Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 202.2 atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ //
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 4, 253.2 vikāsatāratamyena patijñānaṃ tu bādhakam //
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 180.1 teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ /
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 8, 308.2 utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu //
TĀ, 8, 309.2 kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm //
TĀ, 8, 348.1 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 8, 415.2 tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ //
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 17, 48.1 tato dharātattvapatimāmantryeṣṭvā pratarpya ca /
TĀ, 26, 49.1 kālena tu vijānanti pravṛttāḥ patiśāsane /