Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
Atharvaprāyaścittāni
AVPr, 6, 1, 15.0 agnayaś cen mithaḥ saṃsṛjyerann agnināgniḥ saṃsṛjyata ity ete japet //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
Gopathabrāhmaṇa
GB, 2, 3, 13, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 14, 14.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 15, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 15, 22.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 16, 25.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 17, 18.0 ete eva tad devate yathābhāgaṃ prīṇāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
Jaiminīyabrāhmaṇa
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 3.0 atha yad ete prātarāhutī juhoty utthāpayatyevainaṃ tābhyām //
JB, 1, 293, 13.0 sa ya evam ete bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
Jaiminīyaśrautasūtra
JaimŚS, 3, 21.0 ete evopavasathād anuvartayate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 7, 10, 15.0 naite viparyasyati //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
Khādiragṛhyasūtra
KhādGS, 1, 2, 15.0 abhyukṣyaite agnāvanupraharet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 25.0 na vaite juhuyāt //
Kāṭhakasaṃhitā
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 12, 13, 21.0 te ete evam ālabheta //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 5.2 vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ //
Taittirīyasaṃhitā
TS, 1, 5, 2, 30.1 yad abhitaḥ puroḍāśam ete āhutī juhoti //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
Āpastambagṛhyasūtra
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 4, 6, 9, 2.1 ta ete gārhapatye dve āhutī ajuhavuḥ /
ŚBM, 4, 6, 9, 4.1 ta ete gārhapatye dve āhutī juhvati /
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 17.1 yad v evaite āhutī juhoti /
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 10, 5, 2, 12.3 ete eva tad devate mithunena priyeṇa dhāmnā samardhayati /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 4, 5, 7.0 ete anante amṛte āhutī jāgracca svapaṃśca saṃtataṃ juhoti //
Mahābhārata
MBh, 6, BhaGī 8, 27.1 naite sṛtī pārtha jānanyogī muhyati kaścana /
Rāmāyaṇa
Rām, Ay, 105, 12.1 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 35.1 ete sakhāyaḥ sakhyo me narā nāryaśca mānada /
Kathāsaritsāgara
KSS, 1, 3, 49.2 pāduke paridhāyaite khecaratvamavāpyate //