViPur, 6, 2, 30.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ /
ViPur, 6, 2, 36.1 tatas tritayam apy etan mama dhanyatamaṃ matam /
ViPur, 6, 2, 37.1 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā /
ViPur, 6, 4, 1.3 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
ViPur, 6, 4, 8.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
ViPur, 6, 5, 63.2 tad etacchrūyatām atra saṃbandhe gadato mama //
ViPur, 6, 6, 1.3 tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
ViPur, 6, 7, 2.3 rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ //
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
ViPur, 6, 7, 11.2 avidyātarusaṃbhūtibījam etad dvidhā sthitam //
ViPur, 6, 7, 12.2 aham etad itīty uccaiḥ kurute kumatir matim //
ViPur, 6, 7, 25.1 tad etat kathitaṃ bījam avidyāyā mayā tava /
ViPur, 6, 7, 52.2 viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa //
ViPur, 6, 7, 59.2 mūrtam etaddhare rūpaṃ bhāvanātritayātmakam //
ViPur, 6, 7, 60.1 etat sarvam idaṃ viśvaṃ jagad etaccarācaram /
ViPur, 6, 7, 60.1 etat sarvam idaṃ viśvaṃ jagad etaccarācaram /
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 7, 100.1 tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam /
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
ViPur, 6, 8, 5.3 śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me //
ViPur, 6, 8, 8.2 yathaitad akhilaṃ viṣṇor jagan na vyatiricyate //
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
ViPur, 6, 8, 41.1 etat saṃsārabhīrūṇāṃ paritrāṇam anuttamam /
ViPur, 6, 8, 49.1 pulastyavaradānena mamāpy etat smṛtiṃ gatam /
Viṣṇusmṛti
ViSmṛ, 21, 10.1 annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet //
ViSmṛ, 23, 59.1 ṣaḍaṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām /
ViSmṛ, 47, 10.1 vratam etat purā bhūmiṃ kṛtvā saptarṣayo 'malāḥ /
ViSmṛ, 50, 5.1 etanmahāvratam //
ViSmṛ, 60, 26.1 etacchaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
ViSmṛ, 67, 43.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 74, 8.1 pūrayitvā japed etad bhavadbhyo bhavatībhyo 'stu cākṣayam //
ViSmṛ, 100, 5.1 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.15 etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti /
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 32.1, 1.9 kathaṃcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣipati /
YSBhā zu YS, 2, 4.1, 19.1 ucyate satyam evaitat //
YSBhā zu YS, 2, 5.1, 14.1 tathaitad atroktam //
YSBhā zu YS, 2, 15.1, 46.1 hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam //
YSBhā zu YS, 2, 15.1, 47.1 tad etacchāstraṃ caturvyūham ityabhidhīyate //
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 18.1, 5.1 etad dṛśyam ity ucyate //
YSBhā zu YS, 2, 18.1, 6.1 tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti //
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
YSBhā zu YS, 2, 25.1, 2.1 etaddhānam //
YSBhā zu YS, 2, 27.1, 17.1 na ca siddhir antareṇa sādhanam ityetad ārabhyate //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 3, 41.1, 3.1 tac caitad ākāśasya liṅgam anāvaraṇaṃ coktam //
YSBhā zu YS, 3, 44.1, 2.1 etad bhūtānāṃ prathamaṃ rūpam //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
YSBhā zu YS, 3, 44.1, 18.1 etat svarūpam ityuktam //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 4, 12.1, 2.1 trayaṃ caitad vastu jñānasya jñeyam //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 19.1, 1.11 etat svabuddher agrahaṇe na yuktam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 56.2 naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam //
YāSmṛ, 1, 254.2 etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api //
YāSmṛ, 2, 88.1 ubhayābhyarthitenaitan mayā hy amukasūnunā /
YāSmṛ, 2, 263.2 brāhmaṇaprātiveśyānām etad evānimantraṇe //
YāSmṛ, 3, 74.2 tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ //
YāSmṛ, 3, 107.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
YāSmṛ, 3, 114.2 geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam //
YāSmṛ, 3, 124.2 evam etad anādyantaṃ cakraṃ samparivartate //
YāSmṛ, 3, 216.1 pradarśanārtham etat tu mayoktaṃ steyakarmaṇi /
Śatakatraya
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 36.1 etatkāmaphalo loke yad dvayor ekacittatā /
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 86.1 yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam /
Śikṣāsamuccaya
ŚiSam, 1, 51.3 na vāṅmātram etad iti /
Acintyastava
Acintyastava, 1, 7.1 asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam /
Acintyastava, 1, 52.1 etat tat paramaṃ tattvaṃ niḥsvabhāvārthadeśanā /
Amaraughaśāsana
AmarŚās, 1, 70.1 ekaṃ mukharandhraṃ rājadantāntare etad eva śaṅkhinīmukhaṃ daśamadvāram ity ucyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 8.1 rase svādau yathā caitat tathānyeṣvapi dṛśyate /
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 33.0 ity etan nidarśanamātram uktam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 16.2 dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ //
Aṣṭāvakragīta, 2, 20.2 kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ //
Aṣṭāvakragīta, 3, 13.1 svabhāvād eva jānāno dṛśyam etan na kiṃcana /
Bhairavastava
Bhairavastava, 1, 2.1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 30.2 etadrūpaṃ bhagavato hy arūpasya cidātmanaḥ //
BhāgPur, 1, 5, 32.1 etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam /
BhāgPur, 1, 6, 23.1 sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha /
BhāgPur, 1, 8, 16.1 mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
BhāgPur, 1, 11, 39.1 etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ /
BhāgPur, 1, 15, 24.1 prāyeṇaitadbhagavata īśvarasya viceṣṭitam /
BhāgPur, 1, 17, 17.2 etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
BhāgPur, 1, 18, 9.1 upavarṇitam etadvaḥ puṇyaṃ pārīkṣitaṃ mayā /
BhāgPur, 2, 8, 15.2 saritsamudradvīpānāṃ sambhavaścaitadokasām //
BhāgPur, 2, 9, 32.2 paścādahaṃ yadetacca yo 'vaśiṣyeta so 'smyaham //
BhāgPur, 2, 10, 33.1 etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā /
BhāgPur, 3, 2, 16.1 māṃ khedayaty etad ajasya janmaviḍambanaṃ yad vasudevagehe /
BhāgPur, 3, 5, 19.1 naitac citraṃ tvayi kṣattar bādarāyaṇavīryaje /
BhāgPur, 3, 6, 35.1 etat kṣattar bhagavato daivakarmātmarūpiṇaḥ /
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 8, 7.1 proktaṃ kilaitad bhagavattamena nivṛttidharmābhiratāya tena /
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 9, 2.1 rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya /
BhāgPur, 3, 10, 13.1 yathedānīṃ tathāgre ca paścād apy etad īdṛśam /
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 12, 31.1 tejīyasām api hy etan na suślokyaṃ jagadguro /
BhāgPur, 3, 12, 50.2 aho adbhutam etan me vyāpṛtasyāpi nityadā //
BhāgPur, 3, 13, 21.1 kim etat sūkaravyājaṃ sattvaṃ divyam avasthitam /
BhāgPur, 3, 13, 36.1 rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam /
BhāgPur, 3, 16, 30.1 etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā /
BhāgPur, 3, 19, 38.1 etan mahāpuṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyurāśiṣām /
BhāgPur, 3, 20, 51.1 aho etaj jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam /
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 3, 24, 36.1 etan me janma loke 'smin mumukṣūṇāṃ durāśayāt /
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 52.1 etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ /
BhāgPur, 3, 29, 36.1 etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ /
BhāgPur, 3, 29, 44.2 vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram //
BhāgPur, 3, 31, 16.1 jñānaṃ yad etad adadhāt katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ /
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 3, 32, 31.1 ity etat kathitaṃ gurvi jñānaṃ tad brahmadarśanam /
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 11.1 śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ /
BhāgPur, 3, 33, 36.1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 7, 31.2 naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet /
BhāgPur, 4, 7, 60.1 etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ /
BhāgPur, 4, 9, 34.1 mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi /
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 23, 35.3 śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param //
BhāgPur, 4, 24, 53.1 etadrūpamanudhyeyamātmaśuddhimabhīpsatām /
BhāgPur, 8, 6, 9.1 rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhir vaidikatāntrikeṇa /
BhāgPur, 10, 3, 31.1 viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
BhāgPur, 10, 3, 44.1 etadvāṃ darśitaṃ rūpaṃ prāgjanmasmaraṇāya me /
BhāgPur, 10, 4, 26.1 evametanmahābhāga yathā vadasi dehinām /
BhāgPur, 11, 2, 11.2 samyag etad vyavasitaṃ bhavatā sātvatarṣabha /
BhāgPur, 11, 2, 17.2 vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam //
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
BhāgPur, 11, 6, 28.2 avadhāritam etan me yad āttha vibudheśvara /
BhāgPur, 11, 8, 33.2 kṣarannavadvāram agāram etad viṇmūtrapūrṇaṃ mad upaiti kānyā //
BhāgPur, 11, 9, 31.2 brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ //
BhāgPur, 11, 10, 13.2 guṇāṃś ca saṃdahya yadātmam etat svayaṃ ca śāmyaty asamid yathāgniḥ //
BhāgPur, 11, 11, 26.1 etan me puruṣādhyakṣa lokādhyakṣa jagatprabho /
BhāgPur, 11, 11, 48.1 athaitat paramaṃ guhyaṃ śṛṇvato yadunandana /
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
BhāgPur, 11, 14, 37.2 vahnimadhye smared rūpaṃ mamaitad dhyānamaṅgalam //
BhāgPur, 11, 16, 37.3 aham etat prasaṃkhyānaṃ jñānaṃ tattvaviniścayaḥ //
BhāgPur, 11, 18, 27.1 yad etad ātmani jagan manovākprāṇasaṃhatam /
BhāgPur, 11, 18, 48.1 etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām /
BhāgPur, 11, 19, 8.2 jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgyavijñānayutaṃ purāṇam /
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 20, 14.1 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ /
Bhāratamañjarī
BhāMañj, 1, 22.1 kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet /
BhāMañj, 1, 153.2 vidhivatpīyatāmetadvītadāsyo 'bravīditi //
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 1, 166.1 śrutametanmayā pūrvaṃ bālena bhujagādhipa /
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 403.2 apatyānāṃ padametadvāmaṃ tu dayitāspadam //
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 738.2 kimetaditi papraccha kuntī tacca yudhiṣṭhiram //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 1170.2 evametaditi dhyātvā saṃdehākulito 'bhavat //
BhāMañj, 1, 1177.1 yuktyā saṃvriyatām etad bandhuvairam upasthitam /
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
BhāMañj, 5, 380.1 acchācchanirjharasyandicchatram etajjalaprabhoḥ /
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
BhāMañj, 5, 383.1 hiraṇyapurametacca daityānāṃ balaśālinām /
BhāMañj, 5, 668.2 āsthā kā tatra martyeṣu yatraitattulyamudyatam //
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 46.1 sarvavedeṣu viduṣāmetadeva prayojanam /
BhāMañj, 6, 74.1 akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 6, 108.2 kimetadbrahma bhagavannadhiyajñaḥ kimucyate //
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 7, 15.1 etadguruvaco rājā pratigṛhya kṛtāñjaliḥ /
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 7, 313.1 tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā /
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 399.1 etattāvatkṛtaṃ karma śaineyenātimānuṣam /
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 7, 739.2 kimetaditi papraccha sāśrunetraṃ suyodhanam //
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 8, 68.2 kudeśajasya vā naitattava kauṭilyamadbhutam //
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 11, 14.1 dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 23.1 kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ /
BhāMañj, 13, 29.2 tasmāttavaitatparyante vināśamupayāsyati //
BhāMañj, 13, 475.1 etadeva hitaṃ vipra sarveṣāmapi dehinām /
BhāMañj, 13, 618.2 prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam //
BhāMañj, 13, 690.1 na hyetadbhakṣyate hema vane vigatavikriye /
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
BhāMañj, 13, 921.2 nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām //
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1113.1 na yāvadetattāruṇyaṃ galatyanupalakṣitam /
BhāMañj, 13, 1214.2 madīyaṃ dhāma yāto 'sāvityetadapi kautukam //
BhāMañj, 13, 1217.1 cyavanānnāradenaitattasmājjambhaladviṣā /
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1706.1 kiṃtu sarvamatītyaitaddānameva viśiṣyate /
BhāMañj, 13, 1719.2 pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti //
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
BhāMañj, 16, 68.2 putra kālavilāsānāṃ sarvametadvijṛmbhitam //
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
BhāMañj, 18, 23.1 asatyametanmāyeyaṃ mayaiveha pradarśitā /
BhāMañj, 18, 23.2 etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām //
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
BhāMañj, 19, 36.2 ādirājasya jayinaḥ karma yasyaitadadbhutam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 17.2 pañcamo meghanirghoṣaḥ ṣaṣṭham etad udīraṇam //
Devīkālottarāgama
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
DevīĀgama, 1, 26.1 pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
Garuḍapurāṇa
GarPur, 1, 2, 36.2 kasmāddevātpravartante kasmin etat pratiṣṭhitam //
GarPur, 1, 4, 4.1 tad etat sarvam evaitad vyaktāvyaktasvarūpavat /
GarPur, 1, 4, 4.1 tad etat sarvam evaitad vyaktāvyaktasvarūpavat /
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 13, 12.2 etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat //
GarPur, 1, 19, 20.1 nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
GarPur, 1, 31, 31.2 etatte kathitaṃ rudra viṣṇorarcanamuttamam //
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 43, 16.1 vimāne sthaṇḍile caiva etatsāmānyalakṣaṇam /
GarPur, 1, 47, 11.1 etatsāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam /
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 18.1 maṇḍape mānametattu svarūpaṃ cāparaṃ vade /
GarPur, 1, 61, 18.2 etatṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ //
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
GarPur, 1, 83, 4.2 etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate //
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 88, 20.2 avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ /
GarPur, 1, 89, 58.2 agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ //
GarPur, 1, 89, 77.1 yatraitatpaṭhyate śrāddhe stotram astatsukhāvaham /
GarPur, 1, 89, 78.1 hemante dvādaśābdāni tṛptimetatprayacchati /
GarPur, 1, 89, 79.2 grīṣme ca ṣoḍaśaivaitatpaṭhitaṃ tṛptikārakam //
GarPur, 1, 89, 81.2 asmākametatpuruṣaistṛptiṃ pañcadaśābdikīm //
GarPur, 1, 89, 82.1 yasmin gehe ca likhitametattiṣṭhati nityadā /
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 99, 35.1 etatsapiṇḍīkaraṇamekoddiṣṭaṃ striyā api /
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 114, 23.2 svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam //
GarPur, 1, 114, 42.2 etadrajo mahāśastaṃ mahāpātakanāśanam //
GarPur, 1, 114, 43.2 etadrajo mahāpāpaṃ mahākilbiṣakārakam //
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 117, 15.2 etadudyāpanaṃ sarvaṃ vrateṣu dhyeyam īdṛśam /
GarPur, 1, 128, 17.2 etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam //
GarPur, 1, 132, 3.2 bhaviṣyati tadā tasyāṃ vratametatkathā parā //
Gītagovinda
GītGov, 8, 10.2 kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam //
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
GītGov, 11, 20.2 etat tamāladalanīlatamam tamisram tatpremahemanikaṣopalatām tanoti //
Hitopadeśa
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 0, 30.1 etat kāryākṣamāṇāṃ keṣāṃcid ālasyavacanam /
Hitop, 1, 3.1 rājaputrā ūcuḥ katham etat /
Hitop, 1, 6.2 katham etat /
Hitop, 1, 6.5 tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 40.2 citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat /
Hitop, 1, 56.1 vāyaso 'bravītkatham etat /
Hitop, 1, 57.1 tau āhatuḥ katham etat /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 89.4 uktaṃ caitat /
Hitop, 1, 99.3 krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam //
Hitop, 1, 104.1 kāko brūte mitra kāpuruṣasya vacanam etat /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 1, 127.1 yac cānyasmai etad vṛttāntakathanaṃ tad apy anucitam /
Hitop, 1, 156.3 tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram //
Hitop, 1, 158.1 tāv āhatuḥ katham etat /
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 197.1 athavā ittham evaitat /
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Hitop, 1, 201.6 etad bhavatām abhilaṣitam api sampannam /
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 31.1 damanakaḥ pṛcchati katham etat /
Hitop, 2, 32.1 damanakaḥ pṛcchati katham etat /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 80.1 piṅgalako 'vadad bhadra damanaka kim etat /
Hitop, 2, 84.1 karaṭakaḥ pṛcchati katham etat /
Hitop, 2, 90.1 rājāha katham etat /
Hitop, 2, 90.30 atha saṃjīvako brūte naitad ucitam /
Hitop, 2, 94.1 etac ca rājñaḥ pradhānaṃ dūṣaṇam /
Hitop, 2, 107.4 stabdhakarṇo brūta etat sarvam anucitaṃ sarvathā /
Hitop, 2, 111.1 karaṭako brūte katham etat /
Hitop, 2, 111.8 ta āhuḥ katham etat /
Hitop, 2, 115.1 karaṭakaḥ pṛcchati katham etat /
Hitop, 2, 121.1 karaṭakaḥ pṛcchati katham etat /
Hitop, 2, 123.1 vāyasī vihasyāha katham etat /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 136.2 etac cānucitaṃ kṛtam /
Hitop, 2, 150.1 siṃhaḥ pṛcchati katham etat /
Hitop, 2, 154.1 saṃjīvakenoktaṃ sakhe brūhi kim etat /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 160.3 damanako brūta evam etat /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 6.1 rājovāca katham etat /
Hitop, 3, 10.1 bakaḥ pṛcchati katham etat /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 24.1 rājovāca katham etat /
Hitop, 3, 26.1 rājñoktam katham etat /
Hitop, 3, 33.10 vinā hetum api dvandvam etan mūrkhasya lakṣaṇam //
Hitop, 3, 38.5 kintu etad api suguptam anuṣṭhātavyam /
Hitop, 3, 44.3 alpopāyān mahāsiddhir etanmantraphalaṃ mahat //
Hitop, 3, 60.1 rājovāca katham etat /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 68.3 yadaitan niścitaṃ bhāvi kartavyo vigrahas tadā //
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 100.9 rājāha na kadācid etat /
Hitop, 3, 102.1 cakravākaḥ pṛcchati katham etat /
Hitop, 3, 102.12 rājāha naitacchakyam /
Hitop, 3, 102.29 naitad ucitam /
Hitop, 3, 102.30 tad aham api gatvā kim etad iti nirūpayāmi /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 105.1 etan mahāpuruṣalakṣaṇam etasmin sarvam asti /
Hitop, 3, 108.1 rājā pṛcchati katham etat /
Hitop, 3, 142.13 rājāha satyam evaitat /
Hitop, 4, 2.1 rājaputrā ūcuḥ katham etat /
Hitop, 4, 2.6 mama durdaivam etat /
Hitop, 4, 6.1 rājāha katham etat /
Hitop, 4, 7.1 tāv ūcatuḥ katham etat /
Hitop, 4, 8.1 yadbhaviṣyaḥ pṛcchati katham etat /
Hitop, 4, 12.1 kūrmaḥ pṛcchati katham etat /
Hitop, 4, 16.1 citravarṇaḥ pṛcchati katham etat /
Hitop, 4, 18.1 citravarṇaḥ pṛcchati katham etat /
Hitop, 4, 21.4 tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam /
Hitop, 4, 22.1 rājāha katham etat /
Hitop, 4, 23.7 mama saṃmataṃ tāvad etat /
Hitop, 4, 27.1 rājovāca katham etat /
Hitop, 4, 60.1 rājovāca katham etat /
Hitop, 4, 61.1 rājāha katham etat /
Hitop, 4, 68.1 rājāha katham etat /
Hitop, 4, 102.1 rājāha katham etat /
Hitop, 4, 110.5 sarvajño vihasyāha deva na śaṅkāspadam etat /
Hitop, 4, 112.5 dūradarśī kathayaty evam evaitat /
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Kathāsaritsāgara
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
KSS, 1, 2, 15.1 kiṃcaitanme kapālātma jagaddevi kare sthitam /
KSS, 1, 2, 67.2 sarvaṃ saṃgatam evaitadastyatra pratyayo mama //
KSS, 1, 3, 49.1 kiyadetaddhanaṃ puṃsastatastau samavocatām /
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 5, 9.1 kimetaditi papraccha māmāhūya sa tatkṣaṇam /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 6, 85.1 pālyametacca yuṣmākamityuktvā sa tirodadhe /
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 142.2 adhigacchati pāṇḍityametanme kathyatāṃ tvayā //
KSS, 1, 7, 69.1 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 2, 80.1 mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
KSS, 2, 3, 14.1 etatsampatsyate rājannacirādvāñchitaṃ tava /
KSS, 2, 3, 21.1 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 3, 40.1 atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
KSS, 2, 3, 60.2 etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ //
KSS, 2, 3, 66.2 etacca nikhilaṃ tena rājñā channena śuśruve //
KSS, 2, 5, 56.1 tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 5, 191.2 kimetaditi papraccha sa tāṃ devasmitāṃ svayam //
KSS, 2, 6, 87.1 tadetadupamānāya tava devi mayoditam /
KSS, 3, 1, 56.2 rājani vyasaninyetannaśyedapi yathāsthitam //
KSS, 3, 1, 96.1 mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 112.2 kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam //
KSS, 3, 3, 149.2 etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
KSS, 3, 3, 157.2 mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham //
KSS, 3, 4, 52.1 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 5, 45.1 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
KSS, 3, 6, 187.2 etacca matpitur deśe vṛttaṃ sarvatra viśrutam //
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
KSS, 4, 1, 78.1 kathaṃ ca prasaratvetacchastraṃ kṛpaṇayor dvayoḥ /
KSS, 4, 1, 79.1 kim etayā kuvadhvā vā kṛtyam etaddhi durvidheḥ /
KSS, 4, 2, 118.2 rahasyaṃ paramaṃ caitad alam uktvātra vistaram //
KSS, 4, 2, 122.1 astyetan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 2, 170.2 tayoḥ pramāṇīkṛtayoḥ sidhyatyetat tavepsitam //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 2, 225.2 taddarśanācca kiṃ nvetad iti tārkṣyo visismiye //
KSS, 5, 1, 88.2 tad apyetatprasaṅgena dhruvaṃ tasmād avāpsyate //
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 170.1 etatprabhāvād etanme śarīram iti kīrtayan /
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 210.2 satyaṃ śrutaṃ mayāpyetad ucyamānaṃ janairiti //
KSS, 5, 1, 211.1 evam etad iti smāha tṛtīyo 'pi samarthayan /
KSS, 5, 2, 59.2 satyavrato 'ham evaitad dvīpaṃ taccedam eva te //
KSS, 5, 2, 96.1 śmaśānam etad eṣā ca citā jvalati tat katham /
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 5, 2, 102.1 kapālaṃ mānuṣasyaitaccitāyāṃ putra dahyate /
KSS, 5, 2, 157.1 etat kuta iti svairaṃ pṛṣṭastena sa bhūbhṛtā /
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 175.2 aparaḥ kartum etaddhi divyaṃ śilpaṃ na mānuṣam //
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
KSS, 5, 2, 211.1 tatra hyetat pratijñātaṃ svayaṃ narapateḥ puraḥ /
KSS, 5, 2, 243.2 etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ //
KSS, 5, 2, 246.1 na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate /
KSS, 5, 3, 9.1 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 89.2 aho kim etad āścaryamāyāḍambarajṛmbhitam //
KSS, 5, 3, 160.2 acintyam āryaputraitat pāpam atra kim ucyate //
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 6, 1, 40.1 tad etat tava dharmāya mumukṣāyai ca darśitam /
KSS, 6, 1, 101.2 etad eva mayāpyadya prāktanaṃ janma hi smṛtam //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 2, 15.1 asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 20.1 haripriyāvatāṃ janānām etac chākheṇānuvartanam atyāvaśyakam //
Kālikāpurāṇa
KālPur, 52, 15.1 mahādevasyordhvamukhaṃ bījametat prakīrtitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
KAM, 1, 24.3 sa cāpnoty akṣayaṃ sthānam etat satyaṃ mayoditam //
KAM, 1, 63.2 tathā 'pi narake ghore majjantīty etad adbhutam //
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
Mahācīnatantra
Mahācīnatantra, 7, 3.2 akathyam etat cārvaṅgi devāsuranareṣv api /
Mahācīnatantra, 7, 22.2 trailokyavijayājñānam etat trailokyadurlabham //
Mukundamālā
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
Mātṛkābhedatantra
MBhT, 3, 16.2 etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe //
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 11.2 viśiṣṭaiśvaryasampannā sāto naitan nidarśanam //
MṛgT, Vidyāpāda, 1, 22.1 kathaṃ maheśvarād etad āgataṃ jñānam uttamam /
MṛgT, Vidyāpāda, 2, 3.2 kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi //
MṛgT, Vidyāpāda, 2, 13.2 yatraitad ubhayaṃ tatra catuṣṭayam api sthitam //
MṛgT, Vidyāpāda, 8, 6.2 karma vyañjakam apyetadrodhi sadyanna muktaye //
MṛgT, Vidyāpāda, 10, 7.1 ityetad ubhayaṃ vipra sambhūyānanyavat sthitam /
MṛgT, Vidyāpāda, 11, 15.2 tacca bhogyatvametadvā vītarāgastato hataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 14.0 tat saṃsthitam etac chabdātmikā devateti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 15.0 kim etan na pramāṇaṃ bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 6.0 tad etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpādito vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 20.0 tad evam akhilatantrārthasūcanād etan mūlasūtram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 32.0 tad etal leśato dūṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 9.0 tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 2.0 tathaitad ghaṭatvam aghaṭatvaṃ ca parasparam abhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 22.0 bhaved etad yadyayaṃ kāryatvahetur asiddhavyāptikaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 5.0 yac caitac chaktyātmakaṃ karaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.2 kartuḥ svātantryametaddhi na karmādyanapekṣitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 4.0 iti naitad asmākameva codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 7.0 yac caitat sādhikāramuktitrayaṃ darśitam tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 7.0 na caitat kāryamanarthakaṃ kartṛgauravāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 10.0 tasmāt sthitametat vikāritvādbhogyatvāc ca dehasyācaitanyam ācaitanyāc ca pārārthyamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 tadetadanupapannaṃ yasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 2.0 tasmāt sthitam etatpāśakṛtaṃ pāratantryaṃ pāśāś cāñjanādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 7.0 tad etat siddhaṃ sādhyata ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 2.0 tad etacchabdamātreṇa bhinnaṃ nārthena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 4.0 kathaṃ caitaddvayaṃ sthitam ityāha sambhūyānanyavat ekībhūyālakṣitavyatirekam iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.2 etatkāryaṃ daśadhā karaṇairāviśya kāryate ceṣṭām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 8.0 puṃrāgasaṃpuṭitarūpaṃ ca etatpuruṣatattvaṃ rudrāṇām āśrayatveneṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 2.0 etacca vyāpārato nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 6.0 etacca proktavadyuktyupapannam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 evānuktaṃ ityāha ghṛtakṣīrādayaḥ saumyārabdhaḥ tryahaṃ naitad ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 1, 3.1, 7.0 paṭukavindakayor etaddhi iti kāśirājam //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 18.0 etanneti śrīśaṅkukaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 112.0 etacca prathamādhyāye'pi darśitamasmābhiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 149.0 utpattāvapi tulyametaddūṣaṇam //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 19.0 etacca sarvamasmābhiḥ uttaratra āśramanirūpaṇe vispaṣṭamabhidhāsyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 20.0 atra kecidāhuḥ tad etad aviniyamābhiprāyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 104.0 etaccāśaucamadhye 'pi kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 185.0 etaccābhakṣyabhakṣaṇaṃ mahāpātakahetudravyavyatiriktaviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 211.0 etacca varṇatrayasya sādhāraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 396.0 etat trivedagrahaṇābhiprāyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 409.0 etacca sadvṛttabrāhmaṇagurvādiviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Rasahṛdayatantra
RHT, 9, 1.2 dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 17, 3.2 krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //
RHT, 17, 5.2 krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //
RHT, 17, 6.2 kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //
RHT, 17, 7.2 krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //
RHT, 18, 41.1 krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /
RHT, 18, 43.2 krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 3, 63.1 etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 55.2 triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //
RMañj, 5, 63.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake /
RMañj, 6, 47.2 sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //
RMañj, 6, 200.1 jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /
RMañj, 8, 18.2 etat pratyañjanaṃ netragadajinnayanāmṛtam //
RMañj, 9, 25.2 striyam ākarṣati kṣipraṃ yantrametanna saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 4, 20.1 etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /
RPSudh, 5, 77.1 bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 76.3 jāyate ruciraṃ tāraṃ satyam etadudīritam //
RPSudh, 11, 87.2 jāyate pravaraṃ tāraṃ satyam etad udīritam //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
RPSudh, 12, 8.2 dṛṣṭapratyayayogo'yaṃ satyametadudīritam //
Rasaratnasamuccaya
RRS, 3, 9.2 kṣīrābdhimathane caitadamṛtena sahotthitam //
RRS, 5, 7.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 43.2 kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //
RRS, 8, 20.2 iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //
RRS, 9, 4.2 baddhvā tu svedayedetaddolāyantramiti smṛtam //
RRS, 9, 8.3 cullyām āropayed etat pātanāyantramucyate //
RRS, 9, 35.3 etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam //
RRS, 9, 49.2 tiryakpātanam etaddhi vārttikair abhidhīyate //
RRS, 9, 50.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RRS, 9, 55.2 iṣṭikāyantram etat syād gandhakaṃ tena jārayet //
RRS, 10, 54.3 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RRS, 11, 112.2 smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //
RRS, 13, 29.1 etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ /
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
Rasaratnākara
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 7, 27.3 etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 42.2 sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
RRĀ, R.kh., 10, 41.2 etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena //
RRĀ, Ras.kh., 1, 7.1 saindhavaṃ devadāruś ca mustā caitat samaṃ samam /
RRĀ, Ras.kh., 1, 22.2 apathyaśīlinām etat kathitaṃ rasasevinām //
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 6, 70.2 etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam //
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, V.kh., 2, 9.1 cūlikānavasāraḥ syād etallavaṇapañcakam /
RRĀ, V.kh., 2, 34.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 20.1 śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /
RRĀ, V.kh., 3, 95.1 etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 5, 13.1 etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 32.1 sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 8, 40.1 ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /
RRĀ, V.kh., 8, 79.2 etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //
RRĀ, V.kh., 9, 55.2 sarvametattaptakhalve haṃsapādyā dravairdinam //
RRĀ, V.kh., 10, 41.1 etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /
RRĀ, V.kh., 10, 65.1 etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam /
RRĀ, V.kh., 12, 52.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
RRĀ, V.kh., 13, 9.1 etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 14, 64.2 etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
RRĀ, V.kh., 14, 101.2 etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam //
RRĀ, V.kh., 15, 4.3 etad bījaṃ dravatyeva rasagarbhe tu mardanāt //
RRĀ, V.kh., 15, 7.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
RRĀ, V.kh., 15, 10.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
RRĀ, V.kh., 15, 67.2 etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //
RRĀ, V.kh., 16, 60.1 samukhe rasarājendre cāryametacca jārayet /
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 17, 4.1 kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /
RRĀ, V.kh., 19, 78.3 amlavetasamityetajjāyate śobhanaṃ param //
RRĀ, V.kh., 20, 79.2 etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //
Rasendracintāmaṇi
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 76.1 etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 160.2 kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 182.2 etatkṣetraṃ samāsena rasabījārpaṇakṣayam //
RCint, 3, 210.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RCint, 6, 17.2 śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //
RCint, 6, 63.1 sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /
RCint, 6, 64.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
RCint, 8, 156.2 etattato guṇottaramityamunā snehanīyaṃ tat //
RCint, 8, 170.2 idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //
RCint, 8, 202.1 etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
Rasendracūḍāmaṇi
RCūM, 4, 23.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //
RCūM, 5, 16.2 etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //
RCūM, 5, 23.2 adhaḥpātanayantraṃ hi tadaitat parikīrtitam //
RCūM, 5, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
RCūM, 5, 51.1 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet /
RCūM, 5, 52.2 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
RCūM, 5, 65.2 adho'gniṃ jvālayedetattulāyantramudāhṛtam //
RCūM, 5, 77.1 koṣṭhikāyantrametaddhi nandinā parikīrtitam /
RCūM, 5, 89.1 adhastājjvālayed agnimetadvā kuṇḍayantrakam /
RCūM, 5, 152.2 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RCūM, 9, 17.2 dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā //
RCūM, 12, 35.1 satyavāk somasenānīr etadvajrasya māraṇam /
RCūM, 13, 6.2 vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //
RCūM, 13, 17.2 vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 53.2 sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //
RCūM, 13, 70.2 mṛtasaṃjīvanaṃ hyetad vaidūryakarasāyanam //
RCūM, 14, 6.1 etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 41.2 kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam //
RCūM, 14, 71.1 etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
RCūM, 14, 76.2 etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ //
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 211.1 aṅkolatailametaddhi dehalohavidhāyakam /
RCūM, 14, 211.2 etattailavilepena śvetakuṣṭhaṃ vinaśyati //
RCūM, 14, 212.1 etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
RCūM, 15, 50.2 nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RSS, 1, 113.3 kakārāṣṭakametaddhi varjayed rasabhakṣakaḥ //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 343.1 sarvametanmṛtaṃ lauhaṃ paktavyaṃ mitrapañcakaiḥ /
RSS, 1, 344.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
Rasādhyāya
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 214.2 svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //
RAdhy, 1, 216.2 yatpratisāraṇe kṣipyam etat krāmaṇam ucyate //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 15.0 etac ca granthānte svayaṃ spaṣṭayiṣyati //
RAdhyṬ zu RAdhy, 150.2, 13.0 etat thūthāviḍam ityucyate //
RAdhyṬ zu RAdhy, 195.2, 12.0 atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ //
RAdhyṬ zu RAdhy, 214.2, 3.0 etanmāraṇam ucyate //
RAdhyṬ zu RAdhy, 215.2, 2.0 etat pratisāraṇaṃ bhaṇyate //
RAdhyṬ zu RAdhy, 216.2, 2.0 etat krāmaṇaṃ kathyate //
Rasārṇava
RArṇ, 2, 30.2 tadetajjāyate yena tamupāyaṃ vada prabho //
RArṇ, 7, 63.2 kṣīrābdhimathane caitadamṛtena sahotthitam /
RArṇ, 7, 153.2 etallohadvayaṃ devi viśeṣād deharakṣaṇam //
RArṇ, 8, 53.1 tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /
RArṇ, 8, 85.2 pācitaṃ gālitaṃ caitat sāraṇātailamucyate //
RArṇ, 11, 138.2 puṭena mārayedetadindragopanibhaṃ bhavet //
RArṇ, 11, 187.3 tutthena saṃyutenaitannāgābhraṃ dvaṃdvitaṃ bhavet //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 204.2 cakratulyaṃ bhramatyetadāyudhāni nikṛntati //
RArṇ, 12, 231.1 etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 18, 197.2 etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca //
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, 2, 18.2 śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam //
RājNigh, Dharaṇyādivarga, 14.1 śākāder yatra niṣpattir etat syāc chākaśākaṭam /
RājNigh, Dharaṇyādivarga, 14.2 śākaśākinam ity etat tathā vāstūkaśākaṭam //
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 33.2 dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 142.2 baladīptikaraṃ hṛdyaṃ saram etanmadāvaham //
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 52.1 trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca /
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 50.1 pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam /
RājNigh, Sattvādivarga, 81.2 ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam //
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 6.1 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
RājNigh, Miśrakādivarga, 14.2 tridoṣasamam ityetat samadoṣatrayaṃ tathā //
RājNigh, Miśrakādivarga, 16.0 nāgarātiviṣā mustā trayametattrikārṣikam //
RājNigh, Miśrakādivarga, 28.1 pañcamūlakayor etaddvayaṃ ca militaṃ yadā /
RājNigh, Miśrakādivarga, 29.2 ekatra yojitenaitanmadhyamaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 32.2 yuktametadyathāyogaṃ pañcagavyamudāhṛtam //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
RājNigh, Miśrakādivarga, 45.0 suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 3.1, 21.0 etacca rasabhedīye savistaraṃ kathayiṣyāmaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 16, 13.2, 3.0 pitte pavana ity etat doṣavikārobhayopalakṣaṇārthaṃ vedyam //
SarvSund zu AHS, Sū., 16, 18.2, 18.0 munerapi naitanmatam //
SarvSund zu AHS, Utt., 39, 10.2, 4.0 etac ca bāhulyenoktam //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 49.2, 2.0 gavāmapi jaḍānāmapi etan medhyam //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
Skandapurāṇa
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 7, 27.1 ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ /
SkPur, 11, 3.2 apatyena mahābāho sarvametadavāpyate /
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 12, 61.1 mahyametattapo devi tvayā dattaṃ mahāvrate /
SkPur, 18, 28.3 aṣṭamaṃ sthānametaddhi devānāmādyamīdṛśam //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
SkPur, 18, 31.3 kṣantavyaṃ sarvametattu asmatpriyacikīrṣayā //
SkPur, 22, 29.1 etatpañcanadaṃ nāma japyeśvarasamīpagam /
SkPur, 25, 26.2 tatastāv evametatte bhaviteti śucismite /
Smaradīpikā
Smaradīpikā, 1, 9.2 bandhabhedeṅgitajñānam etat phalam udāhṛtam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 1.2, 7.0 etac ca vyaktībhaviṣyati //
SpandaKārNir zu SpandaKār, 1, 2.2, 3.0 etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 15.0 āvṛttyā caitadyojyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 17.2 tathā hṛdayabījasthaṃ jagad etac carācaram //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 47.0 vastutastu etadvīryasāram evāśeṣam //
SpandaKārNir zu SpandaKār, 1, 2.2, 49.0 ityetadapi bhaṅgyā pratipāditam //
SpandaKārNir zu SpandaKār, 1, 4.2, 8.0 mīmāṃsakaparihārāya tu etad itthaṃ vyākhyātavyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 13.2, 22.0 spandatattvasamāvivikṣūṇām api ca śithilībhūtaprayatnānāṃ śūnyam etad vighnabhūtam //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 10.0 nirṇītaṃ caitad dvitīyasūtravṛttau //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 27.0 bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 24.0 prāptaviṣayatve'pi caitat samānamiti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 24.0 viṣṇor etat saṃbandhanīyam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 18.0 gāva iti śliṣṭametadabhinnam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 27.0 śmaśruśreṇyā api sarvametatsaṃbandhanīyam //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 6.0 evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe //
TantraS, 3, 13.0 tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ᄆ ᄇ iti //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 5, 2.0 tad etac ca nirṇītam anantara eva āhnike //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 20.0 tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti māsodayaḥ //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 8, 63.0 tritayam api etat bhogyarūpam //
TantraS, 9, 18.0 vitatya caitat nirṇītaṃ tantrāloke //
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, 15, 6.0 samayyāder api ca etatpāṭhe 'dhikāraḥ //
Tantrāloka
TĀ, 1, 46.1 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 65.1 viśvākṛtitve devasya tadetaccopalakṣaṇam /
TĀ, 1, 155.2 jñānameva vimokṣāya yuktaṃ caitadudāhṛtam //
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 165.1 anena caitatpradhvastaṃ yatkecana śaśaṅkire /
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 193.1 prasaṃgādetaditicetsamādhiḥ sambhavannayam /
TĀ, 1, 205.1 tathopacārasyātraitannimitaṃ saprayojanam /
TĀ, 1, 224.1 dvaitaśāstre mataṅgādau cāpyetat sunirūpitam /
TĀ, 1, 244.1 mālinyāṃ sūcitaṃ caitatpaṭale 'ṣṭādaśe sphuṭam /
TĀ, 1, 244.2 na caitadaprasannena śaṃkareṇeti vākyataḥ //
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 273.1 etatpraśnottarātmatve pārameśvaraśāsane /
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 294.2 etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye //
TĀ, 1, 296.1 pramātṛbheda ityetat tattvabhede vicāryate /
TĀ, 1, 313.2 ityetadvācyasarvasvaṃ syādviṃśatitamāhnike //
TĀ, 2, 28.2 durvijñeyā hi sāvasthā kimapyetadanuttaram //
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 21.1 etacca devadevena darśitaṃ bodhavṛddhaye /
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 3, 80.1 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā /
TĀ, 3, 88.2 kṛtārthā jāyate kṣobhādhāro 'traitatprakīrtitam //
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 179.1 etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt /
TĀ, 3, 207.2 tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
TĀ, 3, 217.1 ekībhūtaṃ vibhātyatra jagadetaccarācaram /
TĀ, 3, 281.1 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 88.2 prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam //
TĀ, 4, 108.2 kiṃtvetadatra deveśi niyamena vidhīyate //
TĀ, 4, 115.2 viśvametat svasaṃvittirasanirbharitaṃ rasāt //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 193.1 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
TĀ, 4, 218.1 kiṃ tvetadatra deveśi niyamena vidhīyate /
TĀ, 4, 229.2 kā syātsatīti cedetadanyatra pravitānitam //
TĀ, 4, 263.2 parakīyamidaṃ rūpaṃ dhyeyametattu me nijam //
TĀ, 4, 269.2 etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ //
TĀ, 5, 1.1 āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat //
TĀ, 5, 9.1 uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
TĀ, 5, 19.1 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
TĀ, 5, 20.2 sarvatattvamayaḥ proktametacca triśiromate //
TĀ, 5, 27.2 etad ānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ //
TĀ, 5, 53.2 ityetaddhṛdayādyekasvabhāve 'pi svadhāmani //
TĀ, 5, 73.1 alaṃ rahasyakathayā guptametatsvabhāvataḥ /
TĀ, 5, 94.1 etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam /
TĀ, 5, 112.1 etacca sphuṭamevoktaṃ śrīmattraiśirase mate /
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 5, 124.1 etalliṅgasamāpattivisargānandadhārayā /
TĀ, 6, 37.1 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
TĀ, 6, 39.2 etadīśvaratattvaṃ tacchivasya vapurucyate //
TĀ, 6, 40.2 etadīśvararūpatvaṃ paramātmani yatkila //
TĀ, 6, 91.1 abuddhasthānamevaitaddinatvena kathaṃ bhavet /
TĀ, 6, 116.2 iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ //
TĀ, 6, 153.2 śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām //
TĀ, 6, 181.2 tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ //
TĀ, 7, 40.2 uktaṃ ca yoginīkaule tadetatparameśinā //
TĀ, 8, 61.1 raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 101.2 ityetad gurubhirgītaṃ śrīmadrauravaśāsane //
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 329.1 ākarṣādarśau cetyaṣṭakametatpramāṇānām /
TĀ, 8, 345.1 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat /
TĀ, 8, 370.1 kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam /
TĀ, 8, 379.2 pāribhāṣikamityetannāmnā bindurihocyate //
TĀ, 8, 435.2 ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena //
TĀ, 8, 440.1 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
TĀ, 8, 443.1 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca /
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 9, 22.1 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
TĀ, 11, 93.1 sarvametadvibhātyeva parameśitari dhruve /
TĀ, 11, 111.1 deśe kāle 'tra vā sṛṣṭirityetadasamañjasam /
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 24.1 śāstreṣu vitataṃ caitattatra tatrocyate yataḥ /
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
TĀ, 16, 197.2 tattvamidametadātmakam etasmāt proddhṛto mayā śiṣyaḥ //
TĀ, 16, 225.2 dehaśuddhyarthamapyetattulyametena vastutaḥ //
TĀ, 16, 292.1 dvividhā sā prakartavyā tena caitadudāhṛtam /
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 111.2 bhaveddhyetatsūcitaṃ śrīmālinīvijayottare //
TĀ, 20, 5.1 taptaṃ naitatprarohāya tenaiva pratyayena tu /
TĀ, 26, 32.2 japaṃ cātra yathāśakti devāyaitannivedanam //
TĀ, 26, 42.2 etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva //
TĀ, 26, 44.1 catuṣkapañcāśikayā tadetattattvamucyate /
TĀ, 26, 44.2 śrīnirmaryādaśāstre ca tadetadvibhunoditam //
TĀ, 26, 62.2 stotreṣu bahudhā caitanmayā proktaṃ nijāhnike //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.1 etadanyanna kartavyaṃ śaktidīkṣāparo yadi /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 9.0 ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 8.1, 3.0 etad eva rahasyakrameṇocyate //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
VNSūtraV zu VNSūtra, 13.1, 11.0 ity etac catuṣṭayasvabhāvasya ādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ //
Ānandakanda
ĀK, 1, 2, 65.1 krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam /
ĀK, 1, 4, 123.2 tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam //
ĀK, 1, 4, 130.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
ĀK, 1, 4, 167.1 dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 276.2 etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet //
ĀK, 1, 4, 364.2 etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam //
ĀK, 1, 4, 396.1 etadbījaṃ dravatyeva rasagarbhe tu mardanāt /
ĀK, 1, 4, 398.1 etadbījaṃ rasendrasya garbhe dravati mardanāt /
ĀK, 1, 4, 400.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
ĀK, 1, 4, 404.1 etadbījaṃ rasendrasya garbhe dravati mardanāt /
ĀK, 1, 4, 405.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
ĀK, 1, 4, 410.2 etadbījaṃ rasendrasya garbhe dravati mardanāt //
ĀK, 1, 4, 439.1 etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam /
ĀK, 1, 4, 457.2 daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam //
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 6, 25.2 saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam //
ĀK, 1, 6, 38.1 kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam /
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 93.1 etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye /
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
ĀK, 1, 7, 158.1 etattritayasevābhirjāyate rogasaṃcayaḥ /
ĀK, 1, 7, 164.2 tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam //
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 9, 112.1 palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam /
ĀK, 1, 12, 68.1 sparśavedhī bhavedetatsatyaṃ satyaṃ varānane /
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 15, 11.1 etattailasya paramā mātrā hyasyaivam īritā /
ĀK, 1, 15, 299.1 etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
ĀK, 1, 15, 538.2 etadrasāyanajñaiśca prītairmantraviduttamaiḥ //
ĀK, 1, 15, 613.2 etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam //
ĀK, 1, 16, 53.2 etaddaśaguṇaṃ kṣārastilasya ca yavasya ca //
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 19, 119.2 etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ //
ĀK, 1, 20, 55.2 etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam //
ĀK, 1, 23, 210.2 mūlikābandhanaṃ hyetadrasendrasya prakīrtitam //
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
ĀK, 1, 24, 99.1 dve pale tālakaṃ caitad unmattarasamarditam /
ĀK, 1, 25, 21.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 26, 23.2 adhaḥpātanayantraṃ hi tadetatparikīrtitam //
ĀK, 1, 26, 26.2 tiryakpātanametaddhi vārtikairabhidhīyate //
ĀK, 1, 26, 46.1 etaddhi pālikāyantraṃ balijāraṇahetave /
ĀK, 1, 26, 51.1 iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /
ĀK, 1, 26, 52.2 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 75.2 koṣṭhikāyantrametaddhi nandinā parikīrtitam //
ĀK, 1, 26, 91.1 niruddhaṃ vipacedetannālikāyantramīritam /
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 125.1 kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
ĀK, 1, 26, 128.2 etaddhi vālukāyantraṃ rasagolādikānpacet //
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
ĀK, 1, 26, 228.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
ĀK, 2, 1, 247.2 apsu ca plavate kṣiptametanmāyūratutthakam //
ĀK, 2, 1, 249.1 bhaved ayastāmranibham etanmāyūratutthakam /
ĀK, 2, 1, 283.2 añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
ĀK, 2, 4, 5.1 kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam /
ĀK, 2, 5, 70.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
ĀK, 2, 7, 33.1 etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 150.3 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ //
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
Āryāsaptaśatī
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 483.1 rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 29.2, 4.0 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 8.0 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 47.2, 2.0 etacca na sarvatretyāha vīryata ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 2.0 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 7.0 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 8.0 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 83, 3.0 etacca dravyaprabhāvādeva virodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 106.2, 5.0 etaccānāgatābādhacikitsitaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 3, 3.0 vidhir vakṣyamāṇarasavimāne tadetadāhāravidhānam ityādigranthavācyaḥ tathendriyopakramaṇīye nāratnapāṇiḥ ityādinoktaṃ vidhānaṃ tena vidhinā vihitaṃ vidhivihitam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 26.0 iha ca ṣaḍrasasyaiva kathanametattrayeṇaiva anuktānāṃ lavaṇatiktakaṣāyāṇām api pākadvārā grahaṇāt yato lavaṇaḥ pākāt prāyo madhuraḥ tiktakaṣāyau kaṭukau pākato bhavataḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 6.0 āmrātam āmaḍā iti khyātamāmraphalasadṛśam iti candrikā etacca dvividhaṃ madhuramamlaṃ ca atra madhurasyaiva guṇaḥ amlasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 12.0 etacca prakārāntareṇābhyarhitān ekakarmakathanam ojaso 'bhyarhitatvakhyātyartham //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 1.0 saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 22.8, 9.0 etadeva śabdavyutpattyā darśayati sarvasya hītyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 23.2, 1.0 etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 5.0 kathametatsarvaṃ sparśanendriyajñeyam ityāha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 8.0 etadeva prapañcaṃ layaṃ ca prakṛterāha avyaktād ityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 5.0 etad evopapādayati cetanāvānityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 19.0 etaccikitsāprābhṛtīye'dhyāye prapañcitam eva //
ĀVDīp zu Ca, Śār., 1, 146.2, 9.0 sarvametaditi karmaṇām asamārambhaḥ ityādyuktam //
ĀVDīp zu Ca, Śār., 1, 151.2, 1.0 evaṃ smṛtiṃ sāmānyena pratipādya tattvasmṛter mokṣasādhakatvaṃ darśayannāha etadityādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 8.2, 5.0 katham etad rasāyanena kriyata ityāha lābhetyādi rasādigrahaṇena smṛtyādayo 'pi gṛhyante //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair vā sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 2.0 svātantryam etad evātmā tato 'sau paramaḥ śivaḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 6.0 atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ //
ŚSūtraV zu ŚSūtra, 1, 2.1, 3.0 dehādāv ātmamānitvaṃ dvayam apy etad āṇavam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 7.0 īśvarapratyabhijñāyām uktam etan malatrayam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 4.0 sauṣuptaṃ yoginām etat tritayaṃ dhāraṇādikam //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 6.0 etac chrīkṣemarājena tantrasārāt samuddhṛtaiḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 7.0 vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
Śukasaptati
Śusa, 1, 3.1 sa prāha kathametat śuka āha asti pañcapuraṃ nāma nagaram /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 14.2 evamevaitat /
Śusa, 3, 2.1 prabhāvatī pṛcchati kathametat /
Śusa, 4, 2.1 prabhāvatī pṛcchati kathametat /
Śusa, 6, 3.1 rājā kathametat /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 10, 2.1 prabhāvatyāha kathametat śuka āha asti rājapuraṃ nāma sthānam /
Śusa, 11, 4.1 prabhāvatyāha kathametat śuka āha asti dābhilākhyo grāmaḥ /
Śusa, 14, 2.1 prabhāvatyāha kimetat /
Śusa, 15, 6.18 tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
Śusa, 16, 2.1 tacchrutvā prabhāvatyāha kathametat /
Śusa, 17, 3.1 prabhāvatī pṛcchati kathametat /
Śusa, 21, 2.1 prabhāvatyāha kathametat /
Śusa, 21, 9.1 tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate /
Śusa, 22, 3.1 tacchrutvā prabhāvatyāha kathametat /
Śusa, 23, 8.1 prabhāvatyāha kathametat /
Śusa, 24, 2.1 prabhāvatyāha kimetat /
Śyainikaśāstra
Śyainikaśāstra, 2, 15.1 etat kumāreṇāpyuktaṃ purāgastyāya pṛcchate /
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śāktavijñāna
ŚāktaVij, 1, 7.2 etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam //
ŚāktaVij, 1, 11.2 etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param //
ŚāktaVij, 1, 16.1 etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 177.1 puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /
ŚdhSaṃh, 2, 12, 286.2 pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //
ŚdhSaṃh, 2, 12, 287.2 aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 8.0 anenāpi saptapuṭaiḥ siddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 11.0 etadyogacatuṣṭayaṃ daradasaṃbandhi bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 16.0 koṭīyantraṃ prasiddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 11.0 iti tantrāntare'pi prasiddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 etadbahusthāneṣu na pracarati anyato darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 2.0 etadanupānaṃ pathyaṃ ca prāyaśo'tīsāre praśastam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 3.0 tāpyaṃ svarṇamākṣikam etadapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 9.0 etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 3.0 eke mākṣikasthāne gandhakamiti paṭhanti etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 6.0 etatsakalaṃ samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 sāro lohaḥ etattāmrādikaṃ sarvaṃ mṛtaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 18.2 etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhur āyuṣaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 4.1 praśnametadyathā pṛṣṭaṃ bhagavanvaktumarhasi /
BhPr, 6, 2, 99.2 etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam //
BhPr, 6, 8, 61.2 tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //
BhPr, 6, 8, 136.2 ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //
BhPr, 7, 3, 26.3 etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //
BhPr, 7, 3, 29.2 kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ //
BhPr, 7, 3, 34.2 vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //
BhPr, 7, 3, 40.2 vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //
BhPr, 7, 3, 229.1 tālakasyaiva bhedo'sti manoguptaitadantaram /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
Dhanurveda
DhanV, 1, 13.2 etad vāratrayaṃ dhanyaṃ prārambhe śastrakarmaṇi //
DhanV, 1, 99.1 śarāṇāṃ kathitaṃ hyetannārācānām atho śṛṇu //
DhanV, 1, 162.3 etacca duṣkaraṃ karma bhāgyāt kasyāpi sidhyati //
DhanV, 1, 199.1 hayāṇāṃ ca parimāṇam etad eva suniścitam /
Gheraṇḍasaṃhitā
GherS, 2, 7.4 etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate //
GherS, 2, 8.4 etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate //
GherS, 2, 10.2 bhadrāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
GherS, 2, 28.3 jānuyugme karayugmam etat saṃkaṭam āsanam //
GherS, 2, 33.2 khagakūrmavad uttānam etad uttānakūrmakam //
GherS, 2, 35.2 etad bhekavad uttānam etad uttānamaṇḍukam //
GherS, 2, 35.2 etad bhekavad uttānam etad uttānamaṇḍukam //
GherS, 2, 45.2 yogāsanaṃ bhaved etad yogināṃ yogasādhane //
GherS, 3, 11.1 samagrād bandhanāddhy etad uḍḍīyānaṃ viśiṣyate /
GherS, 3, 47.1 etad yogaprasādena bindusiddhir bhaved dhruvam /
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 55.1 etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate /
GokPurS, 2, 17.1 ato mama kare eva sthitam etan na saṃśayaḥ /
GokPurS, 2, 26.2 bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam //
GokPurS, 4, 10.3 rudraḥ kathaṃ tāṃ cakame etan no vaktum arhasi //
GokPurS, 5, 16.3 sthānaṃ caitan mahāliṅgaṃ trailokyatilakaṃ bhavet //
GokPurS, 5, 17.1 pitṛsthālīti nāmnaitat sthānaṃ bhavatu viśrutam /
GokPurS, 5, 21.1 tasyās tv ahorātram etan nṛṇāṃ saṃvatsaraṃ nṛpa /
GokPurS, 5, 31.1 sthānam etan mahābhāge sarvapāpaharaṃ bhavet /
GokPurS, 6, 36.2 liṅgam etat pūjakānāṃ sarvasiddhikaraṃ bhavet //
GokPurS, 7, 15.2 tīrtham etan mahābhāgā liṅgaṃ yuṣmābhir arcitam //
GokPurS, 8, 46.1 tad etat pāṇḍavaṃ tīrthaṃ yatrovāsa yudhiṣṭhiraḥ /
GokPurS, 8, 54.1 tīrthaṃ tad etan nṛpate sarvapāpaharaṃ param /
GokPurS, 8, 84.1 tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati /
GokPurS, 9, 54.2 liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva /
Gorakṣaśataka
GorŚ, 1, 5.1 etad vimuktisopānam etat kālasya vañcanam /
GorŚ, 1, 5.1 etad vimuktisopānam etat kālasya vañcanam /
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 12.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate //
GorŚ, 1, 28.2 etan nāḍimayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.1 etatsvarṇatrayaṃ divyaṃ varṇair yaccāśubhiryutam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 trivṛt nisotaḥ dantībījaṃ jaipālaṃ citrakaṃ prasiddham etat tribhāgaṃ pratyekam //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.9 tad etad ṛcābhyuktam /
HBhVil, 1, 162.4 etad eva ca naiṣkarmyam /
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 231.1 etaj jīvanam ity āhur mantratantraviśāradāḥ /
HBhVil, 1, 236.1 tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam /
HBhVil, 1, 238.2 sāmānyoddeśamātreṇa tathāpy etad udīritam //
HBhVil, 3, 32.1 tad etal likhitaṃ kutra kutracid vyavahārataḥ /
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 151.1 strīṇāṃ puṃsāṃ ca sarveṣām etat sarveṣṭapūrakam /
HBhVil, 3, 178.1 kramād dviguṇam etat tu brahmacaryādiṣu triṣu /
HBhVil, 3, 337.2 teṣām āpyāyanāyaitad dīyate salilaṃ mayā //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 5, 264.1 adharottarabhāvena kṛtam etat tu yatra vai /
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 25.1 kūrmāsanaṃ bhaved etad iti yogavido viduḥ /
HYP, Prathama upadeśaḥ, 27.1 bhavet kūrmavad uttāna etad uttānakūrmakam /
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Prathama upadeśaḥ, 48.1 etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate /
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
HYP, Prathama upadeśaḥ, 58.1 bhadrāsanaṃ bhaved etat sarvavyādhivināśanam /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
HYP, Dvitīya upadeśaḥ, 59.2 padmāsanaṃ bhaved etat sarvapāpapraṇāśanam //
HYP, Tṛtīya upadeshaḥ, 30.1 etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam /
HYP, Caturthopadeśaḥ, 13.2 patitaṃ vadane yasya jagad etac carācaram //
HYP, Caturthopadeśaḥ, 17.2 bhoktrī suṣumnā kālasya guhyam etad udāhṛtam //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 38.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktalakṣaṇam //
JanMVic, 1, 94.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 141.1 ityādinā vyāsamunināpi etad uktam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 72.1 ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 5-7, 129.0 yathāgnaye samavadyaty evam evaitat //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 4, 2.0 etad vā etasya priyaṃ dhāma //
KaṭhĀ, 3, 4, 12.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 50.0 brahmaṇo vā etad rūpam yat kṛṣṇājinam //
KaṭhĀ, 3, 4, 72.0 etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi //
KaṭhĀ, 3, 4, 72.0 etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi //
KaṭhĀ, 3, 4, 78.0 etad vai rudrasya śivo nāma //
KaṭhĀ, 3, 4, 201.0 etad vai triśukriyam //
KaṭhĀ, 3, 4, 218.0 śiro vā etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 223.0 etad vā etacchiraḥ //
KaṭhĀ, 3, 4, 223.0 etad vā etacchiraḥ //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau vā āditya etaj jyotiḥ //
KaṭhĀ, 3, 4, 337.0 upagāyanam evāsyaitat //
KaṭhĀ, 3, 4, 406.0 brahma vā etad rūpaṃ yat kṛṣṇājinam //
Kokilasaṃdeśa
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 6.2 vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate //
MuA zu RHT, 1, 9.2, 15.0 etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 2, 3.2, 15.2 baddhvā tu svedayedetaddolāyantramiti smṛtam /
MuA zu RHT, 3, 1.2, 8.0 yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt //
MuA zu RHT, 3, 2.2, 9.0 ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 10.2, 7.3 etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam //
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 7.0 nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 40.2, 3.0 tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 11.2, 5.0 etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ //
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 13, 2.2, 2.0 mākṣīkakāntaśulbaṃ mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ etadapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 2.2, 3.0 punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti //
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 17, 5.2, 3.0 etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 13.0 pathyam āha etadityādi //
MuA zu RHT, 19, 33.2, 17.0 etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 46.2, 1.4 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 50.2 etad gocarmadānena mucyate sarvakilbiṣaiḥ //
ParDhSmṛti, 12, 81.2 etat pārāśaraṃ śāstraṃ ślokānāṃ śatapañcakaṃ /
Rasakāmadhenu
RKDh, 1, 1, 37.1 etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /
RKDh, 1, 1, 42.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RKDh, 1, 1, 42.2 āhartuṃ gandhakādīnāṃ tailam etat prayujyate //
RKDh, 1, 1, 46.2 etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //
RKDh, 1, 1, 47.2 pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //
RKDh, 1, 1, 54.1 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /
RKDh, 1, 1, 57.1 cullyām āropayed etat pātanayantram īritam /
RKDh, 1, 1, 59.1 tiryakpātanasthāne etat /
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 65.3 etattailapātanārtham eva /
RKDh, 1, 1, 67.4 etad api tailacyāvanārtham eva /
RKDh, 1, 1, 82.1 etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 86.1 etaddhi vālukayantraṃ tadyantraṃ lavaṇāśrayam /
RKDh, 1, 1, 91.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RKDh, 1, 1, 97.2 iṣṭikāyantrametaddhi gandhakaṃ tena jārayet //
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RKDh, 1, 1, 102.2 etaddhi pālikāyantraṃ balijāraṇahetave //
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
RKDh, 1, 1, 114.1 etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /
RKDh, 1, 1, 133.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RKDh, 1, 1, 136.2 tiryakpātanametaddhi vārtikair abhidhīyate //
RKDh, 1, 1, 145.3 cullyām āropayedetat pātanāyantramīritam //
RKDh, 1, 1, 148.6 vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /
RKDh, 1, 1, 161.2 adhaḥpātanayantraṃ hi tadetat parikīrtitam //
RKDh, 1, 1, 165.2 yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //
RKDh, 1, 2, 37.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
RKDh, 1, 5, 53.2 tadetat piṣṭikāstambhe jāraṇāyāṃ sureśvari //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 29.2, 2.3 mitrapañcakametattu gaṇitaṃ dhātumelane //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 103.2, 2.0 etad rasod iti brijabhāṣāyām uttaradeśe prasiddham //
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 105.2, 2.0 etad rītipuṣpajanyam //
RRSṬīkā zu RRS, 3, 130.2, 3.0 etad viśeṣaṇaṃ dvitīyabhedasyāpi sambhavati //
RRSṬīkā zu RRS, 4, 4.2, 3.0 etat pirojā iti loke prasiddham //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 5, 84.1, 9.0 sajātīyavijātīyavyastasamastaṃ bhedaviśiṣṭam etanmukhaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 26.2, 8.0 etacca nirvāhaṇaṃ prāyo bījādisaṃskārārthaṃ kriyate //
RRSṬīkā zu RRS, 8, 31.2, 4.1 spaṣṭīkṛtaṃ caitad rasasaṃketakalikāyām /
RRSṬīkā zu RRS, 8, 32.2, 16.0 punarapi sarvam etattridhā bhavati //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 6.0 nāgādvaraṃ śreṣṭham etad varanāgam iti //
RRSṬīkā zu RRS, 8, 88.2, 4.1 uktaṃ caitad rasahṛdaye /
RRSṬīkā zu RRS, 9, 9.2, 3.0 ityetad adhaḥpātanāyantram abhihitam //
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 25.2, 11.0 etadyantram vidyādharanāmnā śāstre parikīrtitam //
RRSṬīkā zu RRS, 9, 39.2, 4.0 evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt //
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
RRSṬīkā zu RRS, 9, 55.2, 3.0 iṣṭikayā pāradasya yantraṇād etadyantram iṣṭikāyantranāmnā kathitam //
RRSṬīkā zu RRS, 9, 56.3, 4.0 etadyantraṃ pāradasya hiṅgulād viyujyordhvapātratala ākṛṣṭikaraṃ syāt //
RRSṬīkā zu RRS, 9, 57.2, 4.0 etad yantraṃ ḍamarukākhyam ūrdhvatalagapāradabhasmakarmaṇyupayujyate //
RRSṬīkā zu RRS, 9, 65.3, 3.0 etadyantraṃ grastayantramiti khyātam //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 10, 64.2, 5.1 etat kumbhapuṭaṃ jñeyaṃ kathitaṃ śāstradarśibhiḥ /
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Rasasaṃketakalikā
RSK, 2, 4.2 etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //
RSK, 5, 16.3 etatsarvaṃ gojalapiṣṭaṃ vaṭikāstu caṇakābhāḥ /
Rasataraṅgiṇī
RTar, 2, 4.1 sindhujaṃ rucakaṃ pākyametat trilavaṇaṃ smṛtam /
RTar, 2, 18.2 paṭolapatramityetat pañcatiktaṃ prakīrtitam //
RTar, 2, 37.2 etattu militaṃ vijñairmitrapañcakamucyate //
RTar, 4, 5.1 svedayecca tataścaitaddolāyantramiti smṛtam /
RTar, 4, 15.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RTar, 4, 17.2 cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram //
RTar, 4, 31.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RTar, 4, 38.2 yantrametatsamākhyātaṃ bhiṣajāṃ sukhahetave //
RTar, 4, 39.2 darvikāyantram etaddhi gandhaśodhanasādhakam //
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RTar, 4, 41.2 pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam //
RTar, 4, 46.1 etaddhi nāḍikāyantraṃ bhiṣagbhiḥ parikīrtitam /
RTar, 4, 52.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RTar, 4, 52.2 āhartuṃ gandhakādīnāṃ tailametatprayujyate //
RTar, 4, 60.1 ulūkhalābhidhaṃ yantraṃ budhairetatprakīrtitam /
RTar, 4, 60.2 tāpyādīnāṃ kuṭṭanārthaṃ yantrametatprayujyate //
Rasārṇavakalpa
RAK, 1, 74.2 virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ //
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
RAK, 1, 333.2 etaddevi sadā pathyamapathyaṃ varjayet sadā //
RAK, 1, 384.1 prathame saptake pūrṇe etadbhavati lakṣaṇam /
RAK, 1, 445.1 anena kurute divyaṃ rūpametanna saṃśayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 39.2 hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 151.1 na hyetad bhagavan na hyetat sugata //
SDhPS, 3, 151.1 na hyetad bhagavan na hyetat sugata //
SDhPS, 3, 160.1 evametacchāriputraivametad yathā vadasi //
SDhPS, 3, 160.1 evametacchāriputraivametad yathā vadasi //
SDhPS, 4, 136.2 etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 194.1 tāmeva tatra prakāśemi naitannirvāṇamucyate /
SDhPS, 7, 66.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 93.1 atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat /
SDhPS, 7, 124.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 152.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 248.1 tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 66.1 atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat /
SDhPS, 8, 103.1 niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam //
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat /
SDhPS, 9, 25.1 atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat /
SDhPS, 9, 28.2 yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 11, 8.1 evametat bhagavan evametat sugata //
SDhPS, 11, 8.1 evametat bhagavan evametat sugata //
SDhPS, 11, 19.1 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt /
SDhPS, 11, 26.1 etadasya praṇidhānam /
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 12, 17.1 atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat /
SDhPS, 14, 26.2 evametat kulaputrā evametat //
SDhPS, 14, 26.2 evametat kulaputrā evametat //
SDhPS, 14, 37.1 tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etadabhavat /
SDhPS, 14, 74.1 udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
SDhPS, 17, 22.3 evametat bhagavan evametat sugata //
SDhPS, 17, 22.3 evametat bhagavan evametat sugata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.1 vāyoḥ sakāśātskandena śrutametatpurātanam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.2 ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.2 etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 8, 13.2 kimetaditi saṃcintya diśaḥ samavalokayam //
SkPur (Rkh), Revākhaṇḍa, 14, 5.1 madrūpaṃ tu samāsthāya tvayā caitadvinirmitam /
SkPur (Rkh), Revākhaṇḍa, 14, 5.2 vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam //
SkPur (Rkh), Revākhaṇḍa, 14, 19.1 tasmād etajjagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 66.1 jagad etad abhūt sarvamaśaraṇyaṃ nirāśrayam //
SkPur (Rkh), Revākhaṇḍa, 15, 5.2 trailokyametatsakalaṃ vipradagdhaṃ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 7.1 yadetacchatasāhasraṃ jambūdvīpaṃ nigadyate /
SkPur (Rkh), Revākhaṇḍa, 15, 29.2 naṣṭacandrārkakiraṇam abhūd etaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 16, 6.2 kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 10.2 na dṛṣṭametad viṣamaṃ kadāpi jānāsi tattvaṃ paramo mato naḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 16.2 jvālāmālākulaṃ sarvamabhūdetaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 20, 34.1 etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 20, 46.1 śṛṇu vipra mamāpyasti vratametatsudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 22, 36.1 etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā /
SkPur (Rkh), Revākhaṇḍa, 26, 169.1 etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 33, 3.1 etattvāścaryamatulaṃ sarvalokeṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 4.3 kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt //
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 2.2 etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 38, 24.2 kriyatāṃ mama caivaikam etat kāryaṃ surottama //
SkPur (Rkh), Revākhaṇḍa, 38, 58.2 vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 49, 40.2 oṅkāreṇa samāyuktam etad vedyaṃ prakīrtitam //
SkPur (Rkh), Revākhaṇḍa, 53, 10.2 tenaitacchāditaṃ sarvaṃ sadiṅmārtaṇḍamaṃlam //
SkPur (Rkh), Revākhaṇḍa, 54, 12.1 lokoktyā śrūyate caitaccandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 55, 9.2 yathepsitaṃ mahārāja satyam etad asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 57, 14.1 padmakaṃ nāma parvaitad ayanādicaturguṇam /
SkPur (Rkh), Revākhaṇḍa, 60, 80.1 etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 61, 10.2 etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 63, 8.1 etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 67, 8.2 vyasane patate ghore satyametadudīritam //
SkPur (Rkh), Revākhaṇḍa, 67, 68.2 etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 80, 11.1 etatte kathitaṃ tāta tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 90.2 etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 83, 90.3 etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 85, 99.1 etatte sarvamākhyātaṃ somanāthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 90, 13.1 praśamādarciṣām etad anudgīrṇaṃ surāyudham /
SkPur (Rkh), Revākhaṇḍa, 90, 91.1 etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā /
SkPur (Rkh), Revākhaṇḍa, 90, 94.1 ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 116.1 etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 97, 183.2 etatte kathitaṃ sarvaṃ dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 99, 21.1 etatte sarvamākhyātaṃ tava snehānnṛpottama //
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 102, 12.1 stryatha vā puruṣo vāpi samametatphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 210.1 etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 108, 8.1 etacchrutaṃ tu vacanaṃ padmanābhasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 118, 27.2 etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 118, 41.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 13.1 etatte sarvamākhyātaṃ kalhoḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 15.1 etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
SkPur (Rkh), Revākhaṇḍa, 138, 4.2 devo vā mānavo vāpi etatte viditaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 138, 7.1 etadbhagasahasraṃ tu purā jātaṃ śatakrato /
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 143, 16.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 149, 20.1 etattīrthavaraṃ puṇyaṃ liṅgo yatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 51.1 etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam /
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 40.3 vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā //
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 156, 41.2 etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 159, 50.2 evametanmahātīrthaṃ narakeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 168, 26.3 kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 168, 42.1 etatte kathitaṃ rājannaṅkūreśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 171, 30.2 teṣu pāpaṃ kṛtaṃ sadyaḥ phalametanmamābhavat //
SkPur (Rkh), Revākhaṇḍa, 173, 15.1 etatte kathitaṃ rājañchuddharudram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 9.2 kimetaddevadeveśa carācaranamaskṛta /
SkPur (Rkh), Revākhaṇḍa, 180, 43.2 katham etad bhavet satyaṃ yatredam asamañjasam /
SkPur (Rkh), Revākhaṇḍa, 182, 56.1 ākhyānametacca sadā yaśasyaṃ svargyaṃ dhanyaṃ putryamāyuṣyakāri /
SkPur (Rkh), Revākhaṇḍa, 182, 61.1 etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 183, 15.1 pavitrīkṛtam etaddhi nityaṃ kṣetraṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 82.2 kārayatyasad etac ca vivekācāracetasām //
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 47.1 tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 60.3 etatsarvamanantasya vāsudevasya vai kṛtam //
SkPur (Rkh), Revākhaṇḍa, 193, 67.2 etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 193, 68.1 parameśvareti yadrūpaṃ tadetatkathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 196, 6.1 etatte kathitaṃ pārtha haṃsatīrthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 198, 92.1 etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam /
SkPur (Rkh), Revākhaṇḍa, 198, 92.2 aṣṭottaraṃ ca tīrthānāṃ śatametad udāhṛtam //
SkPur (Rkh), Revākhaṇḍa, 199, 5.2 purāṇe bhāskare tāta etadvistarato mayā /
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 111.2 na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 211, 7.1 abhojyametatsarveṣāṃ darśanāt tava satkṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 13.3 kimetad iti papraccha kāraṇaṃ śaktimeva ca //
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 227, 52.2 revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 57.2 etadyojanamānaṃ te kathitaṃ bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 229, 10.2 etad dharmamupākhyānaṃ sarvaśāstreṣu sattamam //
SkPur (Rkh), Revākhaṇḍa, 229, 22.2 pūjitaṃ parayā bhaktyā śāstrametatphalapradam //
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 12.1 etacca kathitaṃ sarvaṃ saṃkṣepeṇa dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 28.1 etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 4, 74.1 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam /
SātT, 4, 88.1 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak /
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, 9, 50.2 ity etat kathitaṃ vipra tantraṃ sātvatam uttamam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.7 tad etat svārthānumānam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 54.1 mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /
UḍḍT, 2, 11.1 etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam /
UḍḍT, 2, 33.1 etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet /
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /
UḍḍT, 8, 13.10 etac cūrṇaṃ surebhyo 'pi durlabham /
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //
YRā, Dh., 73.1 sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ /
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //
YRā, Dh., 212.2 etanmardanamākhyātaṃ khasaṃśuddhaye budhaiḥ //
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 29.0 ity etat sārvayajñikam //
ŚāṅkhŚS, 2, 9, 15.0 etad ekahome karma //
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 16, 3, 12.1 tad etad ṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 26.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 30.1 tad etadṛcābhyuditam /
ŚāṅkhŚS, 16, 3, 32.0 tad etad ṛcābhyuditam indrāpūṣṇoḥ priyam apyeti pātha iti //
ŚāṅkhŚS, 16, 14, 8.1 etad vai puruṣavidhaṃ sāma yad rājanam /
ŚāṅkhŚS, 16, 14, 14.1 etad vai puruṣavidhaṃ sāma yan mahādivākīrtyam /