Occurrences

Ayurvedarasāyana

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyabhedān āha pañcabhūtātmakamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 7.0 tadātmakatvaṃ kāryakāraṇayor abhedopacārāt //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 9.0 saṃgrahe tu vyāmiśrātmakam ubhayatobhāgam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 13.0 tathānilātmakaṃ grāhi //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 14.0 analātmakaṃ dīpanapācanam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 15.0 ubhayātmakaṃ lekhanam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 16.0 bhūmyudakātmakaṃ bṛṃhaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.2 maṇimantrauṣadhīnāṃ ca yatkarma vividhātmakam //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 14.0 kośātakīdevadālīsaptalākāravellikāsvarasā arkakṣīram uṣṇodakaṃ cety ubhayātmakāni //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.2 tatra durbalamandāgnibālavṛddhasukhātmakaiḥ /