Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasikapriyā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 10, 9.1 ṛtūn yaja ṛtupatīn ārtavān uta hāyanān /
AVŚ, 11, 6, 17.1 ṛtūn brūma ṛtupatīn ārtavān uta hāyanān /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /
Ṛgveda
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
Mahābhārata
MBh, 1, 113, 5.1 tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn /
MBh, 1, 189, 49.12 avāpa sā patīn vīrān bhaumāśvī manujādhipān /
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 2, 62, 27.2 na vibruvantyāryasattvā yathāvat patīṃśca te samavekṣyālpabhāgyān //
MBh, 3, 30, 28.2 hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca //
MBh, 3, 47, 10.1 patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī /
MBh, 3, 144, 13.1 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn /
MBh, 3, 186, 55.1 viparītās tadā nāryo vañcayitvā rahaḥ patīn /
MBh, 3, 188, 78.2 sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ //
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 3, 222, 34.2 āśīviṣān iva kruddhān patīn paricarāmyaham //
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 3, 252, 20.1 yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu /
MBh, 4, 15, 13.2 avekṣamāṇā suśroṇī patīṃstān dīnacetasaḥ //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 149, 45.2 akṣauhiṇīpatīṃścānyānnarendrān dṛḍhavikramān //
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 9, 23, 30.1 akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān /
MBh, 9, 26, 22.2 śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi //
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 19.2 pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 11, 18, 7.1 bhrātṝṃścānyāḥ patīṃścānyāḥ putrāṃśca nihatān bhuvi /
MBh, 12, 33, 9.1 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ /
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 13, 38, 13.2 patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum //
MBh, 16, 3, 9.2 patnyaḥ patīn vyuccaranta patnīśca patayastathā //
Manusmṛti
ManuS, 1, 34.2 patīn prajānām asṛjaṃ maharṣīn ādito daśa //
Rāmāyaṇa
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Saundarānanda
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
Daśakumāracarita
DKCar, 1, 5, 24.4 gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran //
Matsyapurāṇa
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
Viṣṇupurāṇa
ViPur, 3, 11, 49.1 viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn /
Bhāgavatapurāṇa
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
Bhāratamañjarī
BhāMañj, 5, 538.1 patīnsaptasu senāsu saptaśakraparākramān /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.1 jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ /
Haribhaktivilāsa
HBhVil, 2, 88.2 madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 40.1 yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati /