Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Āyurvedadīpikā
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 29, 5.0 yame iva yatamāne yad aitam iti yame iva hy ete yatamāne prabāhug itaḥ //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 18, 15.0 sahasram ākhyātre dadyācchatam pratigaritra ete caivāsane śvetaś cāśvatarīratho hotuḥ //
AB, 8, 1, 2.0 aikāhikam prātaḥsavanam aikāhikaṃ tṛtīyasavanam ete vai śānte kᄆpte pratiṣṭhite savane yad aikāhike śāntyai kᄆptyai pratiṣṭhityā apracyutyai //
AB, 8, 6, 7.0 te ete abhyanūcyete agner gāyatry abhavat sayugveti //
Atharvaprāyaścittāni
AVPr, 2, 6, 10.0 ete ha vai devānām ṛtvijaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 54, 1.2 ete sadasi rājato yajñaṃ deveṣu yacchataḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 3.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 3.6 dve pratiṣṭhe dve ete akṣare /
BĀU, 5, 5, 4.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 4.6 dve pratiṣṭhe dve ete akṣare /
Gopathabrāhmaṇa
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 2, 3, 9, 19.0 te vā ete dugdhe yātayāme ye ṛksāme //
GB, 2, 5, 10, 3.0 aindre vā ete //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 32, 4.4 etasmin hy evaite antaḥ //
JUB, 3, 13, 11.1 te ha vā ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 11.2 ādityaś ca ha vā ete akṣare candramāś ca //
Jaiminīyabrāhmaṇa
JB, 1, 113, 9.0 tasyaite akṣare cakrāv āstām //
JB, 1, 113, 15.0 tasmād ete akṣare nopetye //
JB, 1, 114, 10.0 ete ha vai rasadihau ye ete gāyatryā uttame akṣare //
JB, 1, 134, 11.0 te ha vā ete grāme geye evāpanidhane yad bṛhadrathantare //
JB, 1, 150, 6.0 te ete prajananī sāmanī //
JB, 1, 159, 6.0 te ete chandasī dhenuś caivānaḍvāṃś ca //
JB, 1, 191, 10.0 ṛṣiprāśuhite vā ete sāmanī //
JB, 1, 191, 18.0 te ete paśavye sāmanī //
JB, 1, 224, 20.0 te ete paśavye svargye sāmanī //
JB, 1, 225, 1.0 yajñastanau vā ete sāmanī //
JB, 1, 298, 14.0 te haite aharnidhane satyanidhane //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 326, 13.0 ete ha vā ṛksāmayoḥ satye //
JB, 1, 326, 18.0 taṃ ha vā ete svargaṃ lokaṃ gamayataḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 18.0 tasya haite gādhe tīrthe yat saṃdhye //
KauṣB, 2, 8, 22.0 tasyā haite pakṣasī yat saṃdhye //
KauṣB, 7, 8, 14.0 tasyaite pakṣasī yat prāyaṇīyodayanīye //
Kāṭhakasaṃhitā
KS, 9, 2, 4.0 cakṣuṣī vā ete yajñasya yad ājyabhāgau //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 9, 19.0 ete vai bhaṅge //
MS, 1, 6, 9, 63.0 devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 3, 14.0 ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 1.6 yad ete na gṛhyeran /
Taittirīyasaṃhitā
TS, 5, 1, 6, 37.1 yajñasya hy ete pade //
TS, 6, 1, 5, 18.0 cakṣuṣī vā ete yajñasya yad agnīṣomau //
TS, 6, 4, 10, 22.0 cakṣuṣī vā ete yajñasya yac chukrāmanthinau //
Taittirīyāraṇyaka
TĀ, 5, 3, 3.3 yajñasya hy ete pade /
TĀ, 5, 11, 2.9 ete asya priye nāmanī /
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 10, 5, 2, 22.1 te vā ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
Ṛgveda
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
Mahābhārata
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 5, 35, 2.3 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 12, 168, 36.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 171, 51.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 268, 6.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 289, 7.2 ubhe caite mate tattve mama tāta yudhiṣṭhira //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 13, 8, 24.2 ubhe caite parityājye tejaścaiva tapastathā //
MBh, 13, 130, 29.2 ubhe ete same syātām ārjavaṃ vā viśiṣyate //
MBh, 14, 56, 27.1 hrasvena caite āmukte bhavato hrasvake tadā /
MBh, 14, 56, 28.1 evaṃvidhe mamaite vai kuṇḍale paramārcite /
MBh, 14, 57, 8.1 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale /
Kumārasaṃbhava
KumSaṃ, 5, 67.1 tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ /
Laṅkāvatārasūtra
LAS, 2, 100.8 dve'pyete'bhinnalakṣaṇe'nyonyahetuke /
Liṅgapurāṇa
LiPur, 1, 4, 16.2 ete rātryahanī divye prasaṃkhyāte viśeṣataḥ //
LiPur, 2, 15, 14.2 kṣetrakṣetravidāvete rūpe tasya svayaṃbhuvaḥ //
Matsyapurāṇa
MPur, 142, 10.3 ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 42.1, 1.3 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 7.0 atra aniścite iti yoniviśeṣaṇaṃ kiṃvā ajā ca avī ca ete aniścite //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 5.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 341.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 28.1 ete ghorā yāmyaloke śrūyante dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 159, 73.1 ete vasanti satataṃ mā vicāraṃ kṛthā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 160, 4.1 ete cānye mahābhāgāḥ saptasāhasrasaṃjñitāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 2.1 ete eva pūrve ahanī /