Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 18, 17, 3.2 rathītamaṃ rathīnām vājānāṃ satpatiṃ patim //