Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 6, 4.0 manasas pate iti uttamaṃ caturgṛhītena //
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 4, 10, 12.0 pativedanāni //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 7, 7, 7.1 vāyo vratapate /
KauśS, 7, 7, 7.2 sūrya vratapate /
KauśS, 7, 7, 7.3 candra vratapate /
KauśS, 7, 7, 7.5 devā vratapatayaḥ /
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 8, 3, 12.1 sā patyāvanvārabhate //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 10, 1, 7.0 pativedanaṃ ca //
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //