Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 12.0 tasmād u kāmam evaitat kuryāt //
AĀ, 1, 1, 1, 13.0 sa yady etat kuryād āganma vṛtrahantamam ity etaṃ tṛcaṃ prathamaṃ kuryāt //
AĀ, 1, 1, 1, 14.0 etad vā ahar īpsantaḥ saṃvatsaram āsate ta āgacchanti //
AĀ, 1, 1, 3, 14.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 3.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 18.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 3, 1, 1.0 hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 1, 5, 3, 2.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 10.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 9.0 etad u haivopekṣetopekṣeta //
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 3, 2, 20.1 athaitad ukthapātraṃ hotopasṛṣṭena japena bhakṣayati /
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 6.0 virāḍbhyāṃ vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 17, 4.0 etat tv evaiṣātithimatī yad āpīnavatī //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 28, 21.0 devo hy eṣa etaj jīvātave kṛto yad agniḥ //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 19.0 viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti //
AB, 1, 30, 23.0 hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinam //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 2, 10.0 samiddhasya hyeṣa etat purastācchrayate //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 9, 10.0 havir evāsmā etat svadayatīṣam ūrjam ātman dhatte //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 19, 6.0 saṃtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṃ vidvān etat saṃtatam anvāha //
AB, 2, 25, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 11, 19.0 prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 12, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca //
AB, 3, 12, 7.0 etad vai tac chandaś chandasi pratiṣṭhāpayati //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 5.0 yatra yatraivaibhir vyajayata yatra yatra vīryam akarot tad evaitat samanuvedyendreṇainān sasomapīthān karoti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 3.0 avadhiṣur vā etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 3, 33, 2.0 bhavati vai sa yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 4.0 paśumān bhavati yo 'syaitad evaṃ nāma veda //
AB, 3, 35, 1.0 vaiśvānarīyeṇāgnimārutam pratipadyate vaiśvānaro vā etad retaḥ siktam prācyāvayat tasmād vaiśvānarīyeṇāgnimārutam pratipadyate //
AB, 3, 35, 5.0 mārutaṃ śaṃsati maruto ha vā etad retaḥ siktaṃ dhūnvantaḥ prācyāvayaṃs tasmān mārutaṃ śaṃsati //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 8, 4.0 tad aśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 9, 11.0 citraṃ devānām ud agād anīkam iti traiṣṭubham asau vāva citraṃ devānām udeti tasmād etacchaṃsati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 12, 1.0 caturviṃśam etad ahar upayanty ārambhaṇīyam //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 18, 1.0 ekaviṃśam etad ahar upayanti viṣuvantam madhye saṃvatsarasya //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 7.0 etad vā iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva //
AB, 4, 27, 8.0 tasmād āpūryamāṇapakṣeṣu yajanta etad evopepsantaḥ //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 10, 10.0 etad u haitābhis trayam upāpnoti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 24, 2.0 tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 1, 7.0 tām u ha girijāya bābhravyāyāmanuṣyaḥ provāca tato hainām etadarvāṅ manuṣyā adhīyate 'dhīyate //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
Aitareyopaniṣad
AU, 2, 1, 1.2 tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti /
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
Atharvaprāyaścittāni
AVPr, 2, 9, 21.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 25.0 tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 29.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti //
AVPr, 3, 10, 4.1 etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta /
Atharvaveda (Paippalāda)
AVP, 1, 62, 1.2 grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam //
AVP, 1, 70, 3.1 trite devā amṛjataina etat trita enan manuṣyeṣv amṛṣṭa /
AVP, 4, 11, 7.2 etat satyasya śraddhayarṣayaḥ sapta juhvati //
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
AVP, 5, 16, 6.1 pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu /
AVP, 5, 28, 4.2 jamadagniḥ kaśyapaḥ svādv etad bharadvājo madhv annaṃ kṛṇotu /
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
Atharvaveda (Śaunaka)
AVŚ, 2, 13, 2.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u //
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 22, 1.2 tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ //
AVŚ, 4, 7, 7.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 6, 2.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 5, 10, 1.2 etat sa ṛchāt //
AVŚ, 5, 10, 2.2 etat sa ṛchāt //
AVŚ, 5, 10, 3.2 etat sa ṛchāt //
AVŚ, 5, 10, 4.2 etat sa ṛchāt //
AVŚ, 5, 10, 5.2 etat sa ṛchāt //
AVŚ, 5, 10, 6.2 etat sa ṛchāt //
AVŚ, 5, 10, 7.2 etat sa ṛchāt //
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 6, 32, 1.1 antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena /
AVŚ, 6, 113, 1.1 trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje /
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 8, 1, 10.2 tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 10, 8, 24.2 tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat //
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 12, 3, 8.1 dakṣiṇāṃ diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat /
AVŚ, 12, 3, 37.1 upastṛṇīhi prathaya purastād ghṛtena pātram abhighārayaitat /
AVŚ, 12, 4, 14.2 tām etad acchāyanti yasmin kasmiṃś ca jāyate //
AVŚ, 12, 4, 15.1 svam etad acchāyanti yad vaśāṃ brāhmaṇā abhi /
AVŚ, 13, 2, 13.2 nanv etad itaḥ purā brahma devā amī viduḥ //
AVŚ, 14, 2, 21.1 śarma varmaitad āharāsyai nāryā upastire /
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
AVŚ, 18, 1, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya /
AVŚ, 18, 1, 12.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi //
AVŚ, 18, 1, 13.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
AVŚ, 18, 4, 31.1 etat te devaḥ savitā vāso dadāti bhartave /
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 4, 6.1 yathāśvamedhāvabhṛtha evam evaitad vijānīyād iti //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 4, 4, 2.2 etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 12.1 atha yadi kāmayetānūcānaṃ janayeyam iti dvādaśarātram etadvrataṃ caret //
BaudhGS, 1, 7, 14.1 atha yadi kāmayeta ṛṣikalpaṃ janayeyam iti māsam etad vrataṃ caret //
BaudhGS, 1, 7, 16.1 atha yadi kāmayeta bhrūṇaṃ janayeyam iti caturo māsān etad vrataṃ caret //
BaudhGS, 1, 7, 18.1 atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret //
BaudhGS, 1, 7, 20.1 atha yadi kāmayeta devaṃ janayeyam iti saṃvatsaram etad vrataṃ caret //
BaudhGS, 2, 5, 12.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BaudhGS, 2, 5, 46.1 sa evamevaitat sarvaṃ karoti //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 3, 1, 20.1 tasya caivaikasya kāṇḍasyaitad ahar anadhyāyaḥ //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 15.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 40.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
BaudhGS, 4, 3, 9.2 duḥsvapneṣu śataṃ japed etad eva //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 1, 13, 6.0 āharanty etad barhir antareṇa praṇītāścāhavanīyaṃ ca //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 17, 22.0 atraitan mekṣaṇam āhavanīye 'nupraharati //
BaudhŚS, 1, 17, 26.0 atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate //
BaudhŚS, 1, 18, 24.0 udvāsayanty etaddhavirucchiṣṭam //
BaudhŚS, 4, 2, 8.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 4, 20.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 10, 28.0 etat samādāyāhaihi yajamāneti //
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 8, 21, 16.0 upastaraṇābhighāraṇābhyām evaitad dhruvājyaṃ vicchiṃṣanti //
BaudhŚS, 8, 21, 19.0 atraitat pūrṇapātram antarvedi ninayati //
BaudhŚS, 10, 23, 24.0 etat samādāyottare śroṇyante saṃsādayanti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 3, 20.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 23.0 dundubhinaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 24.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 27.0 ādhāvenaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 28.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 37.0 araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 5.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 9.0 adbhir etad ahar avakāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 15.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 19.0 adbhir evaitad ahar dūrvāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 5, 3.0 naitad ahar anyonyasyartuyājaṃ yajanti //
BaudhŚS, 16, 6, 6.0 naitad ahar anyonyasmā upahatāya vyāhuḥ //
BaudhŚS, 16, 13, 2.0 taddha smaitat pūrve saṃvatsaraṃ samavasāyāsate 'nyonyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānāḥ //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 28, 23.0 prāṇāc caivaitad annādyāc ca parigṛhya yajamānaḥ prajāyate //
BaudhŚS, 18, 9, 1.1 athaitat sauvarṇaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 7.1 tasmā etac caiva pātraṃ dadāti śatamānaṃ ca hiraṇyam //
BaudhŚS, 18, 9, 8.1 athaitad rājataṃ pātraṃ yācati //
BaudhŚS, 18, 9, 14.1 tasmā etac caiva pātraṃ dadāti tisṛdhanvaṃ ca //
BaudhŚS, 18, 9, 15.1 athaitat kāṃsyaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 21.1 tasmā etac caiva pātraṃ dadāty aṣṭrāṃ ca //
BaudhŚS, 18, 9, 22.1 athaitan mṛnmayaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 28.1 tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum //
BaudhŚS, 18, 10, 5.0 athaitad rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
BaudhŚS, 18, 11, 18.0 etad evāhar dīkṣate //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
BaudhŚS, 18, 13, 9.0 sā haitad eva rāṣṭram abhyāruroha //
BaudhŚS, 18, 15, 13.0 somo vā etad atiricyamāna iyāya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.3 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 13, 3.3 bṛhaspatiḥ prayacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 18, 13.1 anyatarasya caitad ahar upavāsaḥ //
BhārGS, 2, 6, 5.1 naitad vidvān parābhavet //
BhārGS, 2, 18, 4.1 etad ahaḥ snātānāṃ ha vā eṣa etat tejasā tapati //
BhārGS, 2, 18, 4.1 etad ahaḥ snātānāṃ ha vā eṣa etat tejasā tapati //
BhārGS, 2, 18, 5.1 tasmād enam etad ahar nābhitapet //
BhārGS, 2, 22, 2.1 etad eva maṇikuṇḍalabandhane vidyāt //
BhārGS, 3, 5, 3.1 saṃvatsaram etad vrataṃ caret //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
BhārGS, 3, 7, 1.0 saṃvatsaram etad vrataṃ caret //
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 3, 25.7 bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda //
BĀU, 1, 3, 26.3 bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda //
BĀU, 1, 3, 27.3 vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
BĀU, 1, 4, 7.14 anena hy etat sarvaṃ veda /
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 1, 4, 10.16 tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ //
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
BĀU, 1, 5, 2.28 yaddhaitan na kuryāt kṣīyeta ha /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 1, 17.3 atha haitat puruṣaḥ svapiti nāma /
BĀU, 2, 1, 18.1 sa yatraitat svapnyayā carati te hāsya lokāḥ /
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 2, 1, 19.6 evam evaiṣa etacchete //
BĀU, 2, 2, 3.8 prāṇān etad āha /
BĀU, 2, 2, 3.11 prāṇān etad āha /
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 2, 5, 17.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 18.2 tad etad ṛṣiḥ paśyann avocat /
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 10.3 atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ //
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.11 satyam ity etad upāsīta /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 3, 35.2 yatraitad ūrdhvocchvāsī bhavati //
BĀU, 4, 3, 38.3 yatraitad ūrdhvocchvāsī bhavati //
BĀU, 4, 5, 5.4 bhavaty etad vyākhyāsyāmi te /
BĀU, 5, 2, 1.4 tebhyo haitad akṣaram uvāca da iti /
BĀU, 5, 2, 2.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
BĀU, 5, 2, 3.9 tad etat trayaṃ śikṣed damam dānam dayām iti //
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 2.4 sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati /
BĀU, 5, 9, 1.5 yam etat karṇāvapidhāya śṛṇoti /
BĀU, 5, 12, 1.12 tasmā u haitad uvāca vīti /
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 5.3 etad vācam anubrūma iti /
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 4, 4.1 etaddha sma vai tad vidvān uddālaka āruṇir āha /
BĀU, 6, 4, 4.2 etaddha sma vai tad vidvān nāko maudgalya āha /
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
Chāndogyopaniṣad
ChU, 1, 1, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 10.2 yaś caitad evaṃ veda yaś ca na veda /
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 4, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 8, 7.1 hantāham etad bhagavatto vedānīti /
ChU, 1, 8, 8.4 hantāham etad bhagavatto vedānīti /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 15, 2.1 sa ya evam etad vairūpaṃ parjanye protaṃ veda /
ChU, 2, 16, 2.1 sa ya evam etad vairājam ṛtuṣu protaṃ veda /
ChU, 2, 19, 2.1 sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda /
ChU, 2, 20, 2.1 sa ya evam etad rājanaṃ devatāsu protaṃ veda /
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 3, 5, 2.1 te vā ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 6, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 6, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 6, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 7, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 7, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 8, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 8, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 9, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 9, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 10, 1.3 etad evāmṛtaṃ dṛṣṭvā tṛpyanti //
ChU, 3, 10, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 3.2 sa etad eva rūpam abhisaṃviśati /
ChU, 3, 11, 4.1 taddhaitad brahmā prajāpataya uvāca /
ChU, 3, 11, 4.4 taddhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca //
ChU, 3, 12, 3.3 etad eva nātiśīyante //
ChU, 3, 12, 4.3 etad eva nātiśīyante //
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 3, 13, 4.4 tad etat kīrtiś ca vyuṣṭiś cetyupāsīta /
ChU, 3, 13, 5.4 tad etad ojaś ca mahaś cety upāsīta /
ChU, 3, 13, 8.1 yatraitad asmiñcharīre saṃsparśenoṣṇimānaṃ vijānāti /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 13, 8.3 tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta /
ChU, 3, 16, 7.1 etaddha sma vai tad vidvān āha mahidāsa aitareyaḥ /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 6.1 taddhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 5.2 naitad abrahmaṇo vivaktum arhati /
ChU, 4, 9, 3.2 tasmai ha etad eva uvāca /
ChU, 5, 2, 2.3 tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati /
ChU, 5, 2, 3.1 taddhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca /
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 6, 1, 7.1 na vai nūnaṃ bhagavantas ta etad avediṣuḥ /
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
ChU, 6, 8, 3.4 tatraitacchuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 5.3 tatraitad eva śuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
ChU, 8, 6, 3.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti /
ChU, 8, 6, 4.1 atha yatraitad abalimānaṃ nīto bhavati /
ChU, 8, 6, 5.1 atha yatraitad asmāccharīrād utkrāmati /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 10, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.4 sa hāprāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 9, 4, 14.0 caturhotāram abhipretyaitad iti gautamaḥ //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
Gautamadharmasūtra
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 10.0 tatraitad āhuḥ //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 1, 4, 23.0 yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 7, 27.0 athaitad ājyam adhiśṛtyodag udvāsayet //
GobhGS, 1, 8, 19.0 hutvaitan mekṣaṇam anupraharet //
GobhGS, 1, 8, 29.0 etad yajñavāstv ity ācakṣate //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 25, 8.0 kiṃ caitad brahmā brahma sampadyate //
GB, 1, 1, 31, 1.0 etaddha smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bhyājagāma //
GB, 1, 1, 31, 1.0 etaddha smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bhyājagāma //
GB, 1, 1, 32, 22.0 sa hovācaitad evātrātviṣaṃ cānṛśaṃsyaṃ ca yathā bhavān āha //
GB, 1, 1, 32, 27.0 tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 2, 5, 22.0 tasmā etat provācāṣṭācatvāriṃśadvarṣaṃ sarvavedabrahmacaryam //
GB, 1, 2, 10, 4.0 ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
GB, 1, 2, 20, 9.0 sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok //
GB, 1, 3, 1, 5.0 taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti //
GB, 1, 3, 1, 8.0 tān evaitad gṛṇānās tān vṛṇānā hvayanto manyante //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 3, 5, 14.0 tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 13, 1.0 evam evaitad bho yathā bhavān āha //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 21.0 agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 27.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 45.0 tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 6.0 ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 12.0 kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 18.0 apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 21.0 sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 32.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 35.0 diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 41.0 saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 11, 2.0 sa ya evam etat saṃvatsaram adhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda pratitiṣṭhati //
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 1, 4, 19, 1.0 tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 5, 2, 26.0 etaddha smaitad vidvānāheti brāhmaṇam //
GB, 1, 5, 2, 26.0 etaddha smaitad vidvānāheti brāhmaṇam //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ vā etad āha //
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 18, 1.0 sa yad āha mayi yaśa iti divam evaitallokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 2, 1, 1, 4.0 tamevaitat pūrvaṃ sādayati //
GB, 2, 1, 1, 8.0 tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt //
GB, 2, 1, 1, 10.0 tad etad aśūnyaṃ karoti //
GB, 2, 1, 1, 13.0 tad evaitad aśūnyaṃ karoti //
GB, 2, 1, 3, 9.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate //
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
GB, 2, 1, 4, 5.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti //
GB, 2, 1, 4, 25.0 deva savitar etat te prāhety āha prasūtyai //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 18, 14.0 vajreṇaivaitad rakṣāṃsy apasedhati //
GB, 2, 1, 19, 4.0 tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 7.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 19.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 6, 24.0 tad etad devamithunam ity ācakṣate //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 18.0 stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 13, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 14, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 8.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 15, 4.0 tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām //
GB, 2, 3, 15, 6.0 tau hy asyaitad yajñasyāṅgam anusamāharatām //
GB, 2, 3, 17, 1.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
GB, 2, 3, 17, 2.0 yajñaṃ vā etaddhanti yad dakṣiṇā nīyante //
GB, 2, 3, 17, 3.0 yajñaṃ vā etad dakṣayanti //
GB, 2, 3, 17, 8.0 setuṃ vā etad yajamānaḥ saṃskurute //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
GB, 2, 4, 8, 2.0 kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti //
GB, 2, 4, 15, 11.0 tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati //
GB, 2, 4, 16, 15.0 tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati //
GB, 2, 4, 17, 11.0 tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati //
GB, 2, 5, 6, 11.0 tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabharant sautrāmaṇiṃ bhaiṣajyāya //
GB, 2, 5, 9, 25.0 tad yathā śreṣṭhini saṃvaśeyur api vidviṣāṇā evam evaitacchreṣṭhino vaśeyānnam annasyānucaryāya kṣamante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 16, 19.1 yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 15.3 devāś ca pitaraś caitat pūrtaṃ me atropajīvantām /
JaimGS, 2, 8, 13.0 akrān ity etad eva vābhyasyet //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 3.1 taddhaitacchailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bhā ovā iti //
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 6, 1.2 dūrād vā eṣa etat tapati nyaṅ /
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 6, 3.2 etac ced vai prāpnoti tato mṛtyunā pāpmanā vyāvartate //
JUB, 1, 6, 5.2 etad eva māṃ yūyam prāpayiṣyatha /
JUB, 1, 6, 5.3 etad evāhaṃ nātimanya iti //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 9, 2.5 tad etad indram eva sarve devā anuyanti //
JUB, 1, 10, 11.2 tad etad āpo 'dhitiṣṭhanti //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 18, 10.1 ta om ity etad evākṣaraṃ samārohan /
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 23, 8.1 sa etad akṣaram abhyapīᄆayat /
JUB, 1, 24, 3.1 taddhaitad eka om iti gāyanti /
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 4.2 yad etan maṇḍalaṃ samantam paripatati tat sāma /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 35, 7.2 etad anv anantaḥ saṃvatsaraḥ /
JUB, 1, 35, 7.4 etad anu grāmasyāntau sametaḥ /
JUB, 1, 35, 7.5 etad anu niṣkasyāntau sametaḥ /
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
JUB, 1, 44, 4.2 māyābhir hy eṣa etat pururūpa īyate //
JUB, 1, 44, 8.2 māyābhir hy eṣa etat svāṃ tanuṃ gopāyati //
JUB, 1, 44, 10.2 anṛtupā hy eṣa etad ṛtāvā //
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 55, 6.3 tam etad atrādṛṃhan /
JUB, 1, 55, 7.1 tata etad ūrdhvas tapati /
JUB, 1, 55, 9.3 tam etad atrādṛṃhan /
JUB, 1, 55, 10.1 tata etad arvāṅ tapati /
JUB, 1, 55, 12.3 tam etad atrādṛṃhan /
JUB, 1, 55, 13.1 tata etat tiryaṅ tapati //
JUB, 1, 57, 5.1 tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt /
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 2, 12, 9.2 etā ma etad ubhayaṃ saṃnaṃsyantīti haiva vidyāt /
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 2, 10.3 sa haitaj jagāra //
JUB, 3, 3, 8.1 tasmā u haitat provāca yad idam manuṣyān āgatam //
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 4, 4.1 taddhaitad eke triṣṭubhā paridadhaty anuṣṭubhaike /
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 10.2 etad ime lokās triṇavā bhavanti //
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 11, 2.1 sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati /
JUB, 3, 11, 3.1 athaitad dvitīyam mriyate yad dīkṣate /
JUB, 3, 11, 4.1 athaitat tṛtīyam mriyate yan mriyate /
JUB, 3, 11, 5.1 tad etat tryāvṛd gāyatraṃ gāyati /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 4.1 hum mety āha mātra nu gā yatraitad yajamāna iti haitat //
JUB, 3, 13, 6.3 naivaitad ādriyeteti //
JUB, 3, 13, 8.1 tam etad udgātā yajamānam om ity etenākṣareṇānte svarge loke dadhāti //
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 15, 1.2 tad etad viśvāmitrā upāsate vācam eva //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 16, 1.3 vācā ca hy eṣa etan manasā ca vartate //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 18, 2.1 taddhaitad eke stomabhāgair evānumantrayante /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 30, 3.2 sa tasmā etat sāmābravīt /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //
JUB, 3, 37, 4.2 sadhrīcīś ca hy eṣa etad viṣūcīś ca prajā vaste //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 38, 4.1 tam etad eva sāma gāyann atrāyata /
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 18, 3.2 na vidma na vijānīmo yathaitad anuśiṣyāt //
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 6.1 tasmai tṛṇaṃ nidadhāv etad daheti /
JUB, 4, 20, 7.1 atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 10.1 tasmai tṛṇaṃ nidadhāv etad ādatsveti /
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 3.0 tad yad etad agnīn manthanti prāṇāñ janayanti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 5, 3.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 6.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 6, 18.0 annādyam evaitad ahorātrayor mukhato 'pidadhāti //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 17, 19.0 ekātmā haivaikayonir etad avidvān //
JB, 1, 18, 13.2 ekātmā haivaikadāya etad avidvān agnihotraṃ juhoti //
JB, 1, 26, 5.0 teṣām evaitat pratyāśaṃ pratyapacayati //
JB, 1, 26, 13.0 teṣām evaitat pratyāśaṃ pratyapacayati //
JB, 1, 43, 12.0 yad evaitat samidham abhyādadhāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 31.0 yad evaitad dvir aṅgulyā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 9.0 yad evaitat srucā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 50, 5.0 puṃsi hy enam etat kartary erayante //
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
JB, 1, 53, 7.0 yonyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 63, 9.0 yatra vai dīptaṃ tatraitad iha gārhapatya ity eva vidvān uddharet //
JB, 1, 66, 14.0 stomo vā etat stome jyotir dadhad eti //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 71, 15.0 yad udgātaudumbarīṃ śrayate sāmann evaitad devānām anna ūrjaṃ dadhāti //
JB, 1, 72, 19.0 imān evaitallokān rasenānakti //
JB, 1, 74, 4.0 sa tebhya evaitan namaskaroti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 77, 2.0 vācam evaitan mukhato 'varundhate //
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 77, 10.0 asmād evaitallokād dviṣantaṃ bhrātṛvyam antareti //
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 83, 7.0 tam etad atrāptvāstuvan //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 84, 2.0 tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 87, 8.0 ta etad āvad uttamam akṣaram apaśyan //
JB, 1, 87, 10.0 tata etad arvāṅ tapati //
JB, 1, 88, 9.0 tam etat prajā annakāśinīr abhitaḥ samantaṃ pariviśanti //
JB, 1, 89, 26.0 sa ya etad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 101, 12.0 sa yad bhūr iti nidhanaṃ karoty asyām evaitad retaḥ pratiṣṭhāpayati //
JB, 1, 103, 1.0 tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 104, 18.0 oṣam evaitad uttamaṃ tṛcaṃ gāyati //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 12.0 tābhyām etan maitrāvaruṇam ājyam avākalpayan //
JB, 1, 110, 5.0 tad etad aindrāgnam eva maitrāvaruṇīṣu stuvanti tena maitrāvaruṇam //
JB, 1, 110, 8.0 tad etad aindrāgnam evaindrīṣu stuvanti tenaindram //
JB, 1, 110, 11.0 tad etad aindrāgnam evaindrāgnīṣu stuvanti tenaindrāgnam //
JB, 1, 110, 16.0 svāyām evaitad devatāyāṃ prātassavane yajñaṃ pratiṣṭhāpayanti //
JB, 1, 111, 7.0 tā etad eva sāma gāyann atrāyata //
JB, 1, 112, 6.0 prāṇasyaitan madhye prāṇaṃ samānayate //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 115, 4.0 ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 117, 6.0 sa etat sāmāpaśyat //
JB, 1, 117, 9.0 sa etan nidhanam apaśyat //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 117, 26.0 sa etat sāmāpaśyat //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 5.0 sa etat sāmāpaśyat //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 122, 18.0 sa etat sāmāpaśyat //
JB, 1, 123, 20.0 prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 12.0 ta etat sāmāpaśyan //
JB, 1, 126, 20.0 tau haitat pratipedāte //
JB, 1, 127, 10.0 sa etat sāmāpaśyat //
JB, 1, 131, 15.0 dikṣu caitat paśuṣu ca pratitiṣṭhati //
JB, 1, 132, 3.0 prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte //
JB, 1, 133, 1.0 etad anyat stobhet //
JB, 1, 133, 19.0 bṛhadrathantare evaitad vyāvartayati //
JB, 1, 137, 14.0 sa ya etad evaṃ veda yatra kāmayata iha dhriyeyeti dhriyate tatra //
JB, 1, 139, 1.0 akṣaṃ ha sma vā etat purā viśaś śīrṣan nidadhati //
JB, 1, 139, 14.0 yonyām evaitat prajanane prajananam apisṛjati prajātyai //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 144, 16.0 etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 148, 5.0 sa etat sāmāpaśyat //
JB, 1, 151, 10.0 sa etat purumīḍhaḥ sāmāpaśyat //
JB, 1, 152, 6.0 sa etat sāmāpaśyat //
JB, 1, 152, 9.0 tatho evaiṣām etad ghnanti //
JB, 1, 155, 5.0 sa etat kalir vaitadanyaḥ sāmāpaśyat //
JB, 1, 155, 17.0 ta etat sāmāpaśyan //
JB, 1, 157, 8.0 ta etat sāmāpaśyan //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva vā idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 158, 3.0 ta etat sāmāpaśyan //
JB, 1, 158, 4.0 tenaitat samadadhuḥ //
JB, 1, 160, 11.0 sa etat sāmāpaśyat //
JB, 1, 160, 24.0 sa etat pauṣkalaṃ sāmāpaśyat //
JB, 1, 160, 31.0 sa etat sāmāpaśyat //
JB, 1, 161, 4.0 tām evaitad yajñasya madhyata ābhajanti //
JB, 1, 163, 22.0 sa etat sāmāpaśyat //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 165, 15.0 sa etad andhīguḥ śāktyaḥ sāmāpaśyat //
JB, 1, 166, 16.0 sa etat sāmāpaśyat //
JB, 1, 166, 31.0 tāv etat pitāputrāv evājataḥ //
JB, 1, 167, 12.0 taddhāpi mṛtodīriṇa āhur yamasyaitat sabhāyām apaśyāma iti //
JB, 1, 169, 2.0 sāmann evaitad yajñaṃ pratiṣṭhāpayanti //
JB, 1, 169, 4.0 satanūny evaitat sāmāni kurvanti //
JB, 1, 169, 13.0 tūṣṇīṃśaṃsa evaitad āgnimārute vimucyate //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 171, 10.0 sa etat sāmāpaśyat //
JB, 1, 172, 5.0 sa etat sāmāpaśyat //
JB, 1, 172, 13.0 sa etat sāmāpaśyat //
JB, 1, 173, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 24.0 tad āhur ā vā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 176, 4.0 tasyā etad annādyam eva mukhato 'pidhāya svasty atyeti //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 182, 3.0 ta etat sāmāpaśyan //
JB, 1, 182, 20.0 sa etat sāmāpaśyat //
JB, 1, 183, 4.0 sa etaddharivarṇa āṅgirasaḥ sāmāpaśyat //
JB, 1, 184, 8.0 sa etat sāmāpaśyat //
JB, 1, 185, 13.0 sa etat sāmāpaśyat //
JB, 1, 187, 18.0 sa etat sāmāpaśyat //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 190, 5.0 vajram evaitad dviṣate bhrātṛvyāya praharati stṛtyai //
JB, 1, 191, 23.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 198, 2.0 kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 202, 15.0 brahmaṇy evaitad vajraṃ pratiṣṭhāpayati //
JB, 1, 204, 1.0 gaurīvitir vā etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat //
JB, 1, 209, 7.0 ta etad rāthantaraṃ saṃdhim apaśyan //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 213, 3.0 tasyā etat sahasram āśvinaṃ vahatum anvākarot //
JB, 1, 214, 9.0 prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 13.0 sa etat sāmāpaśyat //
JB, 1, 215, 6.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 215, 13.0 ta etat sāmāpaśyan //
JB, 1, 216, 3.0 sa etat sāmāpaśyat //
JB, 1, 216, 18.0 tad yad etā madvatīr bhavanti rasam evāsyām etad dadhaty aivainām etena pyāyayanti //
JB, 1, 217, 3.0 sa etat sāmāpaśyat //
JB, 1, 217, 13.0 tad yat punarnitunnaṃ chando bhavati rasam evāsyām etad dadhati rasasyaivaiṣānuvṛttiḥ //
JB, 1, 217, 17.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ //
JB, 1, 220, 3.0 sa etat sāmāpaśyat //
JB, 1, 220, 11.0 saitat sāmāpaśyat //
JB, 1, 222, 3.0 sa etat sāmāpaśyat //
JB, 1, 222, 10.0 sa etat sāmāpaśyat //
JB, 1, 223, 6.0 ta etat sāmāpaśyan //
JB, 1, 223, 16.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 226, 4.0 sa etan medhātithiḥ kāṇvaḥ sāmāpaśyat //
JB, 1, 227, 4.0 ta etat sāmāpaśyan //
JB, 1, 227, 12.0 sa etat sāmāpaśyat //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 228, 26.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 244, 10.0 athaitad dvau mādhyaṃdinaṃ savanaṃ sampādayata udgātā ca hotā ca //
JB, 1, 244, 17.0 yasmād etad dvau mādhyaṃdinaṃ savanaṃ sampādayatas tasmād rājanyasya kāryo loka iṣṭāpūrtena śraddhayā brahmaṇyatayā //
JB, 1, 248, 9.0 etad vai catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 249, 16.0 tad evaitat prajā abhiparivārya didṛkṣamāṇās tiṣṭhanti //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 252, 6.0 tayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 252, 13.0 etayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 253, 1.0 yajamānaṃ ha vā etad udgātā reto bhūtaṃ siñcati yad bahiṣpavamānaṃ gāyati //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 262, 2.0 evaṃ hy etat kurupañcālā aviduḥ //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 280, 9.0 sa ya evam etat savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 285, 14.0 evam evaitad anusaṃsmṛtyāṃsram avidad iti //
JB, 1, 285, 22.0 etad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti //
JB, 1, 288, 13.0 saitan mādhyaṃdinaṃ savanam upāyuṅkta //
JB, 1, 288, 20.0 saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat //
JB, 1, 288, 23.0 saitat tṛtīyasavanam upāyuṅkta //
JB, 1, 288, 30.0 saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 290, 8.0 etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 300, 34.0 ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 9.0 vajram evaitad dviṣate bhrātṛvyāya prāhārṣam iti //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ vā ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 303, 15.0 prāṇenaivaitat prāṇam abhyārohati //
JB, 1, 305, 11.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 306, 21.0 etaddha vai tad garbhā annam anaśnanta upajīvanti //
JB, 1, 306, 32.0 asminn evaitad retasi sikte prāṇaṃ pratidadhāti //
JB, 1, 309, 41.0 prāṇenaivaitad vācam anusaṃtanoti //
JB, 1, 312, 1.0 prajāpatir ha vā etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 322, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 330, 3.0 śriyam etad ātman dhatte //
JB, 1, 330, 12.0 taddhaitad eka ekarūpam eva bhā bhā iti stobhanti //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 6.0 sa yad om ity ādatte 'mum evaitad ādityaṃ mukha ādhatte //
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
JB, 1, 337, 19.0 vācy etad vācā pratitiṣṭhāmeti //
JB, 1, 338, 18.0 tasmai haitad uvāco ho i yā ity eva gāyet //
JB, 1, 339, 10.0 tantir iti ha smaitad gītam ācaṣṭe //
JB, 1, 340, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 344, 11.0 sa etat kayāśubhīyaṃ śastram apaśyat //
JB, 1, 345, 4.0 etad anyat kuryuḥ //
JB, 1, 348, 13.0 sarvebhya etad anyat kuryuḥ //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 351, 10.0 rājā haitad ṛcā mithunībhavati //
JB, 1, 355, 19.0 yāvatī yajñasya mātrā tasyām evaitat pratitiṣṭhanti //
JB, 1, 356, 14.0 aty etad recayanti yad atiṣṭuvanti //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 360, 3.0 etaddha tad vidvān uvāca //
JB, 1, 364, 6.0 etā devatā etā vyāhṛtaya ity etaddha tadviduṣaś śitibāhor aiṣakṛtasya naimiśer markaṭaḥ puroḍāśaṃ pramamātha //
JB, 2, 23, 11.0 ta etad ṛgretasaṃ yajūretasaṃ brahmaṇi yonau reto dadhato yanti //
JB, 2, 298, 21.0 svargam evaitallokaṃ gacchanti //
JB, 2, 419, 5.0 athaitad evaṃ brūtheti //
JB, 3, 120, 11.0 sa etat sāmāpaśyat //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 273, 4.0 sa etat sāmāpaśyat //
Jaiminīyaśrautasūtra
JaimŚS, 3, 9.0 atraitad ano yuktaṃ dadāti subrahmaṇyāya //
JaimŚS, 5, 6.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 10, 8.0 sarpatsv adhvaryum anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 22, 9.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā vā //
Kauśikasūtra
KauśS, 5, 8, 4.0 tatraitat sūktam anuyojayati //
KauśS, 7, 4, 7.0 tatraitat sūktam anuyojayati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 6, 1.1 atha yatraitad bhūmicalo bhavati tatra juhuyāt //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
KauśS, 13, 9, 1.1 atha yatraitad auṣasī nodeti tatra juhuyāt //
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 28, 2.0 tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti //
KauśS, 13, 34, 6.0 tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 32.1 tad apy etad ṛṣir āha //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 22.0 śrapayaty evaitat tat //
KauṣB, 2, 4, 23.0 atho 'gnibhya evaitad ātmānaṃ paridadāti //
KauṣB, 2, 8, 2.0 prasavata evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 4.0 saṃnihitāya evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 11.0 yad v evaitad ubhayedyur agnihotram ahūyata //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 4, 8.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 5, 19.0 tam evaitad āpyāyayati taṃ vardhayati //
KauṣB, 3, 7, 11.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 10, 16.0 atho yā evaitad devatāḥ purastād yajati //
KauṣB, 3, 10, 17.0 tābhir evaitad antataḥ pratitiṣṭhati //
KauṣB, 3, 10, 26.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 3, 12, 8.0 etat sviṣṭakṛto vai patnyaḥ //
KauṣB, 4, 1, 2.0 tatho evaitad yajamāno 'nunirvāpyayaiva dviṣato bhrātṛvyān apahate //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 6, 10.0 tatho evaitad yajamāno yad vasiṣṭhayajñena yajate //
KauṣB, 5, 6, 3.0 evam evaitat purastād devatā yajati //
KauṣB, 5, 6, 21.0 pūrvedyuḥ karmaṇā evaitat prātaḥ karmopasaṃtanoti //
KauṣB, 5, 8, 13.0 tān evaitad vācānuṣṭubhāgamayati //
KauṣB, 5, 8, 21.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 9, 2.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 9, 15.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 10, 1.0 trayodaśaṃ vā etanmāsam āpnoti yat śunāsīryeṇa yajate //
KauṣB, 6, 5, 11.0 etat parisaraṇāvitarau vedau //
KauṣB, 6, 7, 2.0 na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 6, 8, 1.0 tasminn evaitad anujñām icchate //
KauṣB, 6, 8, 4.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 8, 7.0 tad evaitad aśūnyaṃ karoti //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 28.0 tebhya etad annapānaṃ sasṛje //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 8, 3.0 tā evaitad udyantum arhanti //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 10, 8.0 etad eva tad abhisaṃpadyante //
KauṣB, 9, 1, 20.0 so vā etad upasado nā canāgacchan nirvidyeva //
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 2, 16.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 9, 3, 30.0 tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 11, 9, 3.0 etad ukthaṃ mahārātra upākuryāt purā vāco visargāt //
KauṣB, 11, 9, 4.0 yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 1, 12.0 tato haitad arvāk svastyariṣṭāḥ punaḥ pratyāyanti //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 6, 3.0 ṛca etad āyatanaṃ yatraitaddhotāste //
KauṣB, 12, 9, 20.0 tatho evaitad yajamāna etayaivaikādaśinyeṣṭvopa kāmān āpnoty avānnādyaṃ runddhe //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Kauṣītakyupaniṣad
KU, 1, 1.6 sa hovāca nāham etad veda /
KU, 1, 1.9 sa hovācāham apyetanna veda /
Kaṭhopaniṣad
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 1, 18.1 triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam /
KaṭhUp, 1, 20.2 etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ //
KaṭhUp, 1, 24.1 etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca /
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 24.0 sarvatraitaddhomeṣu kuryāt //
KhādGS, 1, 5, 35.0 sarvasya tvannasyaitatkuryāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
KātyŚS, 10, 8, 29.0 vaśa etat kuryāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 32.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
Kāṭhakasaṃhitā
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 7, 21.0 imā evaitad iṣṭakā upadhatte //
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 6, 7, 28.0 sṛṣṭir etad vratam //
KS, 6, 7, 33.0 udbhūtir vā etat prabhūtir yad agnihotram //
KS, 6, 8, 29.0 rātrīm evaitad abhijuhoti //
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 6, 8, 37.0 rātrīṃ caivaitad ahaś cābhijuhoti //
KS, 6, 8, 52.0 anu vā eṣa etad dhyāyati //
KS, 7, 5, 16.0 agnaya evaitad aśitraṃ kriyate //
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 24.0 tasmai haitad agnyupasthānam uvāca //
KS, 7, 6, 46.0 etaddha vā āruṇir uvāca //
KS, 7, 7, 46.0 tā evaitad upadhatte //
KS, 7, 8, 8.0 yad etad yajur vadati //
KS, 7, 8, 23.0 etaddha vai divodāso bhaimasenir āruṇim uvāca //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 23.0 stomasyaivaitad yogaḥ //
KS, 7, 9, 25.0 etaddha vā āruṇir uvāca //
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
KS, 7, 11, 7.0 agninaivaitat tanvaṃ viparidhatte //
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 8, 1, 64.0 etaddhy avardhayat //
KS, 8, 1, 80.0 yajñam evaitat prati yajñam ālabhate //
KS, 8, 4, 48.0 etad vāva sa trir vyāharat //
KS, 8, 5, 17.0 tam etad atikrāmantaṃ manyante //
KS, 8, 5, 19.0 yajñam evaitad yajamānam abhyāvartayanti //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 8, 62.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 27.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 9, 2, 25.0 vīram evaitad devānām avadayate //
KS, 9, 3, 9.0 āgneyam etat kriyate yat punarādheyam //
KS, 9, 12, 4.0 ya etad vidvān aśvaṃ pratigṛhṇāty ardham indriyasyopadhatte //
KS, 9, 12, 5.0 ya etad avidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 9, 12, 10.0 ya etad avidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 9, 12, 15.0 ya etad avidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
KS, 9, 12, 19.0 ya etad vidvān vāsaḥ pratigṛhṇāti pañcamam indriyasyopadhatte //
KS, 9, 12, 20.0 ya etad avidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 9, 12, 25.0 ya etad avidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
KS, 9, 12, 29.0 ya etad vidvān puruṣaṃ pratigṛhṇāti saptamam indriyasyopadhatte //
KS, 9, 12, 30.0 ya etad avidvān pratigṛhṇāti saptamam asyendriyasyāpakrāmati //
KS, 9, 15, 25.0 reta evaitad udgātāraḥ prasiñcanti //
KS, 9, 15, 29.0 brahmaṇo vā etad udaraṇaṃ yad agnyādheyam //
KS, 9, 15, 30.0 brahmaṇa etad udaraṇaṃ yac caturhotāraḥ //
KS, 9, 15, 31.0 brahmaṇa etad udaraṇaṃ yad asā āditya udeti //
KS, 10, 3, 18.0 saṃvatsaro vā etad etasmai sanoti yad vanute //
KS, 10, 3, 33.0 tayaitad abhitapann abhiśocayaṃs tiṣṭhati bhāgadheyam icchamānaḥ //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 44.0 sa etat sūktam apaśyat //
KS, 10, 7, 78.0 te devā etad yajur apaśyan //
KS, 10, 11, 89.0 sa etat sūktam apaśyat //
KS, 11, 2, 6.0 asyām etad vindanti //
KS, 11, 2, 13.0 asyām etad vindanti //
KS, 11, 4, 12.0 ya ānujāvaras tān etad agraṃ pariṇayati //
KS, 11, 6, 72.0 etad viśam avāgann iti //
KS, 11, 8, 52.0 ghṛtasyaivaitaj janma bandhutāṃ vīryaṃ vyācaṣṭe //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 2, 19.0 te devā etat saṃgrahaṇam apaśyan //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 7, 13.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 15.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 8, 33.0 parācīṣv evaitad reto dhīyate //
KS, 12, 12, 46.0 tad etat kṣatriyāya brāhmaṇaṃ brūyāt //
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
KS, 13, 4, 82.0 indriyaṃ vā etad etasyā adhijāyate //
KS, 13, 7, 80.0 sa etad rūpaṃ kṛtvāṅguṣṭhenātmānaṃ samabhavat //
KS, 19, 4, 19.0 ime evaitat saṃstṛṇāti //
KS, 19, 10, 66.0 te devā etan mālimlavam apaśyan //
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 19, 12, 33.0 ayakṣmasyety evaitad āha //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
KS, 20, 3, 24.0 tān etad agnau pratidadhāti //
KS, 20, 3, 43.0 arka evaitad arkaś cīyate //
KS, 20, 5, 7.0 sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 48.0 ime evaitad upadhatte //
KS, 20, 6, 6.0 imām evaitad upadhatte //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 7, 30.0 karma hy etat kriyate //
KS, 20, 7, 32.0 ojo vā etad vīryaṃ saṃbhriyate //
KS, 20, 7, 34.0 eṣāṃ vā etal lokānāṃ jyotir avarunddhe //
KS, 20, 8, 21.0 mṛtaśīrṣam iti vā etad āhuḥ //
KS, 20, 8, 49.0 tān etac chucārpayati //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 21, 2, 37.0 bṛhaspatir vā etat tejo yajñasya samabharat //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 3, 14.0 saṃ vā enam etad inddhe yac cinoti //
KS, 21, 3, 22.0 satanūr evaitad vaiśvānaraś cīyate //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 14.0 te devā etac chatarudriyam apaśyan //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 4, 5, 6.0 devatā vā etat pūrvedyur agrahīt //
MS, 1, 4, 5, 17.0 devatā vā etad agrahīt //
MS, 1, 4, 5, 21.0 agnim etad yunakti //
MS, 1, 4, 5, 26.0 iḍāṃ vā etad duhe //
MS, 1, 4, 5, 35.0 satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 5, 44.0 yajñam etad duhe //
MS, 1, 4, 5, 45.0 etaddha sma vā āha kapivano bhauvāyanaḥ //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 4, 8, 21.0 sve vā etalloke yajamāno bhrātṛvyasya paśūn vṛṅkte //
MS, 1, 4, 9, 4.0 yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe //
MS, 1, 4, 10, 11.0 devatā vā etad agrahīt //
MS, 1, 4, 10, 12.0 etaddha sma vā āhāruṇa aupaveśiḥ //
MS, 1, 4, 10, 38.0 tad apratijagdhena vā etaddhavyena yajamāno vasīyobhūyaṃ gacchati //
MS, 1, 5, 6, 4.0 prāṇāpānau vā etan mukhato yajñasya dhīyete //
MS, 1, 5, 8, 31.0 etaddha sma vā āha nāradaḥ //
MS, 1, 5, 9, 9.0 etaddha sma vā āhāruṇa aupaveśiḥ //
MS, 1, 5, 11, 38.0 prāṇān vā etad īṭṭe //
MS, 1, 5, 11, 50.0 āyatanam iva vā etat kriyate //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati //
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 5, 18.0 etaddha sma vā āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyāḥ //
MS, 1, 6, 5, 21.0 yajamānaṃ tv evāsyaitad āsann apidadhāti //
MS, 1, 6, 6, 31.0 śithiraṃ vāvainam etad akaḥ //
MS, 1, 6, 11, 28.0 annaṃ vāvaitad āpat //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 8, 1, 14.0 amuṃ vā etad asmin juhvato manyante //
MS, 1, 8, 1, 39.0 prajāpatir hy etad agre jyeṣṭha udamṛṣṭa //
MS, 1, 8, 2, 22.0 yaddhanyamāno hastau pratiprasārayati agnau vā etan nyañcanam icchate //
MS, 1, 8, 2, 25.0 etaddha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 8, 2, 54.0 tasmād etajjuhvati //
MS, 1, 8, 2, 56.0 tasmād etajjuhvati //
MS, 1, 8, 3, 2.0 anayā vā etad upasīdanti //
MS, 1, 8, 3, 17.0 varuṇo vā etad yajñasya gṛhṇāti yad ārchati //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 6, 45.0 svaṃ vā etad iṣṭam anvārohati //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 9, 25.0 eti vā etad agniḥ //
MS, 1, 8, 9, 54.0 tān vā etat samavṛkṣat //
MS, 1, 8, 9, 56.0 etaddha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti //
MS, 1, 9, 5, 41.0 sve vāvāsmā etad devate saprasthe akaḥ //
MS, 1, 9, 5, 63.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 5, 66.0 indraṃ vāvāsyaitad yajñe 'jījanat //
MS, 1, 9, 5, 79.0 mithunaṃ vāvāsyaitad yajñamukhe dadhāti //
MS, 1, 9, 6, 16.0 indraṃ vāvāsyaitat saṃgrāme 'jījanat //
MS, 1, 9, 7, 29.0 stutaṃ vā etad anuśaṃsati //
MS, 1, 9, 8, 44.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 12.0 tān vā etad yajati //
MS, 1, 10, 7, 42.0 atho vṛṣāṇaṃ vā etad yajamānāya janayanti //
MS, 1, 10, 8, 16.0 virājo vā etad yoner yajamānaḥ prajāyate //
MS, 1, 10, 8, 20.0 tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
MS, 1, 10, 8, 35.0 tam evaitat sampādayati //
MS, 1, 10, 8, 41.0 yad vaiśvadevena yajate prajananāya vā etad yajate //
MS, 1, 10, 8, 44.0 yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 11.0 chandāṃsi vā etad yajati //
MS, 1, 10, 9, 26.0 tān vā etad yajati //
MS, 1, 10, 9, 28.0 chandāṃsi vā etad yajati //
MS, 1, 10, 10, 11.0 sa etat paya ātmano 'dhi niramimīta //
MS, 1, 10, 10, 29.0 prāṇāpānau vā etan mukhataḥ prajānāṃ dhīyate //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 13, 11.0 tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 11.0 nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti //
MS, 1, 10, 17, 5.0 āpad vā etat saṃvatsaram //
MS, 1, 10, 17, 6.0 ati vā etat saṃvatsaram akramīt //
MS, 1, 10, 17, 8.0 āpad vā etat saṃvatsaram //
MS, 1, 10, 17, 9.0 saṃ vā etat saṃvatsaram akṛkṣat //
MS, 1, 10, 17, 10.0 yat ṣaṭṣaṭ sampādayati ṣaḍ vā ṛtavaḥ tān vā etat sampādayati //
MS, 1, 10, 17, 13.0 āpad vā etat saṃvatsaram //
MS, 1, 10, 17, 15.0 tān vā etat prajanayati //
MS, 1, 10, 17, 18.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūt //
MS, 1, 10, 19, 16.0 pitṝn vā etad yajño 'gan //
MS, 1, 10, 20, 1.0 etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavaḥ //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 16.0 saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 1, 2, 60.0 amunā vā enam etan nigṛhītaṃ varuṇo gṛhṇāti //
MS, 2, 1, 4, 43.0 tejasā ca vāvāsmā etad indriyeṇa cobhayato brahmavarcasaṃ parigṛhṇāti //
MS, 2, 1, 4, 62.0 tat kājavaṃ vā etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ //
MS, 2, 1, 5, 13.0 teja evaitat saṃbhriyate //
MS, 2, 1, 5, 44.0 svāṃ vā etad devatāṃ paśubhir baṃhayate //
MS, 2, 1, 9, 24.0 viśaṃ vā etan madhyataḥ praviśati //
MS, 2, 1, 11, 46.0 tat saṃvatsaram evaitad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte //
MS, 2, 2, 1, 10.0 ādityān vā etad badhnāti //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 1, 48.0 etad vai viśam avāgan //
MS, 2, 2, 3, 21.0 svāṃ vā etad devatāṃ bhūyiṣṭhenārpayati //
MS, 2, 2, 3, 37.0 brahmaṇi vā etad viśam adhi vināśayati //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 3, 1, 26.0 tad yakṣmaṃ vāvāsyaitan madhyato nirharanti //
MS, 2, 3, 2, 9.0 manāṃsi vā etad bhrātṛvyāṇāṃ saṃgṛhṇāti //
MS, 2, 3, 2, 13.0 manāṃsi vā etat sajātānāṃ saṃgṛhṇāti //
MS, 2, 3, 5, 11.0 prāṇān vā etat pūrvedyur gṛhītvopavasati //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 5, 41.0 ghṛtasya vā etan mahimānam udācaṣṭe //
MS, 2, 3, 7, 24.0 sarvā vāvāsyaitad devatā annam ajīghasat //
MS, 2, 3, 7, 49.0 vāci vā etat prajāpatim apyasrāṭ //
MS, 2, 4, 2, 15.0 indraṃ vā etat punar ālabhante //
MS, 2, 4, 2, 42.0 tad utaitad rāṣṭrīyāya brāhmaṇaṃ brūyāt //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 5, 1, 81.0 prāṇaṃ vā etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati //
MS, 2, 5, 2, 31.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 5, 55.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 2, 5, 6, 21.0 sve vā etad yonau pratyakṣaṃ varuṇam avayajati //
MS, 2, 5, 7, 49.0 sarvā vā etad devatāḥ kāmāya bhāgadheyenopāsarat //
MS, 2, 5, 11, 21.0 trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti //
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 3, 1, 8, 3.0 sa etad yajur apaśyat //
MS, 3, 1, 8, 51.0 svena vā etat payasā svaṃ pātram ācchṛṇatti //
MS, 3, 1, 8, 54.0 parameṇa vā etat payasā paramaṃ pātram ācchṛṇatti //
MS, 3, 2, 10, 3.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 6.0 annaṃ vā etad dakṣiṇato dadhāti //
MS, 3, 2, 10, 12.0 ojo vā etad uttarato dadhāti //
MS, 3, 2, 10, 16.0 mukhato vā etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 23.0 vajreṇa vā etad yajamāno bhrātṛvyam ubhayato nirbhajati //
MS, 3, 2, 10, 51.0 savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati //
MS, 3, 2, 10, 59.0 paśuṣu vā etad uttamāṃ vācaṃ dadhāti //
MS, 3, 6, 9, 28.0 atho annāya vā etad ātmānaṃ pāvayate //
MS, 3, 7, 4, 2.42 yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 10, 3, 24.0 yathāpūrvaṃ vā etat paśum upaiti //
MS, 3, 10, 3, 50.0 paśuṃ vā etad ākramayati //
MS, 4, 4, 1, 3.0 ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti //
MS, 4, 4, 1, 6.0 apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti //
MS, 4, 4, 1, 11.0 ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti //
MS, 4, 4, 1, 21.0 vajreṇa vā etad rāṣṭre vajraṃ dadhāti //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 26.0 apāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti //
MS, 4, 4, 2, 1.45 ūrjaṃ vā etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte /
MS, 4, 4, 2, 1.48 mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
MuṇḍU, 3, 2, 1.1 sa vedaitat paramaṃ brahmadhāma yatra viśvaṃ nihitaṃ bhāti śubhram /
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 2, 17, 1.8 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave /
Nirukta
N, 1, 1, 9.0 tatraitan nāmākhyātayor lakṣaṇaṃ pradiśanti //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 8.0 etaddha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati //
PB, 8, 6, 11.0 vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 6.0 vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 14, 1, 1.0 āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.8 ananujām anujāṃ mām akartta satyaṃ vadantyanviccha etat /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 1, 5, 5.1 kāhalam uktvā dadhikrāvṇo akāriṣam ity etad gāyet //
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
SVidhB, 1, 6, 5.0 anyasya gatvā kṛcchraṃ carann araṇyor ity etat //
SVidhB, 1, 6, 6.0 śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 1, 7, 2.0 anyasyāpratigrāhyasya kṛcchraṃ caraṃs trikadrukeṣv ity etat //
SVidhB, 1, 7, 10.0 etena kalpena parivettā parivindaś ca somaṃ rājānaṃ varuṇam ity etat //
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 1, 7, 13.1 vaiśyajīvikāyāṃ vayaḥ suparṇā ity etat /
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 1, 8, 2.0 ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat //
SVidhB, 1, 8, 3.0 tān pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 1, 8, 5.0 tāṃ pratigṛhyaitenaiva kalpena śaṃ padam ity etat //
SVidhB, 1, 8, 6.1 abhyudito bhadro no agnir āhuta ity etad gāyet /
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 2, 3.4 ā no mitrāvaruṇeti caitat sadā prayuñjīta /
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 7, 7.1 sadā vaitat prayuñjīta /
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 7.8 etat te tad aśaneḥ saṃbharāmi /
TB, 1, 2, 1, 20.2 ahaṃ tvad asmi mad asi tvam etat /
TB, 1, 2, 2, 5.7 etad vā amuto 'rvāñcam upayanti /
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
TB, 1, 2, 3, 2.10 saptaitad ahar atigrāhyā gṛhyante //
TB, 2, 1, 1, 2.6 tebhya etad bhāgadheyaṃ prāyacchan /
TB, 2, 1, 2, 5.9 sa etad bhāgadheyam abhyajāyata /
TB, 2, 1, 2, 8.5 sa etad agnihotraṃ mithunam apaśyat /
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
TB, 2, 2, 8, 1.9 ghnanti khalu vā etat somam /
TB, 2, 2, 10, 2.3 etan me prayaccha /
TB, 2, 2, 10, 2.6 etat pradāyeti /
TB, 2, 2, 10, 2.8 yad etad bravīṣīti /
TB, 2, 3, 10, 3.6 etan ma ācakṣva /
TB, 3, 1, 4, 13.3 sa etad vāyave niṣṭyāyai gṛṣṭyai dugdhaṃ payo niravapat /
TB, 3, 1, 4, 15.1 athaitat paurṇamāsyā ājyaṃ nirvapati /
TB, 3, 1, 5, 15.1 athaitad amāvāsyāyā ājyaṃ nirvapati /
Taittirīyasaṃhitā
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 5, 7, 46.1 yan me prajāyai paśūnām ūnaṃ tan ma ā pūrayeti vāvaitad āha //
TS, 1, 5, 7, 57.1 vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 8, 53.1 śataṃ tvā hemantān indhiṣīyeti vāvaitad āha //
TS, 1, 7, 1, 35.1 etat prati vā asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 6, 57.1 vāvaitad āha //
TS, 2, 2, 12, 18.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
TS, 5, 1, 1, 10.1 tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya //
TS, 5, 1, 2, 8.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 63.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 1, 5, 1.1 krūram iva vā asyā etat karoti yat khanati //
TS, 5, 1, 8, 7.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 1, 10, 11.1 sa etad rākṣoghnam apaśyat //
TS, 5, 1, 10, 59.1 rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
TS, 5, 2, 2, 5.1 ayakṣmasyeti vāvaitad āha //
TS, 5, 2, 2, 26.1 rakṣāṃsi vā etad yajñaṃ sacante yad ana utsarjati //
TS, 5, 2, 3, 6.1 te devā etad yajur apaśyan apeteti //
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 9, 42.1 tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 3, 5, 42.1 bṛhaspatir vā etad yajñasya tejaḥ samabharad yat stomabhāgāḥ //
TS, 5, 4, 6, 32.0 te devā etad apratiratham apaśyan //
TS, 5, 4, 7, 34.0 yad etayā samidham ādadhāti vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati stṛtyai //
TS, 6, 1, 1, 34.0 tad vā etat sarvadevatyaṃ yad vāsaḥ //
TS, 6, 1, 1, 45.0 tad vā etat sarvadevatyaṃ yan navanītam //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 7, 30.0 śāsty evainām etat //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 8, 1.11 rūpam evāsyā etan mahimānam //
TS, 6, 1, 11, 14.0 vi vā enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 2, 2, 43.0 antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 10, 16.0 krūram iva vā etat karoti yat khanati //
TS, 6, 3, 2, 2.7 uru ṇas kṛdhīti vāvaitad āha /
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 2, 5.4 yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 3, 39.0 utem anaṃnamur utemāḥ paśyeti vāvaitad āha //
TS, 6, 4, 4, 34.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 5, 5, 9.0 āyudhaṃ vā etad yajamānaḥ saṃskurute yan marutvatīyāḥ //
TS, 6, 6, 1, 37.0 asmān amutra madhumatīr āviśateti vāvaitad āha //
TS, 6, 6, 7, 1.1 ghnanti vā etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 9, 10.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 16.0 vi vā etad yajñaṃ chindanti yad adābhye saṃsthāpayanti //
TS, 7, 1, 6, 1.10 sarve vā etad etasyāṃ vīryam //
Taittirīyopaniṣad
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 1, 7, 1.4 etadadhividhāya ṛṣiravocat /
TU, 3, 1, 2.3 tasmā etatprovāca /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 10, 5.8 etat sāma gāyannāste /
Taittirīyāraṇyaka
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
TĀ, 5, 1, 7.6 tāv etad yajñasya śiraḥ pratyadhattām /
TĀ, 5, 2, 1.9 tebhya etac caturgṛhītam adhārayan /
TĀ, 5, 2, 6.3 yajñakṛd devebhya iti vāvaitad āha /
TĀ, 5, 2, 7.8 ṛdhyāsam adya yajñasya śira iti vāvaitad āha /
TĀ, 5, 4, 11.1 stauty evainam etat /
TĀ, 5, 7, 5.6 aśvinau vā etad yajñasya śiraḥ pratidadhatāv abrūtām /
TĀ, 5, 7, 8.6 vi vā enam etad ardhayanti /
TĀ, 5, 9, 9.3 stauty evainam etat /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
Vaitānasūtra
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 3, 7, 4.3 deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 3, 10, 2.1 yajamāno 'tipreṣyati hotar etad yajeti //
VaitS, 6, 1, 15.1 tad etacchloko 'bhivadati /
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 12, 16.1 paryagnikaraṇaṃ hy etan manur āha prajāpatiḥ //
VasDhS, 19, 2.1 bhayakāruṇyahānaṃ jarāmaryaṃ vā etat sattram āhur vidvāṃsaḥ //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 32.8 etad vaḥ pitaro vāsa ādhatta //
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
Vārāhagṛhyasūtra
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 4.1 na vā etan mriyasa ity adhvaryuḥ //
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 22, 5.2 vidhūya kavir etad anutiṣṭhed guhāśayam //
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 15, 10.0 itareṣu caitad evaika upadiśanti //
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
Āpastambagṛhyasūtra
ĀpGS, 8, 7.1 etad ahar vijānīyād yad ahar bhāryām āvahate //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
ĀpGS, 12, 2.1 nainam etad ahar ādityo 'bhitapet //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 18, 8.2 vīrān no atra mā dabhaṃs tad va etat purodadhe /
ĀpŚS, 18, 7, 12.4 hvalati vā etad yajño yad evaṃ kurvantīti //
ĀpŚS, 19, 8, 4.1 śeṣeṇa paryagnikṛtvaitad eva paśuśrapaṇārthaṃ praṇayati //
ĀpŚS, 19, 22, 15.1 anuṣṭubhaṃ ca ha vā etat sampādayanti paṅktiṃ ceti te manyāmahe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 3, 5, 19.0 vārṣikam ity etad ācakṣate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 3.0 gārtsamadaṃ praugam ity etad ācakṣate //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 11.1 taddha smaitadāruṇirāha /
ŚBM, 1, 1, 2, 11.2 ardhamāsaśo vā ahaṃ sapatnān dhūrvāmīty etaddha sma sa tadabhyāha //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 7.2 gharmo 'sīti yajñamevaitatkaroti yathā gharmam pravṛñjyād evam pravṛṇakti viśvāyuriti tadāyurdadhāti //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 1.1 inddhe ha vā etad adhvaryuḥ /
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 15.1 sa yady etan nodāśaṃseta /
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 1.1 etaddha vai devā agniṃ gariṣṭhe 'yuñjan /
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 18.2 anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha tasmāttiṣṭhannanvāha //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 13.1 taddhaitaddevāḥ /
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 21.2 mano vā adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 5.2 nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti tasmānnava vyāhṛtayo bhavanti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 14.1 tadvā etat /
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 20.2 yajamānam evaitad dviṣati bhrātṛvye 'dhyūhaty attāramādye 'dhyūhati tasmāduttarāṃ juhūmadhyūhati //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 2.2 reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 16.1 etaddha vai manurbibhayāṃcakāra /
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 31.1 tadasmā etatprajāmeva parokṣam āśāste /
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.1 tadasmā etatpaśūneva parokṣam āśāste /
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad yā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 3.6 tad annādyenaivainam etat samardhayati //
ŚBM, 2, 1, 1, 4.3 mithunenaivainam etat prajananena samardhayati /
ŚBM, 2, 1, 1, 4.5 adbhir evainam etad āptvādhatte /
ŚBM, 2, 1, 1, 5.12 devaretasaṃ hi tad yaśasaivainam etat samardhayati /
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 2, 1, 1, 6.8 tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati /
ŚBM, 2, 1, 1, 7.6 tad asyā evainam etat pṛthivyai rasena samardhayati /
ŚBM, 2, 1, 1, 11.1 tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate /
ŚBM, 2, 1, 2, 2.3 tad bhūmānam evaitad upaiti /
ŚBM, 2, 1, 2, 3.3 tat prācyām evāsyaitad diśy āhitau bhavataḥ /
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 2, 11.5 tā etat parokṣam ācakṣate phalgunya iti /
ŚBM, 2, 1, 2, 11.8 tat sva evaitan nakṣatre 'gnī ādhatte /
ŚBM, 2, 1, 2, 17.5 tasmād etat kṣatriya eva nakṣatram upertset /
ŚBM, 2, 1, 4, 1.3 te 'syaitacchvo'gnyādheyaṃ viduḥ /
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 2, 1, 4, 7.3 tad devān evaitad upāvartate /
ŚBM, 2, 1, 4, 14.9 svenaivainam etacchandasādhatte //
ŚBM, 2, 1, 4, 16.6 vajram evaitad ucchrayati /
ŚBM, 2, 1, 4, 18.2 tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti /
ŚBM, 2, 1, 4, 24.3 vīrya evainam etad ādhatte /
ŚBM, 2, 1, 4, 25.6 tad imān evaital lokān āpnoti /
ŚBM, 2, 1, 4, 27.4 tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ /
ŚBM, 2, 1, 4, 28.2 yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.8 annādo bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.10 sa yadi kāmayeta japed etat /
ŚBM, 2, 2, 1, 1.3 tasmā etad annādyam apidadhāti /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 3.3 sarveṇaivainam etacchamayati /
ŚBM, 2, 2, 1, 3.7 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 4.6 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 6.3 prāṇam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 7.3 annam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 8.4 vīryam evāsminn etad dadhāti /
ŚBM, 2, 2, 1, 10.4 yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 1, 11.2 taj jāta evāsminn etad annaṃ dadhāti //
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 17.4 svenaivainam etac chandasādhatte /
ŚBM, 2, 2, 1, 17.8 svenaivainam etac chandasādhatte //
ŚBM, 2, 2, 1, 19.3 tad asyām evaitat pratiṣṭhāyām pratitiṣṭhati /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 2, 2, 2, 1.1 ghnanti vā etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 2.4 tad yad evātra yajñasya hatasya vyathate tad evāsyaitad dakṣiṇābhir dakṣayati /
ŚBM, 2, 2, 2, 7.1 tad yathā yonau reto dadhyād evam evaitad ṛtvijo yajamānaṃ loke dadhati /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 9.3 ta etad amṛtam agnyādheyaṃ dadṛśuḥ //
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 15.3 jātam evainam etat santaṃ janayati /
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 20.2 sa hovāca te maitad brūtha /
ŚBM, 2, 2, 3, 1.7 yaśa evaitad draṣṭum āgacchanti /
ŚBM, 2, 2, 3, 4.1 tata etat tvaṣṭā punarādheyaṃ dadarśa /
ŚBM, 2, 2, 3, 8.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 9.5 tan nediṣṭhād evainam etan madhyān nirmimīte //
ŚBM, 2, 2, 3, 10.3 tat kaniṣṭham evaitat pāpmānam avabādhate /
ŚBM, 2, 2, 3, 11.7 adbhir evainam etad adbhyo nirmimīte /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 3, 14.5 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 21.3 svapitīva khalu vā etad yad udvāsito bhavati /
ŚBM, 2, 2, 3, 21.4 saṃprabodhayaty evainam etat samudīrayati /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 26.4 ṛtubhya evainam etan nirmimīte //
ŚBM, 2, 2, 3, 27.4 ṛtubhya evainam etat saṃvatsarān nirmimīte /
ŚBM, 2, 2, 4, 2.1 tad vā enam etad agre devānām ajanayata /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 14.2 tasmād etat pariharet sādhu puṇyam iti /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 16.2 sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ taduttaramevaitaduttarāvatkaroti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro vā abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 32.1 tatho evaiṣa etat /
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 6.1 tatho evaiṣa etat /
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 1.1 tad yatraitat pravṛto hotā hotṛṣadana upaviśati /
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ vā idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 24.2 prayutaṃ dveṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 10.1 tadvā etadeko dvābhyāṃ vaṣaṭkaroti /
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.2 prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.2 reto vai somo reta evaitatsiñcati //
ŚBM, 3, 8, 5, 3.2 āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 4, 5, 1, 1.3 tam evāsyā etad ubhayatra bhāgaṃ karoti //
ŚBM, 4, 5, 1, 13.4 yātayāmeva vā etad ījānasya yajño bhavati /
ŚBM, 4, 5, 1, 13.8 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 14.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 1, 16.3 tad yajñam evaitat punar ārabhate /
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 3, 4.3 tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte /
ŚBM, 4, 5, 3, 5.4 aty evainam etad recayati /
ŚBM, 4, 5, 3, 11.2 aty evainam etad recayati /
ŚBM, 4, 5, 4, 2.5 te 'tiṣṭhāvāno 'bhavan yathaita etad atiṣṭheva /
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 7.6 tasyaitad ārcchati /
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.1 taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta /
ŚBM, 4, 5, 7, 9.3 etaddha sma sa tad abhyāha yad etā āśiṣa upagacchati //
ŚBM, 4, 5, 8, 1.1 tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate /
ŚBM, 4, 5, 8, 5.3 yajñam evainām etad darśayati //
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 5, 8, 13.5 tad vyṛddha evaitad vyṛddhaṃ dadhāti //
ŚBM, 4, 5, 9, 1.1 tad yatraitad dvādaśāhena vyūḍhachandasā yajate tad grahān vyūhati /
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 6, 1, 13.2 etad u ha sa dadau //
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 6, 7.2 deva savitar etad bṛhaspate preti /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
ŚBM, 4, 6, 7, 6.6 saitat prājñapayat /
ŚBM, 4, 6, 7, 9.1 tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 10.1 evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 11.1 tad vā etad vṛṣā sāma yoṣām ṛcaṃ sadasy adhyeti /
ŚBM, 4, 6, 7, 12.1 athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti /
ŚBM, 4, 6, 7, 12.5 tad yajamānaṃ caivaitaj janayaty annādyaṃ cāsmai janayati /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 9, 8.3 paśūn evaitad āha /
ŚBM, 4, 6, 9, 8.4 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 4, 6, 9, 9.6 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 11.2 rāddhim evaitad abhyuttiṣṭhanti /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
ŚBM, 4, 6, 9, 17.3 tad anayaivaitat sarvam āpnuvanti /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 19.2 kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 4, 6, 9, 22.3 ūrjaivaitad vācam āpyāyayanti //
ŚBM, 4, 6, 9, 24.2 tat satyenaivaitad vācaṃ samardhayanti /
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 12.2 annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ vā āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 27.2 madhumatīrmadhumatībhiḥ pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantām ity evaitadāha mahi kṣatraṃ kṣatriyāya vanvānā iti tat parokṣaṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya vanvānā iti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 4, 28.2 anādhṛṣṭāḥ sīdata sahaujasa ity anādhṛṣṭāḥ sīdata rakṣobhir ity evaitadāha sahaujasa iti savīryā ityevaitadāha mahi kṣatraṃ kṣatriyāya dadhatīr iti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣam āśāste yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 14.2 ojo 'si saho 'syamṛtamasīty amṛtamāyurhiraṇyaṃ tad asminnamṛtamāyurdadhāti tad yad rukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 2.2 maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti śivāmevaitacchagmāṃ karoti //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.1 taddha smaitatpurā kurupañcālā āhuḥ /
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 1.1 etadvai devā abruvan /
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 1.1 etadvai devā abruvan /
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 35.2 ato vā abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 23.2 mātrāmevāsmā etatkaroti yathaitāvānasītyevam //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 11.1 etad vai devāḥ /
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 2, 3.7 tasmād etaddharan yajur japati /
ŚBM, 6, 7, 2, 3.11 tair evainam etaddhārayati //
ŚBM, 6, 7, 2, 5.2 idam evaitad retaḥ siktaṃ vikaroti /
ŚBM, 6, 7, 2, 6.3 vīryam evainam etad abhisaṃskaroti /
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 10.4 tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 11.4 tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate //
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 2, 12.3 tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate //
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 1.4 tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati //
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.5 atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 4.6 asyām evaitat pratiṣṭhāyāṃ pratitiṣṭhati //
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.5 tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 7.3 āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.5 antarabhūr ity āyur evaitad ātman dhatte /
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 6, 7, 3, 9.2 etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 3, 10.8 imām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 10.9 asyām evaitat pratiṣṭhāyām pratitiṣṭhati jagatyā /
ŚBM, 6, 7, 3, 11.8 tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha /
ŚBM, 6, 7, 3, 11.18 tad yad eṣa tad enam etat kṛtvā nidadhāti //
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 13.2 etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 13.3 tasmā evaitan nihnute 'hiṃsāyai //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 1.2 etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot /
ŚBM, 6, 7, 4, 1.3 tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti //
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 6, 7, 4, 7.2 sa etad avasānam apaśyad vātsapram /
ŚBM, 6, 7, 4, 7.5 tathaivaitad yajamāno viṣṇukramair eva svargaṃ lokam abhiprayāti vātsapreṇāvasyati //
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 6, 8, 1, 1.4 te devāś cakreṇa caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
ŚBM, 6, 8, 1, 7.4 tathaivainam ayam etac citibhir udbharati /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.4 tathaivainam ayam etad upastauty upamahayati /
ŚBM, 6, 8, 1, 13.2 etad vā enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 13.3 tathaivainam ayam etad īyivāṃsam upariṣṭād annena prīṇāty etayā samidhā //
ŚBM, 6, 8, 2, 1.2 devā vā etad agre bhasmodavapan /
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
ŚBM, 6, 8, 2, 3.3 tad etad āha srabhiṣṭha enal loke kurudhvam iti /
ŚBM, 6, 8, 2, 4.2 apsv agne yoniṣ ṭavety etat /
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 6.2 tad yad atrāgneyaṃ tad etad adbhyo 'dhi janayati /
ŚBM, 6, 8, 2, 6.4 anayaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.4 annenaivainam etat saṃbharati /
ŚBM, 6, 8, 2, 8.2 etad vā etad ayathāyathaṃ karoti /
ŚBM, 6, 8, 2, 8.2 etad vā etad ayathāyathaṃ karoti /
ŚBM, 6, 8, 2, 8.3 yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai /
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 9.6 yathaivāsmād dveṣāṃsi yuyād evam etad āha /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 2, 8.7 tad etad atraiva mahāvratam āpnoti //
ŚBM, 10, 1, 2, 9.9 tad etad atraiva mahad uktham āpnoti /
ŚBM, 10, 1, 3, 7.9 tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati //
ŚBM, 10, 1, 4, 1.4 tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 1, 4, 3.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 4.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 5.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 6.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 7.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 10.1 taddhaitacchāṇḍilyaś ca sāptarathavāhaniś ca ācāryāntevāsinau vyūdāte /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 2, 1, 8.3 tasmin devā etad rūpam uttamam adadhuḥ /
ŚBM, 10, 2, 1, 8.4 tathaivāsminn ayam etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.5 sarveṇaivāsminn etad rūpam uttamaṃ dadhāti /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 4, 3.5 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyāsmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 4.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptasu devalokeṣu pratitiṣṭhati //
ŚBM, 10, 2, 4, 5.2 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāyaitasmint sarvasmin pratitiṣṭhati //
ŚBM, 10, 2, 4, 6.6 tathaivaitad yajamāna ekaśatadhātmānaṃ vidhāya saptākṣare brahman pratitiṣṭhati //
ŚBM, 10, 2, 4, 8.6 tathaivaitad yajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ vyaśnute /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 3, 5, 7.6 sa yo haitad evaṃ yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda //
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.1 tathaivaitad yajamānaḥ ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 1, 9.2 etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 18.4 tasmād u haitad upatāpī kṛśa iva bhavati /
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 5.3 tatho hāsyaitat sarvaṃ devā avanti //
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 10, 5, 2, 12.5 tasmād u haitat suṣupuṣaḥ śleṣmaṇam iva mukhaṃ bhavati /
ŚBM, 10, 5, 2, 13.3 tau haitad ācchidyotkrāmati /
ŚBM, 10, 5, 2, 13.4 sa yadotkrāmaty atha haitat puruṣo mriyate /
ŚBM, 10, 5, 2, 13.5 tasmād u haitat pretam āhur ācchedy asyeti //
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 2, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 6.0 ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno 'bhitaḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 7.0 aṣṭā uttamān ālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tad brahmaivaitad asya sarvasyottamaṃ karoti tasmād brahmāsya sarvasyottamam ity āhuḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 15.0 ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 1.4 tasmā etad annaṃ karoti /
ŚBM, 13, 8, 1, 1.9 tebhya etad annaṃ karoti /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 15.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 2, 3.3 paṇīnevaitad asumnān devapīyūn asurarakṣasāny asmāl lokād apahanti /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 6.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 7.2 tad yac catasṛṣu dikṣv annaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 8.2 tad yad eva saṃvatsare 'nnaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 2.3 asyām evainam etat pratiṣṭhāyāṃ pratiṣṭhāpayati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.2 tasyai pṛthivi śaṃ bhaveti yathaivāsmā iyaṃ śaṃ syād evam etad āha /
ŚBM, 13, 8, 3, 4.4 jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 5.4 etad evāsmai sarvaṃ kalpayaty etad asmai śivaṃ karoti //
ŚBM, 13, 8, 3, 7.3 ṛtuṣv evainam etat saṃvatsare pratiṣṭhāyām pratiṣṭhāpayati //
ŚBM, 13, 8, 4, 5.4 vajreṇaivaitan mitradheyaṃ kurute /
ŚBM, 13, 8, 4, 9.2 yathaivainān abhirakṣed yathābhigopāyed evam etad āha //
ŚBM, 13, 8, 4, 12.3 tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 1, 5, 21.0 tad imāṃllokān saṃdadhāti etad ukthaṃ śaṃsiṣyate //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 7, 21.0 prajāpatir vā etad ārohati vāyuḥ preṅkhayati yajjīvam //
ŚāṅkhĀ, 1, 8, 13.0 tam evaitat pradharṣayati //
ŚāṅkhĀ, 1, 8, 14.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 15.0 vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 1, 8, 16.0 tam evaitat pradharṣayati //
ŚāṅkhĀ, 1, 8, 17.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 19.0 tam evaitat pradharṣayati //
ŚāṅkhĀ, 1, 8, 20.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 2, 1, 1.0 hiṃkāreṇa pratipadyata etad uktham //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 2, 13, 1.0 athaitad aindrāgnaṃ sūktaṃ gāyatrīśaṃsaṃ śaṃsati //
ŚāṅkhĀ, 2, 14, 1.0 athaitad āvapanaṃ śaṃsati //
ŚāṅkhĀ, 2, 17, 26.0 taddhaitad ahar indro 'ṅgirase provācāṅgirā dīrghatamase //
ŚāṅkhĀ, 2, 17, 28.0 tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
ŚāṅkhĀ, 3, 1, 6.0 sa hovāca aham apyetan na veda //
ŚāṅkhĀ, 4, 5, 9.0 taddha smaitat pūrve vidvāṃso 'gnihotraṃ na juhavāṃcakruḥ //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 12, 2.0 etad vai brahma dīpyate yad agnir jvalati //
ŚāṅkhĀ, 4, 12, 3.0 athaitan mriyate yan na jvalati //
ŚāṅkhĀ, 4, 12, 5.0 etad vai brahma dīpyate yad ādityo dṛśyate //
ŚāṅkhĀ, 4, 12, 6.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 8.0 etad vai brahma dīpyate yaccandramā dṛśyate //
ŚāṅkhĀ, 4, 12, 9.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 11.0 etad vai brahma dīpyate yad vidyud vidyotate //
ŚāṅkhĀ, 4, 12, 12.0 athaitan mriyate yan na vidyotate //
ŚāṅkhĀ, 4, 13, 1.0 etad vai brahma dīpyate yad vācā vadati //
ŚāṅkhĀ, 4, 13, 2.0 athaitan mriyate yan na vadati //
ŚāṅkhĀ, 4, 13, 5.0 etad vai brahma dīpyate yaccakṣuṣā paśyati //
ŚāṅkhĀ, 4, 13, 6.0 athaitan mriyate yan na paśyati //
ŚāṅkhĀ, 4, 13, 9.0 etad vai brahma dīpyate yacchrotreṇa śṛṇoti //
ŚāṅkhĀ, 4, 13, 10.0 athaitan mriyate yan na śṛṇoti //
ŚāṅkhĀ, 4, 13, 13.0 etad vai brahma dīpyate yanmanasā dhyāyati //
ŚāṅkhĀ, 4, 13, 14.0 athaitan mriyate yan na dhyāyati //
ŚāṅkhĀ, 5, 1, 10.0 etad evāhaṃ manuṣyāya hitatamaṃ manye yo māṃ vijānīyāt //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
ŚāṅkhĀ, 5, 7, 3.0 nāham etan nāma prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 9.0 nāham etad rūpaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 18.0 nāvām etat karma prājñāsiṣveti //
ŚāṅkhĀ, 7, 4, 3.0 tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 23, 3.0 tad apyetad ṛṣir āha ahaṃ rudrebhir vasubhiś carāmīti //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 10, 5.0 atha ha smaitat kṛtsnahārito brāhmaṇam evodāharati //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 9, 7, 9.0 haddha smaitat satyakāmo jābālo gośrute vaiyāghrapadyāyoktvovāca //
ŚāṅkhĀ, 11, 5, 14.0 athaitad ājyāvaśeṣaṃ sthālīpāke samavaninīya sthālīpākasyopaghātaṃ juhoti //
ŚāṅkhĀ, 11, 6, 13.0 athaitat sthālīpākaśeṣam ātmani samavaninīya juhoti //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
Ṛgveda
ṚV, 1, 152, 2.1 etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān /
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 7, 100, 6.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 8, 54, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚV, 8, 93, 13.1 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca /
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 3.1 uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya /
ṚV, 10, 10, 11.2 kāmamūtā bahv etad rapāmi tanvā me tanvaṃ sam pipṛgdhi //
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 28, 5.1 kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām /
ṚV, 10, 28, 10.2 niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṃ karṣad etat //
ṚV, 10, 108, 8.2 ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it //
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
Ṛgvedakhilāni
ṚVKh, 3, 6, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚVKh, 3, 10, 25.2 etaj juhvaṃ japaṃś caiva ghoraṃ mṛtyubhayaṃ jayet //
ṚVKh, 3, 15, 14.2 atho etat samādade yad anyeṣu janeṣu ca //
Ṛgvidhāna
ṚgVidh, 1, 8, 2.2 yatikṛcchraṃ vadanty etad rapasām apanodanam //
ṚgVidh, 1, 9, 4.1 etad rudrās tathādityā vasavaś cācaran vratam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 2, 8.1 tad vā etat subrahmaṇyām āhūya yajamānaṃ vācayati rakṣasām apahatyai //
ṢB, 1, 2, 9.11 tad etad āha sā na iṣam ūrjaṃ dhukṣvety āha /
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
ṢB, 1, 5, 14.1 varuṇo vā etad viṣṇau yajñam upārpayati //
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /
ṢB, 1, 7, 2.4 tebhya etat saumye carau śyāvam ājyaṃ prāyacchat /
Arthaśāstra
ArthaŚ, 1, 16, 35.1 svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet /
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
Avadānaśataka
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat etametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 29.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.5 evamukte āyuṣmān subhūtirbhagavantametadavocat buddhānubhāvādbhagavan /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 13.14 evamukte āyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 7.9 evamukte śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yatheyaṃ prajñāpāramitā paridamanāya pratyupasthitā anunāmāya bodhisattvānāṃ mahāsattvānām //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.2 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 13.1 evam ukte śakro devānāmindro bhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.8 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 20.9 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 4.1 evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 13.1 evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.2 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.6 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 6.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.20 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 16.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evametat /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 1.2 kecitpunarbhagavaṃsteṣāmantarāyā utpatsyante evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat bahūni subhūte teṣāṃ mārakarmāṇyantarāyakarāṇy utpatsyante /
ASāh, 11, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā likhitum bhagavānāha no hīdaṃ subhūte /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 11, 18.1 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat evametatsubhūte evam etat /
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
Buddhacarita
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
BCar, 6, 62.2 arthastu śakropama yadyanena hanta pratīcchānaya śuklametat //
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 10, 32.1 snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
BCar, 12, 41.1 yathāvadetadvijñāya kṣetrajño hi catuṣṭayam /
BCar, 12, 69.2 kṣetrajñasyāparityāgād avaimyetad anaiṣṭhikam //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
Carakasaṃhitā
Ca, Sū., 5, 69.2 tryahāt tryahācca saptāham etat karma samācaret //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 17, 100.2 lakṣaṇaṃ sarvamevaitadbhajate sānnipātikī //
Ca, Sū., 18, 47.1 yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 44.1 etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Vim., 2, 15.2 etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman //
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Indr., 2, 23.3 puṣpitasya narasyaitat maraṇamādiśet //
Ca, Indr., 4, 7.2 vigītam ubhayaṃ hyetat paśyan maraṇamṛcchati //
Ca, Indr., 4, 27.2 etadindriyavijñānaṃ yaḥ paśyati yathātatham /
Ca, Cik., 3, 38.1 icchatyubhayametattu jvaro vyāmiśralakṣaṇaḥ /
Ca, Cik., 3, 333.2 varjyametannarastasya punarāvartate jvaraḥ //
Ca, Cik., 1, 3, 4.1 etadrasāyanaṃ pūrvaṃ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ /
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 5, 3.15 etacchrutvā rūpaṃ brāhmaṇavedaśāstratattvajño vyākarṣitaśca /
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 81.1 atha daṇḍapāṇiḥ śākyakumārānetadavocaj jijñāsitamidaṃ dṛṣṭaṃ ca /
Mahābhārata
MBh, 1, 1, 8.2 kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama /
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 1, 214.27 etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ /
MBh, 1, 2, 1.3 etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam //
MBh, 1, 2, 13.3 etad icchāmahe śrotuṃ sarvam eva yathātatham //
MBh, 1, 2, 20.2 gajānāṃ tu parīmāṇam etad evātra nirdiśet //
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 3, 15.7 yady etad utsahase tato nayasvainam iti //
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 3, 102.2 uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti //
MBh, 1, 13, 4.3 sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara //
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 16, 31.2 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ /
MBh, 1, 16, 36.18 etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ /
MBh, 1, 16, 38.1 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ /
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 27, 3.2 etad icchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate //
MBh, 1, 27, 4.3 śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija //
MBh, 1, 30, 3.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam /
MBh, 1, 34, 8.2 etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā //
MBh, 1, 35, 12.2 etacchrutvā sa nāgendraḥ pitāmahavacastadā /
MBh, 1, 36, 1.3 icchāmyetad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ //
MBh, 1, 36, 5.5 yathā tu jāto hyāstīka etad icchāmi veditum /
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 41, 8.1 chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva /
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 42, 1.2 etacchrutvā jaratkārur duḥkhaśokaparāyaṇaḥ /
MBh, 1, 43, 8.2 etad gṛhāṇa vacanaṃ mayā yat samudīritam //
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 46, 26.2 etat tu śrotum icchāmi aṭavyāṃ nirjane vane /
MBh, 1, 46, 35.1 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati /
MBh, 1, 47, 16.1 etacchrutvā tu rājā sa prāgdīkṣākālam abravīt /
MBh, 1, 49, 14.2 etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ /
MBh, 1, 49, 18.2 tasmācchāpān mahāsattva satyam etad bravīmi te //
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 54, 20.2 kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi //
MBh, 1, 56, 11.1 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana /
MBh, 1, 56, 13.4 saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 61, 86.25 etat somavacaḥ śrutvā tathāstviti divaukasaḥ /
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 67, 14.25 evam etan mahābhāge supriye smitabhāṣiṇi /
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 69, 35.1 śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam /
MBh, 1, 71, 2.1 etad icchāmyahaṃ śrotuṃ vistareṇa dvijottama /
MBh, 1, 73, 30.4 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ //
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 81, 6.3 sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ /
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 91, 17.3 priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam //
MBh, 1, 91, 19.2 evam etat kariṣyāmi putrastasya vidhīyatām /
MBh, 1, 92, 9.2 apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetad āsanam //
MBh, 1, 92, 32.1 etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca /
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 93, 25.1 etan mama mahābhāga kartum arhasyanindita /
MBh, 1, 93, 26.1 etacchrutvā vacastasyā devyāḥ priyacikīrṣayā /
MBh, 1, 93, 43.1 etad ākhyāya sā devī tatraivāntaradhīyata /
MBh, 1, 94, 64.5 apatyaphalasaṃyuktam etacchrutvā pitur vacaḥ /
MBh, 1, 94, 64.11 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā /
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 94, 79.1 evam etat kariṣyāmi yathā tvam anubhāṣase /
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 98, 33.2 etacchrutvā tvam apyatra mātaḥ kuru yathepsitam //
MBh, 1, 99, 3.19 dharmam etat paraṃ jñātvā saṃtānāya kulasya ca /
MBh, 1, 100, 28.3 kṛṣṇadvaipāyano 'pyetat satyavatyai nyavedayat /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 105, 7.25 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 107, 6.1 etad vidvan yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 107, 27.2 etaddhi brūta me satyaṃ yad atra bhavitā dhruvam /
MBh, 1, 111, 25.1 so 'ham evaṃ viditvaitat prapaśyāmi śucismite /
MBh, 1, 113, 2.1 evam etat purā kunti vyuṣitāśvaścakāra ha /
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 114, 11.7 etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama /
MBh, 1, 116, 22.69 etacchrutvā tu moditvā gantum arhasi kaurava /
MBh, 1, 116, 29.2 dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru //
MBh, 1, 116, 30.25 yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 121, 2.17 etad icchāmyahaṃ śrotuṃ vistareṇa prakīrtaya /
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 121, 21.6 prayaccha bhagavan mahyaṃ varam etan mayā vṛtam /
MBh, 1, 121, 21.11 saputrasya dadāmyetat tava droṇa mahad varam /
MBh, 1, 122, 15.3 vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 130, 13.3 abhiprāyasya pāpatvān naitat tu vivṛṇomyaham //
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 137, 16.39 etacca cintayānasya bahudhā vyathitaṃ manaḥ /
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 139, 24.1 etad vijñāya dharmajña yuktaṃ mayi samācara /
MBh, 1, 141, 12.2 vanam etaccariṣyanti puruṣā vanacāriṇaḥ //
MBh, 1, 141, 13.4 kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ //
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 143, 17.2 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ /
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 151, 25.45 etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ /
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 157, 16.39 etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca /
MBh, 1, 164, 3.2 etad icchāmyahaṃ śrotuṃ yathāvat tad vadasva me //
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 165, 18.4 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ //
MBh, 1, 167, 21.2 rakṣo 'ttum iha hyāvāṃ nūnam etaccikīrṣati //
MBh, 1, 173, 22.1 vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata /
MBh, 1, 173, 22.7 apakalkastu rājendra nistīryaitad dvijottamaḥ /
MBh, 1, 176, 8.2 kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ //
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 188, 5.2 etan no bhagavān sarvaṃ prabravītu yathātatham //
MBh, 1, 188, 16.2 tasmād etad ahaṃ manye dharmaṃ dvijavarottama //
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 189, 28.2 etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha /
MBh, 1, 192, 7.32 etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ /
MBh, 1, 192, 7.77 etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām /
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 192, 21.8 etacchrutvā tu vacanaṃ vidurasya narādhipaḥ /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 198, 21.1 etad viditvā tu bhavān prasthāpayatu pāṇḍavān /
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 200, 23.1 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 201, 25.2 tataḥ pitāmaho dattvā varam etat tadā tayoḥ /
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 213, 12.64 etacchrutvā tu gopālair ānītā vrajayoṣitaḥ /
MBh, 1, 215, 11.12 etad vistaraśo brahmañ śrotum icchāmi tattvataḥ /
MBh, 1, 215, 11.60 etacchrutvā tu vacanaṃ rudrasyāmitatejasaḥ /
MBh, 1, 215, 11.64 etacchrutvā tu vacanaṃ rājñā tena prabhāṣitam /
MBh, 1, 215, 11.83 etacchrutvā tu vacanaṃ rudreṇa samudāhṛtam /
MBh, 1, 215, 11.88 etacchrutvā tu vacanaṃ tasya rājño mahātmanaḥ /
MBh, 1, 215, 11.106 etacchrutvā tu vacanaṃ bhagavān sarvalokakṛt /
MBh, 1, 215, 11.117 etacchrutvā tu vacanaṃ parameṣṭhimukhāccyutam /
MBh, 1, 215, 11.145 etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ /
MBh, 1, 217, 1.7 etad icchāmyahaṃ śrotuṃ vada brāhmaṇasattama /
MBh, 1, 219, 18.2 diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam //
MBh, 1, 220, 1.3 tasmin vane dahyamāne brahmann etad vadāśu me //
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 2, 1, 14.2 sarvam etad yathāvedya darśayāmāsatur mayam //
MBh, 2, 3, 7.2 sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ /
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 2, 16, 30.15 etacchrutvā muner vākyaṃ śirasā praṇipatya ca /
MBh, 2, 20, 26.1 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam /
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 37, 11.1 nūnam etat samādātuṃ punar icchatyadhokṣajaḥ /
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 46, 3.1 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija /
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 51, 22.2 matvā ca dustaraṃ daivam etad rājā cakāra ha //
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 53, 16.3 etad vidvann upādatsva kāmam evaṃ pravartatām //
MBh, 2, 54, 7.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 15.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 18.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 23.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 27.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 54, 29.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 4.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 6.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 8.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 10.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 15.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 21.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 25.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 28.2 etacchrutvā vyavasito nikṛtiṃ samupāśritaḥ /
MBh, 2, 58, 29.2 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ /
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 61, 24.2 etat sarvaṃ vicāryāhaṃ manye na vijitām imām //
MBh, 2, 61, 25.1 etacchrutvā mahānnādaḥ sabhyānām udatiṣṭhata /
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 2, 66, 4.1 duḥkhenaitat samānītaṃ sthaviro nāśayatyasau /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 2, 71, 45.1 duryodhana niśamyaitat pratipadya yathecchasi /
MBh, 3, 1, 7.1 etad ācakṣva me sarvaṃ vistareṇa tapodhana /
MBh, 3, 1, 12.3 karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati //
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 10, 20.2 viduraś ca mahāprājñaḥ snehād etad bravīmyaham //
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 12, 74.1 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata /
MBh, 3, 29, 3.2 etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate //
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 30, 8.2 etad draupadi saṃdhāya na me manyuḥ pravardhate //
MBh, 3, 32, 30.1 tvayy etad vai vijānīhi janma kṛṣṇe yathāśrutam /
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 33, 58.2 teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe //
MBh, 3, 34, 79.2 api caitatstriyo bālāḥ svādhyāyam iva kurvate //
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 19.1 etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ /
MBh, 3, 38, 34.2 nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim //
MBh, 3, 39, 4.1 etad icchāmyahaṃ śrotuṃ tvatprasādād dvijottama /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 47, 3.2 vāneyam athavā kṛṣṭam etad ākhyātu me bhavān //
MBh, 3, 52, 24.2 etacchrutvā śubhe buddhiṃ prakuruṣva yathecchasi //
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 58, 28.2 evam etad yathāttha tvaṃ damayanti sumadhyame /
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 61, 124.2 kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha //
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 63, 21.3 rājyena tanayābhyāṃ ca satyam etad bravīmi te //
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 65, 36.1 etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ /
MBh, 3, 68, 13.1 etacchrutvāśrupūrṇākṣī parṇādasya viśāṃ pate /
MBh, 3, 69, 4.1 damayantī bhavedetat kuryādduḥkhena mohitā /
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 72, 22.1 etacchrutvā prativacas tasya dattaṃ tvayā kila /
MBh, 3, 73, 5.1 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya /
MBh, 3, 74, 14.1 damayantyā bruvantyās tu sarvam etad ariṃdama /
MBh, 3, 81, 28.1 etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā /
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 95, 23.2 etat tu me yathākāmaṃ saṃpādayitum arhasi //
MBh, 3, 101, 11.1 etacchrutvā vaco devā viṣṇunā samudāhṛtam /
MBh, 3, 102, 1.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahāmune //
MBh, 3, 103, 17.1 etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ /
MBh, 3, 104, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 3, 105, 1.2 etacchrutvāntarikṣācca sa rājā rājasattama /
MBh, 3, 107, 20.1 etacchrutvā vaco rājño gaṅgā lokanamaskṛtā /
MBh, 3, 107, 24.1 etacchrutvā vaco rājan mahārājo bhagīrathaḥ /
MBh, 3, 108, 5.1 etacchrutvā vaco rājā śarveṇa samudāhṛtam /
MBh, 3, 108, 14.1 etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ /
MBh, 3, 110, 10.1 etan me bhagavan sarvaṃ vistareṇa yathātatham /
MBh, 3, 110, 27.1 etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ /
MBh, 3, 115, 8.1 sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ /
MBh, 3, 120, 22.2 asaṃśayaṃ mādhava satyam etad gṛhṇīma te vākyam adīnasattva /
MBh, 3, 121, 23.2 etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama //
MBh, 3, 122, 20.1 etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat /
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 124, 13.2 etad eva yadā vākyam āmreḍayati vāsavaḥ /
MBh, 3, 125, 3.2 bhaviṣyataḥ satyam etad vaco brahman bravīmi te //
MBh, 3, 125, 12.1 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata /
MBh, 3, 125, 14.1 etaccandramasas tīrtham ṛṣayaḥ paryupāsate /
MBh, 3, 126, 2.2 etad icchāmyahaṃ śrotuṃ caritaṃ tasya dhīmataḥ //
MBh, 3, 128, 12.1 etacchrutvā sa rājarṣir dharmarājānam abravīt /
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 131, 31.3 paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam //
MBh, 3, 135, 11.1 etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 147, 1.2 etacchrutvā vacastasya vānarendrasya dhīmataḥ /
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 148, 37.2 yugānuvartanaṃ tvetat kurvanti cirajīvinaḥ //
MBh, 3, 150, 8.2 dhārtarāṣṭrā nihantavyā yāvad etat karomyaham //
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 156, 29.1 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira /
MBh, 3, 157, 5.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 3, 157, 6.2 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ /
MBh, 3, 158, 49.3 śrotum icchāmyahaṃ deva tavaitacchāpakāraṇam //
MBh, 3, 160, 6.1 etad āhur mahendrasya rājño vaiśravaṇasya ca /
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 160, 23.2 īśvarasya sadā hyetat praṇamātra yudhiṣṭhira //
MBh, 3, 160, 29.2 mārgam etad asaṃbādham ādityaḥ parivartate //
MBh, 3, 163, 6.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute //
MBh, 3, 163, 7.3 etad ākhyāhi me sarvam akhilena dhanaṃjaya //
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 175, 3.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 184, 3.2 etat sarvaṃ subhage prabravīhi yathā lokān virajāḥ saṃcareyam //
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 186, 128.1 etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā /
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 189, 27.2 karmaṇā manasā vācā sarvam etat samācara //
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 190, 71.2 etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt //
MBh, 3, 191, 16.1 etacchrutvā sa kacchapastasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasastīre //
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 191, 24.1 ityetacchrutvā sa rājābravīt /
MBh, 3, 192, 3.2 etad icchāmyahaṃ śrotuṃ tattvena kathitaṃ dvija //
MBh, 3, 192, 5.1 etad icchāmi tattvena jñātuṃ bhārgavasattama /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 6.3 kasya putro 'tha naptā vā etad icchāmi veditum //
MBh, 3, 194, 7.2 etad icchāmi bhagavan yāthātathyena veditum /
MBh, 3, 194, 22.2 etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai //
MBh, 3, 196, 13.1 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara /
MBh, 3, 196, 21.1 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira /
MBh, 3, 198, 13.2 jānāmyetad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 198, 56.4 etan mahāmate vyādha prabravīhi yathātatham //
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 200, 25.3 etad icchāmyahaṃ jñātuṃ tattvena vadatāṃ vara //
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 49.2 etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham //
MBh, 3, 205, 20.1 etad icchāmi vijñātuṃ tattvena hi mahāmate /
MBh, 3, 207, 3.2 dṛśyate bhagavan sarvam etad icchāmi veditum //
MBh, 3, 207, 5.1 etad icchāmyahaṃ tvattaḥ śrotuṃ bhārgavanandana /
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 213, 22.3 etad icchāmyahaṃ śrotuṃ tava vākyam anindite //
MBh, 3, 213, 37.2 etacchrutvā namas tasmai kṛtvāsau saha kanyayā /
MBh, 3, 214, 9.1 tasmād etad rakṣyamāṇā garuḍī sambhavāmyaham /
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 219, 4.2 asatyam etat saṃśrutya tasmān nas trātum arhasi //
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 222, 5.2 mukhaprekṣāś ca te sarve tattvam etad bravīhi me //
MBh, 3, 222, 57.1 etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat /
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 240, 21.1 jñātvaitacchadmanā vajrī rakṣārthaṃ savyasācinaḥ /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 242, 3.1 etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate /
MBh, 3, 242, 13.1 śrutvaitad dharmarājasya bhīmo vacanam abravīt /
MBh, 3, 243, 20.1 etacchrutvā dharmasutaḥ samudvigno narādhipa /
MBh, 3, 247, 36.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala /
MBh, 3, 247, 37.2 etacchrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā /
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 258, 5.1 etan me bhagavan sarvaṃ samyag ākhyātum arhasi /
MBh, 3, 260, 5.2 viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 3, 266, 52.2 icchāmi sarvam evaitacchrotuṃ plavagasattamāḥ //
MBh, 3, 273, 11.2 bhavān drakṣyati yasmai ca bhavān etat pradāsyati //
MBh, 3, 275, 8.1 etacchrutvā vacastasmād avatīrya rathottamāt /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 3, 278, 12.2 tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti //
MBh, 3, 278, 30.3 kariṣyāmyetad evaṃ ca gurur hi bhagavān mama //
MBh, 3, 281, 13.2 neṣyāmyenam ahaṃ baddhvā viddhyetanme cikīrṣitam //
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 3, 287, 2.2 etad icchāmyahaṃ śrotuṃ tanme brūhi tapodhana //
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 288, 8.1 sāham etad vijānantī toṣayiṣye dvijottamam /
MBh, 3, 294, 4.2 etad utkṛtya me dehi yadi satyavrato bhavān //
MBh, 3, 294, 5.1 etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa /
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 3, 297, 25.3 kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā //
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 4, 2, 8.3 ityetat pratijānāmi vihariṣyāmyahaṃ yathā //
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 17, 10.2 yasyāsmi karmaṇā prāptā duḥkham etad anantakam //
MBh, 4, 18, 1.3 na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham //
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 29, 8.1 etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam /
MBh, 4, 30, 22.1 etacchrutvā tu nṛpater vākyaṃ tvaritamānasaḥ /
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 46, 8.2 naitat samastam ubhayaṃ kasmiṃścid anuśuśrumaḥ //
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 5, 4, 7.1 etaccaiva kariṣyāmo yatnaśca kriyatām iha /
MBh, 5, 8, 27.3 akartavyam api hyetat kartum arhasi mātula //
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 8, 32.1 evam etat kariṣyāmi yathā tāta tvam āttha mām /
MBh, 5, 9, 1.3 duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum //
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 28.3 etad icchāmyahaṃ śrotuṃ tattvena kathayasva me //
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 11, 21.2 na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te /
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 13, 5.1 tattvam etat tu vijñāya yadi na jñāyate prabho /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 6.3 jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ //
MBh, 5, 15, 10.2 vakṣyāmi yadi me rājan priyam etat kariṣyasi /
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 17, 6.1 etad icchāmi bhagavan kathyamānaṃ dvijottama /
MBh, 5, 18, 24.2 evam etat kariṣyāmi yathā māṃ samprabhāṣase /
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 26, 25.1 indro 'pyetannotsahet tāta hartum aiśvaryaṃ no jīvati bhīmasene /
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 35, 17.2 virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā //
MBh, 5, 35, 22.2 etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset //
MBh, 5, 40, 28.2 evam etad yathā māṃ tvam anuśāsasi nityadā /
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 42, 3.3 śṛṇu me bruvato rājan yathaitanmā viśaṅkithāḥ //
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 54, 7.1 śrutvā caitanmayoktāstu bhīṣmadroṇakṛpāstadā /
MBh, 5, 54, 39.1 sa cāpyetad vijānāti vāsudevārjunau tathā /
MBh, 5, 54, 65.1 etat sarvaṃ samājñāya balāgryaṃ mama bhārata /
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 57, 6.1 na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ /
MBh, 5, 59, 5.2 satyaṃ hyetad ahaṃ manye pratyakṣaṃ nānumānataḥ //
MBh, 5, 60, 1.2 pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 64, 10.2 sarvaṃ mamaitad vacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ //
MBh, 5, 66, 13.2 īśate bhagavān ekaḥ satyam etad bravīmi te //
MBh, 5, 67, 20.1 etajjñānaṃ vidur viprā dhruvam indriyadhāraṇam /
MBh, 5, 70, 6.3 etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt //
MBh, 5, 71, 37.1 duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit /
MBh, 5, 72, 23.1 aham etad bravīmyevaṃ rājā caiva praśaṃsati /
MBh, 5, 73, 1.2 etacchrutvā mahābāhuḥ keśavaḥ prahasann iva /
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 74, 9.1 paśyaitad antaraṃ bāhvor mahāparighayor iva /
MBh, 5, 74, 9.2 ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam //
MBh, 5, 74, 14.2 yathāmati bravīmyetad viddhi mām adhikaṃ tataḥ //
MBh, 5, 75, 3.2 sahasraguṇam apyetat tvayi saṃbhāvayāmyaham //
MBh, 5, 76, 5.1 kiṃ caitanmanyase kṛcchram asmākaṃ pāpam āditaḥ /
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 85, 6.2 etad anyacca dāśārhaḥ pṛthivīm api cārhati //
MBh, 5, 85, 7.2 etad icchasi kṛṣṇāya satyenātmānam ālabhe //
MBh, 5, 85, 11.2 anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te //
MBh, 5, 89, 22.2 sa bhavān prasamīkṣyaitannedṛśaṃ vaktum arhati //
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 91, 4.2 sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān //
MBh, 5, 93, 3.2 aprayatnena vīrāṇām etad yatitum āgataḥ //
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 5, 94, 43.1 yadyetad evaṃ jānāsi na ca mām atiśaṅkase /
MBh, 5, 103, 8.1 etaccaivāham arhāmi bhūyaśca balavṛtrahan /
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 110, 21.2 upāyo 'tra mahān asti yenaitad upapadyate //
MBh, 5, 114, 7.2 etacchrutvā vaco rājā haryaśvaḥ kāmamohitaḥ /
MBh, 5, 114, 10.1 etacchrutvā tu sā kanyā gālavaṃ vākyam abravīt /
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 116, 9.1 etaccānyacca vividhaṃ śrutvā gālavabhāṣitam /
MBh, 5, 122, 1.2 bhagavann evam evaitad yathā vadasi nārada /
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 122, 8.2 ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase //
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 125, 2.1 prasamīkṣya bhavān etad vaktum arhati keśava /
MBh, 5, 126, 2.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi /
MBh, 5, 126, 24.1 bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 5, 126, 35.1 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ /
MBh, 5, 127, 41.1 tasya caitat pradānasya phalam adyānupaśyasi /
MBh, 5, 128, 11.2 yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe //
MBh, 5, 128, 30.1 etacchrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 129, 25.1 yāvad balaṃ me putreṣu paśyasyetajjanārdana /
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 133, 18.3 codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te //
MBh, 5, 134, 7.1 yadyetat saṃvijānāsi yadi samyag bravīmyaham /
MBh, 5, 135, 9.1 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ /
MBh, 5, 139, 20.2 etad atra hitaṃ manye sarvayādavanandana //
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 150, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 5, 150, 7.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 5, 151, 6.1 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 154, 24.2 diṣṭam etad dhruvaṃ manye na śakyam ativartitum //
MBh, 5, 157, 5.1 yad etat katthanāvākyaṃ saṃjayo mahad abravīt /
MBh, 5, 158, 25.2 jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi //
MBh, 5, 160, 23.2 satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati //
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 9.1 etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ /
MBh, 5, 166, 5.1 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam /
MBh, 5, 166, 38.2 etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā /
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 15.2 satyaṃ bravīmi śālvaitat satyenātmānam ālabhe //
MBh, 5, 174, 26.2 etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai //
MBh, 5, 176, 6.1 etad vicārya manasā bhavān eva viniścayam /
MBh, 5, 176, 37.1 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana /
MBh, 5, 178, 12.2 na kariṣyasi ced etad vākyaṃ me kurupuṃgava //
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 187, 6.1 bhagavann evam evaitad yathāha bhagavāṃstathā /
MBh, 5, 187, 29.2 kimarthaṃ kliśyase bhadre tathyam etad bravīhi me //
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 52.1 diṣṭam etat purā manye na śakyam ativartitum /
MBh, 5, 193, 58.1 mama tvetaccarāstāta yathāvat pratyavedayan /
MBh, 5, 193, 64.1 etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 5, 195, 1.2 etacchrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare /
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, 2, 9.2 eṣa te saṃjayo rājan yuddham etad vadiṣyati /
MBh, 6, 3, 43.1 etacchrutvā bhavān atra prāptakālaṃ vyavasyatām /
MBh, 6, 3, 44.2 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam /
MBh, 6, 3, 44.3 diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 19, 6.1 etad vacanam ājñāya maharṣer vyūha pāṇḍava /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 6, 39.1 etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ /
MBh, 6, BhaGī 10, 14.1 sarvametadṛtaṃ manye yanmāṃ vadasi keśava /
MBh, 6, BhaGī 11, 3.1 evametadyathāttha tvamātmānaṃ parameśvara /
MBh, 6, BhaGī 11, 35.2 etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 13, 1.3 etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ //
MBh, 6, BhaGī 13, 18.2 madbhakta etadvijñāya madbhāvāyopapadyate //
MBh, 6, BhaGī 15, 20.2 etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata //
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, BhaGī 18, 63.2 vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru //
MBh, 6, BhaGī 18, 75.1 vyāsaprasādācchrutavānetadguhyamahaṃ param /
MBh, 6, 41, 40.3 etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi //
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 41, 61.2 śraddheyavākyāt puruṣād etat satyaṃ bravīmi te //
MBh, 6, 41, 62.2 etacchrutvā mahārāja bhāradvājasya dhīmataḥ /
MBh, 6, 41, 70.2 āśāsiṣye sadotthāya satyam etad bravīmi te //
MBh, 6, 41, 71.1 etacchrutvā mahārāja gautamasya vacastadā /
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 45, 42.1 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 49, 4.2 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam /
MBh, 6, 54, 39.1 etacchrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ /
MBh, 6, 55, 46.2 codayāśvān yato bhīṣmo vigāhyaitad balārṇavam //
MBh, 6, 61, 7.2 etanme sarvam ācakṣva yathātattvena saṃjaya //
MBh, 6, 61, 31.2 etat kṣamam ahaṃ manye pṛthivyāstava cābhibho //
MBh, 6, 63, 3.2 āpo vāyuśca tejaśca trayam etad akalpayat //
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 21.1 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 73, 21.1 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam /
MBh, 6, 76, 12.2 śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva //
MBh, 6, 80, 19.1 etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 84, 38.1 etacchrutvā vacaḥ krūraṃ pitā devavratastava /
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 6, 89, 10.1 etacchrutvā mahābāho kāryadvayam upasthitam /
MBh, 6, 91, 9.1 etacchrutvā tu vacanaṃ rājño bharatasattama /
MBh, 6, 91, 20.1 etacchrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ /
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 95, 17.1 etacchrutvā tu rājāno duryodhanavacastadā /
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 103, 12.2 vāsudevaṃ samudvīkṣya vākyam etad uvāca ha //
MBh, 6, 103, 25.1 etacchrutvā vacastasya kāruṇyād bahuvistaram /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 76.2 jānanti ca bhavanto 'pi sarvam etad yathātatham //
MBh, 6, 103, 82.1 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama /
MBh, 6, 104, 46.2 etacchrutvā vaco mahyaṃ yat kṣamaṃ tat samācara //
MBh, 6, 108, 20.1 etad vicintayānasya prajñā sīdati me bhṛśam /
MBh, 6, 108, 25.1 paśya caitanmahābāho vaiśasaṃ samupasthitam /
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 116, 46.3 etat kṣemam ahaṃ manye tava caiva kulasya ca //
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 6, 117, 21.2 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ /
MBh, 7, 2, 20.1 kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam /
MBh, 7, 11, 21.2 pratyudyātum atastāta naitad āmarṣayāmyaham //
MBh, 7, 16, 41.1 naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha /
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 51, 24.1 yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ /
MBh, 7, 55, 1.2 etacchrutvā vacastasya keśavasya mahātmanaḥ /
MBh, 7, 56, 13.2 na hyetad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ //
MBh, 7, 56, 41.1 evaṃ caitat kariṣyāmi yathā mām anuśāsasi /
MBh, 7, 57, 13.2 drutaṃ ca yāti savitā tata etad bravīmyaham //
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 78, 12.2 eko droṇo hi vedaitad ahaṃ tasmācca sattamāt //
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 85, 87.1 vijetuṃ puruṣavyāghra satyam etad bravīmi te /
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 85, 100.1 etad vacanam ājñāya mama satyaparākrama /
MBh, 7, 85, 100.2 praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ //
MBh, 7, 86, 7.2 vijeṣye ca raṇe rājan satyam etad bravīmi te //
MBh, 7, 86, 37.2 kvacid yāsyāmi kauravya satyam etad bravīmi te //
MBh, 7, 86, 38.1 etad vicārya bahuśo buddhyā buddhimatāṃ vara /
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 86, 41.2 vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 38.1 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam /
MBh, 7, 88, 33.1 etad antaram āsādya codayāśvān prahṛṣṭavat /
MBh, 7, 95, 17.3 kimu caitat samāsādya vīra saṃyugagoṣpadam //
MBh, 7, 96, 16.1 etad balārṇavaṃ tāta vārayiṣye mahāraṇe /
MBh, 7, 97, 10.1 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 117, 17.1 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate /
MBh, 7, 118, 23.1 mama sarve 'pi rājāno jānantyetanmahāvratam /
MBh, 7, 118, 28.1 etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ /
MBh, 7, 121, 21.1 etacchrutvā sindhurājo dhyātvā ciram ariṃdama /
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 7, 121, 30.1 etacchrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan /
MBh, 7, 122, 76.1 etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum /
MBh, 7, 123, 6.1 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama /
MBh, 7, 123, 23.2 tvad ṛte puruṣavyāghra ya etad yodhayed balam //
MBh, 7, 131, 59.2 śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ /
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 134, 5.3 darpam utsiktam etat te phalguno nāśayiṣyati //
MBh, 7, 134, 61.2 aśvatthāmānam āsādya vākyam etad uvāca ha //
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 155, 10.2 tathaital lāghavaṃ manye tava karma janārdana //
MBh, 7, 157, 10.1 iti prājñaḥ prajñayaitad vicārya ghaṭotkacaṃ sūtaputreṇa yuddhe /
MBh, 7, 157, 11.2 etaccikīrṣitaṃ jñātvā karṇe madhunihā nṛpa /
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 164, 70.1 etannārocayad rājan kuntīputro dhanaṃjayaḥ /
MBh, 7, 165, 112.1 etannārocayad vākyaṃ kuntīputro dhanaṃjayaḥ /
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 7, 170, 42.1 ye tvetat pratiyotsyanti manasāpīha kecana /
MBh, 7, 171, 25.1 aśvatthāman punaḥ śīghram astram etat prayojaya /
MBh, 7, 172, 48.1 utsahante 'nyathā kartum etad astraṃ mayeritam /
MBh, 7, 172, 49.2 etat prabrūhi bhagavanmayā pṛṣṭo yathātatham //
MBh, 8, 1, 24.1 etan me sarvam ācakṣva vistareṇa tapodhana /
MBh, 8, 1, 46.1 etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe /
MBh, 8, 1, 49.3 diṣṭam etat purā manye kathayasva yathecchakam //
MBh, 8, 3, 1.2 etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 4, 1.2 etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 5, 62.2 aśrauṣam aham etad vai bhīṣmadroṇau nipātitau //
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 22, 57.1 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa /
MBh, 8, 22, 59.2 sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase /
MBh, 8, 24, 97.1 etacchrutvā tato devā vākyam uktaṃ mahātmanā /
MBh, 8, 24, 130.1 śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam /
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 24, 149.2 etacchrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ /
MBh, 8, 24, 156.2 evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ //
MBh, 8, 27, 27.2 śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā //
MBh, 8, 30, 12.2 etad rājakuladvāram ākumāraḥ smarāmy aham //
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 8, 31, 30.1 tad etad vai samālokya pratyamitraṃ mahad balam /
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 34, 8.3 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ //
MBh, 8, 34, 23.1 etacchrutvā tu vacanaṃ rādheyasya mahātmanaḥ /
MBh, 8, 34, 25.2 sa vai sampatsyate karṇa satyam etad bravīmi te //
MBh, 8, 40, 85.1 etacchrutvā mahārāja govindaḥ prahasann iva /
MBh, 8, 42, 25.2 nāpakramasi vā mūḍha satyam etad bravīmi te //
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 45, 31.1 etacchrutvā tu rādheyo duryodhanavaco mahat /
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 49, 33.2 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā /
MBh, 8, 49, 45.2 bahuvṛkṣalatāgulmam etad vanam upāśritāḥ /
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 56.2 etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ //
MBh, 8, 49, 101.1 etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 8, 56, 25.1 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata /
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 62, 16.1 etacchrutvā tu vacanaṃ śalyasyāmitatejasaḥ /
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 9, 1, 3.1 etad icchāmyahaṃ śrotuṃ tad ācakṣva dvijottama /
MBh, 9, 1, 37.1 etacchrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ /
MBh, 9, 3, 49.1 etat kṣamam ahaṃ manye tava pārthair avigraham /
MBh, 9, 3, 50.1 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ /
MBh, 9, 6, 1.2 etacchrutvā vaco rājño madrarājaḥ pratāpavān /
MBh, 9, 6, 1.3 duryodhanaṃ tadā rājan vākyam etad uvāca ha //
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 6, 34.1 etacchrutvā mahārāja vacanaṃ mama sāṃpratam /
MBh, 9, 23, 15.1 codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam /
MBh, 9, 23, 48.2 hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ //
MBh, 9, 28, 19.4 etanme pṛcchato brūhi kuśalo hyasi saṃjaya //
MBh, 9, 28, 85.2 etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya //
MBh, 9, 28, 90.1 etacchrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam /
MBh, 9, 29, 21.2 iti satyaṃ bravīmyetat tanme śṛṇu janādhipa //
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 9, 36, 37.3 vyākhyātum etad icchāmi sarvam adhvaryusattama //
MBh, 9, 37, 2.2 etad icchāmyahaṃ śrotuṃ vidhivad dvijasattama //
MBh, 9, 42, 28.2 śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara /
MBh, 9, 49, 45.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 9, 50, 48.1 etacchrutvā vacastasya munayaste vidhānataḥ /
MBh, 9, 52, 3.3 etad icchāmyahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ //
MBh, 9, 57, 2.2 kasya vā ko guṇo bhūyān etad vada janārdana //
MBh, 9, 57, 18.1 dhanaṃjayastu śrutvaitat keśavasya mahātmanaḥ /
MBh, 9, 62, 48.1 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam /
MBh, 9, 62, 50.1 etat sarvam anudhyātvā ātmanaśca vyatikramam /
MBh, 9, 62, 52.1 etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām /
MBh, 9, 62, 61.2 evam etanmahābāho yathā vadasi keśava //
MBh, 9, 62, 69.1 etacchrutvā tu vacanaṃ gāndhāryā sahito 'bravīt /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 5, 16.2 evam etad yathāttha tvam anuśāsmīha mātula /
MBh, 10, 6, 29.2 na caitad abhijānāmi cintayann api sarvathā //
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 15, 21.1 brahmāstram apyavāpyaitad upadeśāt pitustava /
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 15, 27.2 etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ //
MBh, 10, 15, 32.3 garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama //
MBh, 10, 17, 23.2 kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam //
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 4, 1.3 etad icchāmyahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ //
MBh, 11, 5, 1.3 etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me //
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 7, 16.1 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa /
MBh, 11, 8, 45.1 etacchrutvā tu vacanaṃ vyāsasyāmitatejasaḥ /
MBh, 11, 8, 48.1 etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ /
MBh, 11, 9, 2.2 etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ /
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 16, 25.1 etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho /
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 4, 1.2 karṇastu samavāpyaitad astraṃ bhārgavanandanāt /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 11, 22.1 etad vidustapo viprā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 15, 4.2 etad vidvann upādatsva svabhāvaṃ paśya laukikam //
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 26, 24.2 tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham //
MBh, 12, 28, 30.1 aham etat karomīti manyate kālacoditaḥ /
MBh, 12, 29, 70.1 etad rājño dilīpasya rājāno nānucakrire /
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 29, 102.1 etad dhanam aparyantam aśvamedhe mahāmakhe /
MBh, 12, 30, 3.2 tathyaṃ vā kāñcanaṣṭhīvītyetad icchāmi veditum //
MBh, 12, 30, 20.2 bhavatā vacanaṃ brahmaṃstasmād etad vadāmyaham //
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 46, 31.1 śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ /
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 57, 4.1 tad etannaraśārdūla hṛdi tvaṃ kartum arhasi /
MBh, 12, 59, 11.1 etad icchāmyahaṃ sarvaṃ tattvena bharatarṣabha /
MBh, 12, 59, 75.1 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ /
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 65, 16.1 etad icchāmyahaṃ śrotuṃ bhagavaṃstad bravīhi me /
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 71, 14.3 tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān //
MBh, 12, 73, 3.3 kasmācca bhavati śreyān etad vāyo vicakṣva me //
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 76, 34.3 sa svargajittamo 'smākaṃ satyam etad bravīmi te //
MBh, 12, 79, 10.1 bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu /
MBh, 12, 79, 13.2 etanme saṃśayaṃ brūhi vistareṇa pitāmaha //
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 81, 16.2 etad uttamamitrasya nimittam abhicakṣate //
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 85, 4.1 etad ekapadaṃ śakra sarvalokasukhāvaham /
MBh, 12, 85, 11.3 tathā tvam api kaunteya samyag etat samācara //
MBh, 12, 86, 3.3 etat pṛṣṭo mahāprājña yathāvad vaktum arhasi //
MBh, 12, 86, 5.2 evam etanmahāprājña yathā vadasi buddhimān /
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 96, 1.3 kastasya dharmyo vijaya etat pṛṣṭo bravīhi me //
MBh, 12, 99, 50.2 ityetacchakravacanaṃ niśamya pratigṛhya ca /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 9.2 yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 104, 44.3 kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me //
MBh, 12, 105, 26.2 phalam etat prapaśyāmi yathālabdhena vartaye //
MBh, 12, 105, 45.2 avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret //
MBh, 12, 105, 52.2 etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam //
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 108, 9.1 etad icchāmyahaṃ śrotuṃ nikhilena paraṃtapa /
MBh, 12, 121, 5.1 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha /
MBh, 12, 121, 15.2 etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ //
MBh, 12, 123, 19.1 atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam /
MBh, 12, 124, 37.2 yad brāhmaṇamukhe kavyam etacchrutvā pravartate //
MBh, 12, 124, 68.1 etad viditvā tattvena śīlavān bhava putraka /
MBh, 12, 124, 69.2 etat kathitavān putre dhṛtarāṣṭro narādhipa /
MBh, 12, 124, 69.3 etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam //
MBh, 12, 125, 23.2 etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada /
MBh, 12, 125, 26.2 taṃ dravantam anu prāpto vanam etad yadṛcchayā /
MBh, 12, 125, 31.3 etad icchāmi tattvena śrotuṃ kim iha durlabham //
MBh, 12, 125, 34.1 etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ /
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 126, 18.1 etacchrutvā sa bhagavāṃstanur munivarottamaḥ /
MBh, 12, 126, 20.2 bravītu bhagavān etad yadi guhyaṃ na tanmayi //
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 43.2 etacchrutvā tato rājan sa rājā sāvarodhanaḥ /
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 130, 21.2 rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira //
MBh, 12, 132, 11.1 atraitad āhur ācāryāḥ pāpasya parimokṣaṇe /
MBh, 12, 136, 4.2 etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi //
MBh, 12, 136, 11.2 tad anviṣya mahābāho sarvam etad vadasva me //
MBh, 12, 136, 204.1 evam etanmayā proktam itihāsaṃ yudhiṣṭhira /
MBh, 12, 137, 3.1 etanme saṃśayaṃ chinddhi mano me sampramuhyati /
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 139, 68.2 bhikṣām anyām āhareti na caitat kartum arhasi /
MBh, 12, 139, 82.2 adyāham etad vṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram /
MBh, 12, 142, 40.1 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te /
MBh, 12, 151, 25.1 etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā /
MBh, 12, 152, 1.3 etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha //
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 154, 20.2 pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate //
MBh, 12, 154, 37.2 etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 157, 2.2 etat sarvaṃ mahāprājña yāthātathyena me vada //
MBh, 12, 160, 10.1 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi /
MBh, 12, 160, 85.1 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi /
MBh, 12, 160, 87.1 sarvathaitad iha śrutvā khaḍgasādhanam uttamam /
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 162, 4.2 etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi //
MBh, 12, 162, 33.1 etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā /
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 167, 18.1 etat prāha purā sarvaṃ nārado mama bhārata /
MBh, 12, 167, 24.2 etacchrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā /
MBh, 12, 169, 10.1 yadāham etajjānāmi na mṛtyustiṣṭhatīti ha /
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 171, 28.2 madvilāpanam etat tu pratibuddho 'smi saṃtyaja //
MBh, 12, 173, 1.3 narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me //
MBh, 12, 173, 9.2 sudurlabham avāpyaitad adoṣānmartum icchasi //
MBh, 12, 173, 40.1 yadi brahmañ śṛṇoṣyetacchraddadhāsi ca me vacaḥ /
MBh, 12, 180, 11.3 jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha //
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 187, 2.2 adhyātmam iti māṃ pārtha yad etad anupṛcchasi /
MBh, 12, 187, 37.1 sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ /
MBh, 12, 187, 50.2 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati //
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 189, 5.2 etanme sarvam ācakṣva sarvajño hyasi me mataḥ //
MBh, 12, 189, 11.2 etat sarvam aśeṣeṇa yathoktaṃ parivarjayet /
MBh, 12, 192, 90.2 śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham /
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi vā yad asti /
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 12, 203, 6.2 etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi //
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 205, 26.2 etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho //
MBh, 12, 209, 5.1 atrocyate yathā hyetad veda yogeśvaro hariḥ /
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 210, 36.1 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam /
MBh, 12, 211, 16.1 etan me bhagavān āha kāpileyāya saṃbhavam /
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 215, 2.2 etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha //
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 217, 9.2 naitat samyag vijānanto narā muhyanti vajrabhṛt //
MBh, 12, 219, 23.1 etad viditvā kārtsnyena yo na muhyati mānavaḥ /
MBh, 12, 220, 2.2 etad bhavantaṃ pṛcchāmi tanme vaktum ihārhasi //
MBh, 12, 220, 20.1 etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam /
MBh, 12, 222, 22.2 etad vrataṃ samāśritya sukham edhanti te janāḥ //
MBh, 12, 224, 3.2 etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me //
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 231, 1.2 ityukto 'bhipraśasyaitat paramarṣestu śāsanam /
MBh, 12, 231, 3.2 sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me //
MBh, 12, 233, 2.1 etad vai śrotum icchāmi tad bhavān prabravītu me /
MBh, 12, 234, 3.2 katham etad vijānīyāṃ tacca vyākhyātum arhasi //
MBh, 12, 234, 11.1 ityetacchrotum icchāmi bhagavān prabravītu me /
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 240, 19.2 sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ //
MBh, 12, 241, 4.1 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 241, 11.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ //
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 23.1 naitajjñātvā pumān strī vā punarbhavam avāpnuyāt /
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
MBh, 12, 247, 11.3 etanme sarvam ācakṣva sūkṣmajñānaṃ pitāmaha //
MBh, 12, 254, 3.2 etad ācakṣva me sarvaṃ nikhilena mahāmate //
MBh, 12, 254, 46.1 ṛṣayo yatayo hyetannahuṣe pratyavedayan /
MBh, 12, 254, 51.2 etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ //
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 259, 32.1 etat prathamakalpena rājā kṛtayuge 'bhajat /
MBh, 12, 261, 41.3 etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ //
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 32.2 etad ācakṣva me brahman yathātathyena pṛcchataḥ //
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 272, 3.1 bhavatā kathitaṃ hyetacchraddadhe cāham acyuta /
MBh, 12, 272, 5.1 etanme saṃśayaṃ brūhi pṛcchato bharatarṣabha /
MBh, 12, 273, 30.3 etad icchāmi vijñātuṃ tattvato lokapūjita //
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 277, 46.1 etacchrutvā mama vaco bhavāṃścaratu muktavat /
MBh, 12, 278, 4.2 ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me //
MBh, 12, 278, 5.2 etad icchāmi vijñātuṃ nikhilena pitāmaha //
MBh, 12, 278, 6.2 śṛṇu rājann avahitaḥ sarvam etad yathātatham /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 282, 5.2 tādṛśaṃ kurute rūpam etad evam avaihi me //
MBh, 12, 285, 1.3 etad icchāmyahaṃ śrotuṃ tad brūhi vadatāṃ vara //
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 290, 52.3 etanme saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ //
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 291, 6.1 tad etacchrotum icchāmi tvattaḥ kurukulodvaha /
MBh, 12, 291, 37.2 tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ //
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 293, 4.2 nityam etad vijānīhi somaḥ ṣoḍaśamī kalā //
MBh, 12, 293, 14.2 rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu //
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 294, 2.2 sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ //
MBh, 12, 294, 4.1 tad etacchrotum icchāmi nānātvaikatvadarśanam /
MBh, 12, 294, 6.2 hanta te sampravakṣyāmi yad etad anupṛcchasi /
MBh, 12, 294, 25.1 yogam etaddhi yogānāṃ manye yogasya lakṣaṇam /
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 294, 48.1 sarvam etad vijānanto na sarvasya prabodhanāt /
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
MBh, 12, 295, 32.1 sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt /
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 4.2 kadācit tveva khalvetad āhur apratibuddhakam //
MBh, 12, 296, 45.2 mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 298, 7.2 tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam //
MBh, 12, 298, 8.2 śrūyatām avanīpāla yad etad anupṛcchasi /
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 24.2 navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 12, 303, 11.2 anityaṃ nityam avyaktam evam etaddhi śuśruma //
MBh, 12, 306, 22.1 bījam etat puraskṛtya devīṃ caiva sarasvatīm /
MBh, 12, 306, 55.1 tenaitannābhijānanti pañcaviṃśakam acyutam /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 306, 86.2 tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitat samastam //
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 308, 40.1 prahāyobhayam apyetajjñānaṃ karma ca kevalam /
MBh, 12, 308, 70.3 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum //
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 309, 1.3 etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me //
MBh, 12, 309, 89.1 tad etat sampradṛśyaiva karmabhūmiṃ praviśya tām /
MBh, 12, 310, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute /
MBh, 12, 310, 24.1 mārkaṇḍeyo hi bhagavān etad ākhyātavānmama /
MBh, 12, 313, 21.1 etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati /
MBh, 12, 313, 41.1 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara /
MBh, 12, 314, 1.2 etacchrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ /
MBh, 12, 314, 15.2 paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati //
MBh, 12, 314, 35.1 etad vākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ /
MBh, 12, 315, 1.2 etacchrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ /
MBh, 12, 315, 17.1 etanmano'nukūlaṃ me bhavān arhati bhāṣitum /
MBh, 12, 315, 27.1 śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ /
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 319, 27.2 etanme snehataḥ sarve vacanaṃ kartum arhatha //
MBh, 12, 320, 40.1 etad ācaṣṭa me rājan devarṣir nāradaḥ purā /
MBh, 12, 324, 10.2 etannaḥ saṃśayaṃ chinddhi pramāṇaṃ no bhavānmataḥ //
MBh, 12, 326, 111.2 tato mayaitacchrutvā ca kīrtitaṃ tava bhārata //
MBh, 12, 326, 121.2 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya /
MBh, 12, 327, 11.1 etanme saṃśayaṃ vipra hṛdi śalyam ivārpitam /
MBh, 12, 327, 48.1 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ /
MBh, 12, 328, 46.2 etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca //
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 330, 50.3 jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana //
MBh, 12, 331, 18.2 tad etanme yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 12, 332, 24.2 etacchrutvā tayor vākyaṃ tapasyugre 'bhyavartata /
MBh, 12, 334, 1.2 śrutvaitannārado vākyaṃ naranārāyaṇeritam /
MBh, 12, 334, 11.1 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ /
MBh, 12, 335, 6.1 etannaḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam /
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 336, 7.2 etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MBh, 12, 336, 19.1 triḥ parikrāntavān etat suparṇo dharmam uttamam /
MBh, 12, 337, 16.1 śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam /
MBh, 12, 338, 2.3 naitad icchanti puruṣam ekaṃ kurukulodvaha //
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 12, 346, 12.2 tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha //
MBh, 12, 347, 16.1 etacchrutvā mahāprājña tatra gantuṃ tvam arhasi /
MBh, 13, 1, 59.3 harṣakrodhau kathaṃ syātām etad icchāmi veditum //
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 2, 26.1 etad rājño vacaḥ śrutvā viprāste bharatarṣabha /
MBh, 13, 2, 90.2 ṛte 'tithiṃ naravyāghra manasaitad vicāraya //
MBh, 13, 3, 18.1 etat tattvena me rājan sarvam ākhyātum arhasi /
MBh, 13, 3, 18.2 mataṃgasya yathātattvaṃ tathaivaitad bravīhi me //
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 9, 5.1 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ /
MBh, 13, 9, 13.1 ityetad bruvato rājan brāhmaṇasya mayā śrutam /
MBh, 13, 10, 2.1 etad icchāmi tattvena vyākhyātuṃ vai pitāmaha /
MBh, 13, 12, 1.3 etanme saṃśayaṃ rājan yathāvad vaktum arhasi //
MBh, 13, 12, 34.2 etacchocāmi viprendra daivenābhipariplutā //
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 16, 72.2 ṛṣir āśramam āgamya mamaitat proktavān iha //
MBh, 13, 19, 9.2 nikhilena mahāprājña bhavān etad bravītu me //
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 24, 48.3 etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam //
MBh, 13, 28, 13.1 etacchrutvā mataṅgastu dāruṇaṃ rāsabhīvacaḥ /
MBh, 13, 28, 15.2 tattvenaitanmahāprājñe brūhi sarvam aśeṣataḥ //
MBh, 13, 28, 26.1 etacchrutvā tu vacanaṃ tam uvāca puraṃdaraḥ /
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 30, 11.2 duravāpam avāpyaitannānutiṣṭhanti mānavāḥ //
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 32, 5.3 tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati //
MBh, 13, 34, 28.1 ityetad vacanaṃ śrutvā medinyā madhusūdanaḥ /
MBh, 13, 36, 11.1 etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā /
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 36, 19.2 śrutvaitad vacanaṃ śakro dānavendramukhāccyutam /
MBh, 13, 38, 7.2 etacchrutvā vacastasya devarṣer apsarottamā /
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 42, 22.1 etacchrutvā tu vipulo viṣaṇṇavadano 'bhavat /
MBh, 13, 42, 28.1 etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram /
MBh, 13, 42, 32.1 etad ātmani kauravya duṣkṛtaṃ vipulastadā /
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 8.2 anupraśnaḥ saṃśayo vā satām etad upālabhet //
MBh, 13, 47, 3.2 etat sarvaṃ mahābāho bhavān vyākhyātum arhati //
MBh, 13, 47, 6.2 etad icchāmi kathitaṃ vibhāgasteṣu yaḥ smṛtaḥ //
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 49, 6.3 etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi //
MBh, 13, 49, 13.3 adhyūḍhaḥ samayaṃ bhittvetyetad eva nibodha me //
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 55, 8.3 etad icchāmi kārtsnyena satyaṃ śrotuṃ tapodhana //
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 58, 38.1 bravīmi satyam etacca yathāhaṃ pāṇḍunandana /
MBh, 13, 60, 2.1 etad icchāmi vijñātuṃ yāthātathyena bhārata /
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 61, 67.2 sarvam etannaraḥ śakra dadāti vasudhāṃ dadat //
MBh, 13, 61, 90.1 etad āṅgirasācchrutvā vāsavo vasudhām imām /
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 66, 2.2 ityetacchrotum icchāmi vistareṇa pitāmaha //
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 71, 5.3 yathāpṛcchat padmayonim etad eva śatakratuḥ //
MBh, 13, 71, 12.2 etat tathyena bhagavanmama śaṃsitum arhasi //
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 73, 1.3 etad vijñātum icchāmi kā nu tasya gatir bhavet //
MBh, 13, 74, 7.1 etat sarvam aśeṣeṇa pitāmaha yathātatham /
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 80, 11.1 etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit /
MBh, 13, 81, 1.3 etad icchāmyahaṃ śrotuṃ saṃśayo 'tra hi me mahān //
MBh, 13, 81, 5.2 tattvena ca suvarṇābhe sarvam etad bravīhi naḥ //
MBh, 13, 82, 12.2 upariṣṭād gavāṃ loka etad icchāmi veditum //
MBh, 13, 82, 42.2 etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā /
MBh, 13, 83, 6.2 etad icchāmyahaṃ śrotuṃ pitāmaha yathātatham //
MBh, 13, 84, 19.1 etad vākyam upaśrutya tato devā mahātmanaḥ /
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 86, 4.1 etad icchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha /
MBh, 13, 92, 11.1 etacchrutvā tu pitarastataste vijvarābhavan /
MBh, 13, 95, 29.3 kāśyaḥ kāśanikāśatvād etanme nāma dhāraya //
MBh, 13, 97, 2.2 etad vistarato rājañśrotum icchāmi tattvataḥ //
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 97, 16.2 etajjñātvā mama vibho mā krudhastvaṃ tapodhana //
MBh, 13, 100, 3.2 papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām //
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 107, 45.2 tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ //
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 13, 112, 24.3 etat tu jñātum icchāmi kathaṃ retaḥ pravartate //
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 116, 5.1 etad icchāmi tattvena kathyamānaṃ tvayānagha /
MBh, 13, 116, 55.2 etad eva punaścoktvā viveśa dharaṇītalam //
MBh, 13, 116, 72.1 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham /
MBh, 13, 117, 5.2 kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me //
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 121, 7.1 etat pṛcchāmi te vidvann abhivādya praṇamya ca /
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 13, 123, 15.2 etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām //
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
MBh, 13, 126, 28.1 etanno vismayakaraṃ praśaṃsa madhusūdana /
MBh, 13, 143, 2.2 tān arcasi mahābāho sarvam etad vadasva me //
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 30.2 mātrā muhūrtāśca lavāḥ kṣaṇāśca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 39.1 sa sthāvaraṃ jaṅgamaṃ caivam etaccaturvidhaṃ lokam imaṃ ca kṛtvā /
MBh, 13, 143, 41.1 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca viṣvaksenāt sarvam etat pratīhi /
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 148, 1.3 bravītu bhagavān etat kva te gacchanti tādṛśāḥ //
MBh, 13, 148, 7.3 bravītu me bhavān etat santo 'santaśca kīdṛśāḥ //
MBh, 13, 148, 33.2 anye caitat prapadyante viyoge tasya dehinaḥ //
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 7, 4.2 satyam etad bhavān āha sa māṃ jānāti satriṇam /
MBh, 14, 7, 4.3 kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ //
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 7, 19.2 cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam /
MBh, 14, 7, 20.2 dviṣetāṃ samabhikruddhāvetad ekaṃ samarthaya //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 20, 6.2 etad eva vyavasyanti karma karmeti karmiṇaḥ //
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 22, 4.3 kathaṃsvabhāvā bhagavann etad ācakṣva me vibho //
MBh, 14, 22, 18.2 evam etad bhavet satyaṃ yathaitanmanyate bhavān /
MBh, 14, 22, 19.2 bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā //
MBh, 14, 24, 12.3 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 14.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 15.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 16.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 17.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 18.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 24, 20.2 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ //
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
MBh, 14, 27, 25.1 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ /
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 38, 14.2 etad vijñāya vidhival labhate yad yad icchati //
MBh, 14, 42, 26.1 etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ /
MBh, 14, 42, 44.2 etad brāhmaṇato vṛttam āhur ekapadaṃ sukham //
MBh, 14, 45, 25.1 sarvam etad yathāśakti vipro nirvartayañ śuciḥ /
MBh, 14, 46, 53.1 sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ /
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 47, 14.1 etacchittvā ca bhittvā ca jñānena paramāsinā /
MBh, 14, 48, 1.4 manyante sarvam apyetad avyaktaprabhavāvyayam //
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 14, 49, 16.2 etad viprā vijānīta hanta bhūyo bravīmi vaḥ //
MBh, 14, 50, 41.1 tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ /
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
MBh, 14, 51, 17.1 etat sarvam ahaṃ samyag ācariṣye janārdana /
MBh, 14, 52, 24.1 śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai /
MBh, 14, 54, 12.2 avaśyakaraṇīyaṃ vai yadyetanmanyase vibho /
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 56, 23.1 nikṣiptam etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ /
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 57, 4.2 kim etad guhyavacanaṃ śrotum icchāmi pārthiva //
MBh, 14, 57, 39.1 dhamasvāpānam etanme tatastvaṃ vipra lalpsyase /
MBh, 14, 61, 1.2 etacchrutvā tu putrasya vacaḥ śūrātmajastadā /
MBh, 14, 62, 1.2 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā /
MBh, 14, 63, 14.1 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 65, 25.1 ityetat praṇayāt tāta saubhadraḥ paravīrahā /
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 66, 12.1 ityetad vacanaṃ śrutvā jānamānā balaṃ tava /
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 73, 34.1 etad ājñāya vacanaṃ sarvāṃstān abravīt tadā /
MBh, 14, 77, 11.1 etacchrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ /
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 88, 16.1 ityetad vacanād rājā vijñāpyo mama mānada /
MBh, 14, 88, 21.1 ityetad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 89, 20.1 naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ /
MBh, 14, 93, 30.3 ityevaṃ sukṛtaṃ manye tasmād etat karomyaham //
MBh, 14, 93, 35.1 bālānāṃ kṣud balavatī jānāmyetad ahaṃ vibho /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 14, 95, 3.2 etad arhasi me vaktuṃ nikhilena dvijarṣabha //
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 96, 1.3 prāha mānuṣavad vācam etat pṛṣṭo vadasva me //
MBh, 14, 96, 2.2 etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam /
MBh, 15, 5, 7.2 etacchreyaḥ sa paramam amanyata janārdanaḥ //
MBh, 15, 5, 19.2 rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmyaham //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 12, 22.1 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa /
MBh, 15, 13, 1.2 evam etat kariṣyāmi yathāttha pṛthivīpate /
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 17, 6.1 etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ /
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 26, 19.2 vayam etat prapaśyāmo nṛpate divyacakṣuṣā //
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 36, 33.1 etat sarvam anusmṛtya dahyamāno divāniśam /
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 15, 43, 17.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
MBh, 15, 44, 36.1 etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ /
MBh, 15, 45, 33.1 sa tān āmantrya tejasvī nivedyaitacca sarvaśaḥ /
MBh, 15, 45, 37.1 tatrāśrauṣam ahaṃ sarvam etat puruṣasattama /
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 16, 9, 36.2 etacchreyo hi vo manye paramaṃ bharatarṣabha //
MBh, 16, 9, 37.1 etad vacanam ājñāya vyāsasyāmitatejasaḥ /
MBh, 17, 2, 6.3 tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama //
MBh, 18, 1, 2.1 etad icchāmyahaṃ śrotuṃ sarvaviccāsi me mataḥ /
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 1, 19.2 bhrātṝn papraccha medhāvī vākyam etad uvāca ha //
MBh, 18, 2, 11.2 na ceha sthātum icchāmi satyam etad bravīmi vaḥ //
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //
MBh, 18, 5, 5.3 etad icchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija //
MBh, 18, 5, 26.2 etacchrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ /
Manusmṛti
ManuS, 1, 59.1 etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ /
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 80.2 krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ //
ManuS, 2, 12.2 etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //
ManuS, 2, 54.1 pūjayed aśanaṃ nityam adyāc caitad akutsayan /
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 78.1 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām /
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 3, 94.1 kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 91.1 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
ManuS, 4, 125.1 etad vidanto vidvāṃsas trayīniṣkarṣam anvaham /
ManuS, 4, 136.2 tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān //
ManuS, 4, 160.2 etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ManuS, 7, 50.2 etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe //
ManuS, 7, 51.2 krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā //
ManuS, 7, 100.1 etac caturvidhaṃ vidyāt puruṣārthaprayojanam /
ManuS, 7, 215.2 etat trayaṃ samāśritya prayatetārthasiddhaye //
ManuS, 7, 226.1 etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
ManuS, 7, 226.2 asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //
ManuS, 8, 130.2 tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam //
ManuS, 8, 221.1 etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
ManuS, 8, 244.1 etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 11, 87.1 hatvā garbham avijñātam etad eva vrataṃ caret /
ManuS, 11, 118.1 etad eva vrataṃ kuryur upapātakino dvijāḥ /
ManuS, 11, 130.1 etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
ManuS, 11, 131.1 etad eva vrataṃ kṛtsnaṃ ṣaṇmāsān śūdrahā caret /
ManuS, 11, 156.2 ajñātaṃ caiva sūnāstham etad eva vrataṃ caret //
ManuS, 11, 189.1 etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
ManuS, 11, 193.2 brahmaṇā ca parityaktās teṣām apy etad ādiśet //
ManuS, 11, 222.1 etad rudrās tathādityā vasavaś cācaran vratam /
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
ManuS, 12, 11.1 tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 1, 6.1 śrutvā caitat trilokajño vālmīker nārado vacaḥ /
Rām, Bā, 1, 78.1 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ /
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Bā, 8, 5.1 etac chrutvā rahaḥ sūto rājānam idam abravīt /
Rām, Bā, 12, 5.1 kariṣye sarvam evaitad bhavatā yat samarthitam /
Rām, Bā, 14, 15.1 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam /
Rām, Bā, 15, 7.1 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān /
Rām, Bā, 15, 28.1 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ /
Rām, Bā, 36, 13.1 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat /
Rām, Bā, 38, 11.2 ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha //
Rām, Bā, 47, 30.1 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ /
Rām, Bā, 49, 25.1 etat sarvaṃ mahātejā janakāya mahātmane /
Rām, Bā, 55, 23.2 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ //
Rām, Bā, 58, 7.1 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha //
Rām, Bā, 58, 16.1 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ /
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 65, 13.1 tad etad devadevasya dhanūratnaṃ mahātmanaḥ /
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 66, 11.1 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava /
Rām, Bā, 66, 11.2 darśayaitan mahābhāga anayo rājaputrayoḥ //
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Ay, 1, 3.1 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ /
Rām, Ay, 4, 38.1 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 18.1 bhadre hṛdayam apy etad anumṛśyoddharasva me /
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ay, 18, 16.1 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 20, 6.2 kathaṃ hy etad asambhrāntas tvadvidho vaktum arhati //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 25, 1.2 nivartanārthe dharmātmā vākyam etad uvāca ha //
Rām, Ay, 26, 1.1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 47, 27.1 etad anyac ca karuṇaṃ vilapya vijane bahu /
Rām, Ay, 48, 24.1 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
Rām, Ay, 58, 19.1 yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
Rām, Ay, 73, 10.1 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam /
Rām, Ay, 78, 13.1 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 90, 6.3 sarvam etad yathātattvam acirājjñātum arhasi //
Rām, Ay, 90, 23.1 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ /
Rām, Ay, 96, 8.2 rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi //
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 103, 18.1 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam /
Rām, Ay, 103, 23.1 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava /
Rām, Ay, 105, 15.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 107, 4.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 109, 17.1 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī /
Rām, Ār, 5, 19.1 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām /
Rām, Ār, 9, 1.1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
Rām, Ār, 9, 16.1 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam /
Rām, Ār, 10, 19.1 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ /
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 11, 1.2 agastyaśiṣyam āsādya vākyam etad uvāca ha //
Rām, Ār, 19, 5.1 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 22, 29.1 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ /
Rām, Ār, 38, 20.1 etat kāryam avaśyaṃ me balād api kariṣyasi /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 41, 48.2 hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa //
Rām, Ār, 47, 27.1 sa karma kṛtavān etat kālopahatacetanaḥ /
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ār, 51, 24.1 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā /
Rām, Ār, 70, 16.1 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
Rām, Ār, 70, 23.2 tad icchāmy abhyanujñātā tyaktum etat kalevaram //
Rām, Ki, 3, 23.1 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 8, 40.1 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt /
Rām, Ki, 9, 14.1 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa /
Rām, Ki, 12, 1.1 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam /
Rām, Ki, 13, 20.1 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ /
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 37, 4.2 sugrīvaḥ paramaprīto vākyam etad uvāca ha //
Rām, Ki, 40, 44.1 sarvam etat samālokya yac cānyad api dṛśyate /
Rām, Ki, 48, 6.2 kāryasiddhikarāṇy āhus tasmād etad bravīmy aham //
Rām, Ki, 52, 28.1 etac chrutvā kumāreṇa yuvarājena bhāṣitam /
Rām, Ki, 64, 19.1 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat /
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 19, 13.2 diṣṭyaitad vyasanaṃ prāpto raudra ityeva harṣitāḥ //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 33, 59.2 etad ākhyātum icchāmi bhavadbhir vānarottamāḥ //
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 53, 14.1 etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ /
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 18.1 etacchrutvā mayā tasya mainākasya mahātmanaḥ /
Rām, Su, 56, 60.1 etacchrutvā vacastasya rāvaṇasya durātmanaḥ /
Rām, Su, 56, 83.1 etacchrutvā viditvā ca sītā janakanandinī /
Rām, Su, 57, 1.1 etad ākhyānaṃ tat sarvaṃ hanūmānmārutātmajaḥ /
Rām, Su, 61, 1.2 dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha //
Rām, Su, 62, 12.1 śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ /
Rām, Su, 62, 29.1 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam /
Rām, Su, 63, 4.1 etad ākhyānti te sarve harayo rāmasaṃnidhau /
Rām, Su, 63, 5.2 etanme sarvam ākhyāta vaidehīṃ prati vānarāḥ //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 10, 11.1 anyastvevaṃvidhaṃ brūyād vākyam etanniśācara /
Rām, Yu, 11, 16.1 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ /
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 16, 8.2 etajjñātvā yathātattvaṃ śīghram āgantum arhathaḥ //
Rām, Yu, 23, 36.1 etacchrutvā daśagrīvo rākṣasaprativeditam /
Rām, Yu, 38, 28.2 ahatau paśya kākutsthau snehād etad bravīmi te //
Rām, Yu, 40, 26.1 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt /
Rām, Yu, 41, 6.1 etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ /
Rām, Yu, 48, 8.1 etad evābhyupāgamya yatnaṃ kartum ihārhatha /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 70, 29.2 sarvam etad yathākāmaṃ kākutstha kurute naraḥ //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 106, 1.1 etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam /
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 108, 6.2 tvatprasādāt sameyuste varam etad ahaṃ vṛṇe //
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 111, 4.1 etad āyodhanaṃ paśya māṃsaśoṇitakardamam /
Rām, Yu, 113, 13.1 etacchrutvā yamākāraṃ bhajate bharatastataḥ /
Rām, Yu, 116, 37.1 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ /
Rām, Utt, 2, 1.2 kumbhayonir mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 3, 18.1 etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham /
Rām, Utt, 3, 27.1 etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ /
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 13, 33.2 hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha //
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 13, 37.2 etanmuhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai /
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 17.2 parvataṃ taṃ samāsādya vākyam etad uvāca ha //
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 22, 26.1 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān /
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 30, 41.1 etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam /
Rām, Utt, 35, 13.1 etanme bhagavan sarvaṃ hanūmati mahāmune /
Rām, Utt, 35, 57.1 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ /
Rām, Utt, 39, 17.2 utthāya ca pariṣvajya vākyam etad uvāca ha //
Rām, Utt, 39, 22.1 śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ /
Rām, Utt, 42, 21.1 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat /
Rām, Utt, 46, 10.2 avāṅmukho bāṣpagalo vākyam etad uvāca ha //
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 53, 6.2 dadau mahātmā suprīto vākyaṃ caitad uvāca ha //
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 64, 3.2 asakṛt putra putreti vākyam etad uvāca ha //
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 67, 1.2 avākśirāstathābhūto vākyam etad uvāca ha //
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //
Rām, Utt, 74, 8.1 śrutvā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 75, 11.2 viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha //
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 78, 2.1 evam etannaraśreṣṭha yathā vadasi lakṣmaṇa /
Rām, Utt, 82, 1.1 etad ākhyāya kākutstho bhrātṛbhyām amitaprabhaḥ /
Rām, Utt, 86, 7.1 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam /
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 88, 2.1 evam etanmahābhāga yathā vadasi dharmavit /
Rām, Utt, 95, 3.2 abhivādya mahātmānaṃ vākyam etad uvāca ha //
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Saundarānanda
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
SaundĀ, 13, 29.2 etatsthānamathānye ca mokṣārambheṣu yoginām //
Śira'upaniṣad
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Śvetāśvataropaniṣad
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 9.2 asmān māyī sṛjate viśvam etat tasmiṃścānyo māyayā saṃniruddhaḥ //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 5, 5.2 sarvam etad viśvam adhitiṣṭhatyeko guṇāṃśca sarvān viniyojayed yaḥ //
Agnipurāṇa
AgniPur, 2, 7.1 sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat /
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 15.1 utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ /
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 10, 48.1 mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet /
AHS, Cikitsitasthāna, 10, 65.2 nicaye pañca karmāṇi yuñjyāccaitad yathābalam //
AHS, Cikitsitasthāna, 15, 6.1 mastunaḥ sādhayitvaitat pibet sarvodarāpaham /
AHS, Cikitsitasthāna, 16, 17.1 vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ /
AHS, Cikitsitasthāna, 19, 29.1 etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya /
AHS, Cikitsitasthāna, 19, 51.2 nityaṃ kuṣṭhanibarhaṇam etat prāyogikaṃ khādan //
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 39, 51.1 sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam /
AHS, Utt., 39, 170.2 aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe //
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
AHS, Utt., 40, 83.1 etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 55.2 utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat //
Bodhicaryāvatāra
BoCA, 8, 19.2 svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām //
BoCA, 8, 63.1 yadi pratyakṣamapyetadamedhyaṃ nādhimucyase /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 4, 37.1 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham /
BKŚS, 5, 41.2 mahyam etad dadasveti tad ratnam udayācata //
BKŚS, 5, 293.1 mahāsenas tam ādāya citram etad avācayat /
BKŚS, 7, 70.2 yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ //
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 16, 59.1 tad idaṃ yuktam ity etac cintayitvedam uktavān /
BKŚS, 18, 199.1 mūlam etad upādāya vardhantāṃ te vibhūtayaḥ /
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 554.1 tena vijñāpayāmy etat prītaś ced dayase varam /
BKŚS, 18, 651.1 etan manasi kṛtvārtham akāle 'py aham āgatā /
BKŚS, 20, 14.2 acirād yāsyatīty etat sa evānubhaviṣyati //
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 21, 117.1 evamādi sa tair uktaḥ kṣaṇam etad acintayat /
BKŚS, 22, 98.1 varas tu kṣaṇam avyūha syālam etad abhāṣata /
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 280.2 vācyatām anapekṣyaiva snehād etac cacāra sā //
BKŚS, 22, 307.1 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā /
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 24, 73.1 etat phalam abhipretya mayaitābhyāṃ pratiśrutam /
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
BKŚS, 28, 13.1 mayoktaṃ dvayam apy etad arhati priyadarśanā /
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
Daśakumāracarita
DKCar, 1, 4, 19.3 so 'pyetadaṅgīkariṣyati /
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 91.1 śrutvā caitadanukampamāno 'bravam bhadra kṣamasva //
DKCar, 2, 2, 115.1 gṛhāṇaitadbhāṇḍam ityunmucya mahyamarpitavatī //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 103.0 śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam //
DKCar, 2, 4, 113.0 śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
DKCar, 2, 6, 168.1 nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
DKCar, 2, 8, 22.0 etadākarṇya sthāna eva gurubhiranuśiṣṭam //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
Divyāvadāna
Divyāv, 1, 262.2 tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 2, 240.0 sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat //
Divyāv, 7, 82.0 etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti //
Divyāv, 7, 131.0 sā kathayati āryaputra etat kuruṣva iti //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 492.0 tatra te etadeva ratnaṃ dhvajāgre 'varopayitvā gantavyam //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 10, 70.1 rājā pṛcchati yathā katham sa etat prakaraṇaṃ vistareṇārocayati //
Divyāv, 11, 102.1 te caitatkarma kṛtvā pāpakamakuśalam ekanavatikalpān apāyeṣūpapannāḥ //
Divyāv, 12, 130.1 raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 144.1 upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ //
Divyāv, 12, 153.1 upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 373.2 naitaccharaṇamāgamya sarvaduḥkhāt pramucyate //
Divyāv, 12, 376.2 etaccharaṇamāgamya sarvaduḥkhātpramucyate //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 308.1 sa teṣāṃ kathayati nāham yuṣmākametat suvarṇaṃ dāsyāmi //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 247.1 kiṃ kriyatāmiti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 6, 7.2 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ /
HV, 10, 29.2 etan me sarvam ācakṣva vistareṇa tapodhana //
HV, 11, 2.3 iti devavidaḥ prāhur etad icchāmi vedituṃ //
HV, 11, 4.2 etad vai śrotum icchāmi pitṝṇāṃ sargam uttamam //
HV, 11, 8.3 etad ākhyātam icchāmi kiṃ kurvāṇo na śocati //
HV, 11, 14.2 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute //
HV, 11, 40.1 mārkaṇḍeyas tu te śeṣam etat sarvaṃ vadiṣyati /
HV, 15, 8.1 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute /
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
Kirātārjunīya
Kir, 2, 22.2 dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ //
Kir, 6, 44.1 avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim /
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 41.2 atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt //
Kāmasūtra
KāSū, 2, 9, 18.1 kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti //
KāSū, 2, 9, 30.1 puruṣāśca tathā strīṣu karmaitat kila kurvate /
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ //
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 7, 2, 57.1 tad etat kuśalo vidvān dharmārthāvavalokayan /
Kātyāyanasmṛti
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
KātySmṛ, 1, 181.2 anuktam etan manyante tad anyārtham itīritam //
KātySmṛ, 1, 260.1 etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 875.2 etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā //
Kāvyādarśa
KāvĀ, 1, 57.1 cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare /
Kāvyālaṃkāra
KāvyAl, 1, 15.1 tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī /
KāvyAl, 3, 12.1 etadevāpare'nyena vyākhyānenānyathā viduḥ /
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
Kūrmapurāṇa
KūPur, 1, 1, 95.1 etad vijñāya bhāvena yathāvadakhilaṃ dvija /
KūPur, 1, 2, 85.1 tasmādetad vijānīdhvamāśramāṇāṃ catuṣṭayam /
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 18.2 karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam //
KūPur, 1, 3, 28.2 na hyetat samatikramya siddhiṃ vindati mānavaḥ //
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 9, 1.2 etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 11, 258.2 śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
KūPur, 1, 11, 313.2 anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi //
KūPur, 1, 11, 321.1 tasyaitat paramaṃ jñānamātmayogamanuttamam /
KūPur, 1, 11, 326.1 yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 14, 90.1 sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
KūPur, 1, 16, 65.1 kṛtvaitadadbhutaṃ karma viṣṇurvāmanarūpadhṛk /
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 97.3 vatsa vatsa hare viśvaṃ pālayaitaccarācaram //
KūPur, 1, 25, 103.2 etad budhyanti yogajñā na devā na ca dānavāḥ //
KūPur, 1, 25, 112.1 śrutvā sakṛdapi hyetat tapaścaraṇamuttamam /
KūPur, 1, 27, 47.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
KūPur, 1, 29, 56.2 tadeva guhyaṃ guhyānāmetad vijñāya mucyate //
KūPur, 1, 31, 10.1 dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ /
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 1, 49, 3.2 etat sarvaṃ samāsena sūta vaktumihārhasi //
KūPur, 1, 49, 46.2 vāsudevātmakaṃ nityametad vijñāya mucyate //
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 1, 50, 22.2 etat parataraṃ brahma jyotirānandamuttamam //
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 10, 5.1 etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
KūPur, 2, 11, 107.2 ityetaduktvā bhagavānātmayogamanuttamam /
KūPur, 2, 11, 145.1 yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
KūPur, 2, 12, 61.1 pūjayedaśanaṃ nityamadyāccaitadakutsayan /
KūPur, 2, 13, 18.2 tadeva saumikaṃ tīrthametajjñātvā na muhyati //
KūPur, 2, 14, 56.2 na gāyatryāḥ paraṃ japyametad vijñāya mucyate //
KūPur, 2, 18, 45.1 etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
KūPur, 2, 22, 58.2 na pādena spṛśedannaṃ na caitadavadhūnayet //
KūPur, 2, 29, 43.2 sa devastu mahādevo naitad vijñāya badhyate //
KūPur, 2, 31, 66.1 ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
KūPur, 2, 33, 12.2 ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret //
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
KūPur, 2, 33, 15.2 raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret //
KūPur, 2, 33, 16.2 bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye //
KūPur, 2, 33, 20.1 alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
KūPur, 2, 33, 30.1 viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret /
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 33, 142.1 etatte pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 37, 39.2 procuretad bhavāṃlliṅgamutpāṭayatu durmate //
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ //
KūPur, 2, 37, 127.2 etad vaḥ sampravakṣyāmi gūḍhaṃ gahanamuttamam /
KūPur, 2, 37, 135.1 āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 40, 27.1 etat tīrthaṃ samāsādya yastu prāṇān parityajet /
KūPur, 2, 41, 7.2 kṣiptametanmayā cakramanuvrajata māciram /
KūPur, 2, 41, 39.1 etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ /
KūPur, 2, 43, 1.2 etadākarṇya vijñānaṃ nārāyaṇamukheritam /
Laṅkāvatārasūtra
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 44.38 jānanneva bhagavāṃllaṅkādhipatim etad avocat pṛccha tvaṃ laṅkādhipate /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 138.1 atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 139.5 bhagavānetadavocat śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.6 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocattathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.5 bhagavānasyaitadavocat caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 153.2 bhagavāṃstasyaitadavocat svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti /
LAS, 2, 170.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
Liṅgapurāṇa
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 6, 19.2 jarāmaraṇasaṃyuktaṃ jagadetaccarācaram //
LiPur, 1, 16, 20.1 etadveditumicchāmi yatheyaṃ parameśvara /
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 18, 40.1 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam /
LiPur, 1, 19, 11.3 vatsa vatsa hare viṣṇo pālayaitaccarācaram //
LiPur, 1, 20, 2.1 etatsarvaṃ viśeṣeṇa sāṃprataṃ vaktumarhasi /
LiPur, 1, 20, 38.1 etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi /
LiPur, 1, 20, 38.2 etadevaṃvidhaṃ vākyaṃ pitāmahamukhodgatam //
LiPur, 1, 20, 74.2 etanme sūkṣmamavyaktaṃ saṃśayaṃ chettumarhasi //
LiPur, 1, 28, 17.2 vicāratastu rudrasya sthūlametaccarācaram //
LiPur, 1, 32, 9.2 etad icchāmahe boddhuṃ prasīda parameśvara //
LiPur, 1, 33, 23.1 sevyāsevyatvamevaṃ ca hyetadicchāma veditum /
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 34, 2.1 kṛtametadvahatyagnirbhūyo lokasamāśrayāt /
LiPur, 1, 36, 60.2 dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 59, 1.2 etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ /
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 59, 4.2 etadvo'haṃ pravakṣyāmi sūryacandramasorgatim //
LiPur, 1, 69, 93.2 ityetatsomavaṃśānāṃ nṛpāṇāṃ caritaṃ dvijāḥ //
LiPur, 1, 71, 75.1 etatsvāṅgabhavāyaiva puruṣāyopadiśya tu /
LiPur, 1, 72, 97.1 manvāma nūnaṃ bhagavānpinākī līlārthametatsakalaṃ pravarttum /
LiPur, 1, 85, 208.2 ābhicārikabādhāyāmetaddevi samācaret //
LiPur, 1, 88, 74.2 caturdaśavidhaṃ hyetad buddhvā saṃsāramaṇḍalam //
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
LiPur, 1, 92, 87.2 kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā //
LiPur, 1, 94, 2.2 etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi //
LiPur, 1, 94, 7.2 śrutvaitadbhagavān viṣṇurdharaṇībandhanaṃ hariḥ //
LiPur, 1, 96, 26.3 idānīṃ saṃhariṣyāmi jagadetaccarācaram //
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 99, 17.2 jñātvaitadbhagavān bhargo dadāha ruṣitaḥ prabhuḥ //
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 2, 3, 2.2 etadācakṣva me sarvaṃ sarvajño'si mahāmate //
LiPur, 2, 3, 50.1 adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān /
LiPur, 2, 4, 2.2 etanme sarvamācakṣva sūta sarvārthavittama //
LiPur, 2, 5, 65.2 praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha //
LiPur, 2, 9, 10.3 sanatkumāra vakṣyāmi sarvam etad yathātatham //
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 18, 45.1 etadvrataṃ pāśupataṃ cariṣyāmi samāsataḥ /
LiPur, 2, 28, 82.2 dadyād etat prayoktṛbhya ācchādanapaṭaṃ budhaḥ //
LiPur, 2, 39, 9.1 etadyaḥ kurute bhaktyā dānamaśvasya mānavaḥ /
LiPur, 2, 41, 10.1 etadyaḥ kurute bhaktyā vṛṣadānamanuttamam /
LiPur, 2, 42, 5.2 etadyaḥ kurute dānaṃ śivabhaktisamāhitam //
Matsyapurāṇa
MPur, 1, 9.1 sarvam etat samācakṣva sūta vistaraśaḥ kramāt /
MPur, 2, 10.1 etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam /
MPur, 2, 27.1 vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ /
MPur, 4, 23.2 etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me //
MPur, 7, 29.2 etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ //
MPur, 11, 61.1 sā tv abravīd viramṛtāhaṃ sarvametattapodhana /
MPur, 13, 60.2 arundhatī japantyetatprāpa yogamanuttamam //
MPur, 16, 1.2 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam /
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 17, 64.1 bhāryāvirahito 'pyetatpravāsastho 'pi bhaktimān /
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 22, 88.2 śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ //
MPur, 25, 3.2 etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ /
MPur, 25, 5.1 etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MPur, 27, 32.1 satyaṃ kilaitatsā prāha daityānāmasmi gāyanā /
MPur, 28, 7.2 naitatprājñastu kurvīta viduste na balābalam //
MPur, 32, 30.2 atikrāntaśca maryādāṃ kāvyaitatkathayāmi te //
MPur, 32, 38.2 nāhaṃ mṛṣā vadāmyetajjarāṃ prāpto'si bhūmipa /
MPur, 34, 18.2 etatsaṃbodhayāmastvāṃ svadharmamanupālaya //
MPur, 35, 7.1 sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ /
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 43, 1.2 ityetacchaunakādrājā śatānīko niśamya tu /
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 48, 104.3 etad icchāmahe śrotumatyantakuśalo hy asi //
MPur, 50, 71.2 etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho //
MPur, 60, 44.3 phalasyaikasya tyāgena vratametatsamācaret //
MPur, 61, 57.1 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam /
MPur, 64, 14.3 pratipakṣaṃ caturmāsaṃ yāvadetannivedayet //
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 66, 12.1 saṃdhyāyāṃ ca tathā maunametatkurvansamācaret /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 68, 11.3 putrasya jīvanāyālametatsnānamavāpsyati //
MPur, 68, 37.2 śāntyarthaṃ śuklasaptamyāmetatkurvanna sīdati //
MPur, 70, 33.1 saṃsārottāraṇāyālametadvedavido viduḥ /
MPur, 70, 46.1 evamādityavāreṇa sarvametatsamācaret /
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
MPur, 72, 5.3 aṅgāravratam ityetatsa vakṣyati mahīpateḥ //
MPur, 72, 43.2 tasmāttvamapi daityendra vratametatsamācara //
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 76, 8.2 pratipakṣaṃ phalatyāgametatkurvansamācaret //
MPur, 79, 11.1 etadeva vratānte tu nidhāya kalaśopari /
MPur, 92, 5.2 etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet //
MPur, 93, 154.2 vidveṣaṇaṃ tathā kurvannetadeva samācaret //
MPur, 95, 17.2 tadvatkṛṣṇacaturdaśyāmetatsarvaṃ samācaret //
MPur, 95, 19.1 mārgaśīrṣādimāseṣu kramādetadudīrayet /
MPur, 96, 21.1 etadbhāgavatānāṃ tu sauravaiṣṇavayoginām /
MPur, 103, 20.3 etatsarvaṃ viditvā tu cintāvaśamupāgataḥ //
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 108, 1.2 etacchrutvā prayāgasya yattvayā parikīrtitam /
MPur, 108, 22.3 etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam //
MPur, 109, 5.3 etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam //
MPur, 110, 15.2 adhītya ca dvijo'pyetannirmalaḥ svargamāpnuyāt //
MPur, 111, 1.3 etannaḥ sarvamākhyāhi yathā hi mama tārayet //
MPur, 113, 3.1 etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit /
MPur, 113, 3.2 tvaduktametatsakalaṃ śrotumicchāmahe vayam //
MPur, 113, 57.1 etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ /
MPur, 114, 2.1 etad veditum icchāmaḥ sakāśāttava suvrata /
MPur, 114, 3.1 etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ /
MPur, 114, 58.2 etacchrutvā tu ṛṣaya uttaraṃ punareva te /
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 125, 3.2 etadveditum icchāmas tato nigada sattama //
MPur, 125, 4.2 bhūtasaṃmohanaṃ hyetadbruvato me nibodhata /
MPur, 128, 2.2 etatsarvaṃ pravakṣyāmi sūryācandramasorgatim /
MPur, 134, 15.1 tadetanno bhayasthānam utpātābhiniveditam /
MPur, 135, 12.2 tadetannirdahiṣyāmi śareṇaikena vāsava //
MPur, 136, 21.1 vidyunmāler niśamyaitanmayo vacanamūrjitam /
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 138, 53.2 karomi vikrameṇaitatpuraṃ vyasanavarjitam //
MPur, 141, 1.4 etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ //
MPur, 141, 2.2 etadeva tu papraccha manuḥ sa madhusūdanam /
MPur, 141, 21.3 etattadamṛtaṃ somamavāpa madhu caiva hi //
MPur, 142, 2.3 etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata /
MPur, 142, 36.1 etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ /
MPur, 143, 4.3 etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam //
MPur, 143, 31.1 etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ /
MPur, 146, 4.1 etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ /
MPur, 146, 52.2 etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt //
MPur, 147, 9.1 śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt /
MPur, 147, 16.1 etacchrutvā vaco devaḥ padmagarbhodbhavastadā /
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 148, 64.1 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ /
MPur, 150, 242.2 etacchrutvā vacastasya sārathiḥ kālaneminaḥ /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 117.1 vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ /
MPur, 154, 144.2 anudgīrṇo'kṣatirmene ramyametadupasthitam //
MPur, 154, 147.1 śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ /
MPur, 154, 175.2 śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt /
MPur, 154, 216.2 śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ //
MPur, 154, 279.3 naitadalpamahaṃ manye kāraṇaṃ lokasundari //
MPur, 154, 366.2 etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha //
MPur, 159, 27.1 śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ /
MPur, 160, 1.2 śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ /
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
MPur, 164, 13.1 śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ /
MPur, 167, 62.2 tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya //
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 13.1 etadvaco niśamyaiva yayau sa diśamuttarām /
MPur, 175, 46.1 vapurdīptāntarātmānam etatkṛtvā manomayam /
MPur, 175, 54.2 tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara //
MPur, 175, 64.2 uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha //
Narasiṃhapurāṇa
NarasiṃPur, 1, 24.2 etat sarvaṃ mahābhāga kathayasva yathākramam //
Nāradasmṛti
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 5.2 sarvametadyathātattvaṃ bhagavanvaktumarhasi //
NāṭŚ, 1, 53.2 etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ //
NāṭŚ, 1, 65.2 na kṣamiṣyāmahe nāṭyametadāgamyatāmiti //
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 170.2 yadetad dhanamityāhuḥ prāṇā hy ete bahiścarāḥ /
PABh zu PāśupSūtra, 1, 9, 200.0 aparidṛṣṭārthe bhavānetad vā brūyāt //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.1 kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 7.1 trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /
Su, Sū., 44, 8.1 karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt /
Su, Sū., 45, 14.2 doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Nid., 9, 38.1 bhinne 'sthni niḥsravet pūyam etadasthigataṃ viduḥ /
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Su, Śār., 2, 56.2 taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ //
Su, Śār., 6, 30.1 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam /
Su, Cik., 1, 98.2 adhastādarjunasyaitanmāsaṃ bhūmau nidhāpayet //
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 8, 45.2 etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet //
Su, Cik., 8, 51.2 etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 38.1 ṣaṇmāsānupayujyaitadantravṛddhimapohati /
Su, Cik., 24, 129.2 sarvaṃ pariharettasmād etallokadvaye 'hitam //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Ka., 6, 23.1 etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet /
Su, Ka., 7, 62.1 alarkajuṣṭametanme nirviṣaṃ kuru mācirāt /
Su, Ka., 8, 23.1 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ /
Su, Utt., 3, 23.2 etadvātahataṃ vidyāt sarujaṃ yadi vārujam //
Su, Utt., 15, 4.2 arma yatra valījātaṃ tatraitallagayedbhiṣak //
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 18, 97.2 etadbhadrodayaṃ nāma sadaivārhati bhūmipaḥ //
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 42, 114.1 etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet /
Su, Utt., 42, 139.2 viṭśūlametajjānīyādbhiṣak paramadāruṇam //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 29.1 saṃbhārametadvipacennidhāya sārodake sāravato gaṇasya /
Su, Utt., 44, 34.2 ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām //
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 58, 56.1 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā /
Su, Utt., 58, 62.1 sarpiretat prayuñjāno mūtradoṣāt pramucyate /
Su, Utt., 58, 71.2 sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt //
Su, Utt., 58, 72.2 mūtradoṣeṣu sarveṣu kuryādetaccikitsitam //
Su, Utt., 66, 17.1 sahottaraṃ tvetad adhītya sarvaṃ brāhmaṃ vidhānena yathoditena /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.16 tasya kiṃ lakṣaṇam etad āha //
SKBh zu SāṃKār, 24.2, 1.4 kiṃ lakṣaṇāt sarga ityetad āha //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.2 tad etat sarvam abhipretyāha tadviparītaḥ śreyān /
STKau zu SāṃKār, 4.2, 1.6 viśeṣalakṣaṇānantaraṃ caitad upapādayiṣyāmaḥ /
STKau zu SāṃKār, 4.2, 1.16 etaccopapādayiṣyata ityuktam /
Tantrākhyāyikā
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
Varāhapurāṇa
VarPur, 27, 37.1 ya etacchṛṇuyānnityaṃ mātṝṇām udbhavaṃ śubham /
VarPur, 27, 38.1 yaścaitat paṭhate janma mātṝṇāṃ puruṣottama /
Viṣṇupurāṇa
ViPur, 1, 1, 11.2 yenāham etaj jānīyāṃ tvatprasādān mahāmune //
ViPur, 1, 4, 40.1 jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ /
ViPur, 1, 6, 7.1 yajñaniṣpattaye sarvam etad brahmā cakāra vai /
ViPur, 1, 8, 15.3 bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān //
ViPur, 1, 9, 11.2 maitreya devarājānaṃ kruddhaś caitad uvāca ha //
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 11, 12.2 sunītir aṅkam āropya maitreyaitad abhāṣata //
ViPur, 1, 11, 18.2 yasya puṇyāni tasyaiva matvaitacchāmya putraka //
ViPur, 1, 11, 53.2 japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
ViPur, 1, 11, 55.1 etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ /
ViPur, 1, 11, 56.2 tathā tvam api govindaṃ toṣayaitat sadā japan //
ViPur, 1, 12, 1.2 niśamyaitad aśeṣeṇa maitreya nṛpateḥ sutaḥ /
ViPur, 1, 12, 21.1 parityajati vatsādya yady etan na bhavāṃs tapaḥ /
ViPur, 1, 12, 83.2 yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān /
ViPur, 1, 12, 101.1 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi /
ViPur, 1, 13, 23.1 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā /
ViPur, 1, 14, 8.3 pracetasaḥ samudrāmbhasy etad ākhyātum arhasi //
ViPur, 1, 14, 28.1 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ /
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe /
ViPur, 1, 15, 59.2 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan /
ViPur, 1, 16, 2.1 yat tv etad bhagavān āha prahlādaṃ daityasattamam /
ViPur, 1, 16, 5.2 śrotum icchāmi yasyaitaccaritaṃ tv amitaujasaḥ //
ViPur, 1, 16, 11.1 etat sarvaṃ mahābhāga prahlādasya mahātmanaḥ /
ViPur, 1, 17, 16.2 etan niśamya daityendraḥ kopasaṃraktalocanaḥ /
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 1, 18, 15.2 etad apy avagacchāmi satyam atrāpi nānṛtam //
ViPur, 1, 19, 42.1 tad etad avagamyāham asāraṃ sādhyam uttamam /
ViPur, 1, 19, 48.1 etad vijānatā sarvaṃ jagat sthāvarajaṅgamam /
ViPur, 1, 19, 50.2 etacchrutvā tu kopena samutthāya varāsanāt /
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 1, 20, 36.1 yastvetaccaritaṃ tasya prahlādasya mahātmanaḥ /
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 2, 11, 1.2 yadetadbhagavānāha gaṇaḥ saptavidho raveḥ /
ViPur, 2, 11, 5.2 bravītyetatsamaṃ karma yadi saptagaṇasya tat //
ViPur, 2, 13, 10.2 etatpadaṃ tadarthaṃ ca vinā nānyadacintayat //
ViPur, 2, 13, 61.2 mithyaitadatra tu bhavāñśṛṇotu vacanaṃ mama //
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 3, 3, 2.1 etattu śrotumicchāmi vyastā vedā mahātmanā /
ViPur, 3, 8, 3.2 yatpṛcchati bhavānetatsagareṇa mahātmanā /
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 14, 14.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 14, 31.2 ityetatpitṛbhirgītaṃ bhāvābhāvaprayojanam /
ViPur, 3, 18, 18.1 vijñānamayamevaitadaśeṣam avagacchata /
ViPur, 3, 18, 30.1 janaśraddheyamityetadavagamya tato 'tra vaḥ /
ViPur, 4, 2, 16.4 etacca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 12, 20.1 tad etat samudvahāmīti //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 155.1 ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe katham etat satyabhāmā svīkaroti //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 15, 3.1 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara /
ViPur, 4, 15, 3.2 kautūhalapareṇaitat pṛṣṭo me vaktum arhasi //
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
ViPur, 4, 24, 150.1 etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena /
ViPur, 5, 3, 13.1 upasaṃhara sarvātman rūpametaccaturbhujam /
ViPur, 5, 3, 28.2 tadetat sampradhāryāśu kriyatāṃ hitam ātmanaḥ //
ViPur, 5, 4, 12.2 ityetadbālikā prāha devakīgarbhasaṃbhavā //
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 10, 23.1 bhaumametatpayo dugdhaṃ gobhiḥ sūryasya vāridaḥ /
ViPur, 5, 11, 2.1 bho bho meghā niśamyaitadvacanaṃ vadato mama /
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
ViPur, 5, 13, 25.1 kṛṣṇo 'hametallalitaṃ vrajāmyālokyatāṃ gatiḥ /
ViPur, 5, 15, 5.2 jagarha yādavāṃścaiva kāryaṃ caitadacintayat //
ViPur, 5, 15, 21.1 tato niṣkaṇṭakaṃ sarvaṃ rājyametad ayādavam /
ViPur, 5, 20, 7.2 śrutvaitadāha sā kubjā gṛhyatāmiti sādaram /
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 21, 15.1 kṛṣṇo bravīti rājārhametadratnamanuttamam /
ViPur, 5, 30, 23.1 etatpaśyāmi te rūpaṃ sthūlacihnopalakṣitam /
ViPur, 5, 30, 47.2 satyabhāmā vadatyetaditi garvoddhatākṣaram //
ViPur, 5, 32, 10.1 etatsarvaṃ mahābhāga mamākhyātuṃ tvamarhasi /
ViPur, 5, 37, 21.2 yattvamātthākhilaṃ dūta vedmyetadahamapyuta /
ViPur, 5, 37, 22.2 avatārya karomyetatsaptarātreṇa satvaraḥ //
ViPur, 5, 37, 53.2 yoge sthitvāhamapyetatparityakṣye kalevaram //
ViPur, 5, 38, 89.1 tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
ViPur, 5, 38, 90.1 tadgaccha dharmarājāya nivedyaitadvaco mama /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
ViPur, 6, 6, 28.1 khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ /
ViPur, 6, 6, 46.1 evam etad bhavanto 'tra arthasādhanamantriṇaḥ /
ViPur, 6, 7, 48.1 trividhā bhāvanā bhūpa viśvam etan nibodhatām /
ViPur, 6, 8, 28.2 sakalaṃ tad avāpnoti śrutvaitan munisattama //
ViPur, 6, 8, 35.2 etat kilocur anyeṣām pitaraḥ sapitāmahāḥ //
ViPur, 6, 8, 47.2 prāptavān etad akhilaṃ sa vai pramataye dadau //
ViPur, 6, 8, 50.1 tvam apy etacchinīkāya kaler ante vadiṣyasi //
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /
ViPur, 6, 8, 52.2 kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
Viṣṇusmṛti
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 33, 6.2 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet //
ViSmṛ, 46, 19.3 etat sāṃtapanam //
ViSmṛ, 49, 3.1 vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 50, 24.1 etad govrataṃ govadhe kuryāt //
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ViSmṛ, 54, 27.2 brāhmaṇyācca parityaktās teṣām apyetad ādiśet //
ViSmṛ, 55, 12.1 etad akṣaram etāṃ ca japan vyāhṛtipūrvikām /
ViSmṛ, 55, 13.1 sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ /
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 96, 97.2 etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ //
ViSmṛ, 97, 21.2 madbhakta etadvijñāya madbhāvāyopapadyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 3, 118.1 katham etad vimuhyāmaḥ sadevāsuramānavam /
YāSmṛ, 3, 197.1 etad yo na vijānāti mārgadvitayam ātmavān /
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 267.2 ṣaṇmāsācchūdrahāpy etad dhenur dadyād daśāthavā //
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
YāSmṛ, 3, 335.1 śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam /
Śatakatraya
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.3 vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho //
Aṣṭāvakragīta, 7, 3.2 atiśānto nirākāra etad evāham āsthitaḥ //
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.2 etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam //
BhāgPur, 1, 3, 29.2 janma guhyaṃ bhagavato ya etat prayato naraḥ //
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 6, 5.3 vartamāno vayasyādye tata etad akāraṣam //
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 2, 1, 11.1 etan nirvidyamānānām icchatām akutobhayam /
BhāgPur, 2, 3, 14.1 etacchuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum /
BhāgPur, 2, 4, 10.1 vicikitsitam etan me bravītu bhagavān yathā /
BhāgPur, 2, 4, 21.2 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām //
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 2, 7, 51.2 saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulīkuru //
BhāgPur, 2, 8, 2.1 etadveditum icchāmi tattvaṃ tattvavidāṃ vara /
BhāgPur, 2, 8, 24.1 sarvam etacca bhagavan pṛcchato me 'nupūrvaśaḥ /
BhāgPur, 2, 9, 36.1 etan mataṃ samātiṣṭha parameṇa samādhinā /
BhāgPur, 3, 1, 1.2 evam etat purā pṛṣṭo maitreyo bhagavān kila /
BhāgPur, 3, 1, 3.3 kadā vā sahasaṃvāda etad varṇaya naḥ prabho //
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 5, 6.2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt //
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 7, 4.2 tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati //
BhāgPur, 3, 7, 35.2 samprasīdati vā yeṣām etad ākhyāhi me 'nagha //
BhāgPur, 3, 8, 9.2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya //
BhāgPur, 3, 15, 3.2 tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam /
BhāgPur, 3, 20, 10.2 te vai brahmaṇa ādeśāt katham etad abhāvayan //
BhāgPur, 3, 22, 39.1 etat ta ādirājasya manoś caritam adbhutam /
BhāgPur, 3, 25, 30.1 tad etan me vijānīhi yathāhaṃ mandadhīr hare /
BhāgPur, 3, 26, 11.2 etac caturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ //
BhāgPur, 3, 32, 30.1 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ /
BhāgPur, 3, 32, 39.1 naitat khalāyopadiśen nāvinītāya karhicit /
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 2, 3.1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
BhāgPur, 4, 2, 21.1 ya etan martyam uddiśya bhagavaty apratidruhi /
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 4, 5, 26.1 juhāvaitacchirastasmin dakṣiṇāgnāv amarṣitaḥ /
BhāgPur, 4, 6, 2.2 svayambhuve namaskṛtya kārtsnyenaitan nyavedayan //
BhāgPur, 4, 6, 3.1 upalabhya puraivaitad bhagavān abjasaṃbhavaḥ /
BhāgPur, 4, 6, 43.1 tvam eva bhagavann etacchivaśaktyoḥ svarūpayoḥ /
BhāgPur, 4, 8, 5.2 triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam //
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 4, 12, 27.1 etadvimānapravaramuttamaślokamaulinā /
BhāgPur, 4, 12, 46.1 śrutvaitacchraddhayābhīkṣṇamacyutapriyaceṣṭitam /
BhāgPur, 4, 13, 24.1 etadākhyāhi me brahmansunīthātmajaceṣṭitam /
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 17, 31.1 ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā /
BhāgPur, 4, 19, 31.2 indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā //
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /
BhāgPur, 4, 24, 71.2 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ //
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 8, 7, 37.2 aho bata bhavāny etat prajānāṃ paśya vaiśasam /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
BhāgPur, 10, 1, 64.1 etatkaṃsāya bhagavāñchaśaṃsābhyetya nāradaḥ /
BhāgPur, 11, 1, 9.2 katham ekātmanāṃ bheda etat sarvaṃ vadasva me //
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
BhāgPur, 11, 5, 51.2 etac chrutvā mahābhāgo vasudevo 'tivismitaḥ /
BhāgPur, 11, 6, 31.2 yāsyāmi bhavanaṃ brahmann etadante tavānagha //
BhāgPur, 11, 6, 42.3 saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ saṃtyakṣyate bhavān /
BhāgPur, 11, 8, 40.1 saṃtuṣṭā śraddadhaty etad yathālābhena jīvatī /
BhāgPur, 11, 9, 12.1 yasmin mano labdhapadaṃ yad etac chanaiḥ śanair muñcati karmareṇūn /
BhāgPur, 11, 10, 11.2 saṃgamya nirased etad vastubuddhiṃ yathākramam //
BhāgPur, 11, 10, 33.2 ya etat samupāsīraṃs te muhyanti śucārpitāḥ //
BhāgPur, 11, 10, 37.1 etad acyuta me brūhi praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 13, 15.3 yogam ādiṣṭavān etad rūpam icchāmi veditum //
BhāgPur, 11, 14, 31.3 dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi //
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 18, 10.1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
BhāgPur, 11, 18, 26.1 naitadvastutayā paśyeddṛśyamānaṃ vinaśyati /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
Bhāratamañjarī
BhāMañj, 1, 37.2 ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ /
BhāMañj, 1, 236.1 niśamyaitanmahībhartuḥ provāca munikanyakā /
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 397.1 tacchrutvā jāhnavī prāha sarvametatkaromyaham /
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 5, 11.1 śrutvaitadūce halabhṛtkailāsadhavalacchaviḥ /
BhāMañj, 5, 121.1 śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ /
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 138.1 etacchrutvāvadatkṣattā rājankiṃ paritapyase /
BhāMañj, 5, 237.1 vaicitravīryaḥ śrutvaitadviṣaṇṇaḥ punarabravīt /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 5, 278.1 etadākarṇya kaunteyaḥ punaḥ keśavamabravīt /
BhāMañj, 5, 287.1 etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata /
BhāMañj, 5, 459.1 śrutvaitadgāḍhasaṃrambho jagāda dhṛtarāṣṭrajaḥ /
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 545.1 śrutvaitadarjuno 'vādīd asaṃrambhaḥ smitottaram /
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 5, 613.1 etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ /
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 6, 54.1 śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ /
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 6, 98.2 etadākarṇya kaunteyaḥ punaḥ papraccha keśavam //
BhāMañj, 6, 125.1 śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 257.1 etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 453.1 uktvaitadbāṇajālena pārṣataḥ samapūrayat /
BhāMañj, 6, 483.1 śrutvaitatparamaṃ yogamāsasāda suravrataḥ /
BhāMañj, 6, 487.1 śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ /
BhāMañj, 7, 101.2 śrutvaitadavadatpārthaṃ mānayangaruḍadhvajaḥ //
BhāMañj, 7, 148.1 śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ /
BhāMañj, 7, 197.2 śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata //
BhāMañj, 7, 383.1 śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ /
BhāMañj, 7, 554.1 śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ /
BhāMañj, 7, 642.1 uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ /
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 7, 688.1 śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
BhāMañj, 7, 722.1 śrutvaitadarjune karṇau pidhāyādhomukhasthite /
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 82.1 śrutvaitanmadrarājena kathitaṃ marmadāraṇam /
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 8, 142.2 etadākarṇya bībhatsurmarmaṇīva samāhataḥ //
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 8, 187.1 etadākarṇya vijayo vellanmukharakaṅkaṇaḥ /
BhāMañj, 8, 206.1 etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ /
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 10, 21.1 udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā /
BhāMañj, 10, 63.1 ajātaśatruḥ śrutvaitatsaha pāñcālasainikaiḥ /
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 28.1 śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat /
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 219.1 śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ /
BhāMañj, 13, 339.1 etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata /
BhāMañj, 13, 341.2 śrutvaitannāradenoktaṃ tatheti harirabhyadhāt //
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 387.1 guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ /
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 439.1 etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ /
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 542.1 etaddhyātvā dhiyaivākhurlubdhakāgamanāvadhi /
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 587.2 suverarājaḥ śrutvaitadbhāradvājena bhāṣitam /
BhāMañj, 13, 598.2 etaccintayatastasya kṛṣṇarātriḥ pravartitā //
BhāMañj, 13, 602.2 viśvāmitro niśamyaitattamūce durbalasvaraḥ //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 613.1 dharmasūnurniśamyaitadbhīṣmaṃ papraccha vismitaḥ /
BhāMañj, 13, 614.1 etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ /
BhāMañj, 13, 635.1 śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām /
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 729.2 etatpṛṣṭaḥ kṣitibhujā dhyātvā śāntanavo 'vadat /
BhāMañj, 13, 745.1 etaddharmasutaḥ śrutvā punaḥ śantanunandanam /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 776.1 bhīṣmo 'bravīdetadeva purā kailāsaśekhare /
BhāMañj, 13, 790.1 etadākarṇya kaunteyaḥ pitāmahamabhāṣata /
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 889.1 tasyaitadvadataḥ kāyāllalanāṃ lalitākṛtim /
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 985.1 syūmaraśmirniśamyaitatprovāca kriyayā punaḥ /
BhāMañj, 13, 1063.2 sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam //
BhāMañj, 13, 1155.2 etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate //
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1223.1 śrutvā yudhiṣṭhireṇaitadvaktuṃ śantanunandanaḥ /
BhāMañj, 13, 1228.1 śrutvaitallubdhakavaco vivignā prāha gautamī /
BhāMañj, 13, 1289.1 maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ /
BhāMañj, 13, 1298.1 etadeva śṛgālena pṛṣṭaḥ provāca vānaraḥ /
BhāMañj, 13, 1308.1 śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ /
BhāMañj, 13, 1315.1 etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ /
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1341.1 śrutvaitaddharmatanayaḥ punargāṅgeyamabravīt /
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 13, 1429.1 etadaṅgirasā proktaṃ niśamya kila gautamaḥ /
BhāMañj, 13, 1527.1 śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā /
BhāMañj, 13, 1591.1 etaduktvā parityajya sthālīṃ te kānanaṃ yayuḥ /
BhāMañj, 13, 1602.1 etadatriprabhṛtayaḥ śrutvā te munayaḥ kramāt /
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 13, 1650.1 etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ /
BhāMañj, 13, 1695.1 etacchrutvā munivacastaṃ kīṭaḥ pratyabhāṣata /
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
BhāMañj, 13, 1739.1 etacchrutvā munivaco dvārakāmetya keśavaḥ /
BhāMañj, 13, 1751.1 śrutvaitatprayataḥ kṛṣṇaṃ vanditvā dharmanandanaḥ /
BhāMañj, 13, 1767.1 etatkṛṣṇavacaḥ śrutvā pārthaḥ śāntanavātpunaḥ /
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
BhāMañj, 14, 9.2 etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ //
BhāMañj, 14, 13.2 śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
BhāMañj, 14, 77.1 etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī /
BhāMañj, 14, 78.1 śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ /
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
BhāMañj, 14, 130.1 karuṇārdro niśamyaitadbhagavānbhūtabhāvanaḥ /
BhāMañj, 14, 171.2 ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham //
BhāMañj, 14, 172.1 śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā /
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /
BhāMañj, 17, 14.1 dharmasūnurniśamyaitad anāvṛttamukho 'vadat /
BhāMañj, 18, 15.2 śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ //
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
Devīkālottarāgama
DevīĀgama, 1, 31.2 suṣuptirjāgṛtiścaiva sarvametat parityajet //
Garuḍapurāṇa
GarPur, 1, 1, 10.1 etatsarvaṃ tathānyacca brūhi sūta mahāmate /
GarPur, 1, 2, 1.3 etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam //
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 4, 1.3 vaṃśānucaritaṃ caiva etad brūhi janārdana //
GarPur, 1, 4, 9.2 śarīragrahaṇaṃ kṛtvāsṛjadetaccarācaram //
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 13, 14.2 etajjapannaro bhaktyā śatrūnvijayate sadā //
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 33, 8.1 etatstotraṃ japetpaścātsarvavyādhivināśanam /
GarPur, 1, 50, 30.2 etadvai sūryahṛdayaṃ japtvā stavanamuttamam //
GarPur, 1, 88, 22.1 prakṣālayāmīti bhavānyadetanmanyate varam /
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 34.1 ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa /
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 113, 61.2 etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ //
GarPur, 1, 114, 63.1 etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
GarPur, 1, 122, 2.2 vratametattu gṛhṇīyādyāvattriṃśaddināni tu //
GarPur, 1, 130, 7.1 dhanaputrādikāmastu tyajed etad anodanaḥ /
GarPur, 1, 143, 36.2 etacchrutvā prakupito dīpayāmāsa pucchakam //
Gītagovinda
GītGov, 7, 20.2 viśaṅkamānā ramitam kayāpi janārdanam dṛṣṭavat etat āha //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 20.1 nānuśuśruma jātvetat pūrveṣvapi ca janmasu /
Hitopadeśa
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Hitop, 1, 42.1 etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 103.5 tad etat parityajya sthānāntaraṃ gantum icchāmi /
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 1, 178.3 labdhanāśo yathā mṛtyus tasmād etan na cintayet //
Hitop, 2, 62.1 etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 107.1 etat sarvaṃ yathāvasaraṃ jñātvā vyavahartavyam /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 156.6 etacchrutvā saṃjīvakaḥ paraṃ viṣādam agamat /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 33.5 etat sarvaṃ parijñāya yathākartavyam anusaṃdhīyatām /
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Kathāsaritsāgara
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 2, 23.2 etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ //
KSS, 1, 2, 35.2 ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham //
KSS, 1, 2, 36.2 etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau //
KSS, 1, 2, 64.1 śrutvaitaddharṣapatnītas tūrṇaṃ daurgatyahānaye /
KSS, 1, 3, 4.1 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
KSS, 1, 3, 42.1 dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
KSS, 1, 3, 48.2 etat tadvacanaṃ śrutvā hasan provāca putrakaḥ //
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 3, 59.1 etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ /
KSS, 1, 3, 65.1 śrutvaivaitad upodghātam aṅgairutkampaviklavaiḥ /
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 1, 4, 66.2 etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ //
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 5, 1.1 evamuktvā vararuciḥ punaretadavarṇayat /
KSS, 1, 5, 5.1 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
KSS, 1, 5, 18.1 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
KSS, 1, 5, 26.1 etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam /
KSS, 1, 6, 88.1 tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
KSS, 1, 6, 127.1 etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
KSS, 1, 6, 145.2 śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat //
KSS, 1, 6, 147.1 śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
KSS, 1, 7, 39.1 śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 2, 2, 186.1 niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
KSS, 2, 4, 71.1 he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
KSS, 2, 4, 114.1 tatra cañcvā vidāryaitad gajacarma vilokya ca /
KSS, 2, 4, 144.2 etadvibhīṣaṇācchrutvā lohajaṅghastutoṣa saḥ //
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 64.2 etacchrutvā sa rājā tat tathā sarvam akārayat //
KSS, 2, 5, 79.2 haste gṛhṇītamekaikaṃ padmametadubhāvapi //
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 6, 75.1 etattvamupamānaṃ me vyācakṣveti kutūhalāt /
KSS, 3, 1, 28.2 sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata //
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
KSS, 3, 1, 81.1 etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ /
KSS, 3, 1, 83.1 etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata /
KSS, 3, 1, 104.1 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
KSS, 3, 1, 118.1 evametadviniścitya tato yaugandharāyaṇaḥ /
KSS, 3, 1, 126.1 etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
KSS, 3, 1, 144.1 ityetanmadvaco rājaṃstava te prapitāmahāḥ /
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 2, 51.2 kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat //
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 3, 50.1 uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
KSS, 3, 3, 55.1 etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 3, 3, 151.1 etadvasantakācchrutvā mitho vāsavadattayā /
KSS, 3, 3, 163.1 etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 3, 4, 58.1 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
KSS, 3, 4, 141.2 kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ //
KSS, 3, 4, 142.1 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
KSS, 3, 4, 143.1 tato vidūṣako 'vādīdahametatkaromi bhoḥ /
KSS, 3, 4, 164.1 etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 3, 4, 298.1 kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
KSS, 3, 5, 84.1 yaugandharāyaṇo 'pyetad buddhvā pratipadaṃ pathi /
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 3, 6, 212.1 uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
KSS, 4, 1, 20.1 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
KSS, 4, 2, 55.1 etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ /
KSS, 4, 2, 119.1 etacchrutvā prabuddhasya tasya kālena cātmajaḥ /
KSS, 4, 2, 188.1 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
KSS, 4, 2, 193.1 etacchrutvā tathetyuktvā sa vaiṣṇavavaroddhuraḥ /
KSS, 4, 2, 195.1 bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare /
KSS, 4, 2, 215.1 tacchrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam /
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 4, 3, 29.1 iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
KSS, 4, 3, 66.2 vatseśaḥ sutajanmaitacchuśrāvābhyāntarājjanāt //
KSS, 5, 1, 6.1 vidyāprabhāvād etacca buddhvā vidyādharādhipāḥ /
KSS, 5, 1, 8.2 etacca kṣipram abhyetya nārado me nyavedayat //
KSS, 5, 1, 14.2 tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe //
KSS, 5, 1, 35.1 etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 1, 159.1 etacchivavacaḥ śrutvā parituṣṭastatheti tam /
KSS, 5, 1, 160.2 yathākṛtaṃ śaśaṃsaitanmādhavāyābhinandate //
KSS, 5, 1, 165.1 śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 5, 1, 178.1 tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 97.1 etacchrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 2, 147.1 etacchrutvā tathetyāttajalā dattvā padadvayam /
KSS, 5, 2, 177.1 etacchrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
KSS, 5, 2, 184.1 mahāsattva gṛhītvaitad ehi tāvanmayā saha /
KSS, 5, 2, 190.2 māṃsaṃ tasya dadāmyetad astyasau yadi gṛhyatām //
KSS, 5, 2, 217.1 etacchrutvā tathetyuktvā tām āmantrya niśācarīm /
KSS, 5, 3, 17.1 tad yāvad vārayāmyetad ahaṃ pravahaṇaṃ manāk /
KSS, 5, 3, 43.1 etacchrutvā tathetyuktvā nītavatyāvubhe ca te /
KSS, 5, 3, 131.1 ityetad vaṇijastasmācchaktidevo niśamya saḥ /
KSS, 5, 3, 152.1 etacchrutvā prabuddhasya tasya netrāmṛtacchaṭā /
KSS, 5, 3, 163.2 vadāmi gopyam apyetadvacanaṃ me karoṣi cet //
KSS, 5, 3, 203.1 tat sādhaya tvam apyetanmayā saha sulakṣaṇa /
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 6, 1, 23.1 kiṃca darśanam etat tvaṃ sarvasattvābhayapradam /
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
KSS, 6, 1, 133.1 ityetad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
KSS, 6, 1, 163.1 śrūyatāṃ varṇayāmyetad yathāvad adhunā prabho /
KSS, 6, 2, 17.1 kṣipāmo jīvadevaitaccharīraṃ pitṛkānane /
Kālikāpurāṇa
KālPur, 53, 7.2 aiśānyāṃ nikṣipedetat pūrvamantreṇa kovidaḥ //
KālPur, 54, 16.1 etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt /
KālPur, 56, 53.1 yaḥ sakṛcchṛṇuyādetat kavacaṃ mayakoditam /
KālPur, 56, 54.1 sakṛd yastu paṭhedetat kavacaṃ mayakoditam /
Mahācīnatantra
Mahācīnatantra, 7, 14.2 vṛttāntam etaj jānāmi valasyāsya durātmanaḥ //
Mahācīnatantra, 7, 16.1 etat sarvam maheśāya nivedaya puraṃdara /
Mahācīnatantra, 7, 16.2 sa eva bhagavān sarvam etaj jānāti śaṃkaraḥ //
Mahācīnatantra, 7, 21.2 bhaviṣyam etad vijñāya śakram āhūya saṃnidhim //
Mahācīnatantra, 7, 28.2 sarvam etad aśeṣeṇa sāṅgopāṅgam vadasva me //
Mahācīnatantra, 7, 29.2 śṛṇu śakra mahābhāga sarvam etad vadāmi te /
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mātṛkābhedatantra
MBhT, 1, 20.1 etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi /
MBhT, 2, 22.1 etac chrutvā tato devi madanānalavihvalā /
MBhT, 5, 36.1 etan mantraṃ maheśāni gajāntakasahasrakam /
MBhT, 6, 20.1 etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ /
MBhT, 6, 58.1 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite //
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 9.1 yogyatātrayam apyetat samatītya maheśvaraḥ /
MṛgT, Vidyāpāda, 9, 18.2 tayor viśeṣaṇaṃ vācyaṃ naitat paśyāmi kiṃcana //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 46.0 etac ca yathāvasaraṃ vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 etajjñāpayati viśiṣṭakāryotpāda lakṣaṇam strīpuṃnapuṃsakalakṣaṇāni ityādiślokena guṇaviśeṣākrāntānām āha kālaṃ nirdiśannāha adhikṛtyāha tadduṣṭam copadiśannāha caiṣāṃ nirdiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 22.0 etad evābhivyañjayituṃ pūrvam ityuktam //
Rasahṛdayatantra
RHT, 5, 8.2 etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //
RHT, 19, 33.1 etatkurvanmatimān gorasamastupradhānam aśnīyāt /
Rasamañjarī
RMañj, 2, 58.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RMañj, 6, 241.2 etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //
RMañj, 7, 26.1 tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam /
RMañj, 9, 54.2 etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 136.1 kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
Rasaratnasamuccaya
RRS, 2, 130.1 sattvametatsamādāya kharabhūnāgasattvabhuk /
RRS, 4, 40.1 satyavāk somasenānīr etadvajrasya māraṇam /
RRS, 5, 59.1 channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
RRS, 6, 46.3 sarvametad aghoreṇa pūjayed aṅkuśānvitam //
RRS, 9, 46.2 etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /
RRS, 9, 56.3 etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 12, 59.1 etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
RRS, 12, 112.1 piṣṭvaitat samasāram akhilaṃ karṣonmitaṃ nyasya tat pronmardyārdhakarañjakāmṛtayutaṃ sāgastikatryūṣaṇaiḥ /
RRS, 16, 73.1 sarvametanmardayitvā bhāvayedatiyatnataḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 5, 12.2 kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet //
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, V.kh., 3, 28.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 4, 110.1 yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /
RRĀ, V.kh., 4, 119.2 etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //
RRĀ, V.kh., 6, 86.1 etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 73.1 māṣamātraṃ kṣipedetattaptakhalve vimardayet /
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 11, 9.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 12, 48.1 sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /
RRĀ, V.kh., 14, 35.2 pūrvavaccārayedetadvāsanāmukhite rase //
RRĀ, V.kh., 14, 91.1 etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /
RRĀ, V.kh., 15, 11.2 mardayeccaṇakāmlaiśca sarvametaddināvadhi //
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 16, 12.0 etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //
RRĀ, V.kh., 16, 47.2 etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 19, 5.2 etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //
RRĀ, V.kh., 19, 9.2 kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //
Rasendracintāmaṇi
RCint, 3, 19.3 etatsaṃmardayettāvadyāvadāyāti piṇḍatām //
RCint, 4, 44.1 etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
RCint, 8, 88.3 hitānyetāni vasūni lohametatsamaśnatām //
RCint, 8, 103.2 tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //
RCint, 8, 262.1 etadaṣṭakamādāya pṛthak pañcapalonmitam /
RCint, 8, 271.2 etadrasāyanavaraṃ sarvarogeṣu yojayet //
Rasendracūḍāmaṇi
RCūM, 5, 87.2 svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //
RCūM, 10, 79.1 sattvametatsamādāya varabhūnāgasattvayuk /
RCūM, 10, 91.1 etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /
RCūM, 13, 40.1 rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ /
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 116.1 kālalohena kāntena bhasmaitatparikalpayet /
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rasādhyāya
RAdhy, 1, 49.1 evam etatkrameṇaitat saptavārāṃs tu mūrchayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 8, 52.1 śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /
RArṇ, 8, 67.2 bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam //
RArṇ, 11, 20.1 etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ /
RArṇ, 16, 62.2 etat kāpālikāyogāccūrṇamamlena mardayet //
RArṇ, 17, 100.0 pādam etat surāsekair jāyate nakhapāṇḍuram //
RArṇ, 18, 120.3 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ //
Rājanighaṇṭu
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 26.0 tadetad dūṣayanti //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 16, 16.2, 5.0 tadetatpūrvāparavyāhatamiva manyāmahe //
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 27.2, 5.0 evametat sarvam upayujya saṃvatsaraśataṃ nīrogo jarārahito jīvati //
SarvSund zu AHS, Utt., 39, 41.3, 3.0 śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet //
SarvSund zu AHS, Utt., 39, 53.2, 6.0 etadekato yojayet //
Skandapurāṇa
SkPur, 1, 24.2 kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
SkPur, 1, 26.2 bhūtasammohanaṃ hy etat kathayasva yathātatham //
SkPur, 2, 29.1 etaj jñātvā yathāvaddhi kumārānucaro bhavet /
SkPur, 4, 30.2 kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ //
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
SkPur, 5, 9.1 etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ /
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
SkPur, 11, 21.3 etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho //
SkPur, 11, 38.3 jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
SkPur, 12, 53.1 gṛhāṇa tapa etacca bālaṃ cemaṃ śucismite /
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 19, 14.3 kathaṃ cāpagataṃ bhūya etadicchāmi veditum //
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
SkPur, 20, 60.2 kathaṃ draṣṭā mahādevametadicchāmi veditum //
SkPur, 25, 25.3 etadicchāmi deveśau varaṃ varasahasradau //
Smaradīpikā
Smaradīpikā, 1, 15.2 kathayāmi kramāt puṃsām etaj jāticatuṣṭayam //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 31.0 adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 6.0 etat pratipādayan ādyasūtroktamarthaṃ nigamayati //
Tantrasāra
TantraS, 1, 3.2 abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
Tantrāloka
TĀ, 1, 21.2 abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ //
TĀ, 1, 24.2 saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt //
TĀ, 1, 186.1 aniyantreśvarecchāta ityetaccarcayiṣyate /
TĀ, 3, 104.1 etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ /
TĀ, 4, 32.2 etaccāgre taniṣyāma ityāstāṃ tāvadatra tat //
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 5, 152.1 upalakṣaṇametacca sarvamantreṣu lakṣayet /
TĀ, 8, 109.2 bhānoruttaradakṣiṇamayanadvayametadeva kathayanti //
TĀ, 16, 221.1 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
TĀ, 19, 22.1 śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 20, 3.1 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
TĀ, 26, 34.1 sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 22.1 etat pādyaṃ maheśāni ṣaḍakṣaramanuṃ tataḥ /
Ānandakanda
ĀK, 1, 2, 152.8 etanmantraṃ samuccārya prāṇānāvāhayetpriye /
ĀK, 1, 4, 114.2 abhrakasya daśāṃśaṃ tu sarvametadvimardayet //
ĀK, 1, 4, 127.1 aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 140.2 etadabhraṃ caretsūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 229.2 etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake //
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 328.2 vaṅgabījamidaṃ jñeyametatsūte tu jārayet //
ĀK, 1, 4, 363.2 etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam //
ĀK, 1, 4, 414.2 śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam //
ĀK, 1, 4, 417.1 mardayeccaṇakāmlena sarvametaddināvadhi /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 433.2 etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet //
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 472.1 etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake /
ĀK, 1, 5, 46.2 puṭena mārayedetadindragopanibhaṃ bhavet //
ĀK, 1, 6, 5.2 etattrayaṃ palonmeyam udakeṣvavaloḍayet //
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 6, 37.2 sarvametat samīkṛtya bhajed āroṭakaṃ tathā //
ĀK, 1, 6, 111.2 sarvam etaccaikapalaṃ gomūtre tu catuṣpale //
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 12, 59.1 chāyāchattre nivasyaitattābhyāṃ netre samañjayet /
ĀK, 1, 15, 91.3 etanmantraṃ japedādau devadālyupayogake //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 15, 615.2 etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet //
ĀK, 1, 19, 50.2 etatsomātmakaṃ viddhi visargākhyamiti smṛtam //
ĀK, 1, 20, 187.2 etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini //
ĀK, 1, 24, 52.2 pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet //
ĀK, 1, 24, 194.1 etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake /
ĀK, 2, 4, 45.1 tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
ĀK, 2, 8, 92.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet //
ĀK, 2, 9, 3.1 etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Vim., 1, 16, 5.0 etadeva śubhāśubhakāritvaṃ darśayaty āpātabhadrā ityādinā //
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 48.2, 1.0 etaddūṣayati teṣāmityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 16.0 etadevāha na samā ityādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 4.0 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.1 māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya /
ŚivaPur, Dharmasaṃhitā, 4, 3.1 etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt /
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
ŚivaPur, Dharmasaṃhitā, 4, 23.1 etadbhavastadvacanaṃ niśamya kṛpākaro daityanṛpasya tuṣṭaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 7.0 evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān //
ŚSūtraV zu ŚSūtra, 3, 39.1, 1.0 anuprāṇanam ity etad ādadyād iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 19.0 anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ //
Śukasaptati
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 45.2 sarvametatsamaṃ śuddhaṃ kāravellīrasair dinam //
ŚdhSaṃh, 2, 12, 181.2 ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 3.0 rasona iti laśunaḥ navasāraścūlikālavaṇaḥ śigruḥ śobhāñjanam etatsakalaṃ samamātreṇa kṛtvā pāradasāmyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 16.0 etatsakalaṃ cūrṇībhūtaṃ kṛtvā indravāruṇikāmūlarasena mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 4.0 saṃskāritasūtam etatsakalaṃ samamātraṃ mardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Bhāvaprakāśa
BhPr, 7, 3, 69.2 śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //
BhPr, 7, 3, 151.2 etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
Dhanurveda
DhanV, 1, 198.1 gajāṇāṃ ca parimāṇametadeva vinirdiśet /
Gheraṇḍasaṃhitā
GherS, 1, 41.3 punaḥ pratyāhared etat procyate dhautikarmakam //
GherS, 2, 15.2 siṃhāsanaṃ bhaved etat sarvavyādhivināśakam //
GherS, 2, 29.2 uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham //
GherS, 4, 2.2 tatas tato niyamyaitad ātmany eva vaśaṃ nayet //
GherS, 4, 3.2 tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
GherS, 4, 5.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 6.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 7.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 55.2 ya etat pūjayed bhaktyā sa prāpnotīpsitaṃ dhruvam //
GokPurS, 1, 58.1 tadādeśāl liṅgam etad ārādhya punar āhave /
GokPurS, 1, 74.1 tato viṣṇuḥ kāryam etad upadiśya gajānanam /
GokPurS, 1, 79.2 pañcabrahmātmakaṃ caitan na nidhehi mahītale //
GokPurS, 6, 42.1 tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca /
GokPurS, 6, 61.1 rājānaṃ prāha rājendra vākyam etan maheśvaraḥ /
GokPurS, 7, 47.2 athaitad anyathā te tu cakrāte varayoṣitau //
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
Gorakṣaśataka
GorŚ, 1, 42.2 etat saṃkhyānvitaṃ mantraṃ jīvo japati sarvadā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.3 tasmādetatsamudbhūtaṃ tāmramāhuḥ purāvidaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.3 prāhuḥ pare bṛṃhaṇamalpametat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.0 etadvivṛṇoti trivikramaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
Haribhaktivilāsa
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.1 uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham /
HYP, Prathama upadeśaḥ, 39.1 etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ /
HYP, Dvitīya upadeśaḥ, 25.1 punaḥ pratyāharec caitad uditaṃ dhautikarma tat /
Janmamaraṇavicāra
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 4, 1.0 tasmin śāntyudake etad ya ātmadā iti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 3.0 manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti //
KaṭhĀ, 2, 1, 47.0 tā vā etad vidur yatrāsyā jīvaṃ yajñiyaṃ //
KaṭhĀ, 2, 1, 57.0 madhu vā etan madhunā saṃyauti //
KaṭhĀ, 2, 2, 10.0 idaṃ kurutedaṃ kurutety evaitad āha //
KaṭhĀ, 2, 2, 16.0 vitatam pāragaṃ dakṣiṇābhir ity evaitad āha //
KaṭhĀ, 2, 2, 65.0 sarvam āyur vyaśnavā ity evaitad āha //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 28.0 hotrābhya evainam etat samprayaśchaty ekam agnidhe pratiprasthātre //
KaṭhĀ, 2, 4, 31.0 madhu sāraghaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 4, 36.0 hotrābhya evainam etat saṃprayaśchati //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 5-7, 30.0 madhu madhughaṃ saṃbhariṣyāmīty evaitad āha //
KaṭhĀ, 2, 5-7, 60.0 diva evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 18.0 prajām mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 22.0 prāṇān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 60.0 vaya evāsyaitad ardhayati //
KaṭhĀ, 3, 4, 61.0 śiśur janadhāyā iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 254.0 teja evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
Kokilasaṃdeśa
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 13.2 cullyām āropayedetat pātanāyantram īritam //
MuA zu RHT, 5, 12.2, 4.0 punaretad ayaḥpātre lohabhājane saṃsthāpayet //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 12, 10.1, 5.0 etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 3.0 punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Rasakāmadhenu
RKDh, 1, 1, 26.2 baddhvā tu svedayedetad dolāyantram iti smṛtam //
RKDh, 1, 1, 32.1 svedayecca tataścaitad dolāyantramiti smṛtam /
RKDh, 1, 1, 39.1 pātram etattu gartasthe pātre yatnena vinyaset /
RKDh, 1, 1, 130.2 svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //
RKDh, 1, 1, 211.2 narakeśāḥ kāgaraṃ ca tuṣā etadvimardayet //
RKDh, 1, 2, 43.9 tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //
RKDh, 1, 5, 52.2 śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam //
RKDh, 1, 5, 69.1 bījaṃ nirvāhayed etad ghoṣākṛṣṭasya vedhakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 13.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
RRSṬīkā zu RRS, 9, 64.3, 12.0 lohakiṭṭaṃ ca sarvametanmithaḥ samaṃ gṛhītvā mahiṣīdugdhena saṃmardya vihiteyaṃ mṛdvahnimṛdākhyātā //
Rasasaṃketakalikā
RSK, 4, 2.2 sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam //
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
RSK, 5, 10.2 sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca //
Rasataraṅgiṇī
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /
Rasārṇavakalpa
RAK, 1, 413.1 athaitad bhakṣayet sūkṣmaṃ cūrṇaṃ kṛtvā vicakṣaṇaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 55.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 61.1 atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 73.1 atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 83.1 bhagavānetadavocat /
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 37.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 90.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat /
SDhPS, 3, 94.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 3, 129.1 atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat /
SDhPS, 3, 159.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 5, 92.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 5, 92.3 evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat /
SDhPS, 5, 96.1 evamukte āyuṣmān mahākāśyapo bhagavantametadavocat /
SDhPS, 7, 82.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 112.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 139.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ /
SDhPS, 7, 176.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 8, 45.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
SDhPS, 8, 113.2 mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 10.4 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 24.1 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 11, 25.1 evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 11, 30.1 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
SDhPS, 11, 152.1 sa māmetadavocat /
SDhPS, 11, 191.1 sa taṃ prabhūtaratnaṃ tathāgatametadavocat /
SDhPS, 11, 192.1 atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 196.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 11, 207.1 atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 12, 6.1 atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavantametadūcuḥ /
SDhPS, 12, 7.1 atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhāvaṣṭau bhikṣusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ /
SDhPS, 12, 18.1 atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat /
SDhPS, 12, 24.1 atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ /
SDhPS, 13, 1.1 atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata /
SDhPS, 13, 2.2 evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 14, 2.1 te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ /
SDhPS, 14, 4.1 atha khalu bhagavāṃstān bodhisattvānetadavocat /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.3 evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ /
SDhPS, 14, 100.1 atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 15, 4.1 atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat /
SDhPS, 15, 6.1 dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat /
SDhPS, 15, 8.1 tṛtīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat /
SDhPS, 15, 16.2 evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat /
SDhPS, 15, 20.1 evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat /
SDhPS, 17, 1.1 atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 4.1 atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 17, 22.2 evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 25.1 evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 18, 18.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.1 etat kathaya me tāta prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.2 etatsarvaṃ mahābhāga kathayasva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.2 etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.1 manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.2 etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 38.2 tava prasādādvijñātumetadicchāmi suvrate /
SkPur (Rkh), Revākhaṇḍa, 9, 34.1 etacchrutvā mahātejā hyamṛtāyāstato vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 12, 1.2 etacchrutvā vaco rājansaṃhṛṣṭā ṛṣayo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 7.1 etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 16, 10.1 saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya /
SkPur (Rkh), Revākhaṇḍa, 20, 61.1 mamaitadvacanaṃ śrutvā nārī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 26, 39.2 etatsarvaṃ kariṣyāmi mā viṣādaṃ gamiṣyatha /
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 121.3 etanme sarvamācakṣva saṃśayo 'sti mahāmune //
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 2.3 putraḥ kasya tu ko heturetadicchāmi veditum //
SkPur (Rkh), Revākhaṇḍa, 32, 18.1 etacchrutvā mahādevo harṣagadgadayā girā /
SkPur (Rkh), Revākhaṇḍa, 34, 2.2 etadāścaryamatulaṃ śrutvā tava mukhodgatam /
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 38, 16.1 etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 53.1 etacchrutvā yayurdevā yathāgatamarindama /
SkPur (Rkh), Revākhaṇḍa, 39, 21.2 tīrthe vā hyūṣare kṣetra etanme kathaya dvija //
SkPur (Rkh), Revākhaṇḍa, 41, 4.1 etadvistaratastāta kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 42, 60.1 etacchrutvā mahādevo bhūtasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 46, 16.1 tataste hyamarāḥ sarve śakram etad vaco 'bruvan //
SkPur (Rkh), Revākhaṇḍa, 48, 89.1 etadicchāmyahaṃ sarvaṃ yadi tuṣṭo maheśvara //
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 51, 22.1 etatkṛtvā nṛpaśreṣṭha janmanaḥ phalamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 56, 2.2 etadākhyāhi me sarvaṃ prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 14.1 upoṣya parayā bhaktyā vratam etat samācaret /
SkPur (Rkh), Revākhaṇḍa, 78, 2.3 etadākhyāhi me sarvaṃ prasanno yadi sattama //
SkPur (Rkh), Revākhaṇḍa, 83, 111.3 etatkathaya me tāta kasmād goṣu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 2.3 vārāṇasyā samaṃ kasmād etat kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 85, 46.3 kasya sā kena kāryeṇa sarvametadvadāśu me //
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 97, 95.1 kṛtāñjalipuṭo bhūtvā vākyametad uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 116.2 etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā //
SkPur (Rkh), Revākhaṇḍa, 98, 14.3 etacchrutvā prabhāhūtā pratyuvāca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 98, 34.2 etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 103, 2.1 etadeva purā praśnaṃ gauryā pṛṣṭastu śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 59.3 etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me //
SkPur (Rkh), Revākhaṇḍa, 103, 164.1 etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 17.2 etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā //
SkPur (Rkh), Revākhaṇḍa, 111, 7.1 etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 31.1 etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 118, 3.1 etacchrutvā tu vacanaṃ dharmaputrasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 4.2 sarvametatsamāsena kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 131, 25.1 etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam /
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 133, 10.1 etacchrutvā vacastasya lokapālā jagaddhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 150, 6.1 etatsarvaṃ yathā vṛttamācakṣva dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 150, 24.1 etacchrutvā vacasteṣāṃ devānāṃ prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 29.1 etacchrutvā vacas teṣāṃ vimṛśya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 28.2 etanme vada viprendra paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 155, 50.1 etacchrutvā tu vacanaṃ tau kākau yamabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 167, 1.3 tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune //
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 169, 4.1 etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai /
SkPur (Rkh), Revākhaṇḍa, 180, 10.1 etadāścaryamatulaṃ sarvaṃ kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 180, 44.2 katham etat samācakṣva vismayaḥ paramo mama //
SkPur (Rkh), Revākhaṇḍa, 180, 45.1 etacchrutvā tu deveśaḥ prahasanpratyuvāca tām /
SkPur (Rkh), Revākhaṇḍa, 181, 4.2 etatsarvaṃ yathānyāyaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 181, 22.1 etacchrutvā vṛṣo gatvā dharṣaṇārthaṃ dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 181, 56.1 etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 181, 65.2 kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame /
SkPur (Rkh), Revākhaṇḍa, 182, 5.2 etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam //
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 182, 32.2 mayi prasanne 'pi tava hyetatkathaya me 'nagha //
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 182, 58.1 etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 183, 2.3 uttare narmadākūle etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 184, 7.3 etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt //
SkPur (Rkh), Revākhaṇḍa, 186, 31.2 prasannā saṃmukhī bhūtvā vākyametad uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 192, 54.1 dṛṣṭvaitannaḥ samutpannaṃ yathā strīratnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 193, 42.1 upasaṃhara viśvātmanrūpametatsanātanam /
SkPur (Rkh), Revākhaṇḍa, 193, 47.2 chandato jagatāmīśa tadetadupasaṃhara //
SkPur (Rkh), Revākhaṇḍa, 194, 36.1 ya etat pūjayiṣyanti maṇḍalasthaṃ paraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 198, 5.3 prathito narmadātīre etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 198, 20.1 santāpaṃ paramaṃ jagmuḥ śrutvaitan munayo 'khilāḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 13.1 etacchrutvā vacas tasya vaṇikputrasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 218, 3.1 etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 22.1 etacchrutvā vacaḥ krūraṃ haihayaḥ śataśo vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 32.1 etacchrutvā sa vacanaṃ jananīm abhivādya tām /
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 232, 33.1 saubhāgyasantatiṃ nārī śrutvaitatsamavāpnuyāt /
Sātvatatantra
SātT, 3, 2.2 katham aṃśakalābhāga etad varṇaya no vibho //
SātT, 4, 2.1 tathāpi sāmprataṃ hy etac chrutvā kautūhalaṃ mama /
SātT, 4, 6.2 babhāṣa etad bhagavān bhaktān nirdeṣṭum arhasi //
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 7, 16.3 etad varṇaya lokasya hitāya jñānakāraṇam //
SātT, 7, 28.3 viṣṇor nāmnā daśa tathā etad varṇaya no prabho //
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 6.2 strīyoniśoṇite caitad ekīkṛtya lalāṭake //
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
Yogaratnākara
YRā, Dh., 111.2 puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ //
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 15, 4.1 asāvetatta ity ekam udakāñjaliṃ pradāya /
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //
ŚāṅkhŚS, 16, 1, 1.6 tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute //
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //