Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 5, 2.17 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 15, 6.15 tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /