Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mahācīnatantra
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
Aitareyabrāhmaṇa
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaprāyaścittāni
AVPr, 2, 1, 22.0 ājyasyaitāni nirupya tena yajeta //
AVPr, 2, 1, 25.0 ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
Atharvaveda (Paippalāda)
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 22, 8.2 praitāni takmane brūmo anyakṣetrāṇi vā imā //
AVŚ, 7, 42, 2.1 somārudrā yuvam etāny asmad viśvā tanūṣu bheṣajāni dhattam /
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 2, 7, 14.1 athaitāni śūlebhya upanīkṣya punaḥ kumbhyāṃ śrapayanti //
BaudhGS, 2, 7, 15.1 athaitāny abhighāritāny udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 1.0 athaitāni kapālāni prakṣālitāni jaghanena gārhapatyam upasādayati //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 12, 8.0 etāny anu saṃvatsara āpyate //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 2.1 athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.3 sa yatra prastuyāt tad etāni japet /
Chāndogyopaniṣad
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 2.0 tatraitāny ācāryāḥ parisaṃcakṣate //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Gopathabrāhmaṇa
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 2, 3, 2, 11.0 tad u ha smāha vaida etāni vā etena ṣaṭ pratiṣṭhāpayati //
GB, 2, 6, 7, 27.0 tāny etāny aindrāṇi jāgatāni śaṃsanti //
GB, 2, 6, 7, 32.0 ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 15.0 devaśrūr etāni pravapa iti pravapati //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 7, 3.0 etāny ṛksāmāni gāyet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 5.2 ta etāny ṛkpadāni śarīrāṇi dhūnvanta āyan /
JUB, 3, 15, 7.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 8.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
Jaiminīyabrāhmaṇa
JB, 1, 1, 15.0 sa eṣo 'ṅgāra etāni bhasmāni grasate //
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 54, 1.0 athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 105, 3.0 ta etāny ājyāni stotrāṇy apaśyan //
JB, 1, 163, 11.0 sa etāni saumitrāṇi sāmāny apaśyat //
JB, 1, 208, 2.0 te devā etāni sāmāny apaśyann etān paryāyān //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 264, 1.0 tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti //
JB, 1, 264, 9.0 brahmaṇaiva tad etāny ubhayataś śilpāni parigṛhṇāti //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 301, 1.0 tāny etāni nidhanāni na samarpayet //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 357, 9.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 11.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 2, 419, 24.0 etāni hainān anuśaśāsa //
Jaiminīyaśrautasūtra
JaimŚS, 1, 7.0 etānyeva yajamāna ṛtvijāṃ mīmāṃseta //
Kauśikasūtra
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
Kauṣītakibrāhmaṇa
KauṣB, 2, 7, 4.0 sa ya etāni ṣaḍ juhvati veda //
KauṣB, 6, 4, 8.0 sa etāni trīṇi jyotīṃṣyabhyatapyata //
KauṣB, 8, 5, 20.0 digbhya evaitāni tannirhanti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
Kāṭhakasaṃhitā
KS, 11, 8, 43.0 pañcaitāni juhoti //
KS, 11, 10, 2.0 tāni pūrvasyāgner ante nidhāya kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvānvārambhayitvaitāni juhoti //
KS, 11, 10, 8.0 aṣṭā etāni juhoti //
KS, 12, 5, 10.0 etāny evendriyāṇi vīryāṇy avarunddhe //
KS, 12, 6, 48.0 ṣaḍ etāni juhoti //
KS, 13, 10, 57.0 yad etāni karoti //
KS, 13, 12, 69.0 pañcaitāni juhoti //
KS, 19, 1, 24.0 sa etāni varmāṇy anahyata yāni parūṃṣi //
KS, 19, 10, 5.0 saptaitāni juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 22.0 tad etāny evāgnyādheyasya havīṃṣi saṃvatsare saṃvatsare nirvapet //
MS, 1, 8, 8, 11.3 ity etāny evāvarunddhe //
MS, 1, 9, 8, 38.0 etāny evāgnīdhe 'nubrūyāt //
MS, 1, 10, 5, 16.0 athaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 9, 2, 18.0 ā tv etā niṣīdateti daivātitham //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 34.0 anya etāni kuryuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 3.9 naitāni /
TB, 1, 1, 6, 4.3 yad etāni nirvapet /
TB, 1, 1, 6, 7.1 yat sadya etāni havīṃṣi nirvapet /
TB, 1, 1, 6, 7.10 yad ekamekam etāni havīṃṣi nirvapet //
Taittirīyasaṃhitā
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 6, 4, 10, 15.0 indro hy etāni rūpāṇi karikrad acarat //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 5, 4, 7.1 anādhṛṣyā purastād iti yad etāni yajūṃṣy āha /
TĀ, 5, 8, 13.13 tasmād etāni yajūṃṣi vibhrājaḥ sauryasyety āhuḥ /
TĀ, 5, 11, 1.7 sa etāni nāmāny akuruta /
TĀ, 5, 11, 5.3 sa etāni nāmāny akuruta /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 2, 18, 3.2 smṛtim icchan yaśo medhāṃ svargaṃ puṣṭiṃ dvādaśaitāni varjayet //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
Āpastambagṛhyasūtra
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 17, 5.1 brahmā vaitāni dhārayet //
ĀśvGS, 2, 4, 14.10 prajāpate na tvad etāny anyaḥ //
ĀśvGS, 2, 7, 6.0 apāmārgaḥ śākas tilvakaḥ parivyādha iti caitāni //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 4, 3, 1.0 athaitāni pātrāṇi yojayet //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 2, 2, 1, 14.7 tasmā etāni havīṃṣi niravapan //
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 5, 3, 1, 12.1 tāni vā etāni /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 5, 6.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 16.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 29.1 athaitāni havīṃṣi nirvapati /
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.5 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 4.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 5.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 2, 1.0 athaitāni śīrṣṇyāni śaṃsati //
ŚāṅkhĀ, 2, 6, 1.0 athaitāni caturuttarāṇi śaṃsati tad anūkam //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
Ṛgveda
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 70, 6.1 etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān //
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 2, 39, 8.1 etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran /
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 4, 3, 16.1 etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi /
ṚV, 5, 29, 14.1 etā viśvā cakṛvāṁ indra bhūry aparīto januṣā vīryeṇa /
ṚV, 6, 74, 3.1 somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam /
ṚV, 7, 3, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 4, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 8, 2, 34.1 eṣa etāni cakārendro viśvā yo 'ti śṛṇve /
ṚV, 8, 77, 9.1 etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā /
ṚV, 9, 78, 5.1 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi /
ṚV, 10, 32, 9.1 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni /
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 72, 2.1 brahmaṇas patir etā saṃ karmāra ivādhamat /
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 98, 11.1 etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam /
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Arthaśāstra
ArthaŚ, 1, 20, 17.1 tasmād etānyāspadāni pariharet //
Avadānaśataka
AvŚat, 4, 3.6 yannvaham etāni svasyāḥ patnyā āyaḥ /
Aṣṭasāhasrikā
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /
Carakasaṃhitā
Ca, Sū., 3, 11.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham /
Ca, Sū., 14, 30.1 ityetāni samutkvāthya nāḍīsvedaṃ prayojayet /
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Indr., 5, 26.1 etāni pūrvarūpāṇi yaḥ samyagavabudhyate /
Ca, Indr., 6, 25.2 ityetāni śarīrāṇi vyādhimanti vivarjayet /
Ca, Indr., 10, 21.2 etāni khalu liṅgāni yaḥ samyagavabudhyate /
Ca, Indr., 12, 30.2 ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ //
Ca, Indr., 12, 31.1 etāni pathi vaidyena paśyatāturaveśmani /
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 3, 40.2 antarvegasya liṅgāni jvarasyaitāni lakṣayet //
Ca, Cik., 3, 326.2 liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ //
Mahābhārata
MBh, 1, 78, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MBh, 1, 111, 13.1 etāni tu yathākālaṃ yo na budhyati mānavaḥ /
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 165, 12.4 śubhānyetāni dhenūnām āyatāni pracakṣate /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 208, 3.4 etāni pañca tīrthāni dadarśa kurusattamaḥ //
MBh, 2, 1, 1.6 etāni pāvakāt prāpya mudā paramayā yutaḥ /
MBh, 2, 61, 75.1 etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ /
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 73, 17.2 etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā //
MBh, 3, 83, 105.2 ebhiḥ saha mahārāja tīrthānyetānyanuvraja //
MBh, 3, 83, 107.1 mayā ca saha dharmajña tīrthānyetānyanuvraja /
MBh, 3, 88, 30.1 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ /
MBh, 3, 95, 8.2 mahārhāṇyutsṛjaitāni vāsāṃsyābharaṇāni ca //
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 187, 20.2 mamaiva viddhi rūpāṇi sarvāṇyetāni sattama //
MBh, 3, 206, 9.2 evam etāni puruṣā duḥkhāni ca sukhāni ca /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 298, 8.2 dvārāṇyetāni me viddhi priyo hyasi sadā mama //
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 24.8 āruhya yāvad etāni nidhātuṃ vihagair vṛtām /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 5, 29, 12.3 etāni sarvāṇyupasevamāno devarājyaṃ maghavān prāpa mukhyam //
MBh, 5, 33, 97.2 etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti //
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 53, 13.2 evam etāni saratho vahañ śvetahayo raṇe /
MBh, 5, 88, 93.2 etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ //
MBh, 5, 98, 13.1 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā /
MBh, 6, 22, 16.2 etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa //
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 6, BhaGī 18, 13.1 pañcaitāni mahābāho kāraṇāni nibodha me /
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 7, 29.1 etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā /
MBh, 7, 58, 5.1 evam etāni sarvāṇi tathānyānyapi bhārata /
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 61, 14.1 duḥkhāny etāni jānīmo na sukhāni kadācana /
MBh, 9, 42, 22.1 tasmājjñātvā sadā vidvān etānyannāni varjayet /
MBh, 9, 47, 16.1 pacasvaitāni subhage badarāṇi śubhavrate /
MBh, 9, 47, 34.3 tato 'bravīnmahādevaḥ pacasvaitāni suvrate //
MBh, 11, 18, 18.1 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale /
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 31, 40.1 sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ /
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 79, 5.1 sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet /
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 93, 13.2 etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ //
MBh, 12, 104, 24.1 nihatyaitāni catvāri māyāṃ pratividhāya ca /
MBh, 12, 104, 50.1 etānyevaṃ yathoktāni budhyethāstridaśādhipa /
MBh, 12, 131, 16.1 sa eṣa eva bhavati dasyur etāni varjayan /
MBh, 12, 137, 82.2 etānyupacitānyāhuḥ sarvatra labhate pumān //
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 157, 18.1 etānyeva jitānyāhuḥ praśamācca trayodaśa /
MBh, 12, 160, 70.1 aser etāni rūpāṇi durvācādīni nirdiśet /
MBh, 12, 165, 19.1 gṛhṇīta ratnānyetāni yathotsāhaṃ yatheṣṭataḥ /
MBh, 12, 171, 3.1 etānyeva padānyāhuḥ pañca vṛddhāḥ praśāntaye /
MBh, 12, 188, 7.2 pañcavargapramāthīni neccheccaitāni vīryavān //
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 198, 6.1 sarvāṇyetāni saṃvārya dvārāṇi manasi sthitaḥ /
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 240, 9.2 adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret /
MBh, 12, 260, 21.1 etāni saha yajñena prajāpatir akalpayat /
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 267, 18.2 aṣṭau jñānendriyāṇyāhur etānyadhyātmacintakāḥ //
MBh, 12, 291, 45.2 sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai //
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 292, 44.3 aham etāni vai kurvanmamaitānīndriyāṇi ca //
MBh, 12, 292, 44.3 aham etāni vai kurvanmamaitānīndriyāṇi ca //
MBh, 12, 308, 63.1 sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi /
MBh, 12, 308, 161.1 sāham etāni karmāṇi rājyaduḥkhāni maithila /
MBh, 12, 308, 191.1 ityetāni sa vākyāni hetumantyarthavanti ca /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 58, 6.1 etāni puruṣavyāghra sādhubhyo dehi nityadā /
MBh, 13, 98, 10.2 etānyatikramed yo vai sa hanyāccharaṇāgatam //
MBh, 14, 17, 36.3 sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām //
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 14, 42, 41.2 sarvāṇyetāni saṃdhāya manasā sampradhārayet //
MBh, 14, 95, 14.2 na varṣiṣyati devaśca varṣāṇyetāni dvādaśa //
MBh, 15, 5, 8.1 so 'ham etānyalīkāni nivṛttānyātmanaḥ sadā /
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
Manusmṛti
ManuS, 3, 6.2 strīsaṃbandhe daśaitāni kulāni parivarjayet //
ManuS, 5, 20.1 amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāṃtapanaṃ caret /
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 8, 333.1 yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ /
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
Rāmāyaṇa
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 55, 12.1 etāny astrāṇi cikṣepa sarvāṇi raghunandana /
Rām, Ay, 34, 15.2 varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya //
Rām, Ay, 40, 20.1 vājapeyasamutthāni chattrāṇy etāni paśya naḥ /
Rām, Ay, 55, 13.2 naitāni yātayāmāni kurvanti punar adhvare //
Rām, Ār, 43, 20.2 ahaṃ tava priyaṃ manye tenaitāni prabhāṣase //
Rām, Su, 13, 41.2 tānyevaitāni manye 'haṃ yāni rāmo 'nvakīrtayat //
Rām, Yu, 92, 26.1 śubhānyetāni cihnāni vijñāyātmagatāni saḥ /
Saundarānanda
SaundĀ, 16, 86.1 etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 29.2 na pīḍayed indriyāṇi na caitāny atilālayet //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 11, 4.1 dravyāṇyetāni pānānne tathā piṇḍopanāhane /
AHS, Cikitsitasthāna, 15, 37.1 ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Utt., 11, 27.2 trīṇyetānyañjanānyāha lekhanāni paraṃ nimiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 92.1 etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 18, 79.1 yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ //
Divyāv, 18, 84.1 tadasmākametāni ratnāni bhagavān gṛhṇātu //
Divyāv, 18, 87.1 yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti //
Divyāv, 18, 407.1 dṛṣṭvā ca dārikayā mālākārasyoktam uddharaitāni padmāni //
Divyāv, 18, 424.1 yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati prayaccha mamaitāni padmāni //
Kātyāyanasmṛti
KātySmṛ, 1, 128.2 sthāvareṣu vivādeṣu daśaitāni niveśayet //
KātySmṛ, 1, 205.2 etāni vādinor arthasya vyavahāre sa hīyate //
KātySmṛ, 1, 955.2 upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 38.2 sisṛkṣurambhāṃsyetāni svamātmānamayūyujat //
KūPur, 2, 14, 80.2 na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet //
Laṅkāvatārasūtra
LAS, 2, 169.1 vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet /
Liṅgapurāṇa
LiPur, 1, 61, 1.2 kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ /
LiPur, 1, 61, 8.1 vasanti sarvadevāś ca sthānānyetāni sarvaśaḥ /
LiPur, 1, 70, 198.2 sisṛkṣur ambhāṃsyetāni svam ātmānam ayūyujat //
LiPur, 1, 70, 223.2 so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān //
LiPur, 1, 70, 226.2 ambhāṃsyetāni rakṣāma uktavantastu teṣu ye //
LiPur, 1, 71, 17.1 samāgatāni caitāni yo hanyādbhagavaṃstadā /
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 85, 89.2 etāni gurave dadyād bhaktyā ca vibhave sati //
LiPur, 2, 16, 25.2 śivasyaitāni rūpāṇi śaṃsanti munisattamāḥ //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 28, 81.1 etāni caiva sarvāṇi prārambhe dharmakarmaṇi /
Matsyapurāṇa
MPur, 32, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MPur, 39, 27.2 ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ //
MPur, 58, 10.2 maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet //
MPur, 63, 20.2 māghādikramaśo dadyādetāni karakopari //
MPur, 96, 11.2 tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ //
MPur, 102, 8.1 etāni puṇyanāmāni snānakāle prakīrtayet /
MPur, 111, 3.2 tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ //
MPur, 128, 39.1 vasanti karmadevāstu sthānānyetāni sarvaśaḥ /
MPur, 148, 11.2 śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot //
MPur, 162, 28.1 etānyastrāṇi divyāni hiraṇyakaśipustadā /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
Nāradasmṛti
NāSmṛ, 2, 1, 23.1 etāny api pramāṇāni bhartā yady anumanyate /
NāSmṛ, 2, 18, 52.1 etāni satataṃ paśyen namasyed arcayec ca tān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 81.2 bījāni caiva pakvāni sarvāṇyetāni varjayet //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
Suśrutasaṃhitā
Su, Sū., 4, 9.2 śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet //
Su, Sū., 8, 19.2 śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /
Su, Sū., 26, 19.2 pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām //
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Sū., 37, 15.1 saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet /
Su, Sū., 44, 36.2 saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ //
Su, Nid., 12, 13.2 trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt /
Su, Śār., 1, 21.2 anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet /
Su, Śār., 6, 14.2 rujākarāṇi jānīyādaṣṭāvetāni buddhimān /
Su, Śār., 9, 6.2 ūrdhvaṃgamāstu kurvanti karmāṇyetāni sarvaśaḥ /
Su, Śār., 9, 8.2 adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Ka., 2, 11.1 prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet /
Su, Utt., 51, 27.1 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ /
Su, Utt., 58, 60.1 etāni samabhāgāni matimān saha sādhayet /
Viṣṇupurāṇa
ViPur, 1, 5, 30.2 sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat //
ViPur, 1, 5, 47.1 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ /
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 2, 1, 22.2 ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ //
ViPur, 2, 15, 33.2 naṣṭo mohastavākarṇya vacāṃsyetāni me dvija //
ViPur, 5, 8, 5.2 vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate //
ViPur, 5, 13, 31.2 padānyetāni kṛṣṇasya līlālaṃkṛtagāminaḥ //
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 6, 5, 43.1 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
Viṣṇusmṛti
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 46, 24.1 kṛcchrāṇy etāni sarvāṇi kurvīta kṛtavāpanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 41.1 athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit /
BhāgPur, 3, 12, 14.1 gṛhāṇaitāni nāmāni sthānāni ca sayoṣaṇaḥ /
BhāgPur, 3, 29, 34.1 manasaitāni bhūtāni praṇamed bahumānayan /
Garuḍapurāṇa
GarPur, 1, 4, 21.1 sisṛkṣurambhāṃsyetāni svamātmānamayūyujat /
GarPur, 1, 11, 9.2 kramāccaitāni bījāni tarjanyādiṣu vinyaset //
GarPur, 1, 48, 7.2 athavā caturaśrāṇi sarvāṇyetāni kārayet //
GarPur, 1, 81, 30.3 etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi //
GarPur, 1, 81, 31.2 etānyuktvā ca tīrthāni punas tīrthottamottamam /
GarPur, 1, 83, 44.1 dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet /
GarPur, 1, 109, 46.2 śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ //
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 131, 16.2 nāmānyetāni saṃkīrtya gatyarthaṃ prārthayetpunaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 38.1 etāni samabhāgāni raudraśuṣkāni cūrṇayet /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra sarvāṇyetāni pañcātmakasya śukraśoṇitaduṣṭiṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
Rasamañjarī
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 288.2 lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //
Rasaprakāśasudhākara
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 141.2 etānyanyāni tailāni viddhi vedhakarāṇi ca //
Rasaratnasamuccaya
RRS, 12, 22.2 bhāvayecca yathāyogyaṃ tasminnetāni dāpayet //
RRS, 12, 50.2 jīrakadvayametāni samabhāgāni kārayet //
RRS, 16, 114.1 cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
Rasaratnākara
RRĀ, R.kh., 3, 41.2 māraṇe mūrcchane bandhe rasasyaitāni yojayet //
RRĀ, V.kh., 1, 64.2 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRĀ, V.kh., 19, 121.1 candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
Rasendracintāmaṇi
RCint, 6, 48.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
Rasendrasārasaṃgraha
RSS, 1, 292.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
Rājanighaṇṭu
RājNigh, 13, 196.1 ittham etāni ratnāni tattaduddeśataḥ kramāt /
RājNigh, Miśrakādivarga, 43.2 etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
Ānandakanda
ĀK, 1, 7, 116.2 etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ /
ĀK, 1, 9, 64.2 samāni trīṇi caitāni bhāvayecca trisaptakam //
ĀK, 1, 9, 169.1 kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet /
ĀK, 1, 15, 274.1 etāni samabhāgāni cūrṇayitvā ca kovidaḥ /
ĀK, 1, 21, 70.1 etāni yantrajālāni kuṭyantardevatā likhet /
ĀK, 2, 1, 13.1 perojaśca navaitāni hyuparatnāni nirdiśet /
ĀK, 2, 8, 166.1 pañcaratnaiḥ sahaitāni navaratnāni nirdiśet /
Śyainikaśāstra
Śyainikaśāstra, 4, 53.2 etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 260.1 lohaṃ kramavivṛddhāni kuryādetāni mātrayā /
Bhāvaprakāśa
BhPr, 7, 3, 183.2 sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //
Gheraṇḍasaṃhitā
GherS, 1, 13.2 kapālabhātiś caitāni ṣaṭkarmāṇi samācaret //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 72.2 gokarṇaṃ ca daśaitāni bhāskarāṇy āhur uttamāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 2.2 navaratnāni caitāni śodhayenmārayedbhiṣak //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 mṛtasūtaṃ mṛtapāradaṃ abhrakaṃ gandhakaṃ yavakṣāraṃ saubhāgyaṃ agnimantho vacā etāni sūtatulyāni kuryāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 22.2 kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate //
Janmamaraṇavicāra
JanMVic, 1, 25.1 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 317.0 gāyaty udgātaitāni parisāmāni //
KaṭhĀ, 3, 4, 318.0 pravargyasya vā etāni samṛddhyai gāyati //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 9, 7.2, 2.0 etāni vakṣyamāṇāni lavaṇasaṃjñānyāhuḥ ācāryāḥ iti śeṣaḥ //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
Rasasaṃketakalikā
RSK, 3, 9.2 etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //
Rasārṇavakalpa
RAK, 1, 269.1 etāni samabhāgāni karṣam ekaṃ tu cūrṇayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 183.1 ahaṃ vo dāsyāmyetāni trīṇi yānāni //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 8, 69.1 sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 99.1 etāni ye prayacchanti nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 49, 47.2 dānānyetāni yo dadyād brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 55, 25.1 bhāryāpakṣe daśaiveha kulānyetāni tārayet /
Sātvatatantra
SātT, 1, 31.1 sarvāṇy etāni saṃgṛhya puruṣasyecchayā yā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 56.1 etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
UḍḍT, 1, 64.1 etāni samabhāgāni puṣyārke ca samāharet /
UḍḍT, 5, 3.3 etāni samabhāgāni sthāpayet tāmrabhājane //
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //
ŚāṅkhŚS, 5, 18, 11.0 yuvam etānīti yājyā //