Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 9.0 tad vedasya vedatvam //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 4, 15, 18.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 5, 7, 10.0 puṇyatvāt tu prātar dadati //
MS, 1, 6, 2, 11.1 samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ /
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 12, 78.0 tad aśvatthasyāśvatthatvam //
MS, 1, 7, 2, 38.0 tat punarvasoḥ punarvasutvaṃ //
MS, 1, 7, 2, 43.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 8, 1, 28.0 tad agnihotrasyāgnihotratvam //
MS, 1, 8, 2, 29.0 yajjātaḥ paśūn avindata taj jātavedaso jātavedastvam //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 4.0 āryakṛtī bhavaty ūrdhvakapālā sadevatvāya //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 5, 44.0 aṅgulyā prāśnāty adattvāya //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 9, 4, 24.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 32.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 41.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 53.0 so 'mṛtatvamaśīya //
MS, 1, 9, 4, 62.0 so 'mṛtatvamaśīya //
MS, 1, 9, 7, 4.0 taccaturhotṝṇāṃ caturhotṛtvam //
MS, 1, 10, 5, 29.0 atho vaiśvadevatvāyaiva dvādaśakapālaḥ //
MS, 1, 10, 5, 50.0 tat sāṃnāyyasya sāṃnāyyatvam //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 1, 10, 10, 32.0 nirvaruṇatvāya vāruṇī //
MS, 1, 10, 12, 9.0 lomaśau bhavato medhyatvāya //
MS, 1, 10, 13, 43.0 yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya //
MS, 1, 10, 14, 10.0 tad anīkatvāyaivaiṣaḥ //
MS, 1, 10, 16, 7.0 savatsā gāvo vasanti sākamedhatvāya //
MS, 1, 10, 16, 8.0 stry aśnāti sākamedhatvāya //
MS, 1, 10, 16, 10.0 atha yat stry aśnāti sākamedhatvāya //
MS, 1, 10, 16, 42.0 athaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 17, 2.0 svargo vai loko 'mṛtatvam //
MS, 1, 10, 17, 4.0 yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoti //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 6, 15.0 sarvatvāyaiva prasavāya //
MS, 1, 11, 7, 21.0 tan nivārāṇāṃ nivāratvam //
MS, 1, 11, 8, 9.0 darbhamayaṃ vāso bhavati pavitratvāya //
MS, 2, 1, 5, 34.0 tad bheṣajatvāyaiva //
MS, 2, 1, 5, 39.0 kilāsatvād vā etasya bhayam //
MS, 2, 2, 2, 16.0 tato devā amṛtatvam agacchan //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 3, 38.0 draḍhimne 'śithiratvāya //
MS, 2, 3, 3, 7.0 nirvaruṇatvāya //
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
MS, 2, 3, 7, 17.0 vaiśvadevatvāya //
MS, 2, 3, 9, 15.0 medhyatvāya //
MS, 2, 4, 2, 16.0 sendriyatvāya //
MS, 2, 4, 2, 21.0 nirvaruṇatvāya vāruṇaḥ //
MS, 2, 4, 2, 24.0 yad upariṣṭāt puroḍāśo bhavaty apihityā acchidratvāya //
MS, 2, 4, 6, 14.0 sendriyatvāya //
MS, 2, 5, 1, 46.0 hiraṇyaṃ deyaṃ saśukratvāya //
MS, 2, 5, 1, 47.0 tārpyaṃ deyaṃ sayonitvāya //
MS, 2, 5, 2, 25.0 apannadatī bhavati sarvatvāya //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 7, 4.0 tad vaśānāṃ vaśātvam //
MS, 2, 5, 7, 8.0 tad vaśānāṃ vaśātvam ity atho āhuḥ //
MS, 2, 5, 7, 23.0 tad ukṣṇa ukṣatvam //
MS, 2, 5, 7, 26.0 tad ukṣṇa ukṣatvam iti //
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 11, 3, 21.0 jīvātuś ca me dīrghāyutvaṃ ca me //
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 3, 2, 10, 19.0 pakṣayoḥ savīryatvāya //
MS, 3, 2, 10, 20.0 atho sāyatanatvāya //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
MS, 4, 4, 2, 1.48 mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //