Occurrences

Kāvyādarśa

Kāvyādarśa
KāvĀ, 1, 6.2 duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
KāvĀ, 1, 26.1 vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam /
KāvĀ, 1, 41.2 arthavyaktir udāratvam ojaḥkāntisamādhayaḥ //
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ /
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 43.2 ekānekevaśabdatvāt sā vākyārthopamā dvidhā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.1 ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.2 prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.1 sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.2 yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 205.2 uktiḥ saṃkṣeparūpatvāt sā samāsoktir iṣyate //