Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 2, 6.1 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
RArṇ, 6, 1.3 rasakarmaṇi yogyatve saṃskāras tasya kathyatām //
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 8, 86.2 vyāpakatvena sarve ca samabhāgāstatheṣyate //
RArṇ, 10, 11.1 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
RArṇ, 10, 11.1 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
RArṇ, 10, 12.1 ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /
RArṇ, 10, 12.2 vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā //
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 11, 203.0 śalākājāraṇādvāpi mūrtibandhatvamiṣyate //
RArṇ, 12, 47.2 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //
RArṇ, 12, 79.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /
RArṇ, 12, 322.2 hematvaṃ labhate nāgo bālārkasadṛśaprabham //
RArṇ, 12, 327.2 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //
RArṇ, 13, 4.2 sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //
RArṇ, 14, 43.2 amaratvamavāpnoti vaktrasthena surādhipe //
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 18, 24.1 hemajīrṇe bhasmasūte rudratvaṃ bhakṣite vrajet /
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 25.1 tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
RArṇ, 18, 220.0 dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet //