Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 2, 3.2, 6.0 tasyaiva yathoktaguṇatvāt //
RRSṬīkā zu RRS, 3, 65.2, 3.0 yato jāraṇāyām asyā viḍadravyatvenopayogāt //
RRSṬīkā zu RRS, 3, 149, 8.0 śvetaraktavarṇaviśiṣṭatvāt //
RRSṬīkā zu RRS, 4, 34.2, 2.0 grāso grasitaikadeśatvam //
RRSṬīkā zu RRS, 4, 34.2, 3.0 trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam //
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 42.2, 4.0 tatsamaraktavarṇatvāt //
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //
RRSṬīkā zu RRS, 5, 153.2, 2.0 tatra nāgamiśraṇenāśuddhatvāt //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 14.0 evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ //
RRSṬīkā zu RRS, 8, 62.2, 6.3 mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt //
RRSṬīkā zu RRS, 8, 62.2, 19.0 śithilānām eva hi teṣām mocayitum śakyatvāt //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 85.2, 4.0 yantrādīnāṃ bahuvidhatvāt //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 2.0 kāluṣyaṃ malasaṃkīrṇatvam //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 13.2, 7.0 bhūnāgopetatvena śīghradrāvaṇopayogitvācca //
RRSṬīkā zu RRS, 10, 13.2, 7.0 bhūnāgopetatvena śīghradrāvaṇopayogitvācca //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 15.3, 9.0 varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 10, 38.2, 18.0 tādṛśagartābhāgasya pātālakoṣṭhikāyāṃ vakṣyamāṇatvāt //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 50.2, 14.0 aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 64.2, 1.0 puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ //
RRSṬīkā zu RRS, 11, 24.2, 8.0 andhakārī kṛṣṇatvakarī //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 3.0 guṇābhāsakaratvāt //
RRSṬīkā zu RRS, 11, 74.2, 4.0 tena vinā kajjalyāḥ siddhatvāt //
RRSṬīkā zu RRS, 11, 74.2, 5.0 kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ //
RRSṬīkā zu RRS, 11, 92.2, 7.0 saindhavatulyaṃ cūrṇatvaṃ yāti //