Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 104.1 yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
KūPur, 1, 4, 6.1 avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
KūPur, 1, 4, 16.2 prādurāsīnmahad bījaṃ pradhānapuruṣātmakam //
KūPur, 1, 4, 23.1 ekādaśaṃ manastatra svaguṇenobhayātmakam /
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 56.2 guṇātmakatvāt traikālye tasmādekaḥ sa ucyate //
KūPur, 1, 5, 5.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
KūPur, 1, 9, 38.1 bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 11, 244.1 aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam /
KūPur, 1, 11, 265.1 śrutismṛtyuditaṃ samyak karma varṇāśramātmakam /
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 12, 18.2 rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ //
KūPur, 1, 14, 12.2 sattvātmako 'sau bhagavānijyate sarvakarmasu //
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 57.2 mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam //
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 19, 73.2 yogapravṛttirabhavat kālāt kālātmakaṃ param //
KūPur, 1, 25, 74.2 prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam //
KūPur, 1, 27, 29.2 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat //
KūPur, 1, 31, 47.1 tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
KūPur, 1, 39, 29.1 trinābhimati pañcāre ṣaṇneminy akṣayātmake /
KūPur, 1, 41, 34.1 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
KūPur, 1, 42, 2.1 janaloko maharlokāt tathā koṭidvayātmakaḥ /
KūPur, 1, 49, 46.2 vāsudevātmakaṃ nityametad vijñāya mucyate //
KūPur, 2, 2, 18.1 paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam /
KūPur, 2, 3, 9.2 tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ //
KūPur, 2, 3, 14.2 sa vijñānātmakastasya manaḥ syādupakārakam //
KūPur, 2, 4, 27.1 mayā tatamidaṃ kṛtsnaṃ pradhānapuruṣātmakam /
KūPur, 2, 5, 18.1 dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
KūPur, 2, 6, 6.2 so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 50.1 bahunātra kimuktena mama śaktyātmakaṃ jagat /
KūPur, 2, 8, 14.1 tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni /
KūPur, 2, 10, 8.2 bhaktyā māṃ samprapaśyanti vijñeyāste tadātmakāḥ //
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
KūPur, 2, 11, 94.1 parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
KūPur, 2, 11, 94.2 jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam //
KūPur, 2, 34, 63.1 mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
KūPur, 2, 34, 72.2 tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ //
KūPur, 2, 43, 48.1 asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
KūPur, 2, 44, 27.1 hiraṇyagarbhā bhagavān jagat sadasadātmakam /
KūPur, 2, 44, 29.2 ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam //