Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 8.4 tatkasya hetoḥ avidyamānatvena tasya nāmadheyasya /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
ASāh, 1, 33.4 anulomatvaṃ subhūte prajñāpāramitāyā mahāyānamupadiśasi /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 4.21 na pratyekabuddhatve sthātavyam /
ASāh, 2, 4.22 na buddhatve sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.31 iti hi pratyekabuddhatvamiti na sthātavyam /
ASāh, 2, 4.32 iti hi buddhatvamiti na sthātavyam /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.53 pratyekabuddhatvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 10.7 evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi anāgāmy api anāgāmiphalamapi arhann api arhattvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.9 pratyekabuddhatvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.11 samyaksaṃbuddhatvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 13.18 yo buddhatve sarvajñatve vā śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 13.18 yo buddhatve sarvajñatve vā śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 12.5 tebhyo 'pyalpebhyo 'lpatarakāste ye 'rhattvaṃ prāpnuvanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.20 prajñāpāramitāparigṛhītatvācca pāramitānāmadheyaṃ labhante /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.12 tatkasya hetoḥ prajñāpāramitānirjātatvāt tathāgataśarīrāṇām /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 10.39 tatkasya hetoḥ saviṣatvādupalambhasya /
ASāh, 6, 11.2 tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
ASāh, 7, 6.10 nārhattvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.11 na pratyekabuddhatvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.12 na buddhatvaṃ paridīpitaṃ bhavati //
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 9.7 evaṃ śāntatvānnopalabhyate /
ASāh, 7, 10.39 tatkasya hetoḥ yathāpi nāma durbhāṣitatvādvācaḥ //
ASāh, 8, 2.2 tatkasya hetoḥ rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam /
ASāh, 8, 2.5 tatkasya hetoḥ vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam /
ASāh, 8, 4.2 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.4 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.6 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.8 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.10 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.12 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.14 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.16 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.18 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.20 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.23 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.36 bhagavānāha atyantaviśuddhatvātsubhūte //
ASāh, 8, 9.2 bhagavānāha viviktatvātsubhūte /
ASāh, 8, 9.4 bhagavānāha prakṛtiviśuddhatvātsubhūte /
ASāh, 8, 9.5 prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.15 pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.16 buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 10, 2.5 tatkasya hetoḥ yathāpi nāma parīttatvātkuśalamūlānām /
ASāh, 10, 22.11 tatkasya hetoḥ yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 6.28 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati /
ASāh, 11, 6.32 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 17.3 tatkasya hetoḥ yaduta durlabhatvānmahārghatvācca /
ASāh, 11, 17.3 tatkasya hetoḥ yaduta durlabhatvānmahārghatvācca /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /