Occurrences

Nāṭyaśāstravivṛti

Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 5.0 teṣāṃ rasakāraṇatvena gaṇanānarhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 5.0 teṣāṃ rasakāraṇatvena gaṇanānarhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 38.0 avagamanaśaktir hy abhinayanaṃ vācakatvādanyā //
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 76.0 na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārānumānaṃ yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 77.0 dhūmānukāratvena hi jñāyamānān nīhārān nāṭyagnyanukārajapāpuṣpapratītir dṛṣṭā //
NŚVi zu NāṭŚ, 6, 32.2, 92.0 tataśca rāmatvaṃ sāmānyarūpamityāyātam //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 113.0 nāpi vastuvṛttānusāreṇa tadanukāratvam //
NŚVi zu NāṭŚ, 6, 32.2, 114.0 anusaṃvedyamānasya vastuvṛttatvānupapatteḥ //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 141.0 sītāderavibhāvatvāt svakāntāsmṛtyasaṃvedanāt //
NŚVi zu NāṭŚ, 6, 32.2, 142.0 devatādau sādhāraṇīkaraṇāyogyatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 145.0 anupalabdhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 164.0 guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 9.0 udriktaṃ hantṛtvaṃ yeṣāṃ ta uddhatāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
NŚVi zu NāṭŚ, 6, 66.2, 35.0 etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 38.0 raṅge pratyakṣato 'pradarśanīyatvāt //
NŚVi zu NāṭŚ, 6, 72.2, 2.0 vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti //
NŚVi zu NāṭŚ, 6, 72.2, 17.0 tadabhāve 'pyevaṃ sutarāmuttamatvaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 18.0 aprabhutvaṃ cāmātyānām //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 22.0 na ca vyabhicāritvam //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 54.0 kṛtakatve 'kṛtakatve ca //
NŚVi zu NāṭŚ, 6, 72.2, 54.0 kṛtakatve 'kṛtakatve ca //