Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Gorakṣaśataka

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 12, 2, 32.1 vyākaromi haviṣāham etau tau brahmaṇā vy ahaṃ kalpayāmi /
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
Chāndogyopaniṣad
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
Gopathabrāhmaṇa
GB, 1, 4, 2, 4.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 2, 7.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 3, 6.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 3, 9.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 4, 5.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 4, 8.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 5, 5.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 5, 8.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
Jaiminīyabrāhmaṇa
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 13, 10.0 sa etau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 339, 17.0 etāv ubhau kāmāv upāpnoti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
Kāṭhakasaṃhitā
KS, 8, 10, 64.0 etau hi paśyāmaḥ //
KS, 9, 11, 36.0 ta etau grahā agṛhṇata //
KS, 9, 11, 43.0 ta etau grahā agṛhṇata //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 13, 4, 57.0 tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 20.0 tasmād etau yajñe na yajante //
MS, 1, 9, 4, 3.0 te vā etau grahā agṛhṇata //
MS, 1, 9, 4, 12.0 te vā etau grahā agṛhṇata //
MS, 2, 5, 3, 50.0 sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 11, 10, 16.0 plavau vā etāv upohante svargasya lokasya samaṣṭyai //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
Taittirīyasaṃhitā
TS, 2, 1, 4, 4.5 sa etau prajāpatir ātmana ukṣavaśau niramimīta /
TS, 6, 4, 10, 8.0 tābhyām etau śukrāmanthināv agṛhṇan //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 4, 1, 7.1 tāv etāv indrāgnī eva cinvanti /
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
Ṛgveda
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
Buddhacarita
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
Carakasaṃhitā
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Mahābhārata
MBh, 1, 1, 214.20 nindyāvapi sthitāvetau dharmamokṣavivakṣayā /
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 123, 39.4 prajñānityaṃ khecarāścocur etau /
MBh, 1, 125, 4.1 vārayaitau mahāvīryau kṛtayogyāvubhāvapi /
MBh, 1, 142, 12.2 paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau /
MBh, 1, 218, 43.2 babhūva paramaprīto bhūyaścaitāvayodhayat //
MBh, 2, 41, 12.2 aśvatthāmnastathā bhīṣma na caitau stotum icchasi //
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 204, 20.2 etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija //
MBh, 3, 204, 23.1 svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 138, 10.2 dvau pakṣāvabhijānīhi tvam etau puruṣarṣabha //
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 62, 12.2 mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī //
MBh, 6, 75, 59.2 mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau //
MBh, 6, 109, 46.2 jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau //
MBh, 7, 158, 45.2 etau raṇe samāsādya parāśvastaḥ suyodhanaḥ //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 57, 50.1 etāv ahaṃ yudhi vā pātayiṣye māṃ vā kṛṣṇau nihaniṣyato 'dya /
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 192, 72.2 ubhāvānṛtikāvetau na mṛṣā kartum arhasi //
MBh, 12, 233, 3.3 karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau //
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 53, 50.2 vimocya caitau vidhivat tato vākyam uvāca ha //
Manusmṛti
ManuS, 4, 102.2 etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate //
Rāmāyaṇa
Rām, Ay, 68, 22.1 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau /
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 2, 20.1 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau /
Rām, Yu, 36, 19.2 sahitau bhrātarāvetau niśāmayata rākṣasāḥ //
Rām, Yu, 61, 28.2 viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau //
Agnipurāṇa
AgniPur, 7, 5.1 etau ca bhakṣayiṣyāmi ity uktvā taṃ samudyatā /
Kirātārjunīya
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kūrmapurāṇa
KūPur, 1, 10, 4.2 trailokyakaṇṭakāvetāvasurau hantumarhasi //
Liṅgapurāṇa
LiPur, 1, 89, 4.1 mānāvamānau dvāvetau tāvevāhur viṣāmṛte /
Suśrutasaṃhitā
Su, Śār., 4, 39.3 jñātvā doṣakarāvetau budhaḥ svapnaṃ mitaṃ caret //
Su, Utt., 9, 7.1 bhiṣak sampādayedetāvupanāhaiśca pūjitaiḥ /
Tantrākhyāyikā
TAkhy, 2, 251.1 evaṃ cintayan svapnāyamānaḥ paśyati sma dvāvetau puruṣau //
Bhāratamañjarī
BhāMañj, 6, 86.1 iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye /
Garuḍapurāṇa
GarPur, 1, 43, 2.2 etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ //
Kathāsaritsāgara
KSS, 2, 2, 187.1 tato vindhyāṭavīm etau prāptamātrāvatarkitau /
KSS, 5, 2, 230.1 tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
Skandapurāṇa
SkPur, 23, 21.1 airāvataṃ supratīkaṃ gajāv etau ca pūjitau /
Tantrāloka
TĀ, 17, 112.1 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
Gorakṣaśataka
GorŚ, 1, 40.2 ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit //