Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 5, 1, 6, 8.2 patiṃ vo aghnyānām /
AĀ, 5, 2, 1, 4.2 indraḥ patis tavastamo janeṣv ā //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
Aitareyabrāhmaṇa
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 5, 5.0 pari vājapatiḥ kavir ity eṣa hi vājānām patiḥ //
AB, 2, 6, 3.0 upanayata medhyā dura āśāsānā medhapatibhyām medham iti //
AB, 2, 6, 4.0 paśur vai medho yajamāno medhapatir yajamānam eva tat svena medhena samardhayati //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 2.0 yad vāvāna purutamam purāṣāᄆ ā vṛtrahendro nāmāny aprāḥ aceti prāsahas patis tuviṣmān iti //
AB, 3, 22, 3.0 indro vai prāsahas patis tuviṣmān //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 11, 4.0 vayaṃ syāma patayo rayīṇām iti //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 7, 12, 6.0 annādo hānnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ veda //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaprāyaścittāni
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
AVPr, 2, 6, 9.3 bhuvanapataye svāhā /
AVPr, 2, 6, 9.4 bhuvāṃ pataye svāhā /
AVPr, 2, 7, 18.0 so 'gnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
Atharvaveda (Paippalāda)
AVP, 1, 7, 1.1 divyo gandharvo bhuvanasya yas patir ekāyuvo namasā vikṣv īḍyaḥ /
AVP, 1, 7, 2.2 ekāyuvo namasyaḥ suśevo mṛḍād gandharvo bhuvanasya yas patiḥ //
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 39, 4.1 dhātā dadhātu no rayim īśāno jagatas patiḥ /
AVP, 1, 43, 1.1 ā krandaya dhanapata ud enam ardayāmutaḥ /
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 60, 2.1 sāsahā id ahaṃ patiṃ sāsahai śvaśurā ubhau /
AVP, 1, 70, 4.1 yebhiḥ pāśair didhiṣūpatir vibaddhaḥ parauparāv ārpito aṅgeaṅge /
AVP, 1, 71, 3.2 endro vāmena viśpatir ā rūpeṇa bṛhaspatiḥ //
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 1, 88, 1.1 yajñapatim ṛṣaya enasāhur nirbhaktā bhāgād anutapyamānāḥ /
AVP, 1, 96, 3.1 īśānaṃ tvā śuśrumā vayaṃ puro dhanānāṃ dhanapate /
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 105, 4.2 dhātre vidhartre samṛdhe bhūtasya pataye yaja //
AVP, 1, 106, 1.1 āyam agan saṃvatsaraḥ patir ekāṣṭake tava /
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 1, 107, 2.2 tābhir vidvān sarathaṃ deva īyate patir viśvasya bhuvanasya gopāḥ //
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 4, 9, 1.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVP, 4, 10, 2.2 tayā tvā patyām otāṃ kṛṇmo madhumatīṃ vayam //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 10, 6.2 vi rāja patyāṃ devṛṣu sajātānāṃ virāḍ bhava //
AVP, 4, 20, 1.1 madhumatī patye asmi jārāya madhumattarā /
AVP, 4, 26, 3.2 kuvit patidviṣo yatīr indreṇa saṃ gamāmahai //
AVP, 4, 28, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye /
AVP, 5, 4, 8.1 dhātā vidhartā bhuvanasya yas patiḥ savitā devo abhimātiṣāhaḥ /
AVP, 5, 19, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
AVP, 10, 2, 3.2 tvaṃ sahasravīryas tava bāhū gavāṃ patī //
AVP, 10, 5, 6.1 ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
AVP, 10, 8, 4.2 savitā mā dakṣiṇata uttarān mā śacīpatiḥ //
AVP, 12, 7, 9.1 iyaṃ vīruc chikhaṇḍino gandharvasyāpsarāpateḥ /
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
AVP, 12, 9, 3.2 tāsām agnau manasaikāṃ juhomi tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 10, 3.2 nidhānam asyā eṣyaṃ duhitre patyām iva //
AVP, 12, 16, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasaḥ patir astu jiṣṇuḥ //
AVP, 12, 16, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
AVŚ, 1, 21, 1.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 2.2 mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ //
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 30, 5.1 eyam agan patikāmā janikāmo 'ham āgamam /
AVŚ, 2, 34, 1.1 ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām /
AVŚ, 2, 34, 4.2 vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
AVŚ, 2, 35, 2.1 yajñapatim ṛṣayaḥ enasāhur nirbhaktaṃ prajā anutapyamānam /
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 2, 36, 2.2 dhātur devasya satyena kṛṇomi pativedanam //
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 2, 36, 4.2 evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī //
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 2, 36, 7.2 ete patibhyas tvām aduḥ pratikāmāya vettave //
AVŚ, 2, 36, 8.1 ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ //
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 10, 5.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVŚ, 3, 10, 8.1 āyam agant saṃvatsaraḥ patir ekāṣṭake tava /
AVŚ, 3, 10, 9.1 ṛtūn yaja ṛtupatīn ārtavān uta hāyanān /
AVŚ, 3, 10, 9.2 samāḥ saṃvatsarān māsān bhūtasya pataye yaje //
AVŚ, 3, 10, 10.2 dhātre vidhātre samṛdhe bhūtasya pataye yaje //
AVŚ, 3, 18, 1.2 yayā sapatnīṃ bādhate yayā saṃvindate patim //
AVŚ, 3, 18, 2.2 sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi //
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 3, 20, 2.2 pra ṇo yaccha viśāṃ pate dhanadā asi nas tvam //
AVŚ, 3, 30, 2.2 jāyā patye madhumatīṃ vācaṃ vadatu śantivām //
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 37, 7.1 ānṛtyataḥ śikhaṇḍino gandharvasyāpsarāpateḥ /
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 5, 1, 4.2 kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām //
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 5, 17, 8.1 uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ /
AVŚ, 5, 17, 8.2 brahmā ceddhastam agrahīt sa eva patir ekadhā //
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
AVŚ, 5, 23, 2.1 asyendra kumārasya krimīn dhanapate jahi /
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
AVŚ, 6, 4, 1.1 tvaṣṭā me daivyaṃ vacaḥ parjanyo brahmaṇas patiḥ /
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 6, 30, 1.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ //
AVŚ, 6, 33, 3.2 indraḥ patis tuviṣṭamo janeṣv ā //
AVŚ, 6, 36, 1.1 ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim /
AVŚ, 6, 50, 3.1 tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me /
AVŚ, 6, 50, 3.1 tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me /
AVŚ, 6, 60, 1.2 asyā icchann agruvai patim uta jāyām ajānaye //
AVŚ, 6, 60, 3.2 dhātāsyā agruvai patim dadhātu pratikāmyam //
AVŚ, 6, 62, 2.2 tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām //
AVŚ, 6, 69, 2.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 6, 78, 3.1 tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim /
AVŚ, 6, 79, 1.1 ayaṃ no nabhasas patiḥ saṃsphāno abhi rakṣatu /
AVŚ, 6, 79, 2.1 tvaṃ no nabhasas pate ūrjaṃ gṛheṣu dhāraya /
AVŚ, 7, 17, 1.1 dhātā dadhātu no rayim īśāno jagataspatiḥ /
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
AVŚ, 7, 21, 1.1 sameta viśve vacasā patiṃ diva eko vibhūr atithir janānām /
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 40, 1.2 yasya vrate puṣṭapatir niviṣṭas taṃ sarasvantam avase havāmahe //
AVŚ, 7, 40, 2.1 ā pratyañcaṃ dāśuṣe dāśvāṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām /
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 7, 73, 4.2 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ //
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 7, 97, 5.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha /
AVŚ, 7, 97, 6.1 eṣa te yajño yajñapate sahasūktavākaḥ /
AVŚ, 7, 97, 8.1 manasas pata imaṃ no divi deveṣu yajñam /
AVŚ, 7, 109, 6.2 tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ //
AVŚ, 8, 5, 22.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 8, 6, 1.1 yau te mātonmamārja jātāyāḥ pativedanau /
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 8, 6, 21.2 prajāyai patye tvā piṅgaḥ paripātu kimīdinaḥ //
AVŚ, 9, 1, 19.1 aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī /
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
AVŚ, 9, 5, 27.1 yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param /
AVŚ, 9, 5, 28.1 samānaloko bhavati punarbhuvāparaḥ patiḥ /
AVŚ, 9, 6, 3.1 yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 53.1 yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti //
AVŚ, 9, 7, 14.0 nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ //
AVŚ, 10, 1, 3.2 jāyā patyā nutteva kartāraṃ bandhv ṛchatu //
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 10, 5, 45.1 yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu /
AVŚ, 10, 5, 45.2 tasya nas tvaṃ bhuvas pate samprayaccha prajāpate //
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
AVŚ, 11, 5, 18.1 brahmacaryeṇa kanyā yuvānaṃ vindate patim /
AVŚ, 11, 6, 17.1 ṛtūn brūma ṛtupatīn ārtavān uta hāyanān /
AVŚ, 11, 9, 8.2 patiṃ bhrātaram āt svān radite arbude tava //
AVŚ, 12, 2, 39.1 grāhyā gṛhāḥ saṃsṛjyante striyā yan mriyate patiḥ /
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 4, 4.1 vilohito adhiṣṭhānācchakno vindati gopatim /
AVŚ, 12, 4, 8.1 yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat /
AVŚ, 12, 4, 22.1 yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām /
AVŚ, 12, 4, 27.1 yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam /
AVŚ, 12, 4, 37.1 pravīyamānā carati kruddhā gopataye vaśā /
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 13, 3, 7.1 yo annādo annapatir babhūva brahmaṇaspatir uta yaḥ /
AVŚ, 13, 3, 7.2 bhūto bhaviṣyat bhuvanasya yas patiḥ /
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 14, 1, 6.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
AVŚ, 14, 1, 9.2 sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt //
AVŚ, 14, 1, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim //
AVŚ, 14, 1, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
AVŚ, 14, 1, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
AVŚ, 14, 1, 17.1 aryamaṇaṃ yajāmahe subandhuṃ pativedanam /
AVŚ, 14, 1, 21.2 enā patyā tanvaṃ saṃspṛśasvātha jivrir vidatham āvadāsi //
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 14, 1, 26.2 edhante asyā jñātayaḥ patir bandheṣu badhyate //
AVŚ, 14, 1, 27.2 patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute //
AVŚ, 14, 1, 31.2 brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām //
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 1, 42.2 patyur anuvratā bhūtvā saṃnahyasvāmṛtāya kam //
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 14, 1, 52.2 mayā patyā prajāvati saṃjīva śaradaḥ śatam //
AVŚ, 14, 1, 55.2 tenemām aśvinā nārīṃ patye saṃśobhayāmasi //
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
AVŚ, 14, 1, 64.2 anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja //
AVŚ, 14, 2, 1.2 sa naḥ patibhyo jāyāṃ dā agne prajayā saha //
AVŚ, 14, 2, 2.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
AVŚ, 14, 2, 3.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
AVŚ, 14, 2, 7.2 tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ //
AVŚ, 14, 2, 12.2 paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu //
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 22.2 tad ārohatu suprajā yā kanyā vindate patim //
AVŚ, 14, 2, 24.2 iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ //
AVŚ, 14, 2, 26.1 sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ /
AVŚ, 14, 2, 27.1 syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ /
AVŚ, 14, 2, 31.1 āroha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai /
AVŚ, 14, 2, 32.2 sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃbhaveha //
AVŚ, 14, 2, 40.2 adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade //
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 14, 2, 63.2 dīrghāyur astu me patir jīvāti śaradaḥ śatam //
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 2, 51.2 jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 6, 32.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
BaudhDhS, 4, 1, 14.2 tataś caturthe varṣe tu vindeta sadṛśaṃ patim /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 4, 7.2 tṛtīyo 'gniṣ ṭe patis turīyas te manuṣyajāḥ //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 1, 4, 19.2 daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā //
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 1, 4, 26.2 dīrghāyur astu me patir jīvātu śaradaḥ śataṃ svāhā //
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha iti //
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
BaudhGS, 1, 5, 11.2 edhante 'syā jñātayaḥ patir bandheṣu badhyatām iti //
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 1, 5, 15.2 vāyo vratapata āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām iti //
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 23.2 anyāmiccha prapharvyaṃ saṃ jāyāṃ patyā sṛja /
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 2, 2, 5.1 svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
BaudhGS, 2, 5, 36.1 agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 67.1 agne vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tanme rādhi svāhā //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 2, 6, 28.1 upavāso 'nugate 'nyatarasya bhāryāyāḥ patyur vā //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.2 vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.3 āditya vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.4 vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāmiti //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.2 vāyo vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.3 agne vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.4 vratānāṃ vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi iti //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 4, 3, 7.1 kūlam uttīrya japati samudrāya vayunāya sindhūnāṃ pataye namaḥ iti //
BaudhGS, 4, 11, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate /
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 18, 17, 3.2 rathītamaṃ rathīnām vājānāṃ satpatiṃ patim //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
BhārGS, 1, 16, 1.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ /
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 10, 13.0 upatiṣṭhate kṣetrasya patinā vayam iti dvābhyām //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 5, 5.1 pūrvavat pradhānāhutīr hutvā vratapatibhya ādhāpayati /
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
BhārŚS, 1, 26, 5.1 pari vājapatiḥ kavir iti vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 20.3 tasyā eṣa patis tasmād u bṛhaspatiḥ //
BĀU, 1, 3, 21.3 tasyā eṣa patis tasmād u brahmaṇaspatiḥ //
BĀU, 1, 4, 3.6 tataḥ patiś ca patnī cābhavatām /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 6, 4, 19.6 saṃ jāyāṃ patyā saheti //
Chāndogyopaniṣad
ChU, 1, 2, 11.3 vāgghi bṛhatī tasyā eṣa patiḥ //
ChU, 1, 10, 7.2 hanta pata ima eva kulmāṣā iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā yā syāt patikāmā sāpi parīyāt /
DrāhŚS, 13, 3, 3.4 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād yā akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 4.0 paścāt patir avasthāya yugmantam audumbaraṃ śalāṭugrathnam ābadhnāty ayam ūrjāvato vṛkṣa iti //
GobhGS, 3, 3, 30.0 adbhute kulapatyoḥ prāyaścittam //
GobhGS, 3, 10, 22.0 ulmukena pariharet pari vājapatiḥ kavir iti //
Gopathabrāhmaṇa
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 3, 20, 16.0 na haikasyā bahavaḥ saha patayaḥ //
GB, 2, 4, 9, 10.0 ayaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 11.0 agnir vai nabhasas patiḥ //
GB, 2, 4, 9, 13.0 sa tvaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 14.0 vāyur vai nabhasas patiḥ //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 19, 5.1 dakṣiṇataḥ patiṃ bhāryopaviśati //
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 20, 1.6 gṛhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 20, 2.7 tṛtīyo 'gniṣ ṭe patis turīyo 'haṃ manuṣyajāḥ /
HirGS, 1, 20, 2.12 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kuru /
HirGS, 1, 20, 4.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
HirGS, 1, 22, 5.1 upavāsaś cānugate bhāryāyāḥ patyur vā //
HirGS, 1, 22, 9.2 paścāt patiṃ bhāryopaviśati /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 2, 9, 6.2 namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataya iti //
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 9, 11.2 kṣetrasya patinā vayaṃ /
HirGS, 2, 9, 11.3 kṣetrasya pata iti //
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 12, 48.1 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.2 vāyo vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.3 āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.4 vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
JaimGS, 1, 20, 13.0 pra me patiyānaḥ panthāḥ kalpatām iti //
JaimGS, 1, 20, 15.0 dakṣiṇata erakāyāṃ bhāryām upaveśyottarataḥ patiḥ //
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 1, 21, 5.6 tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 21, 6.5 adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 22, 3.2 enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti //
JaimGS, 1, 22, 10.0 niśāyāṃ jāyāpatikarmaṇyam //
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 24, 11.2 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yavasya prāśnīyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 5.2 strī smaivāgre saṃcaratīcchantī salile patim /
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 58, 7.0 āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati //
JB, 1, 69, 6.0 tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 7.0 ayaṃ mama patir iti brūtāt //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 13.0 ayaṃ mama patir iti hovāca //
Jaiminīyaśrautasūtra
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
Kauśikasūtra
KauśS, 1, 6, 4.0 manasas pate iti uttamaṃ caturgṛhītena //
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 4, 10, 12.0 pativedanāni //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 7, 7, 7.1 vāyo vratapate /
KauśS, 7, 7, 7.2 sūrya vratapate /
KauśS, 7, 7, 7.3 candra vratapate /
KauśS, 7, 7, 7.5 devā vratapatayaḥ /
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 8, 3, 12.1 sā patyāvanvārabhate //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 10, 1, 7.0 pativedanaṃ ca //
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 10, 7, 7.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyādura āśāsānā medhapatibhyāṃ medham iti //
KauṣB, 10, 7, 9.0 yajamāno vai medhapatir iti //
KauṣB, 10, 7, 11.0 devataiva medhapatir iti //
Khādiragṛhyasūtra
KhādGS, 2, 2, 18.0 snātām ahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhet //
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 2, 4, 7.0 kuśalīkṛtam alaṃkṛtam ahatenācchādya hutvāgne vratapata iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 31.0 jāyāpatī snāto 'majjantau //
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā vā //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 15, 4, 13.0 varuṇāya dharmapataya iti //
KātyŚS, 15, 5, 32.0 kṣatrāṇāṃ kṣatrapatir edhīti ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 8, 2.0 vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabhya vasūn adbhis tarpayet prathamasmiṃs trirātre rudrān dvitīya ādityāṃs tṛtīye marudaṅgirasaś caturthe //
KāṭhGS, 22, 2.1 akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta /
KāṭhGS, 22, 3.0 sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta //
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 22.8 tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti //
KāṭhGS, 25, 32.3 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
KāṭhGS, 25, 35.1 gandharvaṃ pativedanam iti /
KāṭhGS, 25, 35.2 gandharvaṃ pativedanaṃ kanyā agnim ayakṣata /
KāṭhGS, 25, 37.2 tryambakaṃ yajāmahe sugandhiṃ patipoṣaṇam /
KāṭhGS, 25, 46.3 mūrdhānaṃ patyur āroha prajayā ca virāḍ bhava /
KāṭhGS, 25, 46.5 daśāsyāṃ putrān ādhehi patim ekādaśaṃ kṛdhi /
KāṭhGS, 25, 46.9 patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti //
KāṭhGS, 26, 4.2 āroha sūrye amṛtasya yoniṃ syonaṃ patye vahatuṃ kṛṇuṣvety āropayate //
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 27, 3.5 gṛhān ahaṃ sumanasaḥ prapadye vīraghnī vīrapatiḥ suśevā /
KāṭhGS, 28, 4.7 jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
KāṭhGS, 31, 2.5 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
KāṭhGS, 31, 2.7 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti //
KāṭhGS, 31, 4.2 edhante asyā jñātayaḥ patir bandheṣu badhyatām iti //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 70, 6.0 aditir dyaur aditir indrāṇī patyety odanayoḥ śākapalalāktayoḥ //
Kāṭhakasaṃhitā
KS, 6, 4, 2.0 yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta //
KS, 7, 6, 49.0 agne rucāṃ pate //
KS, 9, 17, 40.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ yaḥ kāmayeta //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 5, 21.0 agnir devānāṃ vratapatiḥ //
KS, 10, 6, 57.0 annapatis syām iti //
KS, 10, 6, 58.0 agnir vai devānām annapatiḥ //
KS, 10, 6, 60.0 sa enam annapatiṃ karoti //
KS, 10, 6, 64.0 sa enam annādam annavantam annapatiṃ karoti //
KS, 15, 5, 24.0 mitrāya satyasya pataya āmbānāṃ caruḥ //
KS, 15, 6, 10.0 apāṃ patir asi //
KS, 15, 7, 73.0 kṣetrasya pataye svāhā //
KS, 15, 9, 40.0 kṣetrasya pataye caruḥ //
KS, 19, 3, 40.0 pari vājapatiḥ kavir iti gāyatryā parilikhati //
KS, 19, 12, 31.0 annapate annasya no dehīty annam evāsmai svadayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 5.1 pari vājapatiḥ kavir agnir havyāny akramīt /
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 2, 6.2 deva savitas tvaṃ dīkṣāyā dīkṣāpatir asi /
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 5, 12.0 agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt //
MS, 1, 4, 6, 2.0 yajamāno vai yajñapatiḥ //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 2, 4.23 agne rucāṃ pate namas te ruce /
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 8, 9, 21.0 agnir vai devānāṃ vratapatiḥ //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 20, 43.0 tatrāpi patikāmā paryeti //
MS, 1, 10, 20, 44.0 pativedanam evāsyāḥ //
MS, 1, 10, 20, 49.0 yā patikāmā syāt tasyai samāvapeyuḥ //
MS, 1, 11, 3, 32.0 bhuvanasya pataye 'dhipataye svāhā //
MS, 2, 1, 1, 31.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ kṣetram adhyavasyan //
MS, 2, 1, 10, 11.0 agnir vai devānāṃ vratapatiḥ //
MS, 2, 1, 10, 43.0 agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 10, 44.0 annavān annādo 'nnapatiḥ syām iti //
MS, 2, 1, 10, 45.0 agnir vai devānām annavān annādo 'nnapatiḥ //
MS, 2, 1, 10, 47.0 sa enam annavantam annādam annapatiṃ karoti //
MS, 2, 5, 10, 25.1 devānām eṣa upanāha āsīd apāṃ patir vṛṣabha oṣadhīnām /
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 6, 6, 21.0 mitrāya satyasya pataye nāmbānāṃ carum //
MS, 2, 6, 6, 22.0 varuṇāya dharmasya pataye yavamayaṃ carum //
MS, 2, 6, 7, 9.0 apāṃ patir asi //
MS, 2, 6, 11, 1.12 kṣetrasya pataye svāhā /
MS, 2, 6, 12, 6.14 vayaṃ syāma patayo rayīṇām //
MS, 2, 6, 13, 46.0 kṣetrasya pataye caruḥ //
MS, 2, 7, 2, 16.1 pari vājapatiḥ //
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
MS, 2, 7, 12, 11.1 śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 7, 15, 12.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
MS, 2, 7, 16, 7.7 trīnt samudrānt samasṛpat svargo 'pāṃ patir vṛṣabha iṣṭakānām /
MS, 2, 8, 6, 3.0 prajānāṃ patir adhipatir āsīt //
MS, 2, 8, 6, 9.0 bhūtānāṃ patir adhipatir āsīt //
MS, 2, 9, 3, 2.0 diśāṃ ca pataye namaḥ //
MS, 2, 9, 3, 4.0 paśūnāṃ pataye namaḥ //
MS, 2, 9, 3, 6.0 puṣṭānāṃ pataye namaḥ //
MS, 2, 9, 3, 8.0 pathīnāṃ pataye namaḥ //
MS, 2, 9, 3, 10.0 annasya pataye namaḥ //
MS, 2, 9, 3, 12.0 kṣetrasya pataye namaḥ //
MS, 2, 9, 3, 14.0 jagatas pataye namaḥ //
MS, 2, 9, 3, 16.0 vanānāṃ pataye namaḥ //
MS, 2, 9, 3, 18.0 vṛkṣāṇāṃ pataye namaḥ //
MS, 2, 9, 3, 20.0 kakṣāṇāṃ pataye namaḥ //
MS, 2, 9, 3, 22.0 oṣadhīnāṃ pataye namaḥ //
MS, 2, 9, 3, 24.0 āvyādhinīnāṃ pataye namaḥ //
MS, 2, 9, 3, 26.0 satvānāṃ pataye namaḥ //
MS, 2, 9, 3, 28.0 pattīnāṃ pataye namaḥ //
MS, 2, 9, 3, 30.0 stenānāṃ pataye namaḥ //
MS, 2, 9, 3, 32.0 stāyūnāṃ pataye namaḥ //
MS, 2, 9, 3, 34.0 araṇyānāṃ pataye namaḥ //
MS, 2, 9, 3, 36.0 taskarāṇāṃ pataye namaḥ //
MS, 2, 9, 3, 38.0 muṣṇatāṃ pataye namaḥ //
MS, 2, 9, 3, 40.0 prakṛntānāṃ pataye namaḥ //
MS, 2, 9, 3, 42.0 kuluñcānāṃ pataye namo namaḥ //
MS, 2, 9, 4, 9.0 namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 10.0 namo 'śvebhyo 'śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 13.0 namo gaṇebhyo gaṇapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 14.0 namo vrātebhyo vrātapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 15.0 namaḥ kṛcchrebhyaḥ kṛcchrapatibhyaś ca vo namaḥ //
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
MS, 2, 10, 1, 7.7 annapate annasya no dehy anamīvasya śuṣmiṇaḥ /
MS, 2, 10, 5, 6.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 13, 5, 4.2 uto nā ut pupūryā uktheṣu śavasas pate /
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
MS, 2, 13, 23, 7.2 saṃvatsara ṛtubhiḥ saṃvidāno mayi puṣṭiṃ puṣṭipatir dadhātu //
MS, 3, 6, 9, 35.0 agnir vai devānāṃ vratapatiḥ //
MS, 3, 11, 2, 12.0 hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajam //
MS, 3, 11, 2, 74.0 svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim //
MS, 3, 11, 10, 10.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 5.2 taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patir eko 'dhivāsaḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 11, 9.3 teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatir dadhātu /
MānGS, 1, 11, 12.5 punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha /
MānGS, 1, 11, 12.7 dīrghāyurasyā yaḥ patir jīvāti śaradaḥ śatam /
MānGS, 1, 11, 12.9 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
MānGS, 1, 11, 20.2 dhātuśca yonau sukṛtasya loke 'riṣṭāṃ mā saha patyā dadhātu /
MānGS, 1, 13, 6.2 āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva /
MānGS, 1, 13, 15.1 yatrāpas taritavyā āsīdati samudrāya vaiṇave sindhūnāṃ pataye namaḥ /
MānGS, 1, 13, 15.2 namo nadīnāṃ sarvāsāṃ patye /
MānGS, 1, 14, 10.2 dhruvāsaḥ parvatā ime dhruvā strī patikuleyam /
MānGS, 1, 22, 11.2 adhvanām adhvapate śraiṣṭhyasya svasty asyādhvanaḥ pāram aśīya /
MānGS, 2, 14, 15.1 kanyāḥ patikāmā lakṣaṇavatyo bhartṝn na labhante //
MānGS, 2, 15, 6.7 svastaye vāyum upabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 1.0 adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt //
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 6, 2.2 sa no aryamā devaḥ preto muñcatu mā pateḥ svāhā /
PārGS, 1, 6, 2.4 āyuṣmān astu me patir edhantāṃ jñātayo mama svāhā /
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ dā agne prajayā saheti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 2, 9, 8.0 uṣase bhūtānāṃ ca pataye param //
PārGS, 3, 1, 6.2 yavaṃ sarasvatyā adhi vanāya cakṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti //
PārGS, 3, 4, 8.11 dhātāraṃ ca vidhātāraṃ nidhīnāṃ ca patiṃ saha /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.10 bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt /
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 1, 1, 4, 8.15 ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya /
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.9 uru prathasvoru te yajñapatiḥ prathatām /
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 3, 4, 5.2 agne vratapate tvaṃ vratānāṃ vratapatir asi /
TS, 1, 3, 4, 5.2 agne vratapate tvaṃ vratānāṃ vratapatir asi /
TS, 1, 3, 4, 5.4 yathāyathaṃ nau vratapate vratinor vratāni //
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 6, 7, 11.0 vratena vai medhyo 'gnir vratapatiḥ //
TS, 1, 6, 7, 14.0 agnir vai devānāṃ vratapatiḥ //
TS, 1, 8, 10, 8.1 varuṇāya dharmapataye yavamayaṃ carum //
TS, 1, 8, 10, 16.1 varuṇo dharmapatīnām //
TS, 2, 2, 1, 5.4 iyaṃ vai kṣetrasya patiḥ /
TS, 2, 2, 2, 1.7 agnaye vratapataye //
TS, 2, 2, 2, 2.2 agnim eva vratapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.2 agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti /
TS, 2, 2, 4, 2.3 agnim evānnapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 4, 2.4 sa evainam annapatiṃ karoty annapatir eva bhavati /
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 2, 4, 5, 1.5 dhātā dadātu no rayim īśāno jagatas patiḥ /
TS, 3, 1, 4, 5.1 paśupatiḥ paśūnāṃ catuṣpadām uta ca dvipadām /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 4, 5, 2, 1.1 namo hiraṇyabāhave senānye diśāṃ ca pataye namaḥ /
TS, 4, 5, 2, 1.2 namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ /
TS, 4, 5, 2, 1.3 namaḥ saspiñjarāya tviṣīmate pathīnām pataye namaḥ /
TS, 4, 5, 2, 1.4 namo babhluśāya vivyādhine 'nnānām pataye namaḥ /
TS, 4, 5, 2, 1.5 namo harikeśāyopavītine puṣṭānām pataye namaḥ /
TS, 4, 5, 2, 1.6 namo bhavasya hetyai jagatām pataye namaḥ /
TS, 4, 5, 2, 1.7 namo rudrāyātatāvine kṣetrāṇām pataye namaḥ /
TS, 4, 5, 2, 1.8 namaḥ sūtāyāhantyāya vanānām pataye namaḥ /
TS, 4, 5, 2, 2.1 rohitāya sthapataye vṛkṣāṇām pataye namaḥ /
TS, 4, 5, 2, 2.2 namo mantriṇe vāṇijāya kakṣāṇām pataye namaḥ /
TS, 4, 5, 2, 2.3 namo bhuvantaye vārivaskṛtāyauṣadhīnām pataye namaḥ /
TS, 4, 5, 2, 2.4 nama uccairghoṣāyākrandayate pattīnām pataye namaḥ /
TS, 4, 5, 2, 2.5 namaḥ kṛtsnavītāya dhāvate satvanām pataye namaḥ //
TS, 5, 2, 2, 1.1 annapate 'nnasya no dehīty āha //
TS, 5, 2, 2, 2.1 agnir vā annapatiḥ //
TS, 5, 4, 6, 58.0 vājānāṃ satpatim patim ity āha //
TS, 5, 4, 9, 30.0 bhuvanasya pata iti rathamukhe pañcāhutīr juhoti //
TS, 5, 5, 5, 1.0 viśvakarmā diśām patiḥ //
TS, 5, 5, 5, 5.0 prajāpatī rudro varuṇo 'gnir diśām patiḥ //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 1, 4, 56.0 agnir vai devānāṃ vratapatiḥ //
TS, 6, 1, 11, 41.0 bhūtānāṃ hy eṣa patiḥ //
TS, 6, 2, 2, 40.0 anu me dīkṣāṃ dīkṣāpatir manyatām ity āha //
TS, 6, 3, 2, 6.4 agne vratapate /
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
Taittirīyopaniṣad
TU, 1, 6, 2.3 āpnoti manasaspatim vākpatiścakṣuṣpatiḥ śrotrapatir vijñānapatiḥ /
TU, 1, 6, 2.3 āpnoti manasaspatim vākpatiścakṣuṣpatiḥ śrotrapatir vijñānapatiḥ /
TU, 1, 6, 2.3 āpnoti manasaspatim vākpatiścakṣuṣpatiḥ śrotrapatir vijñānapatiḥ /
Taittirīyāraṇyaka
TĀ, 5, 6, 7.3 viśvāsāṃ bhuvāṃ pata ity āha /
TĀ, 5, 6, 8.8 patiḥ prajānām ity āha /
TĀ, 5, 6, 8.9 patir hy eṣa prajānām /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 3.0 sviṣṭakṛte vāstupata iti sviṣṭākāraḥ //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 17.0 agne vratapata iti pañcabhir āhavanīye samidho 'bhyādadhāti //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 9, 8.0 api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
Vaitānasūtra
VaitS, 1, 1, 13.1 vratam upaiti vratena tvaṃ vratapata iti /
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
VaitS, 2, 3, 17.2 agnaye gṛhapataye rayimate puṣṭipataye svāheti //
VaitS, 2, 3, 19.1 dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā //
VaitS, 3, 3, 18.2 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ /
VaitS, 3, 14, 1.10 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām /
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
VaitS, 6, 2, 5.1 ṣaṣṭhe abhi pra gopatiṃ girety ekaviṃśatiḥ //
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
VaitS, 8, 2, 9.1 abhijity abhi pra gopatiṃ gireti ca //
Vasiṣṭhadharmasūtra
VasDhS, 1, 18.1 sūryābhyuditaḥ sūryābhinimruktaḥ kunakhī śyāvadantaḥ parivittiḥ parivettāgredidhiṣūr didhiṣūpatir vīrahā brahmojjha ity enasvinaḥ //
VasDhS, 1, 37.1 yā patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 14, 11.2 nāśnanti śvavato devā nāśnanti vṛṣalīpateḥ /
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 68.1 tribhyo varṣebhyaḥ patiṃ vindet tulyam //
VasDhS, 19, 44.2 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
VasDhS, 20, 9.1 agredidhiṣūpatiḥ kṛcchraṃ dvādaśarātraṃ caritvā niviśeta tāṃ copayacchet //
VasDhS, 20, 10.1 didhiṣūpatiḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśet //
VasDhS, 21, 10.2 patighnī ca viśeṣeṇa juṅgitopagatā ca yā //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 2, 2.4 bhuvapataye svāhā /
VSM, 2, 2.5 bhuvanapataye svāhā /
VSM, 2, 2.6 bhūtānāṃ pataye svāhā //
VSM, 2, 20.6 agnaye saṃveśapataye svāhā /
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 3, 60.3 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 34.1 bhadro me 'si pracyavasva bhuvas pate viśvāny abhi dhāmāni /
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 9, 20.11 bhuvanasya pataye svāhā /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 3.7 apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.8 apāṃ patir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 10, 17.2 kṣatrāṇāṃ kṣatrapatir edhy ati didyūn pāhi //
VSM, 10, 20.4 vayaṃ syāma patayo rayīṇāṃ svāhā /
VSM, 11, 25.1 pari vājapatiḥ kavir agnir havyāny akramīt /
VSM, 11, 83.1 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
VSM, 12, 56.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 12, 56.2 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 31.1 trīntsamudrāntsamasṛpat svargān apāṃ patir vṛṣabha iṣṭakānām /
VSM, 13, 58.16 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 13, 58.16 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 10.13 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 22.8 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 31.9 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
VSM, 14, 31.9 rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //
Vārāhagṛhyasūtra
VārGS, 1, 14.0 pari vājapatir ityājyaṃ haviś ca triḥ paryagnikaroti //
VārGS, 1, 33.0 annapata ityannasya juhuyāt //
VārGS, 5, 22.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
VārGS, 5, 30.3 sāvitrīṃ trir adhītya adhvanām adhvapate svasty asyādhvanaḥ pāram aśīya /
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
VārGS, 13, 2.2 rucyai tvāgniḥ saṃsṛjatu ruciṣyā pataye bhava /
VārGS, 14, 3.2 aghoracakṣur apatighny edhi /
VārGS, 14, 10.6 tṛtīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ /
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
VārGS, 14, 18.4 dīrghāyur astu me patir edhantāṃ jñātayo mama /
VārGS, 14, 20.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
VārGS, 14, 24.2 dhātuśca yonau sukṛtasya loke hṛṣṭā saṃ saha patyā bhūyāsam /
VārGS, 15, 10.2 samudrāya vayunāya sindhūnāṃ pataye namaḥ /
VārGS, 16, 10.3 dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam /
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 2, 2, 40.1 itare saṃvatsaram indram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya mahendraṃ yajeran //
VārŚS, 1, 3, 1, 25.1 pari vājapatir ity ājyaṃ haviś ca triḥ paryagnikaroti saha lepena //
VārŚS, 1, 3, 7, 7.1 saṃ patnī patyeti patnīm anvārabhya sruveṇa juhoti /
VārŚS, 1, 3, 7, 17.2 ṛtasya yonau sukṛtasya loke 'riṣṭāhaṃ saha patyā bhūyāsam /
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 5, 5, 8.9 indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ /
VārŚS, 1, 6, 5, 1.2 samyag āyur yajño yajñapatau dadhātu /
VārŚS, 1, 7, 4, 65.1 patikāmāpi yāyāt //
VārŚS, 1, 7, 4, 67.1 patikāmāpi vā //
VārŚS, 1, 7, 4, 72.1 sugandhiṃ pativedanam /
VārŚS, 1, 7, 4, 72.3 iti patikāmā //
VārŚS, 2, 1, 1, 16.1 pari vājapatir ity abhryā padaṃ parilikhati //
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 2, 3, 23.1 dadhnā madhumiśreṇāgniṃ vyavokṣaty annapata iti darbhagurumuṣṭinā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 15.1 sa no bhuvanasya pata iti rathamukhe daśa //
VārŚS, 3, 2, 5, 21.2 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
VārŚS, 3, 2, 5, 21.3 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḍayantu /
VārŚS, 3, 3, 2, 12.0 apāṃ patir asīti nadasya //
VārŚS, 3, 3, 3, 37.1 abhiṣekaśeṣaṃ gārhapatya iti pratihitasya vayaṃ syāma patayo rayīṇām iti japitvā //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 21.0 pativayasaḥ striyaḥ //
ĀpDhS, 1, 18, 33.0 yaś ca sarvān varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalīpatiḥ //
ĀpDhS, 2, 12, 22.0 abhinimruktābhyuditakunakhiśyāvadāgradidhiṣudidhiṣūpatiparyāhitaparīṣṭaparivittaparivinnaparivividāneṣu cottarottarasminn aśucikaranirveṣo garīyān garīyān //
ĀpDhS, 2, 14, 16.0 jāyāpatyor na vibhāgo vidyate //
Āpastambagṛhyasūtra
ĀpGS, 5, 19.1 upavāsaś cānyatarasya bhāryāyāḥ patyur vā //
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.1 agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa /
ĀpŚS, 6, 1, 8.1 agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa /
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 13, 5.1 annapate annasya no dehīti dvitīyām //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 6, 30, 20.2 etam u tyaṃ madhunā saṃyutaṃ yavaṃ sarasvatyā adhi manāv acarkṛṣuḥ indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānava iti yajamānabhāgaṃ prāśnāti /
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 11, 3.1 vratakāle 'nnapate 'nnasya no dehīty audumbarīṃ samidhaṃ vrate 'ktvābhyādadhāti //
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 34, 4.9 īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne /
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 16, 6.1 kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate //
ĀpŚS, 19, 13, 5.1 annapata ity annahomaḥ /
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 7, 4.14 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ somyaṃ madhu /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 3, 1, 3, 23.1 tasya te pavitrapata iti /
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 4, 6, 7, 9.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 4, 6, 7, 10.3 tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ /
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 3, 3, 9.1 atha varuṇāya dharmapataye /
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 3, 3, 25.1 pari vājapatiḥ kaviḥ /
ŚBM, 6, 6, 4, 7.1 annapate 'nnasya no dehīti /
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 16, 2.0 tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 19, 12.1 vyasya yoniṃ patireto gṛbhāya pumān putro dhīyatāṃ garbhe antaḥ /
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
ŚāṅkhGS, 4, 13, 5.0 kṣetrasya patineti pradakṣiṇaṃ pratyṛcaṃ pratidiśam upasthānam //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 12.0 ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo 'stu devebhyaḥ //
ŚāṅkhĀ, 7, 17, 1.0 jāyā pūrvarūpaṃ patir uttararūpaṃ putraḥ saṃhitā retaḥ saṃdhiḥ prajananaṃ saṃdhānam iti sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
Ṛgveda
ṚV, 1, 3, 1.1 aśvinā yajvarīr iṣo dravatpāṇī śubhas patī /
ṚV, 1, 9, 4.2 ajoṣā vṛṣabham patim //
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 11, 1.2 rathītamaṃ rathīnāṃ vājānāṃ satpatim patim //
ṚV, 1, 11, 2.1 sakhye ta indra vājino mā bhema śavasas pate /
ṚV, 1, 18, 1.1 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate /
ṚV, 1, 18, 3.2 rakṣā ṇo brahmaṇas pate //
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 18, 6.1 sadasas patim adbhutam priyam indrasya kāmyam /
ṚV, 1, 23, 3.2 sahasrākṣā dhiyas patī //
ṚV, 1, 23, 5.1 ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī /
ṚV, 1, 26, 1.1 vasiṣvā hi miyedhya vastrāṇy ūrjām pate /
ṚV, 1, 29, 2.1 śiprin vājānām pate śacīvas tava daṃsanā /
ṚV, 1, 30, 5.1 stotraṃ rādhānām pate girvāho vīra yasya te /
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 36, 5.1 mandro hotā gṛhapatir agne dūto viśām asi /
ṚV, 1, 43, 4.1 gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam /
ṚV, 1, 43, 4.1 gāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam /
ṚV, 1, 44, 9.1 patir hy adhvarāṇām agne dūto viśām asi /
ṚV, 1, 47, 5.2 tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 53, 2.1 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ /
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 61, 2.2 indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta //
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 66, 8.1 yamo ha jāto yamo janitvaṃ jāraḥ kanīnām patir janīnām //
ṚV, 1, 68, 7.1 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 73, 3.2 puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī //
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 89, 5.1 tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 105, 2.1 artham id vā u arthina ā jāyā yuvate patim /
ṚV, 1, 116, 10.2 prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām //
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 7.2 ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam //
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 120, 6.2 ākṣī śubhas patī dan //
ṚV, 1, 124, 7.2 jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ //
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 130, 1.1 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṃ rājeva satpatiḥ /
ṚV, 1, 131, 4.2 śāsas tam indra martyam ayajyuṃ śavasas pate /
ṚV, 1, 136, 3.2 jyotiṣmat kṣatram āśāte ādityā dānunas patī /
ṚV, 1, 145, 1.2 tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ //
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 153, 4.2 uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ //
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 2, 41, 6.1 tā samrājā ghṛtāsutī ādityā dānunas patī /
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 30, 19.2 ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām //
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 3, 31, 18.1 patir bhava vṛtrahan sūnṛtānāṃ girāṃ viśvāyur vṛṣabho vayodhāḥ /
ṚV, 3, 31, 21.1 adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇāṁ aruṣair dhāmabhir gāt /
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 3, 51, 10.1 idaṃ hy anv ojasā sutaṃ rādhānām pate /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 5, 5.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ /
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 4, 15, 3.1 pari vājapatiḥ kavir agnir havyāny akramīt /
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 24, 1.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ //
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 41, 10.1 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma /
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 47, 3.1 vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī /
ṚV, 4, 50, 6.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //
ṚV, 4, 51, 10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma //
ṚV, 4, 55, 4.1 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ /
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 4, 57, 1.1 kṣetrasya patinā vayaṃ hiteneva jayāmasi /
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 57, 2.2 madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛᄆayantu //
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 35, 5.2 sarvarathā śatakrato ni yāhi śavasas pate //
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 41, 12.1 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyāṁ iṣiraḥ parijmā /
ṚV, 5, 42, 14.1 pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ /
ṚV, 5, 44, 13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ /
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 55, 10.2 juṣadhvaṃ no havyadātiṃ yajatrā vayaṃ syāma patayo rayīṇām //
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 5, 65, 2.2 tā satpatī ṛtāvṛdha ṛtāvānā jane jane //
ṚV, 5, 68, 5.1 vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ /
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 5, 82, 7.1 ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
ṚV, 5, 86, 4.2 patī turasya rādhaso vidvāṃsā girvaṇastamā //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 16, 19.2 divodāsasya satpatiḥ //
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 5.1 yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ /
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 16.2 patir jajñe vṛṣakratuḥ //
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
ṚV, 6, 51, 13.2 daviṣṭham asya satpate kṛdhī sugam //
ṚV, 6, 52, 5.2 tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ //
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 53, 2.2 vāmaṃ gṛhapatiṃ naya //
ṚV, 6, 56, 2.1 uta ghā sa rathītamaḥ sakhyā satpatir yujā /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 60, 6.1 hato vṛtrāṇy āryā hato dāsāni satpatī /
ṚV, 6, 69, 3.1 indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā /
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 7, 4, 7.1 pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma /
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 8, 3.2 kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 35, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ //
ṚV, 7, 35, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
ṚV, 7, 35, 12.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 8, 5, 5.1 maṃhiṣṭhā vājasātameṣayantā śubhas patī /
ṚV, 8, 5, 11.1 vāvṛdhānā śubhas patī dasrā hiraṇyavartanī /
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 8, 16.2 yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī //
ṚV, 8, 13, 8.2 ayā dhiyā ya ucyate patir divaḥ //
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 36.2 maṃhiṣṭho aryaḥ satpatiḥ //
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 21, 3.1 ā yāhīma indavo 'śvapate gopata urvarāpate /
ṚV, 8, 21, 3.2 somaṃ somapate piba //
ṚV, 8, 22, 4.2 asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu //
ṚV, 8, 22, 6.2 tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi //
ṚV, 8, 22, 14.1 tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 24, 18.1 taṃ vo vājānām patim ahūmahi śravasyavaḥ /
ṚV, 8, 26, 6.2 dhiyañjinvā madhuvarṇā śubhas patī //
ṚV, 8, 40, 12.2 tridhātunā śarmaṇā pātam asmān vayaṃ syāma patayo rayīṇām //
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 45, 20.1 ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate /
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 52, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 59, 5.2 asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṃ śubhas patī //
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 61, 10.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 68, 4.1 viśvānarasya vas patim anānatasya śavasaḥ /
ṚV, 8, 69, 2.2 patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi //
ṚV, 8, 69, 4.1 abhi pra gopatiṃ girendram arca yathā vide /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 75, 4.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
ṚV, 8, 80, 9.2 ād it patir na ohase //
ṚV, 8, 87, 5.2 dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 8, 91, 4.2 kuvit patidviṣo yatīr indreṇa saṃgamāmahai //
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 93, 31.1 upa no haribhiḥ sutaṃ yāhi madānām pate /
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 8, 97, 6.1 sa naḥ someṣu somapāḥ suteṣu śavasas pate /
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 98, 4.2 girir na viśvatas pṛthuḥ patir divaḥ //
ṚV, 8, 98, 5.2 indrāsi sunvato vṛdhaḥ patir divaḥ //
ṚV, 8, 98, 6.2 hantā dasyor manor vṛdhaḥ patir divaḥ //
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 9, 11, 8.2 manaścin manasas patiḥ //
ṚV, 9, 14, 7.1 abhi kṣipaḥ sam agmata marjayantīr iṣas patim /
ṚV, 9, 15, 5.2 patiḥ sindhūnām bhavan //
ṚV, 9, 26, 4.2 patiṃ vāco adābhyam //
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 31, 2.2 bhavā vājānām patiḥ //
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 35, 6.1 viśvo yasya vrate jano dādhāra dharmaṇas pateḥ /
ṚV, 9, 36, 6.2 vīrayuḥ śavasas pate //
ṚV, 9, 65, 1.1 hinvanti sūram usrayaḥ svasāro jāmayas patim /
ṚV, 9, 72, 4.1 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 11.1 abhikrandan kalaśaṃ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ /
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 9, 86, 33.1 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat /
ṚV, 9, 89, 3.1 siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim /
ṚV, 9, 89, 7.2 śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma //
ṚV, 9, 95, 5.2 indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 99, 6.2 paśau na reta ādadhat patir vacasyate dhiyaḥ //
ṚV, 9, 101, 6.2 somaḥ patī rayīṇāṃ sakhendrasya dive dive //
ṚV, 9, 101, 7.2 patir viśvasya bhūmano vy akhyad rodasī ubhe //
ṚV, 9, 104, 5.1 sa no madānām pata indo devapsarā asi /
ṚV, 9, 105, 5.1 sa no harīṇām pata indo devapsarastamaḥ /
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 9, 113, 2.1 ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ /
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 10, 2, 1.1 piprīhi devāṁ uśato yaviṣṭha vidvāṁ ṛtūṁr ṛtupate yajeha /
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 10.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat //
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 22, 3.1 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ /
ṚV, 10, 23, 3.2 ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ //
ṚV, 10, 24, 3.1 yas patir vāryāṇām asi radhrasya coditā /
ṚV, 10, 26, 6.1 ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca /
ṚV, 10, 26, 7.1 ino vājānām patir inaḥ puṣṭīnāṃ sakhā /
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 40, 12.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 40, 14.1 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī /
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 44, 1.1 ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān /
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 48, 1.1 aham bhuvaṃ vasunaḥ pūrvyas patir ahaṃ dhanāni saṃ jayāmi śaśvataḥ /
ṚV, 10, 60, 2.2 bhajerathasya satpatim //
ṚV, 10, 65, 2.1 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā /
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //
ṚV, 10, 71, 4.2 uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 72, 2.1 brahmaṇas patir etā saṃ karmāra ivādhamat /
ṚV, 10, 74, 6.2 aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat //
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 85, 7.2 dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim //
ṚV, 10, 85, 9.2 sūryāṃ yat patye śaṃsantīm manasā savitādadāt //
ṚV, 10, 85, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
ṚV, 10, 85, 15.1 yad ayātaṃ śubhas patī vareyaṃ sūryām upa /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 22.2 anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja //
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 85, 27.2 enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ //
ṚV, 10, 85, 28.2 edhante asyā jñātayaḥ patir bandheṣu badhyate //
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 85, 30.2 patir yad vadhvo vāsasā svam aṅgam abhidhitsate //
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 85, 38.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha //
ṚV, 10, 85, 39.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 85, 45.2 daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi //
ṚV, 10, 86, 11.2 nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ //
ṚV, 10, 91, 13.2 bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ //
ṚV, 10, 92, 14.2 gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim //
ṚV, 10, 93, 6.1 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām /
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /
ṚV, 10, 102, 7.2 indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān //
ṚV, 10, 102, 11.1 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan /
ṚV, 10, 105, 2.2 ubhā rajī na keśinā patir dan //
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /
ṚV, 10, 111, 3.2 ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ //
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 128, 7.1 dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham /
ṚV, 10, 131, 4.2 vipipānā śubhas patī indraṃ karmasv āvatam //
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 10, 141, 1.2 pra no yaccha viśas pate dhanadā asi nas tvam //
ṚV, 10, 145, 1.2 yayā sapatnīm bādhate yayā saṃvindate patim //
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
ṚV, 10, 152, 2.1 svastidā viśas patir vṛtrahā vimṛdho vaśī /
ṚV, 10, 155, 2.2 arāyyam brahmaṇas pate tīkṣṇaśṛṅgodṛṣann ihi //
ṚV, 10, 159, 1.2 ahaṃ tad vidvalā patim abhy asākṣi viṣāsahiḥ //
ṚV, 10, 159, 2.2 mamed anu kratum patiḥ sehānāyā upācaret //
ṚV, 10, 159, 3.2 utāham asmi saṃjayā patyau me śloka uttamaḥ //
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 164, 1.1 apehi manasas pate 'pa krāma paraś cara /
ṚV, 10, 164, 4.1 yad indra brahmaṇas pate 'bhidrohaṃ carāmasi /
ṚV, 10, 166, 1.2 hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //
ṚV, 10, 173, 3.2 tasmai somo adhi bravat tasmā u brahmaṇas patiḥ //
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
Ṛgvedakhilāni
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
ṚVKh, 2, 15, 1.2 yasya vrate puṣṭipatir niviṣṭas taṃ sarasvantam avase johavīmi /
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 11, 2.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām /
ṚVKh, 3, 17, 1.2 mayā patyā prajāvatī saṃjīva śaradaḥ śatam /
ṚVKh, 3, 22, 7.1 patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā /
Ṛgvidhāna
ṚgVidh, 1, 5, 2.2 avasānasya pataye tathānumataye 'pi ca //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
Arthaśāstra
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
ArthaŚ, 4, 12, 30.1 proṣitapatikām apacarantīṃ patibandhustatpuruṣo vā saṃgṛhṇīyāt //
ArthaŚ, 4, 12, 31.1 saṃgṛhītā patim ākāṅkṣeta //
ArthaŚ, 4, 12, 32.1 patiścet kṣameta visṛjyetobhayam //
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Aṣṭasāhasrikā
ASāh, 2, 1.3 brahmāpi sahāpatirdaśabhir brahmakāyikair devaputrasahasraiḥ sārdham /
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 8.0 patiḥ samāsa eva //
Aṣṭādhyāyī, 3, 2, 52.0 lakṣaṇe jāyāpatyoṣ ṭak //
Aṣṭādhyāyī, 4, 1, 33.0 patyur no yajñasaṃyoge //
Aṣṭādhyāyī, 4, 1, 85.0 dityadityādityapatyuttarapadāṇ ṇyaḥ //
Aṣṭādhyāyī, 4, 4, 104.0 pathyatithivasatisvapater ḍhañ //
Aṣṭādhyāyī, 5, 1, 128.0 patyantapurohitādibhyo yak //
Aṣṭādhyāyī, 6, 1, 13.0 ṣyaṅaḥ samprasāraṇaṃ putrapatyos tatpuruṣe //
Aṣṭādhyāyī, 6, 2, 18.0 patyāv aiśvarye //
Aṣṭādhyāyī, 6, 3, 24.0 vibhāṣā svasṛpatyoḥ //
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Buddhacarita
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
BCar, 5, 85.1 iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
BCar, 8, 26.1 adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
BCar, 8, 54.1 abhāginī nūnamiyaṃ vasuṃdharā tamāryakarmāṇamanuttamaṃ patim /
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
Carakasaṃhitā
Ca, Sū., 25, 5.1 tadantaraṃ kāśipatirvāmako vākyamarthavit /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Cik., 3, 311.2 viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhum //
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 48.1 atha khalu brahmā sahāpatiḥ sārdhaṃ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṃ ratnavyūhaṃ bodhisattvaparibhogaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmayati sma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 59.2 samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṃ sahāpatimāgacchantaṃ saparivāram /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 59.6 niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 12, 25.1 mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 1.37 sarasvatīpadaṃ vande śriyaḥ patim umāpatim /
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 32.2 tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ //
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 4, 5.1 sa cāpyasmin makhe saute vidvān kulapatir dvijaḥ /
MBh, 1, 14, 6.2 prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ /
MBh, 1, 19, 5.2 nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim //
MBh, 1, 19, 17.13 nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim /
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 40, 11.1 vapuṣṭamā cāpi varaṃ patiṃ tadā pratītarūpaṃ samavāpya bhūmipam /
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 56, 19.3 prasūte garbhiṇī putraṃ kanyā satpatim aśnute //
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 1, 57, 21.15 reje cedipatistatra divi devapatir yathā /
MBh, 1, 57, 23.2 kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ //
MBh, 1, 57, 27.1 sampūjito maghavatā vasuścedipatistadā /
MBh, 1, 57, 68.88 tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate /
MBh, 1, 58, 50.3 prajāpatipatir devaḥ suranātho mahābalaḥ /
MBh, 1, 61, 62.2 sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ //
MBh, 1, 61, 77.2 sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ //
MBh, 1, 63, 21.1 tatra vidrutasaṃghāni hatayūthapatīni ca /
MBh, 1, 67, 17.5 tasyāstu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ /
MBh, 1, 67, 23.18 śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim /
MBh, 1, 67, 23.23 mayā patir vṛto yo 'sau daivayogād ihāgataḥ /
MBh, 1, 67, 27.2 abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale //
MBh, 1, 67, 31.1 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ /
MBh, 1, 67, 31.2 mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ /
MBh, 1, 67, 33.10 pativratānāṃ yad vṛttistāṃ vṛttim anupālaya /
MBh, 1, 68, 9.14 patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ /
MBh, 1, 68, 9.65 patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham /
MBh, 1, 68, 36.1 bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ /
MBh, 1, 68, 41.5 bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā /
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 68, 46.2 yad āpnoti patir bhāryām iha loke paratra ca /
MBh, 1, 69, 26.7 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate /
MBh, 1, 69, 30.3 patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ /
MBh, 1, 69, 42.5 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ //
MBh, 1, 75, 4.3 mā śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 76, 30.4 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā /
MBh, 1, 77, 7.1 ṛtukālaśca samprāpto na ca me 'sti patir vṛtaḥ /
MBh, 1, 77, 9.4 keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim /
MBh, 1, 77, 19.2 samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ /
MBh, 1, 77, 19.2 samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ /
MBh, 1, 77, 19.3 samaṃ vivāham ityāhuḥ sakhyā me 'si patir vṛtaḥ //
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 94, 17.1 tasmin kurupatiśreṣṭhe rājarājeśvare sati /
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 96, 31.7 abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ /
MBh, 1, 96, 47.1 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā /
MBh, 1, 96, 48.1 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ /
MBh, 1, 96, 48.1 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ /
MBh, 1, 96, 51.2 anujajñe tadā jyeṣṭhām ambāṃ kāśipateḥ sutām //
MBh, 1, 96, 55.1 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite /
MBh, 1, 98, 17.16 putralābhācca sā patnī na tutoṣa patiṃ tadā /
MBh, 1, 98, 17.17 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt /
MBh, 1, 98, 17.18 patir bhāryānubharaṇād bhartā ceti prakīrtyate /
MBh, 1, 98, 17.27 eka eva patir nāryā yāvajjīvaṃ parāyaṇam /
MBh, 1, 100, 23.2 preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā //
MBh, 1, 103, 13.2 babandha netre sve rājan pativrataparāyaṇā /
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 103, 16.3 gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram /
MBh, 1, 103, 17.1 vṛttenārādhya tān sarvān pativrataparāyaṇā /
MBh, 1, 105, 2.2 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 105, 7.15 balena caturaṅgena yayau madrapateḥ puram /
MBh, 1, 107, 20.1 ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate /
MBh, 1, 107, 37.30 tato dauhitrajāllokād abāhyo 'sau patir mama /
MBh, 1, 110, 28.1 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate /
MBh, 1, 112, 1.3 kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim //
MBh, 1, 112, 19.2 patiṃ vinā jīvati yā na sā jīvati duḥkhitā //
MBh, 1, 112, 20.1 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava /
MBh, 1, 112, 25.4 viprayuktā tu yā patyā muhūrtam api jīvati /
MBh, 1, 113, 5.1 tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn /
MBh, 1, 113, 17.1 vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam /
MBh, 1, 113, 19.1 patyā niyuktā yā caiva patnyapatyārtham eva ca /
MBh, 1, 113, 20.4 niyuktā patinā bhāryā yadyapatyasya kāraṇāt /
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 40.2 prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ //
MBh, 1, 114, 58.1 dahano 'theśvaraścaiva kapālī ca viśāṃ pate /
MBh, 1, 115, 19.2 bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate //
MBh, 1, 116, 22.36 kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 117, 29.1 sā gatā saha tenaiva patilokam anuvratā /
MBh, 1, 122, 43.1 tacchrutvā kauraveyāste tūṣṇīm āsan viśāṃ pate /
MBh, 1, 127, 20.1 pāṇḍavāśca sahadroṇāḥ sakṛpāśca viśāṃ pate /
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 139, 15.2 patisneho 'tibalavān na tathā bhrātṛsauhṛdam //
MBh, 1, 143, 8.2 vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe //
MBh, 1, 143, 32.1 bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate /
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 146, 22.8 amitasya hi dātāraṃ kā patiṃ nābhinandati //
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 1, 151, 24.1 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim /
MBh, 1, 152, 11.3 daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate //
MBh, 1, 155, 34.3 kumāraśca kumārī ca pativaṃśavivṛddhaye //
MBh, 1, 157, 7.2 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 157, 11.2 pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ /
MBh, 1, 157, 12.1 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 157, 16.42 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim /
MBh, 1, 158, 31.2 nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī //
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 160, 15.2 tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim //
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 164, 4.1 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ /
MBh, 1, 164, 4.4 brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ //
MBh, 1, 166, 1.3 babhūva gandharvapate brūhi tat sarvam eva ca /
MBh, 1, 166, 1.7 ākhyāhi gandharvapate vicitrāṇīha bhāṣase /
MBh, 1, 169, 12.2 somānte tarpayāmāsa vipulena viśāṃ patiḥ //
MBh, 1, 176, 29.26 mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati /
MBh, 1, 176, 33.1 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate /
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 187, 20.2 mamāpi dārasaṃbandhaḥ kāryastāvad viśāṃ pate /
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 188, 4.2 papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ //
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.28 eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim /
MBh, 1, 188, 22.84 maudgalyaṃ patim āsādya cacāra vigatajvarā /
MBh, 1, 188, 22.100 bhavitārastu te tatra patayaḥ pañca viśrutāḥ /
MBh, 1, 188, 22.109 bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ /
MBh, 1, 188, 22.113 bhaviṣyanti mamaikasyāḥ patayastad bravīhi me /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.115 pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ /
MBh, 1, 188, 22.116 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ /
MBh, 1, 188, 22.128 yadi me patayaḥ pañca varam icchāmi tair mithaḥ /
MBh, 1, 188, 22.130 patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā /
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 41.3 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 44.2 pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 46.5 maudgalyaṃ patim āsādya śivād varam avāpya ca /
MBh, 1, 189, 49.12 avāpa sā patīn vīrān bhaumāśvī manujādhipān /
MBh, 1, 189, 49.15 yasyā naitantavāḥ pañca patayaḥ kṣatriyarṣabhāḥ /
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 191, 10.1 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ /
MBh, 1, 192, 1.3 pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā //
MBh, 1, 192, 6.2 sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām /
MBh, 1, 192, 17.1 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate /
MBh, 1, 192, 25.1 tato duryodhanaścaiva rādheyaśca viśāṃ pate /
MBh, 1, 193, 1.2 duryodhanenaivam uktaḥ karṇena ca viśāṃ pate /
MBh, 1, 194, 11.2 yāvan na kṛtamūlāste pāṇḍaveyā viśāṃ pate /
MBh, 1, 194, 18.1 vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate /
MBh, 1, 196, 23.3 yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate //
MBh, 1, 197, 25.1 balavantaśca dāśārhā bahavaśca viśāṃ pate /
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 1, 198, 13.1 pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate /
MBh, 1, 199, 24.5 kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate /
MBh, 1, 205, 3.1 te tayā taiśca sā vīraiḥ patibhiḥ saha pañcabhiḥ /
MBh, 1, 205, 5.1 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate /
MBh, 1, 205, 18.3 anupraviśya rājānam āpṛcchya ca viśāṃ pate //
MBh, 1, 209, 21.2 tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate /
MBh, 1, 212, 1.158 satyavān iva sāvitryā bhaviṣyāmi patistava /
MBh, 1, 213, 20.2 sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ /
MBh, 1, 213, 71.1 pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā /
MBh, 1, 215, 11.30 yadyahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ /
MBh, 1, 218, 35.1 pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate /
MBh, 1, 225, 16.2 yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate //
MBh, 2, 1, 16.1 sa pūrvadevacaritaṃ tatra tatra viśāṃ pate /
MBh, 2, 2, 14.3 abhīṣūn samprajagrāha svayaṃ kurupatistadā //
MBh, 2, 5, 52.1 kaccinmūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate /
MBh, 2, 5, 58.1 kaccid ābhyantarebhyaśca bāhyebhyaśca viśāṃ pate /
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 5, 75.1 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate /
MBh, 2, 5, 78.1 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate /
MBh, 2, 5, 81.1 kaccinna mānānmohād vā kāmād vāpi viśāṃ pate /
MBh, 2, 10, 22.5 gandharvāṇāṃ ca patayo viśvāvasur hahāhuhūḥ /
MBh, 2, 10, 22.14 rākṣasānāṃ patiścaiva mahendro gandhamādanaḥ /
MBh, 2, 11, 14.1 upatiṣṭhanti cāpyenaṃ prajānāṃ patayaḥ prabhum /
MBh, 2, 11, 23.2 atharvavedaśca tathā parvāṇi ca viśāṃ pate //
MBh, 2, 11, 26.2 bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate /
MBh, 2, 12, 16.2 sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate /
MBh, 2, 13, 46.1 codayatyeva rājendra pativyasanaduḥkhitā /
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 16, 12.2 rājā bṛhadratho nāma magadhādhipatiḥ patiḥ //
MBh, 2, 16, 21.5 vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate //
MBh, 2, 23, 18.1 tatra rājā mahān āsīd bhagadatto viśāṃ pate /
MBh, 2, 26, 14.1 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate /
MBh, 2, 27, 7.1 tataḥ supārśvam abhitastathā rājapatiṃ kratham /
MBh, 2, 28, 36.2 satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim //
MBh, 2, 28, 42.2 tataḥ sa ratnānyādāya punaḥ prāyād yudhāṃ patiḥ //
MBh, 2, 29, 14.1 sa tasmin satkṛto rājñā satkārārho viśāṃ pate /
MBh, 2, 29, 14.2 ratnāni bhūrīṇyādāya sampratasthe yudhāṃ patiḥ //
MBh, 2, 35, 5.1 veda tattvena kṛṣṇaṃ hi bhīṣmaścedipate bhṛśam /
MBh, 2, 37, 13.2 tasya viplavate buddhir evaṃ cedipater yathā //
MBh, 2, 37, 15.1 iti tasya vacaḥ śrutvā tataścedipatir nṛpaḥ /
MBh, 2, 39, 20.1 tataścedipater vākyaṃ tacchrutvā kurusattamaḥ /
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 24.2 tataścedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ /
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 42, 58.1 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate /
MBh, 2, 43, 11.1 evaṃ pralambhān vividhān prāpya tatra viśāṃ pate /
MBh, 2, 46, 23.1 jyeṣṭho 'yam iti māṃ matvā śreṣṭhaśceti viśāṃ pate /
MBh, 2, 48, 10.1 kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate /
MBh, 2, 48, 15.1 śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṃ pate /
MBh, 2, 48, 17.1 vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ /
MBh, 2, 48, 24.1 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate /
MBh, 2, 48, 28.2 dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate //
MBh, 2, 48, 41.2 abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate //
MBh, 2, 49, 6.2 dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam //
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 2, 50, 28.1 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate /
MBh, 2, 52, 13.2 gāndhārarājaḥ śakunir viśāṃ pate rājātidevī kṛtahasto matākṣaḥ /
MBh, 2, 52, 27.1 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām /
MBh, 2, 52, 30.1 tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate /
MBh, 2, 53, 15.2 ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate /
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 2, 61, 41.1 ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate /
MBh, 2, 61, 74.1 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat /
MBh, 2, 62, 24.2 patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam //
MBh, 2, 62, 27.2 na vibruvantyāryasattvā yathāvat patīṃśca te samavekṣyālpabhāgyān //
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 4.2 dāsībhūtā praviśa yājñaseni parājitāste patayo na santi //
MBh, 2, 63, 36.1 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama /
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 42.1 sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate /
MBh, 2, 71, 7.1 dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate /
MBh, 2, 71, 19.2 hatapatyo hatasutā hatabandhujanapriyāḥ //
MBh, 2, 71, 26.1 rāhur agrasad ādityam aparvaṇi viśāṃ pate /
MBh, 3, 2, 66.1 tato vihārair āhārair mohitaś ca viśāṃpate /
MBh, 3, 3, 21.1 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ /
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 8, 7.2 kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate /
MBh, 3, 10, 6.2 surabhyāś caiva saṃvādam indrasya ca viśāṃ pate //
MBh, 3, 11, 28.1 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate /
MBh, 3, 12, 50.1 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate /
MBh, 3, 13, 9.2 prajāpatipater viṣṇor lokanāthasya dhīmataḥ //
MBh, 3, 13, 29.2 hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam //
MBh, 3, 13, 112.1 naiva me patayaḥ santi na putrā madhusūdana /
MBh, 3, 14, 6.1 abhakṣitavināśaṃ ca devanena viśāṃ pate /
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 17, 8.1 tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā /
MBh, 3, 17, 31.1 ahaṃ saubhapateḥ senām āyasair bhujagair iva /
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 21, 31.1 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā /
MBh, 3, 23, 14.1 tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate /
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 42, 25.1 tato jaladharaśyāmo varuṇo yādasāṃ patiḥ /
MBh, 3, 47, 10.1 patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī /
MBh, 3, 49, 15.3 dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate //
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 50, 31.1 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate /
MBh, 3, 51, 5.1 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ /
MBh, 3, 51, 8.1 sa saṃnipātayāmāsa mahīpālān viśāṃ pate /
MBh, 3, 52, 6.2 teṣām anyatamaṃ devaṃ patitve varayasva ha //
MBh, 3, 52, 22.2 teṣām anyatamaṃ devaṃ patiṃ varaya śobhane //
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 54, 17.2 patitve tena satyena devās taṃ pradiśantu me //
MBh, 3, 54, 26.3 varayāmāsa caivainaṃ patitve varavarṇinī //
MBh, 3, 55, 4.2 vṛtas tayā nalo rājā patir asmatsamīpataḥ //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 58, 31.2 cetasā tvapakṛṣṭena māṃ tyajethā mahāpate //
MBh, 3, 59, 8.1 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate /
MBh, 3, 60, 30.1 damayantī tathā tena pṛcchyamānā viśāṃ pate /
MBh, 3, 60, 36.1 damayantī tu duḥkhārtā patirājyavinākṛtā /
MBh, 3, 61, 32.2 patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām /
MBh, 3, 61, 73.2 vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ //
MBh, 3, 61, 90.2 patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam //
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 61, 105.2 dadarśa sā bhīmasutā patim anveṣatī tadā //
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 63, 1.2 utsṛjya damayantīṃ tu nalo rājā viśāṃ pate /
MBh, 3, 65, 13.2 patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva //
MBh, 3, 65, 24.2 samāśvāsayituṃ bhāryāṃ patidarśanalālasām //
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 65, 34.1 tataḥ sudevam ānāyya rājamātā viśāṃ pate /
MBh, 3, 66, 9.2 tacchrutvā vacanaṃ tasya sudevasya viśāṃ pate /
MBh, 3, 66, 15.1 tāṃ prahṛṣṭena manasā damayantī viśāṃ pate /
MBh, 3, 66, 24.2 vidhinā pareṇa kalyāṇī damayantī viśāṃ pate //
MBh, 3, 67, 13.1 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā /
MBh, 3, 67, 22.1 tacca vākyaṃ tathā sarve tatra tatra viśāṃ pate /
MBh, 3, 68, 11.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 68, 13.1 etacchrutvāśrupūrṇākṣī parṇādasya viśāṃ pate /
MBh, 3, 68, 21.2 ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī /
MBh, 3, 69, 19.1 tato naravaraḥ śrīmān nalo rājā viśāṃ pate /
MBh, 3, 71, 34.1 evaṃ vitarkayitvā tu damayantī viśāṃ pate /
MBh, 3, 72, 28.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 76, 19.1 ṛtuparṇe pratigate nalo rājā viśāṃ pate /
MBh, 3, 78, 10.2 śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate //
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 3, 83, 55.1 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate /
MBh, 3, 85, 18.1 yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate /
MBh, 3, 86, 5.2 anuvaṃśyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ //
MBh, 3, 91, 6.2 tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate //
MBh, 3, 92, 19.1 alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate /
MBh, 3, 93, 12.1 sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate /
MBh, 3, 94, 9.2 vātāpiḥ prahasan rājan niścakrāma viśāṃ pate //
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 95, 13.1 tato bahutithe kāle lopāmudrāṃ viśāṃ pate /
MBh, 3, 95, 16.1 asaṃśayaṃ prajāhetor bhāryāṃ patir avindata /
MBh, 3, 102, 19.1 evam uktvā tato 'gacchat samudraṃ saritāṃ patim /
MBh, 3, 109, 16.2 yūpaprakārā bahavo vṛkṣāśceme viśāṃ pate //
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 113, 18.2 praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham //
MBh, 3, 114, 16.3 yatra dhvaniṃ śṛṇoṣyenaṃ tūṣṇīm āssva viśāṃ pate //
MBh, 3, 114, 21.2 prasādayāṃbabhūvātha tato bhūmiṃ viśāṃ pate //
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 116, 19.2 athānūpapatir vīraḥ kārtavīryo 'bhyavartata //
MBh, 3, 117, 12.2 daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 3, 121, 12.2 gayasya yajamānasya tatra tatra viśāṃ pate //
MBh, 3, 121, 16.2 tīrthāni ramaṇīyāni tatra tatra viśāṃ pate //
MBh, 3, 122, 2.2 atiṣṭhat subahūn kālān ekadeśe viśāṃ pate //
MBh, 3, 122, 26.1 sukanyāpi patiṃ labdhvā tapasvinam aninditā /
MBh, 3, 123, 8.1 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 123, 10.2 ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ //
MBh, 3, 123, 11.2 yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava //
MBh, 3, 123, 12.1 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu /
MBh, 3, 123, 15.2 ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 125, 18.1 iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate /
MBh, 3, 127, 5.2 satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate //
MBh, 3, 128, 6.1 tato daśasu māseṣu somakasya viśāṃ pate /
MBh, 3, 130, 3.2 etad vinaśanaṃ nāma sarasvatyā viśāṃ pate //
MBh, 3, 130, 18.1 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate /
MBh, 3, 131, 8.1 bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate /
MBh, 3, 131, 29.1 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate /
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 143, 6.2 caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate //
MBh, 3, 143, 18.2 prādurāsan sakaluṣāḥ phenavatyo viśāṃ pate //
MBh, 3, 144, 13.1 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn /
MBh, 3, 157, 69.2 dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim //
MBh, 3, 164, 45.1 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate /
MBh, 3, 165, 15.2 yenājayad devapatir baliṃ vairocaniṃ purā //
MBh, 3, 165, 16.2 manvānā devarājaṃ māṃ samājagmur viśāṃ pate /
MBh, 3, 170, 42.2 mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate /
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 185, 17.3 viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate //
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 186, 55.1 viparītās tadā nāryo vañcayitvā rahaḥ patīn /
MBh, 3, 186, 111.1 satataṃ dhāvamānaś ca cintayāno viśāṃ pate /
MBh, 3, 186, 114.1 tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate /
MBh, 3, 187, 53.2 śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ //
MBh, 3, 188, 42.2 bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana //
MBh, 3, 188, 44.1 svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate /
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo vā striyaṃ prati /
MBh, 3, 188, 78.2 sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ //
MBh, 3, 196, 6.3 patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ //
MBh, 3, 197, 10.1 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam /
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 197, 13.2 taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā //
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 197, 21.2 brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ /
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 197, 30.1 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam /
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 3, 211, 17.1 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate /
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 212, 3.1 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ /
MBh, 3, 212, 5.2 bhūpatir bhuvabhartā ca mahataḥ patir ucyate //
MBh, 3, 213, 7.2 patiṃ ca me pradiśatu svayaṃ vā patir astu me //
MBh, 3, 213, 7.2 patiṃ ca me pradiśatu svayaṃ vā patir astu me //
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 3, 213, 21.2 abalāhaṃ mahābāho patis tu balavān mama /
MBh, 3, 213, 22.2 kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati /
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 218, 40.2 asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam //
MBh, 3, 218, 43.1 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam /
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
MBh, 3, 219, 32.1 tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ /
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 222, 19.2 śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī //
MBh, 3, 222, 34.2 āśīviṣān iva kruddhān patīn paricarāmyaham //
MBh, 3, 222, 35.1 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ /
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 3, 223, 2.2 yathā patis tasya hi sarvakāmā labhyāḥ prasāde kupitaś ca hanyāt //
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 226, 16.1 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate /
MBh, 3, 227, 20.1 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate /
MBh, 3, 228, 3.1 anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate /
MBh, 3, 228, 28.2 prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate //
MBh, 3, 229, 14.2 īje rājarṣiyajñena sadyaskena viśāṃ pate /
MBh, 3, 229, 19.1 tatra gandharvarājo vai pūrvam eva viśāṃ pate /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 240, 34.2 na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate /
MBh, 3, 241, 6.1 pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate /
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 242, 3.1 etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate /
MBh, 3, 243, 7.1 abhivādya tataḥ pādau mātāpitror viśāṃ pate /
MBh, 3, 249, 5.2 ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam //
MBh, 3, 251, 7.3 patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ //
MBh, 3, 252, 20.1 yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu /
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 7.2 etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me //
MBh, 3, 254, 9.2 saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ //
MBh, 3, 254, 12.2 bhrātā ca śiṣyaśca yudhiṣṭhirasya dhanaṃjayo nāma patir mamaiṣaḥ //
MBh, 3, 254, 15.1 prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me /
MBh, 3, 254, 18.1 sa eṣa śūro nityam amarṣaṇaś ca dhīmān prājñaḥ sahadevaḥ patir me /
MBh, 3, 255, 44.3 kupitā hrīmatī prājñā patī bhīmārjunāvubhau //
MBh, 3, 259, 5.1 puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate /
MBh, 3, 259, 32.2 rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate /
MBh, 3, 261, 20.1 vivikte patim āsādya hasantīva śucismitā /
MBh, 3, 261, 32.2 patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā //
MBh, 3, 264, 18.2 provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ //
MBh, 3, 264, 18.2 provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ //
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 264, 68.2 yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ //
MBh, 3, 265, 18.3 uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā //
MBh, 3, 266, 49.2 tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ /
MBh, 3, 267, 36.1 mārgam icchāmi sainyasya dattaṃ nadanadīpate /
MBh, 3, 270, 28.1 ityuktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam /
MBh, 3, 275, 11.1 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani /
MBh, 3, 275, 59.1 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ /
MBh, 3, 277, 6.1 yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ /
MBh, 3, 277, 35.1 apradātā pitā vācyo vācyaś cānupayan patiḥ /
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 53.1 varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ /
MBh, 3, 281, 100.3 patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai //
MBh, 3, 291, 7.2 vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate //
MBh, 3, 293, 19.1 sadā hi tasya spardhāsīd arjunena viśāṃ pate /
MBh, 3, 294, 35.2 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate /
MBh, 4, 2, 8.1 ātmānam ātmanā rakṣaṃścariṣyāmi viśāṃ pate /
MBh, 4, 3, 4.7 paribhramann ihāyātastava matsyapate puram /
MBh, 4, 3, 8.2 tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate //
MBh, 4, 3, 16.8 vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 4, 8, 27.3 gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini //
MBh, 4, 8, 29.2 prīyeyustena vāsena gandharvāḥ patayo mama //
MBh, 4, 9, 15.2 tathā sa rājño 'vidito viśāṃ pate uvāsa tatraiva sukhaṃ nareśvaraḥ /
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 12, 3.2 tathaiva ca virāṭasya saputrasya viśāṃ pate //
MBh, 4, 13, 2.1 yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate /
MBh, 4, 13, 18.1 na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama /
MBh, 4, 14, 12.2 kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī //
MBh, 4, 15, 13.2 avekṣamāṇā suśroṇī patīṃstān dīnacetasaḥ //
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 4, 15, 33.1 manye na kālaṃ krodhasya paśyanti patayastava /
MBh, 4, 18, 24.1 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim /
MBh, 4, 20, 8.2 patim anvacarad vṛddhaṃ purā varṣasahasriṇam //
MBh, 4, 20, 9.2 patim anvacarat sītā mahāraṇyanivāsinam //
MBh, 4, 21, 24.2 upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt //
MBh, 4, 21, 64.1 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama /
MBh, 4, 22, 8.2 sairandhryāḥ sūtaputreṇa saha dāhaṃ viśāṃ pate //
MBh, 4, 22, 26.1 tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate /
MBh, 4, 24, 1.2 kīcakasya tu ghātena sānujasya viśāṃ pate /
MBh, 4, 24, 17.3 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate //
MBh, 4, 29, 11.1 kauravaiḥ saha saṃgamya trigartaiśca viśāṃ pate /
MBh, 4, 32, 41.1 pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate /
MBh, 4, 33, 20.1 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ /
MBh, 4, 53, 51.1 tato nāgā rathāścaiva sādinaśca viśāṃ pate /
MBh, 4, 63, 13.1 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ /
MBh, 4, 67, 9.1 abhimanyur mahābāhuḥ putro mama viśāṃ pate /
MBh, 5, 1, 2.1 sabhā tu sā matsyapateḥ samṛddhā maṇipravekottamaratnacitrā /
MBh, 5, 12, 15.1 nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum /
MBh, 5, 13, 1.4 bhajasva māṃ varārohe patitve varavarṇini //
MBh, 5, 15, 4.1 ṛṣiyānena divyena mām upaihi jagatpate /
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 17, 19.2 sarāṃsi saritaḥ śailāḥ sāgarāśca viśāṃ pate //
MBh, 5, 19, 21.2 upājagāma kauravyam akṣauhiṇyā viśāṃ pate //
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 34, 36.2 patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ //
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 37, 11.2 vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata //
MBh, 5, 38, 29.2 na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ //
MBh, 5, 39, 18.2 prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate //
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 5, 54, 60.2 duḥśāsano durmukhaśca duḥsahaśca viśāṃ pate //
MBh, 5, 54, 64.2 guṇodayaṃ bahuguṇam ātmanaśca viśāṃ pate //
MBh, 5, 55, 7.2 bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate /
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 69, 5.2 ariṣṭanemiṃ garuḍaṃ suparṇaṃ patiṃ prajānāṃ bhuvanasya dhāma //
MBh, 5, 71, 3.1 na ca tannaiṣṭhikaṃ karma kṣatriyasya viśāṃ pate /
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 86, 4.1 avamānaśca yatra syāt kṣatriyasya viśāṃ pate /
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 88, 37.1 jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim /
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 45.1 patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ /
MBh, 5, 92, 49.2 niṣasādāsane rājā sahaputro viśāṃ pate //
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 5, 93, 16.1 svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate /
MBh, 5, 93, 60.2 lobhe 'tiprasṛtān putrānnigṛhṇīṣva viśāṃ pate //
MBh, 5, 96, 6.2 dadṛśāte mahātmānau lokapālam apāṃ patim //
MBh, 5, 96, 10.3 paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat //
MBh, 5, 96, 12.2 rūpavān darśanīyaśca somaputryā vṛtaḥ patiḥ //
MBh, 5, 101, 21.2 manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ //
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 102, 6.2 sumukho bhavataḥ pautro rocate duhituḥ patiḥ //
MBh, 5, 111, 16.1 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ /
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 5, 122, 15.2 aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate //
MBh, 5, 122, 36.1 upāyaṃ dharmam evāhustrivargasya viśāṃ pate /
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 136, 22.1 vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate /
MBh, 5, 138, 23.3 dāśārhāḥ parivārāste dāśārṇāśca viśāṃ pate //
MBh, 5, 142, 14.1 pitāmahaḥ śāṃtanava ācāryaśca yudhāṃ patiḥ /
MBh, 5, 148, 5.3 yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate //
MBh, 5, 149, 4.1 tāsāṃ me patayaḥ sapta vikhyātās tānnibodhata /
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 5, 154, 13.2 senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam //
MBh, 5, 155, 2.2 dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ //
MBh, 5, 161, 11.1 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ /
MBh, 5, 168, 9.1 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata /
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 170, 17.1 tataste māṃ mahīpālāḥ sarva eva viśāṃ pate /
MBh, 5, 171, 2.1 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān /
MBh, 5, 171, 4.2 uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā //
MBh, 5, 171, 6.1 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ /
MBh, 5, 171, 9.1 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate /
MBh, 5, 172, 2.1 anujñātā yayau sā tu kanyā śālvapateḥ puram /
MBh, 5, 172, 4.1 tām abravīcchālvapatiḥ smayann iva viśāṃ pate /
MBh, 5, 172, 4.1 tām abravīcchālvapatiḥ smayann iva viśāṃ pate /
MBh, 5, 172, 10.1 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam /
MBh, 5, 172, 12.1 na sa bhīṣmo mahābāhur mām icchati viśāṃ pate /
MBh, 5, 172, 14.1 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana /
MBh, 5, 172, 17.1 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām /
MBh, 5, 172, 18.2 nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha //
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 172, 20.1 tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate /
MBh, 5, 174, 3.1 kecicchālvapatiṃ gatvā niyojyam iti menire /
MBh, 5, 174, 7.1 patir vāpi gatir nāryāḥ pitā vā varavarṇini /
MBh, 5, 174, 7.2 gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ //
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 22.1 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ /
MBh, 5, 175, 22.1 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ /
MBh, 5, 175, 24.1 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ /
MBh, 5, 176, 2.1 yadi saubhapatir bhadre niyoktavyo mate tava /
MBh, 5, 176, 34.2 tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi //
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 180, 21.1 catvārastena me vāhāḥ sūtaścaiva viśāṃ pate /
MBh, 5, 181, 1.2 ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate /
MBh, 5, 184, 2.1 naktaṃcarāṇāṃ bhūtānāṃ rajanyāśca viśāṃ pate /
MBh, 5, 185, 18.2 bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate //
MBh, 5, 186, 19.2 naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ //
MBh, 5, 187, 28.1 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate /
MBh, 5, 187, 38.2 patitā paridhāvantī punaḥ kāśipateḥ sutā //
MBh, 5, 188, 2.2 nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ //
MBh, 5, 188, 4.2 patilokād vihīnā ca naiva strī na pumān iha //
MBh, 5, 189, 2.3 mahiṣī dayitā hyāsīd aputrā ca viśāṃ pate //
MBh, 5, 192, 8.2 daśārṇapatinā sārdhaṃ virodhe bharatarṣabha //
MBh, 5, 192, 16.2 arcayasva yathākāmaṃ daivatāni viśāṃ pate //
MBh, 5, 193, 20.2 daśārṇapatidūtena mantrimadhye purodhasā //
MBh, 5, 193, 23.1 samāgamya tu rājñā sa daśārṇapatinā tadā /
MBh, 5, 193, 60.1 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā /
MBh, 6, 2, 6.1 yadi tvicchasi saṃgrāme draṣṭum enaṃ viśāṃ pate /
MBh, 6, 2, 27.1 anāhatā dundubhayaḥ praṇadanti viśāṃ pate /
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 6, 4, 5.1 kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate /
MBh, 6, 4, 25.1 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate /
MBh, 6, 4, 32.2 jaghanya eṣa vijayo yo yuddhena viśāṃ pate /
MBh, 6, 7, 14.1 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ /
MBh, 6, 8, 13.1 tasya pūrvābhiṣekastu bhadrāśvasya viśāṃ pate /
MBh, 6, 12, 5.1 aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate /
MBh, 6, 16, 28.1 gajā rathāḥ padātāśca turagāśca viśāṃ pate /
MBh, 6, 16, 35.2 akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ //
MBh, 6, 17, 18.2 vimalādityasaṃkāśastasthau kurucamūpatiḥ //
MBh, 6, 17, 28.1 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā /
MBh, 6, 17, 32.2 patiḥ sarvakaliṅgānāṃ yayau ketumatā saha //
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 6, 41, 26.1 vyanindanta tataḥ sarve yodhāstatra viśāṃ pate /
MBh, 6, 41, 27.2 niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate //
MBh, 6, 43, 1.2 pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate /
MBh, 6, 43, 14.2 tataḥ kosalako rājā saubhadrasya viśāṃ pate /
MBh, 6, 43, 34.1 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 6, 43, 35.1 bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate /
MBh, 6, 43, 76.1 tayor yuddhaṃ samabhavad ghorarūpaṃ viśāṃ pate /
MBh, 6, 44, 31.2 maholkāpratimā ghorāstatra tatra viśāṃ pate //
MBh, 6, 44, 38.1 tṛṣṇāparigatāḥ kecid alpasattvā viśāṃ pate /
MBh, 6, 45, 30.2 bhīmaśca kekayāścaiva sātyakiśca viśāṃ pate //
MBh, 6, 46, 29.2 tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate //
MBh, 6, 46, 39.1 tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim /
MBh, 6, 47, 12.2 kuntalaiśca daśārṇaiśca māgadhaiśca viśāṃ pate //
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 6, 50, 12.1 anyonyasya tadā yodhā nikṛntanto viśāṃ pate /
MBh, 6, 50, 14.2 kaliṅgaiḥ saha cedīnāṃ niṣādaiśca viśāṃ pate //
MBh, 6, 50, 82.1 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ /
MBh, 6, 51, 27.1 sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate /
MBh, 6, 51, 34.1 yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate /
MBh, 6, 52, 20.1 hayaughāśca rathaughāśca tatra tatra viśāṃ pate /
MBh, 6, 53, 6.2 vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate //
MBh, 6, 54, 21.1 vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate /
MBh, 6, 54, 24.1 arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate /
MBh, 6, 54, 27.1 tato duryodhano rājā samāśvasya viśāṃ pate /
MBh, 6, 54, 30.1 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate /
MBh, 6, 55, 73.2 śrutāyur ambaṣṭhapatiśca rājā vindānuvindau ca sudakṣiṇaśca //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 55, 131.1 śrutāyur ambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau /
MBh, 6, 57, 5.1 pīḍayānaṃ ca tat sainyaṃ pautraṃ tava viśāṃ pate /
MBh, 6, 58, 19.1 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate /
MBh, 6, 60, 37.1 bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate /
MBh, 6, 61, 19.3 na cainān bahu manyante putrāstava viśāṃ pate //
MBh, 6, 61, 53.1 prajāpatipate deva padmanābha mahābala /
MBh, 6, 62, 13.1 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 11.1 dakṣiṇaścābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ /
MBh, 6, 65, 31.1 tato balena mahatā putrastava viśāṃ pate /
MBh, 6, 66, 16.2 saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate //
MBh, 6, 66, 19.1 muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate /
MBh, 6, 67, 13.1 madrasauvīragāndhāraistrigartaiśca viśāṃ pate /
MBh, 6, 67, 20.2 matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate //
MBh, 6, 67, 23.2 prādurāsanmaholkāśca sanirghātā viśāṃ pate //
MBh, 6, 68, 1.2 śikhaṇḍī saha matsyena virāṭena viśāṃ pate /
MBh, 6, 69, 30.1 tat tasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate /
MBh, 6, 71, 36.1 pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate /
MBh, 6, 73, 2.1 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate /
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 74, 30.1 tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate /
MBh, 6, 75, 15.2 dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 6, 77, 38.1 hāhākāro mahān āsīt tava sainye viśāṃ pate /
MBh, 6, 77, 41.2 na ca tatrāpyanirbhinnaḥ kaścid āsīd viśāṃ pate //
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 79, 55.1 abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate /
MBh, 6, 80, 13.1 tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate /
MBh, 6, 80, 32.1 tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate /
MBh, 6, 82, 39.1 duryodhanapurogāstu putrāstava viśāṃ pate /
MBh, 6, 83, 5.1 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate /
MBh, 6, 83, 8.2 māgadhaiśca kaliṅgaiśca piśācaiśca viśāṃ pate //
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 84, 29.1 pradudruvustataste 'nye putrāstava viśāṃ pate /
MBh, 6, 84, 31.1 evam ete maheṣvāsāḥ putrāstava viśāṃ pate /
MBh, 6, 85, 13.1 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate /
MBh, 6, 85, 32.2 prababhau vasudhā ghorā tatra tatra viśāṃ pate //
MBh, 6, 86, 7.2 patyau hate suparṇena kṛpaṇā dīnacetanā //
MBh, 6, 88, 28.1 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate /
MBh, 6, 91, 43.1 tam āpatantaṃ samare gajaṃ gajapatiḥ sa ca /
MBh, 6, 92, 21.1 sa chādyamāno bahudhā putraistava viśāṃ pate /
MBh, 6, 92, 28.1 tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate /
MBh, 6, 92, 41.2 sādhu sādhviti sainyānāṃ praṇādo 'bhūd viśāṃ pate //
MBh, 6, 93, 18.1 niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate /
MBh, 6, 95, 48.2 susruvuśca śakṛnmūtraṃ pradhyāyanto viśāṃ pate //
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 98, 26.1 bhūriśravāḥ śalaścaiva saubalaśca viśāṃ pate /
MBh, 6, 99, 18.2 astraiśca vividhair ghoraistatra tatra viśāṃ pate //
MBh, 6, 99, 23.1 sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate /
MBh, 6, 99, 27.1 tathaiva dantibhir hīnān gajārohān viśāṃ pate /
MBh, 6, 99, 46.2 rakṣanti samare prāṇān kauravā vā viśāṃ pate //
MBh, 6, 100, 6.2 tvarayā parayā yuktāḥ prādravanta viśāṃ pate //
MBh, 6, 100, 10.2 trigartādhipater arthe jīvitasya viśāṃ pate //
MBh, 6, 100, 22.2 āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate //
MBh, 6, 102, 20.2 śaraiḥ sukavacaiśchinnaiḥ paṭṭiśaiśca viśāṃ pate //
MBh, 6, 104, 4.2 śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
MBh, 6, 104, 36.1 tad dṛṣṭvā samare karma tava putrā viśāṃ pate /
MBh, 6, 105, 24.1 duryodhana vijānīhi sthiro bhava viśāṃ pate /
MBh, 6, 106, 6.2 tathetarāṇi sainyāni sarvāṇyeva viśāṃ pate /
MBh, 6, 106, 26.1 tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate /
MBh, 6, 106, 36.1 pīḍyamāno balavatā putrastava viśāṃ pate /
MBh, 6, 106, 44.1 pratilabhya tataḥ saṃjñāṃ putrastava viśāṃ pate /
MBh, 6, 107, 13.1 śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 6, 110, 7.1 citrasenādayaścaiva putrāstava viśāṃ pate /
MBh, 6, 110, 43.1 tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate /
MBh, 6, 112, 4.1 tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate /
MBh, 6, 112, 28.1 suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate /
MBh, 6, 112, 72.2 vātāyamānān paśyāma hriyamāṇān viśāṃ pate //
MBh, 6, 113, 23.2 śikṣābalena nihataṃ pitrā tava viśāṃ pate //
MBh, 6, 114, 39.1 saṃbhramaśca mahān āsīt tridaśānāṃ viśāṃ pate /
MBh, 6, 114, 89.2 dhārayāmāsa ca prāṇān patito 'pi hi bhūtale /
MBh, 6, 115, 10.3 kuravaḥ paryavartanta pāṇḍavāśca viśāṃ pate //
MBh, 7, 6, 14.1 evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate /
MBh, 7, 9, 54.2 ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim //
MBh, 7, 10, 7.1 sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ /
MBh, 7, 10, 12.2 pareṇa ghātayāmāsa pṛthag akṣauhiṇīpatim //
MBh, 7, 13, 40.1 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate /
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 16, 1.2 te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate /
MBh, 7, 24, 8.1 kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 25, 27.2 tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate //
MBh, 7, 25, 30.1 prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca /
MBh, 7, 25, 45.2 suparvā parvatapatir ninye vaivasvatakṣayam //
MBh, 7, 29, 14.2 bhṛśaṃ mumucur aśrūṇi putrāstava viśāṃ pate //
MBh, 7, 30, 3.2 tathāpi tava putrasya priyakāmā viśāṃ pate /
MBh, 7, 40, 19.1 nihataiḥ kṣatriyair aśvair vāraṇaiśca viśāṃ pate /
MBh, 7, 45, 21.3 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate //
MBh, 7, 48, 19.1 āsīt paramako harṣastāvakānāṃ viśāṃ pate /
MBh, 7, 48, 20.1 abhikrośanti bhūtāni antarikṣe viśāṃ pate /
MBh, 7, 51, 34.2 anarhate ca yo dadyād vṛṣalīpatyur eva ca //
MBh, 7, 52, 8.2 na trāyeyur bhavanto māṃ samastāḥ patayaḥ kṣiteḥ //
MBh, 7, 52, 21.1 upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate /
MBh, 7, 56, 7.2 prajāgaraḥ sarvajanam āviveśa viśāṃ pate //
MBh, 7, 57, 49.2 paśūnāṃ pataye nityam ugrāya ca kapardine //
MBh, 7, 57, 56.1 namo 'stu vācaspataye prajānāṃ pataye namaḥ /
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 60, 21.2 sahāmbupatimitrābhyāṃ yathendras tārakāmaye //
MBh, 7, 64, 21.1 tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate /
MBh, 7, 66, 10.1 vivyādha ca raṇe droṇam anumānya viśāṃ pate /
MBh, 7, 68, 15.1 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate /
MBh, 7, 69, 19.3 satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 70, 4.2 yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate //
MBh, 7, 70, 29.1 rathaṃ nāgaṃ hayaṃ cāpi pattinaśca viśāṃ pate /
MBh, 7, 72, 21.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 7, 73, 18.1 nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate /
MBh, 7, 73, 40.1 devāśca yuyudhānasya gandharvāśca viśāṃ pate /
MBh, 7, 74, 5.2 tatra tatraiva dīryante senāstava viśāṃ pate //
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 7, 74, 48.1 tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate /
MBh, 7, 75, 13.2 miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate //
MBh, 7, 77, 25.1 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate /
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 80, 27.1 vyabhrājata bhṛśaṃ rājan putrastava viśāṃ pate /
MBh, 7, 81, 32.1 tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate /
MBh, 7, 82, 13.1 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate /
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 7, 85, 12.1 taṃ tu samprekṣya te putrāḥ sainikāśca viśāṃ pate /
MBh, 7, 87, 4.1 kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate /
MBh, 7, 87, 12.1 itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate /
MBh, 7, 87, 20.1 ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate /
MBh, 7, 88, 10.2 bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate //
MBh, 7, 91, 47.2 naiṣādiṃ pātayāmāsa gajaskandhād viśāṃ pate //
MBh, 7, 93, 7.1 tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate /
MBh, 7, 93, 25.2 avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate //
MBh, 7, 95, 38.1 kāmbojānāṃ sahasraistu śakānāṃ ca viśāṃ pate /
MBh, 7, 95, 47.1 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 96, 42.1 tatastava sutā rājan sainikāśca viśāṃ pate /
MBh, 7, 99, 9.1 rathaiśca bahudhā chinnair dhvajaiścaiva viśāṃ pate /
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 102, 57.2 pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate //
MBh, 7, 102, 101.2 vadhyamānāśca samare putrāstava viśāṃ pate /
MBh, 7, 104, 28.1 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate /
MBh, 7, 105, 17.2 senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate //
MBh, 7, 107, 3.1 kruddham ādhirathiṃ dṛṣṭvā putrāstava viśāṃ pate /
MBh, 7, 107, 5.2 vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate //
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 107, 31.2 tava durmantrite rājan saputrasya viśāṃ pate //
MBh, 7, 112, 39.1 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate /
MBh, 7, 112, 40.2 patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 76.1 kaumāre yāni cāpyāsann apriyāṇi viśāṃ pate /
MBh, 7, 117, 24.1 tān asya viśikhāṃstīkṣṇān antarikṣe viśāṃ pate /
MBh, 7, 117, 31.1 sampraikṣanta janāstatra yudhyamānau yudhāṃ patī /
MBh, 7, 122, 80.1 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate /
MBh, 7, 124, 33.1 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate /
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 130, 30.3 yathāmbupatimitrau hi tārakaṃ daityasattamam //
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 140, 1.2 vartamāne tathā raudre rātriyuddhe viśāṃ pate /
MBh, 7, 141, 10.1 sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate /
MBh, 7, 141, 31.2 hataṃ sma menire sarve tāvakāstaṃ viśāṃ pate //
MBh, 7, 141, 60.1 pāñcālāḥ kekayā matsyāḥ sṛñjayāśca viśāṃ pate /
MBh, 7, 142, 1.2 sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 142, 13.2 abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate //
MBh, 7, 142, 44.2 samprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate //
MBh, 7, 144, 15.1 śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate /
MBh, 7, 144, 18.1 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate /
MBh, 7, 144, 30.1 dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate /
MBh, 7, 145, 39.1 tena bāṇena nirviddho vṛṣaseno viśāṃ pate /
MBh, 7, 146, 20.1 hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate /
MBh, 7, 146, 24.2 drāvayāmāsa viśikhair niśāmadhye viśāṃ pate //
MBh, 7, 146, 35.2 ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate //
MBh, 7, 146, 38.2 vicchinnāni tathā rājan balānyāsan viśāṃ pate //
MBh, 7, 146, 51.2 tathā droṇasya śūrasya drauṇeścaiva viśāṃ pate //
MBh, 7, 147, 1.3 krodhena mahatāviṣṭaḥ putrastava viśāṃ pate //
MBh, 7, 147, 14.1 tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate /
MBh, 7, 147, 15.1 droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate /
MBh, 7, 148, 13.1 ūrū cicheda cānyasya gajasthasya viśāṃ pate /
MBh, 7, 148, 38.1 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate /
MBh, 7, 150, 22.1 sa saṃnipātastumulastayor āsīd viśāṃ pate /
MBh, 7, 150, 62.2 prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate //
MBh, 7, 150, 89.2 dvairathaṃ sūtaputreṇa punar eva viśāṃ pate //
MBh, 7, 152, 17.2 alāyudhena samare siṃheneva gavāṃ patim //
MBh, 7, 158, 4.2 saṃgrāmād vinivṛttānāṃ sarveṣāṃ no viśāṃ pate /
MBh, 7, 159, 34.2 nidrayā samavākṣiptāstūṣṇīm āsan viśāṃ pate //
MBh, 7, 159, 50.1 tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate /
MBh, 7, 160, 20.2 kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate //
MBh, 7, 161, 1.3 kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate //
MBh, 7, 161, 22.2 samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate //
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 163, 48.1 nājñāyata tataḥ kiṃcit punar eva viśāṃ pate /
MBh, 7, 164, 33.2 abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate //
MBh, 7, 164, 97.1 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim /
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 164, 143.2 śoṇāśca paryamucyanta rathabandhād viśāṃ pate //
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 167, 5.1 devadānavagandharvāstrastā āsan viśāṃ pate /
MBh, 7, 167, 44.1 dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate /
MBh, 7, 169, 6.3 tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate //
MBh, 7, 169, 47.2 uvāca ślakṣṇayā vācā sahadevo viśāṃ pate //
MBh, 7, 171, 44.1 pradudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate /
MBh, 7, 171, 66.1 tānnihatya raṇe vīro droṇaputro yudhāṃ patiḥ /
MBh, 7, 172, 55.2 tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim //
MBh, 7, 172, 93.1 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 2, 2.1 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate /
MBh, 8, 3, 8.2 unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate //
MBh, 8, 4, 42.1 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate /
MBh, 8, 4, 72.1 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate /
MBh, 8, 4, 77.1 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ /
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 8, 7, 5.2 saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate //
MBh, 8, 14, 51.2 upāsyamānān bahubhir nyastaśastrair viśāṃ pate //
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 17, 71.2 samasarpat tato bhūtaṃ kiṃcid eva viśāṃ pate //
MBh, 8, 17, 87.1 hatāśvo virathaś caiva vivarmā ca viśāṃ pate /
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 17, 112.2 sūryaputraśarais trastān apaśyāma viśāṃ pate //
MBh, 8, 18, 38.1 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 19, 14.2 pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate //
MBh, 8, 19, 22.3 tataḥ śarasahasrāṇi prādurāsan viśāṃ pate //
MBh, 8, 19, 27.3 aśrūyata mahāñ śabdas tatra tatra viśāṃ pate //
MBh, 8, 20, 5.3 ratham anyaṃ samāsthāya putras tava viśāṃ pate //
MBh, 8, 20, 24.1 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate /
MBh, 8, 22, 26.2 gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate //
MBh, 8, 22, 32.1 idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate /
MBh, 8, 24, 42.1 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim /
MBh, 8, 24, 50.1 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ /
MBh, 8, 24, 50.1 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ /
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 24, 50.2 gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ //
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 26, 37.2 aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate //
MBh, 8, 26, 52.1 tasmāt kṣipraṃ madrapate prayāhi raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca /
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 8, 26, 70.3 bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ kurupṛtanāpatir āha madrapam //
MBh, 8, 27, 105.1 evam uktvā tu rādheyaḥ punar eva viśāṃ pate /
MBh, 8, 29, 8.1 apāṃ patir vegavān aprameyo nimajjayiṣyan nivahān prajānām /
MBh, 8, 31, 3.2 pativyūhya mahātejā yathāvad bharatarṣabha //
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 32, 83.1 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate /
MBh, 8, 34, 27.1 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate /
MBh, 8, 34, 30.1 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate /
MBh, 8, 35, 21.1 sa saṃnipātas tumulo ghorarūpo viśāṃ pate /
MBh, 8, 35, 49.1 teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate /
MBh, 8, 35, 55.1 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 8, 36, 26.1 te bhujā bhogibhogābhāś candanāktā viśāṃ pate /
MBh, 8, 36, 39.1 śrāvayanto hi bahavas tatra yodhā viśāṃ pate /
MBh, 8, 37, 27.1 babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate /
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 40, 36.2 dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 8, 40, 108.2 śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate //
MBh, 8, 42, 13.1 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
MBh, 8, 42, 14.1 dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate /
MBh, 8, 42, 23.2 dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate /
MBh, 8, 43, 40.1 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate /
MBh, 8, 43, 56.1 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim /
MBh, 8, 44, 28.2 śaraiś cicheda putras te tribhir eva viśāṃ pate //
MBh, 8, 44, 38.2 nivārayāmāsa balād anupatya viśāṃ pate /
MBh, 8, 44, 41.1 ulūkas tu tato yānād avaplutya viśāṃ pate /
MBh, 8, 44, 47.1 śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate /
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 45, 37.1 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 46, 27.1 pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate /
MBh, 8, 50, 45.1 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate /
MBh, 8, 51, 3.2 anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate //
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 8, 51, 79.2 praviśārālapakṣmākṣi na santi patayas tava //
MBh, 8, 55, 26.1 tenārdyamānā rājendra senā tava viśāṃ pate /
MBh, 8, 55, 52.1 tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate /
MBh, 8, 55, 55.1 dhvajam ekena cicheda chatraṃ dvābhyāṃ viśāṃ pate /
MBh, 8, 55, 58.2 bhīmasenāya cikṣepa kruddharūpo viśāṃ pate //
MBh, 8, 55, 62.1 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate /
MBh, 8, 55, 66.1 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate /
MBh, 8, 56, 11.2 saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate //
MBh, 8, 56, 24.1 te vadhyamānāḥ samare cedimatsyā viśāṃ pate /
MBh, 8, 59, 15.1 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate /
MBh, 8, 59, 45.1 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 63, 25.1 tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate /
MBh, 8, 63, 32.1 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate /
MBh, 8, 66, 39.1 śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate /
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 8, 68, 59.2 vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām //
MBh, 9, 1, 45.3 niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate //
MBh, 9, 3, 37.1 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate /
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 6, 5.3 vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate //
MBh, 9, 7, 4.1 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate /
MBh, 9, 8, 13.1 teṣāṃ tu vājināṃ bhūmiḥ khuraiścitrā viśāṃ pate /
MBh, 9, 8, 34.1 vartamāne tathā yuddhe nirmaryāde viśāṃ pate /
MBh, 9, 8, 40.1 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate /
MBh, 9, 9, 25.2 rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate //
MBh, 9, 9, 58.1 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate /
MBh, 9, 10, 16.1 mṛgāśca māhiṣāścāpi pakṣiṇaśca viśāṃ pate /
MBh, 9, 10, 36.2 ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate //
MBh, 9, 14, 8.1 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 9, 15, 66.2 sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ //
MBh, 9, 16, 1.3 yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat //
MBh, 9, 17, 28.1 te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate /
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 21, 4.1 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate /
MBh, 9, 21, 36.3 saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate //
MBh, 9, 22, 44.1 ṛṣṭibhir vimalābhiśca tatra tatra viśāṃ pate /
MBh, 9, 22, 55.1 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate /
MBh, 9, 22, 66.2 sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate /
MBh, 9, 22, 70.2 stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate //
MBh, 9, 22, 76.1 narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate /
MBh, 9, 23, 8.1 duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate /
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 23, 30.1 akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān /
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 23, 56.1 narānnāgān samāhatya hayāṃścāpi viśāṃ pate /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 24, 7.2 dudruvuḥ kecid utsṛjya tatra tatra viśāṃ pate //
MBh, 9, 24, 13.1 sajjayitvā rathān kecid yathāmukhyaṃ viśāṃ pate /
MBh, 9, 25, 37.1 hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate /
MBh, 9, 26, 22.2 śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi //
MBh, 9, 26, 32.1 pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate /
MBh, 9, 27, 5.1 teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate /
MBh, 9, 27, 8.1 aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate /
MBh, 9, 27, 24.1 pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate /
MBh, 9, 27, 35.1 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate /
MBh, 9, 27, 51.1 abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ /
MBh, 9, 28, 67.2 krośantyastatra ruruduḥ krandamānā viśāṃ pate //
MBh, 9, 28, 69.1 vetrajharjharahastāśca dvārādhyakṣā viśāṃ pate /
MBh, 9, 29, 13.1 na te vegaṃ viṣahituṃ śaktāstava viśāṃ pate /
MBh, 9, 29, 44.1 tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate /
MBh, 9, 29, 46.1 tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate /
MBh, 9, 30, 16.2 sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate //
MBh, 9, 30, 37.1 na prāṇahetor na bhayānna viṣādād viśāṃ pate /
MBh, 9, 30, 60.1 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate /
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 9, 34, 40.2 dakṣasya tanayā yāstāḥ prādurāsan viśāṃ pate /
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 36, 41.1 ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate /
MBh, 9, 39, 4.2 samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate //
MBh, 9, 43, 29.1 saptamātṛgaṇāścaiva samājagmur viśāṃ pate /
MBh, 9, 44, 10.2 ṛtavaśca grahāścaiva jyotīṃṣi ca viśāṃ pate //
MBh, 9, 46, 4.1 apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ /
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 9, 46, 9.2 apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā //
MBh, 9, 46, 10.1 abhiṣicya tato devā varuṇaṃ yādasāṃ patim /
MBh, 9, 47, 5.1 tasyāstu tena vṛttena tapasā ca viśāṃ pate /
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 9, 48, 19.2 yakṣāśca rākṣasāścaiva piśācāśca viśāṃ pate //
MBh, 9, 49, 15.1 gacchann eva sa dharmātmā samudraṃ saritāṃ patim /
MBh, 9, 49, 24.2 utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate /
MBh, 9, 54, 5.1 samantapañcakaṃ kṣipram ito yāma viśāṃ pate /
MBh, 9, 55, 10.1 rāhuścāgrasad ādityam aparvaṇi viśāṃ pate /
MBh, 9, 57, 34.1 avakṣepaṃ tu taṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 9, 57, 47.1 tasminnipatite vīre patyau sarvamahīkṣitām /
MBh, 9, 59, 22.2 dharmacchalam api śrutvā keśavāt sa viśāṃ pate /
MBh, 9, 59, 27.1 pāñcālāśca savārṣṇeyāḥ pāṇḍavāśca viśāṃ pate /
MBh, 9, 59, 38.2 harṣād utphullanayano jitakāśī viśāṃ pate //
MBh, 9, 60, 23.2 amarṣavaśam āpanna udatiṣṭhad viśāṃ pate //
MBh, 9, 61, 2.1 pāṇḍavān gacchataścāpi śibiraṃ no viśāṃ pate /
MBh, 9, 64, 43.1 tam abravīn mahārāja putras tava viśāṃ pate /
MBh, 10, 1, 41.2 teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate /
MBh, 10, 7, 1.2 sa evaṃ cintayitvā tu droṇaputro viśāṃ pate /
MBh, 10, 8, 45.2 dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate /
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 11, 1, 6.2 akṣauhiṇyo hatāścāṣṭau daśa caiva viśāṃ pate /
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 19.2 pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 11, 18, 7.1 bhrātṝṃścānyāḥ patīṃścānyāḥ putrāṃśca nihatān bhuvi /
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 23, 35.2 hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam //
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 39.1 patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam /
MBh, 11, 27, 3.1 putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ /
MBh, 11, 27, 23.2 striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ //
MBh, 12, 12, 10.1 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate /
MBh, 12, 12, 29.2 vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate //
MBh, 12, 14, 29.1 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ /
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 22, 12.1 taccāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate /
MBh, 12, 23, 12.1 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate /
MBh, 12, 25, 5.2 anubhūya tataḥ paścāt prasthātāsi viśāṃ pate //
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 30, 38.2 sukumārī pradudrāva parapatyabhiśaṅkayā //
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
MBh, 12, 33, 9.1 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ /
MBh, 12, 35, 4.2 didhiṣūpatistathā yaḥ syād agredidhiṣur eva ca //
MBh, 12, 39, 29.2 vrīḍitāḥ paramodvignāstūṣṇīm āsan viśāṃ pate //
MBh, 12, 39, 31.2 tato rājan brāhmaṇāste sarva eva viśāṃ pate /
MBh, 12, 40, 15.1 abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 12, 41, 14.2 tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate //
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 47, 17.1 caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim /
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 52, 3.1 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau /
MBh, 12, 55, 12.1 lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate /
MBh, 12, 56, 32.1 abhiśastam api hyeṣāṃ kṛpāyīta viśāṃ pate /
MBh, 12, 57, 2.1 bhagavān uśanā cāha ślokam atra viśāṃ pate /
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 140.2 devāśca naradevāśca tulyā iti viśāṃ pate //
MBh, 12, 61, 7.1 caritabrahmacaryasya brāhmaṇasya viśāṃ pate /
MBh, 12, 63, 4.2 vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhaved vikarmā //
MBh, 12, 68, 5.2 prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate //
MBh, 12, 73, 12.1 patyabhāve yathā strī hi devaraṃ kurute patim /
MBh, 12, 73, 12.1 patyabhāve yathā strī hi devaraṃ kurute patim /
MBh, 12, 73, 12.2 ānantaryāt tathā kṣatraṃ pṛthivī kurute patim //
MBh, 12, 86, 22.1 samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate /
MBh, 12, 114, 3.1 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ /
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 122, 27.2 yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim //
MBh, 12, 122, 28.2 parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim //
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 142, 6.1 patidharmaratā sādhvī prāṇebhyo 'pi garīyasī /
MBh, 12, 144, 2.3 śocyā bhavati bandhūnāṃ patihīnā manasvinī //
MBh, 12, 144, 8.2 patihīnāpi kā nārī satī jīvitum utsahet //
MBh, 12, 153, 8.2 vistareṇa mahābāho śṛṇu tacca viśāṃ pate //
MBh, 12, 159, 25.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 165, 11.1 tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate /
MBh, 12, 165, 13.2 vyarājanta mahārāja nakṣatrapatayo yathā //
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 167, 1.2 tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ /
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 193, 6.2 śraddhā te japato nityaṃ bhaviteti viśāṃ pate //
MBh, 12, 193, 21.2 prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate //
MBh, 12, 200, 21.2 mārīcaḥ kaśyapastāta sarvāsām abhavat patiḥ //
MBh, 12, 200, 24.2 somastāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ //
MBh, 12, 201, 1.2 ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha /
MBh, 12, 201, 2.3 prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ //
MBh, 12, 201, 14.1 ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ /
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 12, 215, 36.2 ityukto daityapatinā śakro vismayam āgamat /
MBh, 12, 215, 37.1 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ /
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 226, 20.1 pratardanaḥ kāśipatiḥ pradāya nayane svake /
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 258, 35.1 bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ /
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 274, 21.2 uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim //
MBh, 12, 274, 23.2 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 274, 41.1 tena tasmin vicaratā puruṣeṇa viśāṃ pate /
MBh, 12, 278, 34.1 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim /
MBh, 12, 280, 3.1 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate /
MBh, 12, 284, 32.2 rasane darśane ghrāṇe śravaṇe ca viśāṃ pate //
MBh, 12, 289, 29.1 balāni yoge proktāni mayaitāni viśāṃ pate /
MBh, 12, 289, 40.2 ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate //
MBh, 12, 303, 1.2 na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate /
MBh, 12, 306, 64.2 patiśca tapatāṃ śaśvad ādityastava bhāṣate //
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 12, 327, 91.2 ādityapataye caiva vasūnāṃ pataye tathā //
MBh, 12, 327, 91.2 ādityapataye caiva vasūnāṃ pataye tathā //
MBh, 12, 327, 92.1 aśvibhyāṃ pataye caiva marutāṃ pataye tathā /
MBh, 12, 327, 92.1 aśvibhyāṃ pataye caiva marutāṃ pataye tathā /
MBh, 12, 327, 92.2 vedayajñādhipataye vedāṅgapataye 'pi ca //
MBh, 12, 327, 94.1 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca /
MBh, 12, 327, 94.2 vācaśca pataye nityaṃ saritāṃ pataye tathā //
MBh, 12, 327, 94.2 vācaśca pataye nityaṃ saritāṃ pataye tathā //
MBh, 12, 327, 100.1 sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate /
MBh, 12, 327, 105.1 aputro labhate putraṃ kanyā caivepsitaṃ patim /
MBh, 12, 328, 2.1 vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ /
MBh, 12, 330, 13.2 sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ //
MBh, 12, 332, 6.1 tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ /
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 12, 335, 10.2 yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 336, 59.1 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate /
MBh, 12, 336, 71.2 tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate /
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 12, 337, 64.2 na cainam evaṃ jānanti tamobhūtā viśāṃ pate //
MBh, 12, 338, 8.2 brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate //
MBh, 12, 349, 1.2 sa pannagapatistatra prayayau brāhmaṇaṃ prati /
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 12, 353, 7.1 pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate /
MBh, 12, 353, 9.1 sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ /
MBh, 13, 2, 40.2 pratijñām akarod dhīmān dīptatejā viśāṃ pate //
MBh, 13, 2, 50.2 vidhinā pratijagrāha vedoktena viśāṃ pate //
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 4, 13.3 abravīd varuṇaṃ devam ādityaṃ patim ambhasām //
MBh, 13, 4, 20.2 sā ca taṃ patim āsādya paraṃ harṣam avāpa ha //
MBh, 13, 6, 20.2 vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā //
MBh, 13, 7, 14.1 dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate /
MBh, 13, 8, 19.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira /
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 8, 21.2 pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim //
MBh, 13, 9, 14.1 śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate /
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 10, 15.1 kulapatir uvāca /
MBh, 13, 15, 23.1 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ /
MBh, 13, 16, 49.2 yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ //
MBh, 13, 17, 33.2 unmattaveśapracchannaḥ sarvalokaprajāpatiḥ //
MBh, 13, 17, 67.1 munir ātmapatir loke saṃbhojyaśca sahasradaḥ /
MBh, 13, 17, 67.2 pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ //
MBh, 13, 17, 70.1 mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ /
MBh, 13, 17, 94.1 āśramasthaḥ kapotastho viśvakarmā patir varaḥ /
MBh, 13, 17, 105.1 sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ /
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 17, 148.2 sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ //
MBh, 13, 17, 152.1 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ /
MBh, 13, 17, 163.1 iti tenendrakalpena bhagavān sadasatpatiḥ /
MBh, 13, 31, 27.1 aham iṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate /
MBh, 13, 31, 56.1 ṛgvede vartate cāgryā śrutir atra viśāṃ pate /
MBh, 13, 38, 13.2 patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum //
MBh, 13, 41, 16.1 sa tad vaikṛtam ālakṣya devarājo viśāṃ pate /
MBh, 13, 42, 9.2 āmantritā tato 'gacchad rucir aṅgapater gṛhān //
MBh, 13, 44, 21.1 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca /
MBh, 13, 44, 25.1 yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ /
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 45, 1.2 kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana /
MBh, 13, 45, 10.1 bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ /
MBh, 13, 47, 24.1 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam /
MBh, 13, 47, 24.2 nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃcana //
MBh, 13, 49, 16.1 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate /
MBh, 13, 51, 3.2 satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate //
MBh, 13, 52, 37.2 bhāryāpatī muniśreṣṭho na ca tāvavalokayat //
MBh, 13, 53, 8.1 pratibuddhastu sa munistau provāca viśāṃ pate /
MBh, 13, 57, 3.2 yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā //
MBh, 13, 57, 5.2 upadiṣṭam ihecchāmi tattvato 'haṃ viśāṃ pate //
MBh, 13, 58, 29.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ /
MBh, 13, 61, 13.1 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana /
MBh, 13, 63, 4.2 ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate //
MBh, 13, 65, 3.1 yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate /
MBh, 13, 65, 35.1 ityetad bhūmidānasya phalam uktaṃ viśāṃ pate /
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 66, 10.1 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate /
MBh, 13, 66, 13.2 yataḥ prāṇabhṛtāṃ prāṇāḥ sambhavanti viśāṃ pate //
MBh, 13, 66, 17.1 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate /
MBh, 13, 76, 21.1 tat tejastu tato raudraṃ kapilā gā viśāṃ pate /
MBh, 13, 80, 43.2 patikāmā ca bhartāraṃ sarvakāmāṃśca mānavaḥ /
MBh, 13, 82, 8.2 devāsurasuparṇāśca prajānāṃ patayastathā /
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 83, 15.2 pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate //
MBh, 13, 83, 28.1 tato 'haṃ vismito rājan pratibuddho viśāṃ pate /
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 85, 19.1 śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire /
MBh, 13, 85, 32.1 nisargād varuṇaścāpi brahmaṇo yādasāṃ patiḥ /
MBh, 13, 85, 35.1 ete vipravarāḥ sarve prajānāṃ patayastrayaḥ /
MBh, 13, 85, 47.1 sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ /
MBh, 13, 85, 48.2 bhaveyur vedaviduṣaḥ sarve vākpatayastathā //
MBh, 13, 95, 66.1 udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 13, 96, 23.2 udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 13, 98, 3.2 kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate //
MBh, 13, 100, 10.1 prajānāṃ pataye caiva pṛthagghomo vidhīyate /
MBh, 13, 103, 15.2 tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate //
MBh, 13, 103, 15.2 tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate //
MBh, 13, 107, 77.3 snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate //
MBh, 13, 107, 89.1 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate /
MBh, 13, 109, 47.1 vīṇānāṃ vallakīnāṃ ca veṇūnāṃ ca viśāṃ pate /
MBh, 13, 116, 54.1 ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuścedipatiḥ purā /
MBh, 13, 124, 21.3 patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā //
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 127, 39.2 uvāca sarvabhūtānāṃ patiṃ patim aninditā //
MBh, 13, 134, 5.1 aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ /
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 134, 41.2 patipriyā patiprāṇā sā nārī dharmabhāginī //
MBh, 13, 134, 41.2 patipriyā patiprāṇā sā nārī dharmabhāginī //
MBh, 13, 134, 43.2 spṛhā yasyā yathā patyau sā nārī dharmabhāginī //
MBh, 13, 134, 45.2 devatātithibhṛtyānāṃ nirupya patinā saha //
MBh, 13, 134, 48.2 bibhartyannena yā nārī sā pativratabhāginī //
MBh, 13, 134, 49.2 paticittā patihitā sā pativratabhāginī //
MBh, 13, 134, 49.2 paticittā patihitā sā pativratabhāginī //
MBh, 13, 134, 49.2 paticittā patihitā sā pativratabhāginī //
MBh, 13, 134, 51.1 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ /
MBh, 13, 134, 51.1 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ /
MBh, 13, 134, 51.1 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ /
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ vā yathā patiḥ //
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ vā yathā patiḥ //
MBh, 13, 134, 52.1 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet /
MBh, 13, 134, 53.2 patir brūyād daridro vā vyādhito vā kathaṃcana //
MBh, 13, 135, 33.2 aniruddhaḥ surānando govindo govidāṃ patiḥ //
MBh, 13, 139, 10.2 tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata //
MBh, 13, 145, 4.1 prayataḥ prātar utthāya yad adhīye viśāṃ pate /
MBh, 13, 145, 6.1 nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate /
MBh, 14, 1, 9.1 śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate /
MBh, 14, 8, 18.2 hiraṇyabāhave rājann ugrāya pataye diśām //
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 8, 20.1 sruvahastāya pataye dhanvine bhārgavāya ca /
MBh, 14, 15, 2.2 vijite pāṇḍaveyaistu praśānte ca viśāṃ pate /
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.1 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 21, 7.2 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām /
MBh, 14, 43, 8.1 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ /
MBh, 14, 43, 8.2 oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ //
MBh, 14, 51, 3.1 ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate /
MBh, 14, 51, 4.2 vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate //
MBh, 14, 59, 8.1 bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ /
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
MBh, 14, 59, 13.2 pravīraḥ kauravendrasya kāvyo daityapater iva //
MBh, 14, 60, 28.2 bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ //
MBh, 14, 61, 8.2 nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat /
MBh, 14, 64, 15.1 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate /
MBh, 14, 68, 8.1 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha /
MBh, 14, 68, 10.2 patiputravihīnāyā hṛdayaṃ na vidīryate //
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 14, 70, 7.2 pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate //
MBh, 14, 71, 19.2 samartho rakṣituṃ rāṣṭraṃ nakulaśca viśāṃ pate //
MBh, 14, 71, 26.1 kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim /
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 77, 44.1 sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate /
MBh, 14, 77, 46.2 maṇipūrapater deśam upāyāt sahapāṇḍavaḥ //
MBh, 14, 78, 39.2 maṇipūrapater mātā dadarśa nihataṃ patim //
MBh, 14, 78, 39.2 maṇipūrapater mātā dadarśa nihataṃ patim //
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 79, 16.1 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai /
MBh, 14, 79, 17.1 sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā /
MBh, 14, 80, 3.2 bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim //
MBh, 14, 80, 5.2 vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim //
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 14, 81, 9.1 ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate /
MBh, 14, 81, 21.1 tam uvāca tataḥ pṛṣṭo maṇipūrapatistadā /
MBh, 14, 82, 1.3 maṇipūrapater mātustathaiva ca raṇājire //
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /
MBh, 14, 84, 15.1 tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā /
MBh, 14, 86, 18.1 te priyārthaṃ kurupater āyayur nṛpasattamāḥ /
MBh, 14, 88, 13.1 ityukte rājaśārdūla vṛṣṇyandhakapatistadā /
MBh, 14, 88, 19.1 upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ /
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 14, 92, 5.2 vajrāśanisamaṃ nādam amuñcata viśāṃ pate //
MBh, 14, 92, 8.1 tasya tad vacanaṃ śrutvā nakulasya viśāṃ pate /
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 14, 93, 25.1 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ /
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
MBh, 15, 8, 9.2 yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate //
MBh, 15, 9, 2.2 padātiḥ sa mahīpālo jīrṇo gajapatir yathā //
MBh, 15, 13, 6.2 uvāca kāle kālajñā prajāpatisamaṃ patim //
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
MBh, 15, 29, 7.2 patim andhaṃ kathaṃ vṛddham anveti vijane vane //
MBh, 15, 30, 14.1 nadītīreṣu ramyeṣu saratsu ca viśāṃ pate /
MBh, 15, 32, 2.2 draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ //
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
MBh, 15, 33, 29.1 paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate /
MBh, 15, 39, 1.3 vadhūśca patibhiḥ sārdhaṃ niśi suptotthitā iva //
MBh, 15, 39, 8.2 sa eva mānuṣe loke dhṛtarāṣṭraḥ patistava //
MBh, 15, 41, 3.1 putraḥ pitrā ca mātrā ca bhāryā ca patinā saha /
MBh, 15, 41, 10.1 samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ /
MBh, 15, 41, 18.1 yā yāḥ patikṛtāṃllokān icchanti paramastriyaḥ /
MBh, 15, 41, 20.2 samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate //
MBh, 15, 41, 22.2 divyamālyāmbaradharā yathāsāṃ patayastathā //
MBh, 15, 44, 36.1 etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ /
MBh, 15, 46, 6.2 patilokam anuprāptāṃ tathā bhartṛvrate sthitām //
MBh, 16, 3, 9.2 patnyaḥ patīn vyuccaranta patnīśca patayastathā //
MBh, 16, 3, 9.2 patnyaḥ patīn vyuccaranta patnīśca patayastathā //
MBh, 16, 6, 13.1 sātrājitī tataḥ satyā rukmiṇī ca viśāṃ pate /
MBh, 16, 8, 24.2 tato 'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ //
MBh, 18, 3, 34.1 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate /
Manusmṛti
ManuS, 1, 34.2 patīn prajānām asṛjaṃ maharṣīn ādito daśa //
ManuS, 2, 67.2 patisevā gurau vāso gṛhārtho 'gniparikriyā //
ManuS, 3, 55.1 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
ManuS, 3, 155.1 kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca /
ManuS, 3, 160.1 dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ /
ManuS, 3, 166.1 aurabhriko māhiṣikaḥ parapūrvāpatis tathā /
ManuS, 3, 173.2 dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ //
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
ManuS, 5, 153.1 anṛtāvṛtukāle ca mantrasaṃskārakṛt patiḥ /
ManuS, 5, 154.2 upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ //
ManuS, 5, 155.2 patiṃ śuśrūṣate yena tena svarge mahīyate //
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 5, 157.2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
ManuS, 5, 163.1 patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate /
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 166.2 ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca //
ManuS, 7, 115.1 grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
ManuS, 7, 115.2 viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca //
ManuS, 7, 117.2 śaṃsed grāmaśateśas tu sahasrapataye svayam //
ManuS, 8, 317.1 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 8.1 patir bhāryāṃ sampraviśya garbho bhūtveha jāyate /
ManuS, 9, 13.1 pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam /
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 9, 76.1 saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ /
ManuS, 9, 89.2 ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim //
ManuS, 9, 94.1 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
ManuS, 9, 173.1 yā patyā vā parityaktā vidhavā vā svayecchayā /
ManuS, 9, 191.1 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 196.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.2 aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā //
Rāmāyaṇa
Rām, Bā, 1, 65.1 darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ /
Rām, Bā, 10, 9.2 labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃpatiḥ //
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 16, 14.2 kṣobhayeyuś ca vegena samudraṃ saritāṃ patim //
Rām, Bā, 19, 3.1 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ /
Rām, Bā, 24, 5.1 pitāmahas tu suprītas tasya yakṣapates tadā /
Rām, Bā, 41, 13.2 suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ //
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Bā, 69, 9.2 gaccha mantripate śīghram aikṣvākam amitaprabham /
Rām, Ay, 2, 19.2 ikṣvākubhyo hi sarvebhyo 'py atirakto viśāṃ pate //
Rām, Ay, 7, 23.1 śatruḥ patipravādena mātreva hitakāmyayā /
Rām, Ay, 9, 9.1 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ /
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 14, 17.1 patisaṃmānitā sītā bhartāram asitekṣaṇā /
Rām, Ay, 17, 22.1 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe /
Rām, Ay, 18, 24.2 brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ //
Rām, Ay, 23, 6.1 atha sītā samutpatya vepamānā ca taṃ patim /
Rām, Ay, 24, 4.2 iha pretya ca nārīṇāṃ patir eko gatiḥ sadā //
Rām, Ay, 24, 9.2 acintayantī trīṃl lokāṃś cintayantī pativratam //
Rām, Ay, 26, 5.1 patihīnā tu yā nārī na sā śakṣyati jīvitum /
Rām, Ay, 27, 21.2 cukrośa patim āyastā bhṛśam āliṅgya sasvaram //
Rām, Ay, 31, 14.1 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ /
Rām, Ay, 31, 25.1 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ /
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 55, 11.1 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate /
Rām, Ay, 55, 18.1 gatir ekā patir nāryā dvitīyā gatir ātmajaḥ /
Rām, Ay, 56, 10.2 ubhayor lokayor vīra patyā yā saṃprasādyate //
Rām, Ay, 64, 19.2 dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ //
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ay, 69, 29.1 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ /
Rām, Ay, 70, 11.1 pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ /
Rām, Ay, 82, 18.1 siddhārthā khalu vaidehī patiṃ yānugatā vanam /
Rām, Ay, 86, 13.2 gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate /
Rām, Ay, 97, 11.1 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
Rām, Ay, 103, 31.2 bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ //
Rām, Ay, 108, 4.2 kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ //
Rām, Ay, 108, 24.2 sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha //
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 109, 19.1 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām /
Rām, Ay, 109, 24.2 strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ //
Rām, Ay, 110, 2.2 viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ //
Rām, Ay, 110, 9.2 patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate //
Rām, Ay, 110, 10.1 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ay, 110, 33.1 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā /
Rām, Ay, 110, 36.2 sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama //
Rām, Ay, 110, 52.2 anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam //
Rām, Ār, 29, 11.2 anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ //
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ār, 45, 5.1 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim /
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 47, 4.2 kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim //
Rām, Ār, 47, 11.2 mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ //
Rām, Ār, 51, 12.2 matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama /
Rām, Ār, 54, 3.2 dīrghabāhur viśālākṣo daivataṃ sa patir mama //
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 63, 22.2 so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ //
Rām, Ār, 71, 10.1 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ /
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 11, 8.2 jagāma sa mahākāyaḥ samudraṃ saritāṃ patim //
Rām, Ki, 19, 21.1 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi /
Rām, Ki, 19, 27.2 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ //
Rām, Ki, 21, 8.2 haryṛkṣapatirājyaṃ ca tvatsanātham anindite //
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 23, 12.1 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī /
Rām, Ki, 23, 21.1 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim /
Rām, Ki, 24, 32.1 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam /
Rām, Ki, 24, 39.1 evaṃ vilapatīṃ tārāṃ patiśokapariplutām /
Rām, Ki, 38, 29.1 tato yūthapatir vīro durmukho nāma vānaraḥ /
Rām, Ki, 40, 41.1 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ /
Rām, Ki, 40, 47.2 manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam //
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Ki, 57, 33.1 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ /
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Su, 1, 128.2 devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum //
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 6, 16.2 adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 17, 15.1 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva /
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Rām, Su, 19, 16.1 aham aupayikī bhāryā tasyaiva vasudhāpateḥ /
Rām, Su, 24, 36.2 kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā //
Rām, Su, 28, 6.2 samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm //
Rām, Su, 33, 22.2 dadarśatur mṛgapatiṃ pūrvajenāvaropitam //
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 35, 6.2 laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ //
Rām, Su, 35, 14.1 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ /
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 47, 14.1 apaśyad rākṣasapatiṃ hanūmān atitejasam /
Rām, Su, 49, 7.1 tasya bhāryā vane naṣṭā sītā patim anuvratā /
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Su, 62, 20.2 sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ //
Rām, Yu, 4, 13.1 yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ /
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Yu, 28, 18.1 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate /
Rām, Yu, 29, 18.1 tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ /
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 38, 6.2 adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha //
Rām, Yu, 38, 14.1 adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha /
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Rām, Yu, 51, 9.1 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate /
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 70, 3.2 kṣipram ṛkṣapate tasya kapiśreṣṭhasya yudhyataḥ //
Rām, Yu, 70, 5.1 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi /
Rām, Yu, 72, 20.1 jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ /
Rām, Yu, 79, 17.1 tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān /
Rām, Yu, 89, 11.2 evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate /
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Yu, 98, 7.1 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu /
Rām, Yu, 98, 11.1 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi /
Rām, Yu, 99, 2.2 patiṃ mandodarī tatra kṛpaṇā paryadevayat //
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Yu, 111, 24.2 atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ /
Rām, Yu, 113, 9.2 laṅghayitvā mahātoyam āpagāpatim avyayam //
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 4, 25.2 reme sā patinā sārdhaṃ vismṛtya sutam ātmajam //
Rām, Utt, 5, 3.1 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam /
Rām, Utt, 17, 16.2 āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 31, 11.2 abruvan rākṣasapatim asāṃnidhyaṃ mahīpateḥ //
Rām, Utt, 32, 2.1 arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ /
Rām, Utt, 33, 2.2 māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ //
Rām, Utt, 35, 54.1 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ /
Rām, Utt, 37, 1.2 pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt //
Rām, Utt, 48, 18.2 apāpā patinā tyaktā paripālyā mayā sadā //
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 53, 12.1 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ /
Rām, Utt, 81, 10.2 hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan //
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Rām, Utt, 87, 20.1 iyaṃ śuddhasamācārā apāpā patidevatā /
Rām, Utt, 97, 2.2 ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam //
Saundarānanda
SaundĀ, 3, 26.1 atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā /
SaundĀ, 4, 20.1 patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā /
SaundĀ, 6, 12.1 sā strīsvabhāvena vicintya tattad dṛṣṭānurāge 'bhimukhe 'pi patyau /
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
SaundĀ, 14, 52.2 carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham //
Śvetāśvataropaniṣad
ŚvetU, 6, 7.2 patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam //
ŚvetU, 6, 7.2 patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam //
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 16.2 pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ //
Agnipurāṇa
AgniPur, 4, 14.2 sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ //
AgniPur, 9, 14.1 maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ /
AgniPur, 12, 14.2 yaśodāpatinandāya vasudevena cārpitau //
AgniPur, 12, 37.1 māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt /
AgniPur, 12, 37.2 papoṣa sā taṃ covāca ratiste 'haṃ patirmama //
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
Amarakośa
AKośa, 1, 90.1 kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt /
AKośa, 1, 216.1 bhaginīpatir ābutto bhāvo vidvānathāvukaḥ /
AKośa, 2, 287.1 punarbhūrdidhiṣū rūḍhā dvistasyā didhiṣuḥ patiḥ /
AKośa, 2, 293.2 nanāndā tu svasā patyur naptrī pautrī sutātmajā //
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 296.2 svasrīyo bhāgineyaḥ syājjāmātā duhituḥ patiḥ //
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 26.1 sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 26.1 icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim /
AHS, Śār., 4, 45.1 sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ /
AHS, Nidānasthāna, 2, 1.3 jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ /
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
Bhallaṭaśataka
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
Bodhicaryāvatāra
BoCA, 1, 34.1 iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.2 jahi ghātaya bālaṃ me patiṃ nityapramādinam //
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 3, 16.1 tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām /
BKŚS, 3, 86.1 naravāhanadattasya vidyādharapateḥ priyam /
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 3, 121.2 avantipataye dattā tadā surasamañjarī //
BKŚS, 4, 1.1 atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ /
BKŚS, 4, 36.1 putro me yadi jāyeta jīvan vā patir āpatet /
BKŚS, 4, 80.1 tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā /
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 4, 87.2 patiputradhanair hīnām ādideśa bhaviṣyatīm //
BKŚS, 4, 106.1 tasmād anyaṃ varaṃ brūhi patiputradhanādhikam /
BKŚS, 4, 107.1 sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate /
BKŚS, 4, 108.1 tenālaṃ patiputrādicintayā phalahīnayā /
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 5, 145.1 tannideśāc ca patyau te pragīte saha vīṇayā /
BKŚS, 5, 146.2 raktāṃ ghoṣavatīṃ muktvā tūṣṇīm āsīt patis tava //
BKŚS, 5, 193.1 upāyam anyaṃ patayo bhavatīnāṃ na jānate /
BKŚS, 5, 228.2 kāśideśapatis tena praṇayād aham arthitaḥ //
BKŚS, 5, 235.1 bahukālaprayāte 'pi patyau ratnāvalī mukham /
BKŚS, 5, 242.1 jāyāpatyos tayor itthaṃ mitho mantrayamāṇayoḥ /
BKŚS, 5, 306.2 prītena yūthapatinā ciram ākrīḍitaṃ mayā //
BKŚS, 5, 309.1 dhanadasyorum ālambya tasya yūthapateḥ karam /
BKŚS, 5, 311.2 tvam avantipates tasmād abhavye hastinī bhava //
BKŚS, 10, 2.2 haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ //
BKŚS, 12, 19.1 arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim /
BKŚS, 12, 53.2 straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā //
BKŚS, 14, 9.2 śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ //
BKŚS, 14, 9.2 śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ //
BKŚS, 14, 22.2 pādayoḥ patitā patyur vyajñāpayad asau śanaiḥ //
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 15, 88.2 yuvarājaṃ mahārāja mā vadhīr bhaginīpatim //
BKŚS, 16, 82.1 tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ /
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 279.1 campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ /
BKŚS, 18, 357.2 pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe //
BKŚS, 18, 401.1 tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ /
BKŚS, 18, 573.1 vidyādharapateś ceyaṃ bhāvino bhāginī priyā /
BKŚS, 19, 14.2 vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ //
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 20, 48.2 trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ //
BKŚS, 20, 51.2 patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī //
BKŚS, 20, 57.1 athāvocat patis tasyāḥ kiṃ māṃ indasi nandini /
BKŚS, 20, 85.2 na vimānitavān etāṃ patiḥ parihasann api //
BKŚS, 20, 108.2 śarīrīva mahadbāhor mahāsiṃhaḥ patir mama //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
BKŚS, 21, 156.1 avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ /
BKŚS, 21, 164.2 sukhānāṃ copahartāraṃ mahāpāśupataṃ patim //
BKŚS, 22, 41.1 sāṃyātrikapates tasya duhitā bhavato gṛhe /
BKŚS, 22, 107.2 jitapradyumnarūpo 'yaṃ patir utsādito yayā //
BKŚS, 22, 109.2 dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ //
BKŚS, 22, 120.1 tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām /
BKŚS, 22, 269.1 patir mama hi gandharvaḥ krūratājitarākṣasaḥ /
BKŚS, 22, 309.1 yathā dvijātikarmabhyo na hīyate patis tava /
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
BKŚS, 23, 109.1 nandopanandanāmānau tasya sūdapateḥ sutau /
BKŚS, 25, 33.2 rudyate mṛtapatyeva gomukhaśravaṇād iti //
BKŚS, 25, 35.1 kuṭumbācāracature priye patyuḥ pativrate /
BKŚS, 27, 37.2 bhāryayā hi kṛtaṃ karma patyāv api vipacyate //
BKŚS, 27, 86.2 cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ //
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 9.4 kupito 'pi lāṭapatir dorvīryagarveṇālpasainikasameto yoddhumabhyagāt /
DKCar, 1, 5, 24.4 gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 37.1 caṇḍapotaśca mātaṅgapatirupacitakalpanopapannastatraiva samupasthāpanīyaḥ //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
DKCar, 2, 4, 17.0 anyaḥ kaścin mātaṅgapatir ānīyatām //
DKCar, 2, 4, 75.0 avasīdati ca naḥ patiḥ //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 154.0 atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 82.1 tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
DKCar, 2, 6, 176.1 tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratnavatī nāma //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 223.1 brūhi neyaṃ nidhipatidattakanyā kanakavatī //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 152.0 tadāvāṃ sambhūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ nāsikyanāthaṃ ca nāgapālamupajapāva //
Divyāvadāna
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 465.0 asmākam asvāmikānāṃ svāmī bhava apatīnāṃ patir alayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 4, 3.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
HV, 7, 49.3 prajānāṃ patayo rājan dhanyam eṣāṃ prakīrtanam //
HV, 9, 3.2 mitrāvaruṇayos tāta pūrvam eva viśāṃ pate /
HV, 9, 34.1 anvavāyas tu sumahāṃs tatra tatra viśāṃ pate /
HV, 9, 40.2 uttarāpathadeśasya rakṣitāro viśāṃ pate //
HV, 9, 41.2 vasātipramukhāś cānye rakṣitāro viśāṃ pate //
HV, 10, 30.3 hehayais tālajaṅghaiś ca śakaiḥ sārdhaṃ viśāṃ pate //
HV, 10, 44.1 śakā yavanakāmbojāḥ pāradāś ca viśāṃ pate /
HV, 22, 13.1 sa ca divyo ratho rājan vasoś cedipates tadā /
HV, 23, 76.1 patilobhena yaṃ gaṅgā vitate 'bhisasāra ha /
HV, 23, 87.2 śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā //
HV, 23, 115.2 bāhlikasya tu rājyaṃ vai saptabāhlyaṃ viśāṃ pate //
HV, 23, 130.2 aṅgārasetus tatputro marutāṃ patir ucyate //
HV, 23, 164.1 ete yayātiputrāṇāṃ pañca vaṃśā viśāṃ pate /
HV, 27, 15.1 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ /
Harṣacarita
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Kirātārjunīya
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 2, 40.2 kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ //
Kir, 5, 21.2 adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 6, 11.2 avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ //
Kir, 7, 31.1 prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke /
Kir, 7, 35.1 praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā /
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kir, 12, 42.2 meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ //
Kir, 13, 50.2 vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam //
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 14, 27.1 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ /
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 16, 42.2 netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Kir, 17, 13.1 saṃprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām /
Kir, 17, 42.2 sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam //
Kir, 18, 21.1 kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ /
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kir, 18, 46.1 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai /
Kumārasaṃbhava
KumSaṃ, 1, 53.2 tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt //
KumSaṃ, 2, 37.1 tasyopāyanayogyāni ratnāni saritāṃ patiḥ /
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 4, 32.2 vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam //
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
KumSaṃ, 5, 2.2 avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
KumSaṃ, 5, 53.2 arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati //
KumSaṃ, 6, 11.1 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
KumSaṃ, 6, 86.1 mene menāpi tat sarvaṃ patyuḥ kāryam abhīpsitam /
KumSaṃ, 7, 6.2 tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ //
KumSaṃ, 7, 11.1 sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā /
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 7, 66.2 asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat //
KumSaṃ, 7, 88.2 jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām //
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
KumSaṃ, 8, 58.1 nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye /
Kāmasūtra
KāSū, 1, 3, 2.2 prattā ca patyur abhiprāyāt /
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 3, 19.1 tathā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 1, 5, 14.1 āyatimantaṃ vā vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
KāSū, 1, 5, 15.2 madavarodhānāṃ vā dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 3, 4, 43.2 kurvīta dhanalobhena patiṃ sāpatnakeṣvapi //
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 4, 1, 1.1 bhāryaikacāriṇī gūḍhaviśrambhā devavat patim ānukūlyena varteta //
KāSū, 4, 1, 5.1 guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṃ pratipattiḥ //
KāSū, 4, 2, 19.1 anujñātā patim adhiśayīta //
KāSū, 4, 2, 22.1 rahasi patim adhikam upacaret //
KāSū, 4, 2, 24.1 patyuśca saviśeṣakaṃ gūḍhaṃ mānaṃ lipset //
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 5, 1, 11.2 patyāvanurāgaḥ /
KāSū, 5, 1, 11.25 patyā prayuktaḥ parīkṣata iti vimarśaḥ /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 4, 1.3 katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet /
KāSū, 5, 4, 23.1 vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
Kātyāyanasmṛti
KātySmṛ, 1, 363.1 kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ /
KātySmṛ, 1, 569.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
KātySmṛ, 1, 655.1 yogādhamanavikrītaṃ yogadānapatigraham /
KātySmṛ, 1, 836.1 patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā /
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ yā punar labhate patim /
KātySmṛ, 1, 905.1 pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai /
KātySmṛ, 1, 906.2 pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate //
KātySmṛ, 1, 910.1 bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
KātySmṛ, 1, 918.1 jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 152.2 patyuḥ prasthānam ity āhur upāyākṣepam īdṛśam //
Kāvyālaṃkāra
KāvyAl, 1, 46.1 asitartitugadricchit svaḥkṣitāṃ patir advidṛk /
KāvyAl, 3, 49.2 sukhasevyo janānāṃ tvaṃ duṣṭagrāho'mbhasāṃ patiḥ //
Kūrmapurāṇa
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 11, 257.2 sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim //
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 34.2 patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk //
KūPur, 1, 15, 37.2 samācacakṣire nādaṃ tadā daityapaterbhayāt //
KūPur, 1, 15, 183.2 mahāvibhūtirdeveśo jayāśeṣajagatpate //
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 218.2 saṃstutā daityapatinā putratve jagṛhe 'ndhakam //
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
KūPur, 1, 20, 41.1 dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam /
KūPur, 1, 21, 59.2 jayadhvajastu matimān sasmāra jagataḥ patim //
KūPur, 1, 22, 5.2 pativratāsīt patinā svadharmaparipālikā //
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
KūPur, 1, 24, 71.2 namo 'mbikādhipataye paśūnāṃ pataye namaḥ //
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 25, 97.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
KūPur, 1, 34, 40.2 tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet //
KūPur, 1, 36, 5.1 tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet /
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 6, 30.1 ye ca prijānāṃ patayo marīcyādyā maharṣayaḥ /
KūPur, 2, 7, 18.2 teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ //
KūPur, 2, 12, 48.2 patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
KūPur, 2, 17, 14.1 punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
KūPur, 2, 18, 39.2 ambikāpataye tubhyamumāyāḥ pataye namaḥ //
KūPur, 2, 21, 38.1 madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
KūPur, 2, 33, 115.1 vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 37, 17.2 ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena //
KūPur, 2, 37, 29.2 vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
KūPur, 2, 39, 12.2 tatra snātvā naro rājan siṃhāsanapatir bhavet //
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
Liṅgapurāṇa
LiPur, 1, 4, 3.2 prajānāṃ patayaḥ sarve tiṣṭhantyanye maharṣayaḥ //
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 6, 4.2 prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ //
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 18, 26.1 namo'stvajāya pataye prajānāṃ vyūhahetave /
LiPur, 1, 18, 32.1 namo'ṃbikādhipataye umāyāḥ pataye namaḥ /
LiPur, 1, 19, 11.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 20, 35.1 agacchadyatra so'nanto nāgabhogapatir hariḥ /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 19.2 namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca //
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 21, 21.1 gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ /
LiPur, 1, 21, 21.1 gandharvāṇāṃ ca pataye yakṣāṇāṃ pataye namaḥ /
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
LiPur, 1, 21, 24.1 aṃbhasāṃ pataye caiva ojasāṃ pataye namaḥ /
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //
LiPur, 1, 29, 21.2 pativratāḥ patīnāṃ tu saṃnidhau bhavamāyayā //
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 57.1 nivedituṃ kilātmānaṃ tasmai patyurihājñayā /
LiPur, 1, 31, 37.2 anantabalavīryāya bhūtānāṃ pataye namaḥ //
LiPur, 1, 31, 40.1 śaṅkarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ /
LiPur, 1, 36, 24.1 tāḍayāmāsa deveśa viṣṇo viśvajagatpate /
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 43, 49.1 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ /
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 44, 36.2 stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ //
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 64, 41.2 patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ //
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 98.1 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 65, 94.1 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ /
LiPur, 1, 65, 118.2 āśramasthaḥ kapotastho viśvakarmā patirvirāṭ //
LiPur, 1, 65, 130.1 sarvāśayaḥ sarvacārī prāṇeśaḥ prāṇināṃ patiḥ /
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 65, 167.1 sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ /
LiPur, 1, 66, 78.1 tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ /
LiPur, 1, 68, 12.1 jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ /
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 71, 159.1 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ /
LiPur, 1, 71, 159.2 bhūtānāṃ bhuvaneśānāṃ pataye pāpahāriṇe //
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 92, 147.2 kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 95, 51.1 puruṣārthapradānāya pataye parameṣṭhine /
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 1, 96, 88.1 kapāline karālāya pataye puṇyakīrttaye /
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
LiPur, 1, 98, 79.1 abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ /
LiPur, 1, 98, 104.1 āśuśabdapatirvegī plavanaḥ śikhisārathiḥ /
LiPur, 1, 98, 134.2 avyaktalakṣaṇo vyakto vyaktāvyakto viśāṃpatiḥ //
LiPur, 1, 98, 137.2 bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 101, 1.3 kathaṃ vā devadeveśamavāpa patimīśvaram //
LiPur, 1, 101, 7.2 vaśīkṛto mahādevaḥ sarvabhūtapatirbhavaḥ //
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 102, 6.1 sarvadeveśvaraḥ śrīmānsarvalokapatirbhavaḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 102, 56.1 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca /
LiPur, 1, 104, 11.2 aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ //
LiPur, 1, 104, 13.1 pataye haimavatyāś ca hemaśuklāya te namaḥ /
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 4.2 praṇamya cāha vākpatiḥ patiṃ nirīkṣya nirbhayaḥ //
LiPur, 2, 5, 15.1 hareragre mahābhāgā suṣvāpa patinā saha /
LiPur, 2, 6, 21.2 umāyāḥ pataye caiva hiraṇyapataye sadā //
LiPur, 2, 9, 12.2 teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ //
LiPur, 2, 9, 42.2 dhiyāṃ patiḥ svabhūr eṣa mahādevo maheśvaraḥ //
LiPur, 2, 11, 36.2 svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate //
LiPur, 2, 12, 24.1 yajñānāṃ patibhāvena jīvānāṃ tapasāmapi /
LiPur, 2, 12, 25.1 jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
LiPur, 2, 15, 3.1 sadasadrūpamityāhuḥ sadasatpatirityapi /
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 17, 14.2 jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ //
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 18, 64.1 bhasmācchannaiḥ svayaṃ channo virarāma viśāṃpate /
LiPur, 2, 18, 64.2 atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ //
LiPur, 2, 23, 12.2 pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim //
LiPur, 2, 27, 12.1 svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 47, 2.1 sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
LiPur, 2, 50, 48.2 svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam //
Matsyapurāṇa
MPur, 8, 6.1 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām /
MPur, 11, 38.1 vimānenāgamatsvargaṃ patyā saha mudānvitā /
MPur, 12, 36.1 purukutsasya putro'bhūdvasudo narmadāpatiḥ /
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 30, 32.2 vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā /
MPur, 31, 7.2 ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ //
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 19.3 samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ //
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 43, 46.2 jayadhvajaśca vaikartā avantiśca viśāṃpate //
MPur, 44, 60.1 yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ /
MPur, 45, 13.1 tatastūrṇaṃ hṛṣīkeśastamṛkṣapatimañjasā /
MPur, 47, 127.3 lelihānāya kāvyāya vatsarāyāndhasaḥ pate //
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 160.3 prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ //
MPur, 58, 18.3 evamāsādya tatsarvamādāveva viśāṃ pate //
MPur, 58, 43.2 sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 61, 52.2 lopāmudrāpatiḥ śrīmānyo'sau tasmai namo namaḥ //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 67, 15.1 yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ /
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 68, 29.1 tataḥ śuklāmbaradharā kumārapatisaṃyutā /
MPur, 69, 34.1 śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate /
MPur, 69, 36.2 daśahastamathāṣṭau vā karānkuryādviśāṃ pate //
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 98, 8.3 namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate //
MPur, 105, 11.2 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet //
MPur, 106, 38.1 madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet /
MPur, 106, 53.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 107, 11.1 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet /
MPur, 115, 9.2 purūravā madrapatiḥ karmaṇā kena pārthivaḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 124, 99.1 bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate /
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 132, 21.3 paśūnāṃ pataye nityamugrāya ca kapardine //
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 141, 17.2 aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata //
MPur, 148, 64.1 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ /
MPur, 150, 127.2 tasmiṃstadantare devo varuṇo'pāṃpatirdrutam //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 159.1 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ /
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 154, 164.1 durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila /
MPur, 154, 164.1 durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila /
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //
MPur, 154, 165.2 dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam //
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 173.1 saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam /
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 184.2 bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ //
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 288.3 kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet //
MPur, 154, 325.2 ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā //
MPur, 157, 11.2 bharturbhūtapateraṅgamekato nirviśe'ṅgavat //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 165, 23.1 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt /
MPur, 167, 51.2 ahamagnirhavyavāho yādasāṃ patiravyayaḥ //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 171, 25.2 viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ //
MPur, 171, 61.2 jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate //
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /
Nāradasmṛti
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā vā patiputrayoḥ //
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā vā patiputrayoḥ //
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
NāSmṛ, 2, 12, 5.2 śūdrāyāḥ prātilomyena tathānye patayas trayaḥ //
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 13.2 ākṣipto moghabījaś ca śālīno 'nyapatis tathā //
NāSmṛ, 2, 12, 16.1 ākṣiptamoghabījābhyām patyāv apratikarmaṇi /
NāSmṛ, 2, 12, 16.2 patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu //
NāSmṛ, 2, 12, 26.1 yāvantaś cartavas tasyāḥ samatītā patiṃ vinā /
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
NāSmṛ, 2, 12, 47.2 punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 79.1 anutpannaprajāyās tu patiḥ preyād yadi striyāḥ /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 12, 97.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
NāSmṛ, 2, 12, 98.1 aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim /
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 26.2 ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ //
NāSmṛ, 2, 13, 27.1 mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ /
NāSmṛ, 2, 13, 28.1 parikṣīṇe patikule nirmanuṣye nirāśraye /
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
Nāṭyaśāstra
NāṭŚ, 3, 28.2 paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim //
NāṭŚ, 3, 59.1 sarvagrahapate soma dvijarāja jagatpriya /
NāṭŚ, 3, 65.1 sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
NāṭŚ, 3, 66.1 vainateya mahāsatva sarvapakṣipate vibho /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.21 atra paśūnāṃ patiḥ //
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 1, 1, 42.7 tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ /
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 12.0 hetor asaṃbhavād ādyaman āgantukaṃ patyuḥ patitvaṃ nānyeṣām ityarthaḥ //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
PABh zu PāśupSūtra, 5, 43, 11.0 patyuḥ patiḥ adhipatiḥ //
PABh zu PāśupSūtra, 5, 43, 11.0 patyuḥ patiḥ adhipatiḥ //
PABh zu PāśupSūtra, 5, 43, 13.0 patiḥ pālane patirdarśane bhoge ca //
PABh zu PāśupSūtra, 5, 43, 13.0 patiḥ pālane patirdarśane bhoge ca //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
PABh zu PāśupSūtra, 5, 46, 13.0 vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 6.1 patiḥ saṃnādya ity evamādi //
Suśrutasaṃhitā
Su, Cik., 29, 14.1 oṣadhīnāṃ patiṃ somam upayujya vicakṣaṇaḥ /
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Viṣṇupurāṇa
ViPur, 1, 4, 2.3 prajāpatipatir devo yathā tan me niśāmaya //
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 7, 38.1 brāhmo naimittikas tatra yacchete jagataḥ patiḥ /
ViPur, 1, 9, 35.2 prajāpatipatiṃ viṣṇum anantam aparājitam //
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 1, 12, 56.1 taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim /
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 28.2 vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ //
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 15, 64.1 bhavantu patayaḥ ślāghyā mama janmani janmani /
ViPur, 1, 15, 67.3 prakhyātodārakarmāṇo bhavatyāḥ patayo daśa //
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 1, 15, 149.2 dadhāra daityapatinā kṣiptaṃ svarganivāsinā //
ViPur, 1, 17, 11.2 pānāsaktasya purataḥ pitur daityapates tadā //
ViPur, 1, 18, 1.2 tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt /
ViPur, 1, 19, 28.2 gṛhītanītiśāstras te putro daityapate kṛtaḥ /
ViPur, 1, 20, 32.2 viṣṇunā so 'pi daityānāṃ maitreyābhūt patis tataḥ //
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
ViPur, 1, 22, 5.2 airāvataṃ gajendrāṇām aśeṣāṇāṃ patiṃ dadau //
ViPur, 1, 22, 8.2 prajāpatipatir brahmā sthāpayāmāsa sarvataḥ //
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 22.2 marīcimiśrāḥ patayaḥ prajānām anyabhāgataḥ //
ViPur, 2, 8, 54.1 oṃkāro bhagavān viṣṇustridhāmā vacasāṃ patiḥ /
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 3, 11, 49.1 viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn /
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 3, 15, 7.2 vṛṣalīsūtipoṣṭā ca vṛṣalīpatireva ca //
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 3, 18, 65.1 tataḥ sā divyayā dṛṣṭyā dṛṣṭvā śvānaṃ nijaṃ patim /
ViPur, 3, 18, 66.1 taṃ dṛṣṭvaiva mahābhāgā śvānabhūtaṃ patiṃ tathā /
ViPur, 3, 18, 89.1 svayaṃvare kṛte sā taṃ samprāptaṃ patimātmanaḥ /
ViPur, 4, 1, 70.2 itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 9.1 sakalapannagapatayaś ca narmadāyai varaṃ daduḥ /
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 12, 13.2 teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaibyāpatir abhūn nṛpaḥ //
ViPur, 4, 13, 18.1 sa cāpi tasmai tad dattvā dīdhitipatir viyati svadhiṣṇyam āruroha //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 20, 50.1 maṇipurapatiputryāṃ putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat //
ViPur, 5, 1, 15.1 prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ /
ViPur, 5, 1, 39.2 tadapyādyapate nānyadadhyātmātmasvarūpavat //
ViPur, 5, 3, 5.2 jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ //
ViPur, 5, 13, 58.1 tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbhistathā /
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 5, 22, 14.1 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ /
ViPur, 5, 23, 25.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
ViPur, 5, 30, 10.1 sṛṣṭisthitivināśānāṃ kartā kartṛpatirbhavān /
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
ViPur, 5, 30, 49.1 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram /
ViPur, 5, 30, 50.3 śacī cotsāhayāmāsa tridaśādhipatiṃ patim //
ViPur, 5, 30, 72.1 patigarvāvalepena bahumānapuraḥsaram /
ViPur, 5, 34, 14.1 tasyāpi keśavodyogaṃ śrutvā kāśipatistadā /
ViPur, 5, 34, 28.1 tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure /
ViPur, 5, 38, 78.2 tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
ViPur, 6, 2, 35.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi //
Viṣṇusmṛti
ViSmṛ, 6, 31.1 na strī patiputrakṛtam //
ViSmṛ, 6, 32.1 na strīkṛtaṃ patiputrau //
ViSmṛ, 6, 37.1 gopaśauṇḍikaśailūṣarajakavyādhastrīṇāṃ patir dadyāt //
ViSmṛ, 17, 22.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ViSmṛ, 25, 15.2 patiṃ śuśrūṣate yat tu tena svarge mahīyate //
ViSmṛ, 25, 16.1 patyau jīvati yā yoṣid upavāsavrataṃ caret /
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
Yājñavalkyasmṛti
YāSmṛ, 1, 67.2 svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet //
YāSmṛ, 1, 75.1 mṛte jīvati vā patyau yā nānyam upagacchati /
YāSmṛ, 1, 85.1 rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake /
YāSmṛ, 1, 87.1 patipriyahite yuktā svācārā vijitendriyā /
YāSmṛ, 1, 89.1 dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ /
YāSmṛ, 1, 224.2 parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ //
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 46.2 dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā //
YāSmṛ, 2, 48.2 ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā //
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
YāSmṛ, 2, 143.1 pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam /
YāSmṛ, 2, 279.1 viṣāgnidāṃ patigurunijāpatyapramāpaṇīm /
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
Śatakatraya
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Śivasūtra
ŚSūtra, 3, 42.1 bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 9.2 patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām //
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 8, 10.1 yo 'pi patir diśi yasyāṃ tasmin tatsthe na tāṃ diśaṃ yāyāt /
Abhidhānacintāmaṇi
AbhCint, 1, 4.1 svāt pāladhanabhugnetṛpatimatvarthakādayaḥ /
AbhCint, 1, 8.1 patyuḥ kāntāpriyatamāvadhūpraṇayinīnibhāḥ /
AbhCint, 2, 11.2 grahābjinīgodyupatirvikartano hariḥ śucīnau gaganāhajādhvagau //
AbhCint, 2, 18.2 kaumudīkumudinībhadakṣajārohiṇīdvijaniśauṣadhīpatiḥ //
AbhCint, 2, 33.1 gīrbṛhatyoḥ patirutathyānujāṅgirasau guruḥ /
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
AbhCint, 2, 87.2 kauśikaḥ pūrvadigdevāpsaraḥsvargaśacīpatiḥ //
AbhCint, 2, 98.1 yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ /
AbhCint, 2, 244.1 pitā tvāvuka āvuttabhāvukau bhaginīpatau /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.1 śrutvā tadīyaṃ vyavahāraṃ vyājahāra girāṃ patiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 12.1 sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 2, 14.1 tasmādekena manasā bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 7, 47.1 mā rodīd asya jananī gautamī patidevatā /
BhāgPur, 1, 8, 3.1 tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam /
BhāgPur, 1, 8, 27.2 ātmārāmāya śāntāya kaivalyapataye namaḥ //
BhāgPur, 1, 10, 26.2 yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati //
BhāgPur, 1, 10, 27.2 paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ //
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 11, 33.1 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
BhāgPur, 1, 15, 38.2 toyanīvyāḥ patiṃ bhūmerabhyaṣiñcadgajāhvaye //
BhāgPur, 1, 15, 39.1 mathurāyāṃ tathā vajraṃ śūrasenapatiṃ tataḥ /
BhāgPur, 1, 15, 50.1 draupadī ca tadājñāya patīnām anapekṣatām /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 2, 3, 2.1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 6, 28.1 tataste bhrātara ime prajānāṃ patayo nava /
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 8, 27.2 sa upāmantrito rājñā kathāyām iti satpateḥ /
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 12, 20.2 evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim /
BhāgPur, 3, 12, 27.1 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ /
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
BhāgPur, 3, 14, 8.1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim /
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 3, 14, 12.2 patir bhavadvidho yāsāṃ prajayā nanu jāyate //
BhāgPur, 3, 14, 20.2 vayaṃ jayema helābhir dasyūn durgapatir yathā //
BhāgPur, 3, 14, 34.3 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam //
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 17, 29.1 sa evam utsiktamadena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 21, 27.2 mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho //
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 22, 20.2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ //
BhāgPur, 3, 22, 28.1 tam āyāntam abhipretya brahmāvartāt prajāḥ patim /
BhāgPur, 3, 23, 1.2 pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā /
BhāgPur, 3, 23, 4.2 daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ //
BhāgPur, 3, 23, 34.1 yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim /
BhāgPur, 3, 23, 45.2 na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā //
BhāgPur, 3, 23, 49.1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
BhāgPur, 3, 23, 52.1 brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ /
BhāgPur, 3, 24, 34.1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ /
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 33, 21.1 vanaṃ pravrajite patyāv apatyavirahāturā /
BhāgPur, 4, 1, 6.1 tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ /
BhāgPur, 4, 1, 37.1 tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ /
BhāgPur, 4, 2, 15.3 patiḥ pramathanāthānāṃ tamomātrātmakātmanām //
BhāgPur, 4, 3, 7.2 patiṃ bhūtapatiṃ devam autsukyād abhyabhāṣata //
BhāgPur, 4, 5, 24.1 dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe /
BhāgPur, 4, 7, 18.1 adhvaryuṇāttahaviṣā yajamāno viśāmpate /
BhāgPur, 4, 7, 55.2 evaṃ bhagavatādiṣṭaḥ prajāpatipatir harim /
BhāgPur, 4, 7, 59.1 tam eva dayitaṃ bhūya āvṛṅkte patim ambikā /
BhāgPur, 4, 8, 7.1 priyavratottānapādau śatarūpāpateḥ sutau /
BhāgPur, 4, 8, 8.2 suruciḥ preyasī patyur netarā yatsuto dhruvaḥ //
BhāgPur, 4, 8, 68.2 mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate /
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 9, 67.1 ātmānaṃ ca pravayasam ākalayya viśāmpatiḥ /
BhāgPur, 4, 12, 41.2 nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim /
BhāgPur, 4, 13, 38.1 sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe /
BhāgPur, 4, 13, 48.1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ /
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 14, 32.2 yo 'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ //
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
BhāgPur, 4, 18, 6.1 purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate /
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
BhāgPur, 4, 19, 39.2 itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ /
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 20, 27.2 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ //
BhāgPur, 4, 22, 48.2 ta ātmayogapataya ādirājena pūjitāḥ /
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 4, 23, 25.2 aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim /
BhāgPur, 4, 23, 25.3 sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva //
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 4, 23, 29.2 stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ /
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 4, 24, 38.1 nama ūrja iṣe trayyāḥ pataye yajñaretase /
BhāgPur, 4, 24, 72.1 idamāha purāsmākaṃ bhagavānviśvasṛkpatiḥ /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 25, 41.2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim //
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 4, 27, 1.3 purañjanī mahārāja reme ramayatī patim //
BhāgPur, 4, 27, 8.1 sa pañcālapatiḥ putrānpitṛvaṃśavivardhanān /
BhāgPur, 4, 27, 23.2 mayopadiṣṭamāsādya vavre nāmnā bhayaṃ patim //
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 4, 27, 28.1 mayā nirūpitastubhyaṃ patirātmasamādhinā /
BhāgPur, 8, 7, 3.1 tan naicchan daityapatayo mahāpuruṣaceṣṭitam /
BhāgPur, 10, 1, 9.2 kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavānsātvatāṃ patiḥ //
BhāgPur, 10, 1, 26.2 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ /
BhāgPur, 10, 1, 27.1 śūraseno yadupatirmathurāmāvasanpurīm /
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 11, 2, 19.1 teṣāṃ nava navadvīpapatayo 'sya samantataḥ /
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
BhāgPur, 11, 7, 69.1 anurūpānukūlā ca yasya me patidevatā /
BhāgPur, 11, 14, 7.1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
BhāgPur, 11, 15, 18.1 śvetadvīpapatau cittaṃ śuddhe dharmamaye mayi /
BhāgPur, 11, 15, 35.1 sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ /
Bhāratamañjarī
BhāMañj, 1, 77.1 patyau snānāya niryāte pulomā nāma rākṣasaḥ /
BhāMañj, 1, 117.3 dahyamānānravikaraistuṣṭāva marutāṃ patim //
BhāMañj, 1, 195.2 medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim //
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 308.2 dāturdaityapateḥ putrīṃ mūḍhe māmavamanyase //
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 335.1 sakhyāḥ patiḥ kṣitipate mama tvaṃ dharmataḥ patiḥ /
BhāMañj, 1, 335.1 sakhyāḥ patiḥ kṣitipate mama tvaṃ dharmataḥ patiḥ /
BhāMañj, 1, 383.2 prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ //
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 466.1 autathyenāpi muninā balervasumatīpateḥ /
BhāMañj, 1, 500.1 viditvāndhaṃ patiṃ sā tu satī vrataparāyaṇā /
BhāMañj, 1, 532.2 iti patyurvacaḥ śrutvā kuntī prāha sulocanā //
BhāMañj, 1, 538.2 ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ //
BhāMañj, 1, 542.2 patyustu śāsanāttāsāṃ na doṣaḥ parasaṃgame //
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 1, 640.1 tacchrutvā prayayau droṇastaṃ niṣādapateḥ sutam /
BhāMañj, 1, 881.2 patiṃ dehīti varadaṃ yayāce candraśekharam //
BhāMañj, 1, 882.2 pañca te patayo bhadre bhaviṣyantītyabhāṣata //
BhāMañj, 1, 885.2 lalāsa gandharvapatirjalakelikutūhalī //
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1042.1 ayamaṅgapatiḥ śrīmānarthisārthasudhārṇavaḥ /
BhāMañj, 1, 1243.1 ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā /
BhāMañj, 1, 1298.1 subhadrāpataye tasmai dāsīhayarathadvipaiḥ /
BhāMañj, 1, 1345.2 dattvā kṛśānumāmantrya prayayau yādasāṃ patiḥ //
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 5, 75.2 guruṃ bṛhaspatiṃ patyuḥ prayayau śaraṇaṃ śacī //
BhāMañj, 5, 76.2 sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim //
BhāMañj, 5, 375.1 purā surapateḥ sūto mātalirduhituḥ patim /
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 5, 525.1 atrāntare kurupatiḥ sahasrairbhūbhujāṃ vṛtaḥ /
BhāMañj, 5, 538.1 patīnsaptasu senāsu saptaśakraparākramān /
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 5, 614.1 svayaṃ yātāṃ sālvapatiṃ tena tyaktāṃ ca madbhayāt /
BhāMañj, 5, 636.1 tataḥ kāśipateḥ putrī manyuduḥkhānalākulā /
BhāMañj, 6, 67.1 iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ /
BhāMañj, 6, 305.2 prāpyānujāḥ kurupateścaturdaśa yayuḥ kṣayam //
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 6, 410.1 duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
BhāMañj, 6, 497.2 patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām //
BhāMañj, 7, 119.2 ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ //
BhāMañj, 7, 289.2 abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ //
BhāMañj, 8, 36.2 prasādya taṃ kurupatirvaktuṃ samupacakrame //
BhāMañj, 8, 191.1 visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt /
BhāMañj, 10, 4.1 iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam /
BhāMañj, 10, 9.1 rājanrajatakarpūrarajanīpatisundaram /
BhāMañj, 10, 18.2 diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate //
BhāMañj, 10, 77.1 sa prayatnaḥ kurupatirbhīmasenādvilokyate /
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 10, 88.1 bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ /
BhāMañj, 10, 107.2 dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām //
BhāMañj, 12, 37.1 aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā /
BhāMañj, 12, 47.2 virāṭapatnyo yāntyetā rudantyaḥ patyurantikam //
BhāMañj, 13, 30.2 yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ //
BhāMañj, 13, 158.2 patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi //
BhāMañj, 13, 375.2 śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ //
BhāMañj, 13, 408.1 purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ /
BhāMañj, 13, 520.1 purā dasyupatirvīraḥ kopavyo gurupūjakaḥ /
BhāMañj, 13, 914.1 āyattāḥ patayaḥ strīṇāṃ śaṇṭīnām adya tatpare /
BhāMañj, 13, 1005.1 ityuktvā dānavapatiryadṛcchopagatānmuneḥ /
BhāMañj, 13, 1468.2 patyurviśvāsanopāyaṃ kṛtakaṃ ca satīvratam //
BhāMañj, 13, 1713.1 pūjitaḥ satataṃ bhaktyā mayā daivatavatpatiḥ /
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /
BhāMañj, 14, 77.1 etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī /
BhāMañj, 14, 128.2 bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ //
BhāMañj, 14, 162.1 atha citrāṅgadābhyetya putreṇa nihataṃ patim /
BhāMañj, 14, 164.1 aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim /
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
Devīkālottarāgama
DevīĀgama, 1, 80.2 tathāpi mucyate dehī patiṃ vijñāya nirmalam //
Garuḍapurāṇa
GarPur, 1, 15, 20.2 śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ //
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 21.1 sadevānāṃ patiścaiva vṛṣṇīnāṃ patirīḍitaḥ /
GarPur, 1, 15, 21.2 patirhiraṇyagarbhasya tripurāntapatistathā //
GarPur, 1, 15, 21.2 patirhiraṇyagarbhasya tripurāntapatistathā //
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 22.2 patirākhaṇḍalasyaiva varuṇasya patistathā //
GarPur, 1, 15, 22.2 patirākhaṇḍalasyaiva varuṇasya patistathā //
GarPur, 1, 15, 23.1 vanaspatīnāṃ ca patiranilasya patistathā /
GarPur, 1, 15, 23.1 vanaspatīnāṃ ca patiranilasya patistathā /
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 23.2 analasya patiścaiva yamasya patireva ca //
GarPur, 1, 15, 24.1 kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
GarPur, 1, 15, 24.1 kuberasya patiścaiva nakṣatrāṇāṃ patistathā /
GarPur, 1, 15, 24.2 oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā //
GarPur, 1, 15, 24.2 oṣadhīnāṃ patiścaiva vṛkṣāṇāṃ ca patistathā //
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 25.2 suhṛdāṃ ca patiścaiva nṛpāṇāṃ ca patistathā //
GarPur, 1, 15, 26.1 gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ /
GarPur, 1, 15, 26.1 gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ /
GarPur, 1, 15, 26.2 parvatānāṃ patiścaiva nimnagānāṃ patistathā //
GarPur, 1, 15, 26.2 parvatānāṃ patiścaiva nimnagānāṃ patistathā //
GarPur, 1, 15, 27.1 surāṇāṃ ca patiḥ śreṣṭhaḥ kapilasya patistathā /
GarPur, 1, 15, 27.1 surāṇāṃ ca patiḥ śreṣṭhaḥ kapilasya patistathā /
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 28.1 munīnāṃ ca patiścaiva sūryasya patiruttamaḥ /
GarPur, 1, 15, 28.2 patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca //
GarPur, 1, 15, 28.2 patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca //
GarPur, 1, 15, 29.1 grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
GarPur, 1, 15, 29.1 grahāṇāṃ ca patiścaiva rākṣasānāṃ patistathā /
GarPur, 1, 15, 29.2 kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ //
GarPur, 1, 15, 29.2 kinnarāṇāṃ patiścaiva dvijānāṃ patiruttamaḥ //
GarPur, 1, 15, 30.1 saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
GarPur, 1, 15, 30.1 saritāṃ ca patiścaiva samudrāṇāṃ patistathā /
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 30.2 sarasāṃ ca patiścaiva bhūtānāṃ ca patistathā //
GarPur, 1, 15, 31.1 vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
GarPur, 1, 15, 31.1 vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 15, 39.2 mṛgaśca mṛgapūjyaśca mṛgāṇāṃ ca patistathā //
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 15, 44.2 dhūmavarṇaḥ pativarṇo nānārūpo hyavarṇakaḥ //
GarPur, 1, 15, 74.1 nārāyaṇo mahābhāgaḥ prāṇasya patireva ca /
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 74.2 apānasya patiścaiva vyānasya patireva ca //
GarPur, 1, 15, 75.1 udānasya patiḥ śreṣṭhaḥ samānasya patistathā /
GarPur, 1, 15, 75.1 udānasya patiḥ śreṣṭhaḥ samānasya patistathā /
GarPur, 1, 15, 75.2 śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca //
GarPur, 1, 15, 75.2 śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca //
GarPur, 1, 15, 76.1 rūpāṇāṃ ca patiścādyaḥ khaḍgapāṇir halāyudhaḥ /
GarPur, 1, 15, 91.2 sītāpatiśca vardhiṣṇurbharataśca tathaiva ca //
GarPur, 1, 15, 140.2 kālanemirmahānemirmegho meghapatistathā //
GarPur, 1, 15, 144.2 rukmiṇyāśca patiścaiva rukmiṇyā vallabhastathā //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 32, 31.2 namo nārāyaṇāyaiva narāyaṇāṃ pataye namaḥ //
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 33, 13.1 grahātigraharūpāya grahāṇāṃ pataye namaḥ /
GarPur, 1, 39, 11.1 dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
GarPur, 1, 64, 7.2 putraṃ prasūyate nārī narendraṃ labhate patim //
GarPur, 1, 64, 8.2 unnatau cādharoṣṭhau ca kṣipraṃ mārayate patim //
GarPur, 1, 64, 11.2 patiṃ mārayate kṣipraṃ svecchācāreṇa vartate //
GarPur, 1, 64, 12.2 patiṃ mārayate kṣipraṃ svecchācāreṇa vartate //
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 77, 1.3 saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ sampūjya dānavapatiṃ prathite pradeśe //
GarPur, 1, 84, 25.1 atra mātuḥ pṛthak śrāddhamanyatra patinā saha /
GarPur, 1, 95, 22.2 mṛte jīvati yā patyau yā nānyamupagacchati //
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 95, 32.2 dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ //
GarPur, 1, 100, 2.2 rājā rājyaṃ kumārī ca patiṃ putraṃ ca gurviṇī //
GarPur, 1, 105, 26.2 patilokaparibhraṣṭā gṛdhrī syātsūkarī śunī //
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
GarPur, 1, 107, 30.1 pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate /
GarPur, 1, 108, 20.1 satataṃ dharmabahulā satataṃ ca patipriyā /
GarPur, 1, 114, 70.1 nāśranti pitaro devāḥ kṣudrasya vṛṣalīpateḥ /
GarPur, 1, 127, 4.1 kuputtrastu kulaṃ yadvatkubhāryā ca patiṃ yathā /
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
GarPur, 1, 142, 14.2 āruhya puṣpakaṃ sārdhaṃ sītayā patibhaktayā //
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
GarPur, 1, 145, 6.1 anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ /
GarPur, 1, 147, 1.3 jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 7.0 tathā patyā saha patnyā ekaśarīrārambhakatayā //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 8.0 evaṃ bhrātṛbhāryyāṇāmapi ekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.1 kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā /
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Hitopadeśa
Hitop, 1, 113.3 patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 16.5 yūthapatir āha kāryam ucyatām /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Hitop, 3, 148.10 viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim //
Kathāsaritsāgara
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
KSS, 1, 1, 21.2 stutibhistoṣayāmāsa bhavānīpatimīśvaram //
KSS, 1, 2, 16.2 sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt //
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 1, 4, 41.1 varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ /
KSS, 1, 7, 42.2 tasya bhāryāgnidattā ca babhūva patidevatā //
KSS, 2, 1, 27.2 bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti //
KSS, 2, 2, 39.1 tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale /
KSS, 2, 2, 137.2 prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau //
KSS, 2, 2, 190.1 tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
KSS, 2, 5, 73.2 jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ //
KSS, 2, 5, 132.1 sa cāvayoḥ patirdūraṃ deśāntaram itastataḥ /
KSS, 2, 5, 161.1 gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
KSS, 2, 5, 163.1 tato devasmitāvocadyathā śaktimatī patim /
KSS, 2, 5, 164.1 kathaṃ śaktimatī putri rarakṣa patimucyatām /
KSS, 2, 5, 174.1 sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite /
KSS, 2, 5, 178.1 evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
KSS, 2, 5, 180.2 kaṭāhadvīpamagamadyatra so 'syāḥ patiḥ sthitaḥ //
KSS, 2, 5, 181.1 gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā /
KSS, 2, 5, 194.1 ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 2, 6, 88.2 vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ //
KSS, 3, 1, 53.2 nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ //
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 2, 86.1 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 57.1 vyājena putri nītā tvamanyāsaktaśca te patiḥ /
KSS, 3, 3, 141.2 girā satyānurodhinyā sā taṃ pratyabravītpatim //
KSS, 3, 3, 152.1 devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 3, 4, 224.1 sa patirme gataḥ kvāpi rātrāviti ca mātaram /
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
KSS, 3, 5, 35.2 ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ //
KSS, 3, 5, 110.2 rāhor iva sa cicheda pārasīkapateḥ śiraḥ //
KSS, 3, 6, 3.1 vārāṇasīpatistveṣa brahmadatto durāśayaḥ /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 61.2 gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim //
KSS, 3, 6, 115.2 viṣṇusvāmītyabhūt tasyāḥ kālarātryāḥ patir dvijaḥ //
KSS, 3, 6, 118.2 vavre rahasi kāmārtā patyau kvāpi bahir gate //
KSS, 3, 6, 156.2 ityuvāca patiṃ tatra darśayitvottarīyakam //
KSS, 3, 6, 157.1 sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
KSS, 4, 3, 7.2 avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
KSS, 4, 3, 8.1 sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
KSS, 4, 3, 13.2 pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim //
KSS, 5, 1, 40.2 vṛṣalī sā varaścāsyā vṛṣalīpatirucyate //
KSS, 5, 2, 49.1 tatra tasyaiva kaivartapateḥ satyavratasya saḥ /
KSS, 5, 2, 57.2 tajjñaptaye dāśapaterutsthaladvīpavāsinaḥ //
KSS, 5, 2, 122.1 tenātra nikhilā mallā rājño vārāṇasīpateḥ /
KSS, 5, 2, 197.1 sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ /
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 5, 2, 251.1 sa tad buddhvaiva kupitastatra rakṣaḥpatiḥ svayam /
KSS, 5, 2, 263.1 tatra cāśokadattastāṃ rakṣaḥpatisutāṃ priyām /
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 2, 277.2 gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ //
KSS, 5, 2, 288.2 rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā //
KSS, 5, 2, 297.2 bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim //
KSS, 5, 3, 53.2 astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi //
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
KSS, 5, 3, 137.1 tāvacca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
KSS, 5, 3, 160.1 tacchrutvā sāpyavādīt taṃ patiṃ bindumatī tadā /
KSS, 5, 3, 215.1 jagāda ca mahābhāga sutā yakṣapateraham /
KSS, 5, 3, 256.1 ityākhyāya kathāṃ patye śaktidevāya satvarā /
KSS, 5, 3, 264.1 sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī yā patidevatā /
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 89.1 devadāsābhidhānaśca patiratra mamābhavat /
KSS, 6, 1, 91.2 ahaṃ ca matpatiśceti yugmatritayam eva nau //
KSS, 6, 1, 98.1 tataścāhaṃ samādhāya patye samucitāṃ citām /
KSS, 6, 1, 100.2 ehi priye sa evāhaṃ pūrvajanmapatistava //
KSS, 6, 1, 105.2 tadvarācca mayā prāpto dhārmikastvaṃ patiḥ prabho //
KSS, 6, 1, 180.1 tanme sa katamo bhartā tvam idānīṃ patir mama /
KSS, 6, 1, 181.1 sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama /
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Kṛṣiparāśara
KṛṣiPar, 1, 126.2 caturthī kīṭajananī patiṃ hanti caturdaśī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 94.2 samudragās tu pakṣasya māsasya saritāṃ patiḥ //
KAM, 1, 125.2 viddhā hanti purāpuṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
Mukundamālā
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mātṛkābhedatantra
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 14, 24.2 saptajanmani sā devī pukkasī pativarjitā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 16.2 mocitaḥ patyā dṛṣṭaḥ śveto ghanair janaiḥ //
MṛgT, Vidyāpāda, 4, 9.1 tato'nantādyabhivyaktaḥ patīnāṃ granthitattvataḥ /
MṛgT, Vidyāpāda, 5, 2.2 saṃhṛtau vā samudbhūtāv aṇavaḥ patayo'thavā //
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
MṛgT, Vidyāpāda, 7, 1.2 yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ //
MṛgT, Vidyāpāda, 7, 20.2 na so 'sti kasyacij jātu yaḥ patyā nānuvartyate //
MṛgT, Vidyāpāda, 11, 27.2 jayaḥ phalaṃ vācyaśeṣaṃ patyā skandhāntareritam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 3.0 atra ca śāstre patipaśupāśākhyās trayaḥ padārthāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 2.0 evaṃvidhena vidhinā patiḥ pāśopaśamanaṃ kṛtvā paśūnāṃ kaivalyado bhavati ātmanām iti pratipadam eṣām eva praviveko 'bhidhāsyata ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 2.0 atra hi patipadārthaparīkṣādhikriyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 1.0 patyuricchayā hi karmaprakṣayāya kṣipram evātmanāṃ tāstā mūrtayo jātā iti sadyojātamūrtir devaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Narmamālā
KṣNarm, 1, 9.2 duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ //
KṣNarm, 1, 32.1 kramādgrāmaniyogena nagare gaṇanāpateḥ /
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
KṣNarm, 2, 10.2 khalvāṭaṃ tundilaṃ vṛddhaṃ svapatiṃ sahate katham //
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
KṣNarm, 3, 69.1 śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 531.0 patnyā saha ekaśarīrārambhakatayā patyuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Rasamañjarī
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RMañj, 10, 47.2 ṣaṇmāsābhyāsayogena bhūcarāṇāṃ patirbhavet //
Rasaprakāśasudhākara
RPSudh, 3, 9.1 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /
RPSudh, 3, 9.1 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.1 jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ /
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rasārṇava
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
Skandapurāṇa
SkPur, 2, 1.3 mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
SkPur, 3, 13.2 sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ //
SkPur, 3, 24.1 tānuvāca tato devaḥ patiryuktaḥ svatejasā /
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 10, 3.1 sābravīt tryambakaṃ devaṃ patiṃ prāpyenduvarcasam /
SkPur, 10, 4.3 tenaiva parameśo 'sau patiḥ śambhuravāpyate //
SkPur, 10, 5.2 jāyasva duhitā bhūtvā patiṃ rudramavāpsyasi //
SkPur, 11, 40.1 sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
SkPur, 13, 49.1 devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ /
SkPur, 14, 15.2 namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ //
SkPur, 14, 19.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ /
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 20, 10.2 sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ //
SkPur, 20, 12.1 ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ /
SkPur, 20, 12.1 ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ /
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 20, 14.2 sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
SkPur, 20, 15.1 jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā /
SkPur, 20, 15.2 prakṛteḥ pataye nityaṃ puruṣātparagāmine //
SkPur, 20, 17.2 namaste 'yograhastāya tejasāṃ pataye namaḥ //
SkPur, 21, 25.2 namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
SkPur, 21, 26.2 ādityānāṃ ca pataye vasūnāṃ pataye namaḥ //
SkPur, 21, 26.2 ādityānāṃ ca pataye vasūnāṃ pataye namaḥ //
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
SkPur, 21, 27.1 namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ /
SkPur, 21, 27.2 namaḥ svarlokapataye umāyāḥ pataye namaḥ //
SkPur, 21, 27.2 namaḥ svarlokapataye umāyāḥ pataye namaḥ //
SkPur, 21, 43.1 viṣṇave lokatantrāya prajānāṃ pataye namaḥ /
SkPur, 21, 46.2 bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ //
SkPur, 23, 9.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
SkPur, 23, 9.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
SkPur, 23, 51.1 gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
SkPur, 23, 51.1 gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
SkPur, 23, 53.1 dvārādhyakṣāya śūrāya suyaśāpataye namaḥ /
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 25, 1.3 marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 5.2 svāṅgarūpeṣu bhāveṣu patyurjñānaṃ kriyā ca yā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Tantrasāra
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 106.2 mayā svasaṃvitsattarkapatiśāstratrikakramāt //
TĀ, 1, 202.2 atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ //
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 4, 253.2 vikāsatāratamyena patijñānaṃ tu bādhakam //
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 180.1 teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ /
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 8, 308.2 utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu //
TĀ, 8, 309.2 kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm //
TĀ, 8, 348.1 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 8, 415.2 tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ //
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 17, 48.1 tato dharātattvapatimāmantryeṣṭvā pratarpya ca /
TĀ, 26, 49.1 kālena tu vijānanti pravṛttāḥ patiśāsane /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 23.2 śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ //
Ānandakanda
ĀK, 1, 2, 195.3 oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ /
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
ĀK, 1, 12, 131.2 sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho //
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 19, 34.1 patisaṃyogasadṛśamahākārā mahājalāḥ /
ĀK, 1, 19, 201.2 patisaṅge tu tacchuklaṃ sravanti smaramandire //
ĀK, 1, 22, 19.1 strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam /
ĀK, 1, 23, 319.1 ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam /
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
Āryāsaptaśatī
Āsapt, 2, 38.1 asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm /
Āsapt, 2, 46.2 patiśayanavārapālijvarauṣadhaṃ vahati sā mālām //
Āsapt, 2, 73.2 roṣamiṣadalitalajjā gṛhiṇī darśayati patipurataḥ //
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 114.1 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
Āsapt, 2, 140.2 iha ḍākinīti pallīpatiḥ kaṭākṣe'pi daṇḍayati //
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āsapt, 2, 345.1 patipulakadūnagātrī svachāyāvīkṣaṇe'pi yā sabhayā /
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 393.2 atikelilampaṭayā dinam ekam agopi gehapatiḥ //
Āsapt, 2, 409.1 bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena /
Āsapt, 2, 465.1 yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu /
Āsapt, 2, 470.2 pītāṃśukapriyeyaṃ tadavadhi pallīpateḥ putrī //
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Āsapt, 2, 619.1 saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī /
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.2 trayībhuve trinetrāya trilokīpataye namaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 2.0 aham ity apṛthaktvena pativat pratibhāsanāt //
ŚSūtraV zu ŚSūtra, 1, 13.1, 16.0 svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 4.0 tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 5.0 bhūyo bāhulyataḥ patyā samo 'yaṃ parameśinā //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 1, 14.6 tataḥ pūrṇayā mūḍhayā tatpatireva samānītaḥ /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 4, 2.12 avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī /
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 6, 2.6 āgraheṇa kṛtaḥ patyau maṇḍakāgamanaṃ prati //
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śusa, 6, 12.1 sā ca patimukhāt śrutvā sakhīpurī jagāda /
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 6, 12.3 so 'pi padminīpatiśca prātastatra jagāma /
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Śusa, 6, 12.7 tataḥ sakhīpatiryayāce /
Śusa, 6, 12.10 tataḥ patyā dāpitāḥ /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 9.5 so 'pi gṛhaṃ praviṣṭastatpatyuragre tasthau /
Śusa, 11, 9.6 patirapi vismitaḥ /
Śusa, 11, 9.7 tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyābravīt nātha upalakṣasva enam /
Śusa, 11, 9.13 tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 23.6 āgataṃ ca patiṃ jagāda asya viṣūcikā upapannā /
Śusa, 11, 23.9 patirapi mūrkho dṛṣṭvā yayau /
Śusa, 11, 23.10 tataḥ sā patyau supte yadṛcchayā surataṃ cakāra /
Śusa, 12, 2.3 sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Śusa, 13, 2.7 patistu gṛhe kṣudhārtaḥ kruddhaśca /
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śusa, 14, 1.3 yadyāyāte patau vetsi dhanaśrīriva bhāṣitum //
Śusa, 14, 7.5 tatkāle ca patirdeśāntarādājagāma /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 16, 2.9 evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
Śusa, 16, 2.10 tasyāṃ ca bahirgatāyāṃ sa patirdvāraṃ gatvā suptaḥ /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 16, 2.15 sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya /
Śusa, 20, 1.3 kelikāvadyadā vetsi pativañcanamadbhutam //
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.10 prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
Śusa, 23, 36.3 diggajakūrmakulācalaphaṇipatividhṛtāpi calati vasudheyam /
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Śusa, 26, 1.4 ratnādevīva patyā tu prāptā jāradvayānvitā //
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śusa, 27, 2.5 tatpatinā cābhijñāyi /
Śusa, 27, 2.6 tatpatiścātiśayena bhīruḥ /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 28, 2.4 īdṛśaṃ vyatikaraṃ janācchrutvā tatpatistatrāvalokanāya svayaṃ gataḥ /
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Śusa, 28, 2.11 tena patinā uktam tvamāruhya avalokaya /
Śyainikaśāstra
Śyainikaśāstra, 6, 53.2 yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam //
Caurapañcaśikā
CauP, 1, 4.1 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 30.1, 2.0 nidhuvanakāle eva svapatibhiḥ sārdhaṃ kādambarasvīkaraṇasyābhyanujñānaṃ netarāvasthāyāṃ kutaḥ upayogābhāvāt niṣphalaprayāse svīkaraṇasya vaiyarthyāpatteḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 7.2 gṛhītvākāśamārgeṇa yayau khagapatir balī //
GokPurS, 3, 39.1 uvāca ślakṣṇayā vācā pāhi māṃ patidānataḥ /
GokPurS, 4, 29.1 pitṛsthālīsamīpe tu saṅgatā saritāṃ patim /
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 8, 37.1 ity uktā patinā sā tu rudhirodā nadī hy abhūt /
GokPurS, 8, 39.1 bhartṛśāpād vimuktā sā patyā ca saha saṃsthitā /
GokPurS, 8, 80.2 sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ //
GokPurS, 12, 63.1 nāmnā cānaṅgalatikā patibhaktivivarjitā /
GokPurS, 12, 86.1 patim āpa ca cārvaṅgī mudā paramayā yutā /
Haribhaktivilāsa
HBhVil, 1, 198.3 kartavyaṃ śraddhayā viṣṇoś cintayitvā patiṃ hṛdi //
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 2, 88.2 madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn //
HBhVil, 3, 299.3 samudragāś ca pakṣasya māsasya saritāṃ patiḥ //
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 272.3 ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ //
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Haṃsadūta, 1, 47.2 nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ //
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 5-7, 40.0 hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti //
KaṭhĀ, 2, 5-7, 41.0 garbho hy eṣa devānām pitā matīnām patiḥ prajānām //
KaṭhĀ, 3, 1, 47.0 agne vratapate vāyo vratapate sūrya vratapata iti //
KaṭhĀ, 3, 1, 47.0 agne vratapate vāyo vratapate sūrya vratapata iti //
KaṭhĀ, 3, 1, 47.0 agne vratapate vāyo vratapate sūrya vratapata iti //
KaṭhĀ, 3, 1, 48.0 ete vai devānāṃ vratapatayaḥ //
KaṭhĀ, 3, 4, 104.0 agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 105.0 agnir vai devānām pṛthivyāyāṃ vratapatiḥ //
KaṭhĀ, 3, 4, 108.0 vāyo vratapate antarikṣas samid iti dvitīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 109.0 vāyur vai devānām antarikṣe vratapatiḥ //
KaṭhĀ, 3, 4, 112.0 sūrya vratapate dyaus samid iti tṛtīyāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 113.0 sūryo vai devānām amuṣmiṃlloke vratapatiḥ //
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 17.1 patyau jīvati yā nārī upoṣya vratam ācaret /
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
ParDhSmṛti, 4, 30.2 pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate //
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
ParDhSmṛti, 7, 8.1 asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ /
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.2 sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam /
SkPur (Rkh), Revākhaṇḍa, 1, 42.2 saṃkhyayā daśasāhasraṃ proktaṃ kulapate purā //
SkPur (Rkh), Revākhaṇḍa, 1, 43.2 daśasaptasahasrāṇi purā sāṃkhyapate kalau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.1 yajñabhūmau kulapate dīyatāṃ bhujyatām iti /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.2 mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.2 viveśa narmadā devī samudraṃ saritāṃ patim //
SkPur (Rkh), Revākhaṇḍa, 20, 35.1 bhaktyā paramayā rājansarvabhūtapatiḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 26, 94.1 upavāsaiśca dānaiśca patiputrau vaśānugau /
SkPur (Rkh), Revākhaṇḍa, 26, 106.2 kaumārikā patiṃ prāpya tena sārddhamumā yathā //
SkPur (Rkh), Revākhaṇḍa, 26, 118.2 tasyā bhrātā pitā putraḥ patirvā raṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 162.1 tathā me patiputrāṇām aviyogaḥ pradīyatām /
SkPur (Rkh), Revākhaṇḍa, 26, 164.2 śobhanaṃ patimāpnoti yathendrāṇyā śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 56.2 bhasmībhūtaṃ patiṃ dṛṣṭvā krandantī kurarī yathā //
SkPur (Rkh), Revākhaṇḍa, 33, 7.2 mudā paramayā yukto māhiṣmatyāḥ patirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 34, 23.1 vyādhiśokavinirmukto dhanakoṭipatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 35, 8.2 dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 40.1 yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati /
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 48, 13.2 sa kṛṣṇena padākṣiptaḥ patitaḥ pṛthivītale //
SkPur (Rkh), Revākhaṇḍa, 48, 65.1 śayyāyāṃ patito devaḥ prapede vedanāṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 70.1 patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 6.2 avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 30.2 sa ṛṣiḥ patitas tatra kṛṣṇa kṛṣṇeti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 90, 23.1 tālamegho daityapatiḥ sarvānno bādhate balī /
SkPur (Rkh), Revākhaṇḍa, 103, 7.1 pativratā patiprāṇā patyuḥ kāryahite ratā /
SkPur (Rkh), Revākhaṇḍa, 103, 7.1 pativratā patiprāṇā patyuḥ kāryahite ratā /
SkPur (Rkh), Revākhaṇḍa, 121, 9.1 paribhūtā hitā bhartrā dhyāyante 'nyaṃ patiṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 15.2 mukhyaścedipatistatra damaghoṣaḥ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 25.2 durbhagaḥ phalavikretā vṛściko vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 71.1 brāhmaṇo rasavikretā vṛṣalīpatireva ca /
SkPur (Rkh), Revākhaṇḍa, 161, 11.2 surūpaḥ subhagaścaiva dhanakoṭipatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 172, 31.1 tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam /
SkPur (Rkh), Revākhaṇḍa, 181, 44.3 bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi //
SkPur (Rkh), Revākhaṇḍa, 181, 47.2 bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī yā vinā patim /
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī yā vinā patim /
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 11.1 paribhūtā hi sā bhartrā dhyāyate 'nyaṃ patiṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 27.1 puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 26.1 patis tasyāḥ prabhurahaṃ varadaḥ prāṇināṃ priye /
SkPur (Rkh), Revākhaṇḍa, 194, 63.1 nārado 'pi mahādevamupetya ca satīpatim /
SkPur (Rkh), Revākhaṇḍa, 195, 17.1 upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim /
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 195, 37.2 dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /
SkPur (Rkh), Revākhaṇḍa, 206, 6.2 mānuṣyaṃ prāpya duṣprāpyaṃ dhanakoṭīpatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 212, 9.1 teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim /
SkPur (Rkh), Revākhaṇḍa, 218, 6.1 māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 6.1 māhiṣmatyāḥ patiḥ śrīmānrājā hyakṣauhiṇīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 33.2 snātvā ca teṣām asṛjā tarpayiṣyāmi te patim //
SkPur (Rkh), Revākhaṇḍa, 218, 48.1 namaste viṣṇurūpāya namastubhyam apāṃ pate /
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 223, 4.1 ārādhayantaḥ paramaṃ bhavānīpatim avyam /
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 225, 4.2 garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham //
SkPur (Rkh), Revākhaṇḍa, 228, 10.2 sabhartṛkāśake patyau sarvaṃ kuryād anujñayā //
SkPur (Rkh), Revākhaṇḍa, 228, 16.1 patipatnyormithaścārddhaṃ phalaṃ prāhurmanīṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 155.2 rukmiṇīpriyakṛt sākṣād rukmiṇīramaṇīpatiḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.2 vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 198.2 uṣāpatir vṛṣṇipatir hṛṣīkeśo manaḥpatiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 57.1 viṣasuptapatitvena nātra kāryā vicāraṇā /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 5, 7.2 tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt //
UḍḍT, 5, 9.1 tailayojitamātreṇa patir dāso bhaved dhruvam /
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 7.6 anenaiva vidhānena kanyā prāpnoti satpatim //
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 10.2 kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 2, 10, 1.1 iha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ janayatu prajāpatiḥ /
ŚāṅkhŚS, 2, 10, 1.2 agnaye rayimate paśumate puṣṭipataye svāhā /
ŚāṅkhŚS, 2, 10, 2.4 agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī //
ŚāṅkhŚS, 4, 18, 2.2 sa me kāmān kāmapatiḥ prayacchatu /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 5, 10, 21.3 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ /
ŚāṅkhŚS, 5, 17, 1.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyā dura āśāsānā medhapatibhyāṃ medham //
ŚāṅkhŚS, 6, 1, 5.2 medhapataye medhapatibhyaḥ /
ŚāṅkhŚS, 6, 1, 5.2 medhapataye medhapatibhyaḥ /
ŚāṅkhŚS, 15, 8, 18.0 kṣetrasya patineti trayāṇāṃ tisraḥ paridhānīyāḥ //
ŚāṅkhŚS, 15, 17, 8.1 patir jāyāṃ praviśati garbho bhūtvātha mātaram /
ŚāṅkhŚS, 16, 4, 6.4 śūdro yad aryajāyāḥ patir iti pratyabhimethane vikāraḥ //
ŚāṅkhŚS, 16, 18, 5.0 varuṇo 'si dharmapatir iti tṛtīye //