Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 3.2 prajānāṃ patayaḥ sarve tiṣṭhantyanye maharṣayaḥ //
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 6, 4.2 prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ //
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 18, 26.1 namo'stvajāya pataye prajānāṃ vyūhahetave /
LiPur, 1, 18, 32.1 namo'ṃbikādhipataye umāyāḥ pataye namaḥ /
LiPur, 1, 19, 11.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 20, 35.1 agacchadyatra so'nanto nāgabhogapatir hariḥ /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 19.2 namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca //
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 21, 21.1 gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ /
LiPur, 1, 21, 21.1 gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ /
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
LiPur, 1, 29, 21.2 pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā //
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 57.1 nivedituṃ kilātmānaṃ tasmai patyurihājñayā /
LiPur, 1, 31, 37.2 anantabalavīryāya bhūtānāṃ pataye namaḥ //
LiPur, 1, 31, 40.1 śaṅkarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ /
LiPur, 1, 36, 24.1 tāḍayāmāsa deveśa viṣṇo viśvajagatpate /
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 43, 49.1 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ /
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 44, 36.2 stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ //
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 64, 41.2 patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ //
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 98.1 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 65, 94.1 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ /
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
LiPur, 1, 65, 130.1 sarvāśayaḥ sarvacārī prāṇeśaḥ prāṇināṃ patiḥ /
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 65, 167.1 sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ /
LiPur, 1, 66, 78.1 tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ /
LiPur, 1, 68, 12.1 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ /
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 71, 159.1 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ /
LiPur, 1, 71, 159.2 bhūtānāṃ bhuvaneśānāṃ pataye pāpahāriṇe //
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 92, 147.2 kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 95, 51.1 puruṣārthapradānāya pataye parameṣṭhine /
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 1, 96, 88.1 kapāline karālāya pataye puṇyakīrttaye /
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
LiPur, 1, 98, 79.1 abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ /
LiPur, 1, 98, 104.1 āśuśabdapatirvegī plavanaḥ śikhisārathiḥ /
LiPur, 1, 98, 134.2 avyaktalakṣaṇo vyakto vyaktāvyakto viśāṃpatiḥ //
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 101, 1.3 kathaṃ vā devadeveśamavāpa patimīśvaram //
LiPur, 1, 101, 7.2 vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ //
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 102, 6.1 sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 102, 56.1 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca /
LiPur, 1, 104, 11.2 aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ //
LiPur, 1, 104, 13.1 pataye haimavatyāś ca hemaśuklāya te namaḥ /
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 4.2 praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ //
LiPur, 2, 5, 15.1 hareragre mahābhāgā suṣvāpa patinā saha /
LiPur, 2, 6, 21.2 umāyāḥ pataye caiva hiraṇyapataye sadā //
LiPur, 2, 9, 12.2 teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ //
LiPur, 2, 9, 42.2 dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ //
LiPur, 2, 11, 36.2 svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate //
LiPur, 2, 12, 24.1 yajñānāṃ patibhāvena jīvānāṃ tapasāmapi /
LiPur, 2, 12, 25.1 jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
LiPur, 2, 15, 3.1 sadasadrūpamityāhuḥ sadasatpatirityapi /
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 17, 14.2 jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ //
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 18, 64.1 bhasmācchannaiḥ svayaṃ channo virarāma viśāṃpate /
LiPur, 2, 18, 64.2 atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ //
LiPur, 2, 23, 12.2 pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim //
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 50, 48.2 svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam //