Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
ṚVKh, 2, 15, 1.2 yasya vrate puṣṭipatir niviṣṭas taṃ sarasvantam avase johavīmi /
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 11, 2.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām /
ṚVKh, 3, 17, 1.2 mayā patyā prajāvatī saṃjīva śaradaḥ śatam /
ṚVKh, 3, 22, 7.1 patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā /