Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Indu (ad AHS)
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 2, 1.0 pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyā vivekitvādvivecanaśīlatvāt //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 2, 1.0 pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyā vivekitvādvivecanaśīlatvāt //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 3, 1.0 itare satṛṇābhyavahāriṇo na śiṣyāstadviparyayādavivecanaśīlatvāt //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10, 1.0 vidarbhagauḍapañcāleṣu deśeṣu tatratyaiḥ kavibhirbahudhā svarūpamupalabdhatvāddeśasamākhyā //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 3, 10.0 madhu ha sma vā ṛṣibhyo madhuchandāś chandati tan madhuchandaso madhuchandastvam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 2, 1, 4, 6.0 ūrdhvaṃ tv evodasarpat tacchiro 'śrayata yacchiro 'śrayata tacchiro 'bhavat tacchirasaḥ śirastvam //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
Aitareyabrāhmaṇa
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
AB, 1, 4, 11.0 triṣṭubhau bhavataḥ sendriyatvāya //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 7, 1.0 svargaṃ vā etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 17, 11.0 triṣṭubhau bhavataḥ sendriyatvāya //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 24, 6.0 te yad varuṇasya rājño gṛhe tanūḥ saṃnyadadhata tat tānūnaptram abhavat tat tānūnaptrasya tānūnaptratvam //
AB, 1, 28, 19.0 amṛtād iva janmana ity amṛtatvam evāsmiṃs tad dadhāti //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 21, 4.0 ātmā vā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 23, 3.0 puro vā etān devā akrata yat puroᄆāśās tat puroᄆāśānām puroᄆāśatvam //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 9, 1.0 yajño vai devebhya udakrāmat taṃ praiṣaiḥ praiṣam aicchan yat praiṣaiḥ praiṣam aicchaṃs tat praiṣāṇām praiṣatvam //
AB, 3, 9, 2.0 taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam //
AB, 3, 9, 3.0 taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam //
AB, 3, 9, 4.0 taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 18, 4.0 yatra yatra vai devā yajñasya chidraṃ nirajānaṃs tad dhāyyābhir apidadhus tad dhāyyānāṃ dhāyyātvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir vā indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 5, 3.0 tān vai paryāyair eva paryāyam anudanta yat paryāyaiḥ paryāyam anudanta tat paryāyāṇām paryāyatvam //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 3.0 caturviṃśaḥ stomo bhavati tac caturviṃśasya caturviṃśatvam //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 4.0 tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 18, 3.1 huve somaṃ savitāraṃ namobhir viśvān devāṁ ahamuttaratve /
AVP, 4, 22, 6.2 imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya //
AVP, 12, 21, 1.1 imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 35, 1.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya //
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 3, 5, 4.2 taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya //
AVŚ, 3, 8, 3.1 huve somaṃ savitāraṃ namobhir viśvān ādityāṁ aham uttaratve /
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 5, 28, 1.1 nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya /
AVŚ, 6, 68, 2.2 cikitsatu prajāpatir dīrghāyutvāya cakṣase //
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 133, 5.2 sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale //
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 106, 1.2 tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ //
AVŚ, 8, 5, 21.2 dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 9, 6, 38.1 aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam //
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
AVŚ, 9, 10, 9.2 devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna //
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
AVŚ, 11, 1, 33.1 ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra /
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 12, 3, 28.2 asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam //
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
AVŚ, 15, 17, 10.0 ekaṃ tad eṣām amṛtatvam ity āhutir eva //
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
AVŚ, 18, 4, 37.2 martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu //
AVŚ, 18, 4, 53.2 āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 16.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate /
BaudhDhS, 1, 3, 4.1 grahaṇāntaṃ vā jīvitasyāsthiratvāt //
BaudhDhS, 1, 20, 12.0 atrāpi ṣaṣṭhasaptamau kṣatradharmānugatau tatpratyayatvāt kṣatrasya //
BaudhDhS, 1, 20, 15.0 karṣaṇaśuśrūṣādhikṛtatvāt //
BaudhDhS, 1, 20, 16.0 gāndharvam apy eke praśaṃsanti sarveṣāṃ snehānugatatvāt //
BaudhDhS, 2, 1, 21.1 vapanavrataniyamalopaś ca pūrvānuṣṭhitatvāt //
BaudhDhS, 2, 2, 8.1 tadapatyatvaṃ ca //
BaudhDhS, 2, 4, 5.2 agniś ca sarvabhakṣatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 2, 4, 19.1 vaiśyavṛttir anuṣṭheyā pratyanantaratvāt //
BaudhDhS, 2, 11, 9.2 adṛṣṭatvāt /
BaudhDhS, 2, 11, 27.1 aikāśramyaṃ tv ācāryā aprajananatvād itareṣām //
BaudhDhS, 2, 11, 29.1 adṛṣṭatvāt /
BaudhDhS, 2, 11, 33.1 prajābhir agne amṛtatvam aśyām /
BaudhDhS, 2, 12, 13.1 brahmaṇi ma ātmāmṛtatvāyeti //
BaudhDhS, 2, 16, 14.1 sarvavarṇebhyaḥ phalavattvād iti /
BaudhDhS, 2, 16, 14.2 phalavattvād iti //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 3, 1, 3.1 śālāśrayatvācchālīnatvam //
BaudhDhS, 3, 1, 3.1 śālāśrayatvācchālīnatvam //
BaudhDhS, 3, 1, 4.1 vṛttyā varayā yātīti yāyāvaratvam //
BaudhDhS, 3, 1, 5.1 anukrameṇa caraṇāc cakracaratvam //
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 4, 7, 8.1 vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpasaṃcayaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 47.1 sarvebhyo vaikām avibhavatvāt //
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 2, 4, 9.2 āpa undantu jīvase dīrghāyutvāya varcase /
BaudhGS, 2, 11, 38.2 brahmaṇi ma ātmāmṛtatvāya ity ātmānam //
BaudhGS, 3, 12, 14.2 ūrdhvaṃ saṃvatsarāt pretaḥ pitṛtvam upapadyate //
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 5.0 dadhnātanakti sendratvāyāgnihotroccheṣaṇam abhyātanakti yajñasya saṃtatyā iti //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
BaudhŚS, 18, 15, 15.0 tad aptoryāmasyāptoryāmatvam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.8 tad evārkasyārkatvam /
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 5.4 sarvaṃ vā attīti tad aditer adititvam /
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 7.3 yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 3, 23.2 na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 24.2 na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 25.2 na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 26.2 na hi vaktur vakter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 27.2 na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 28.2 na hi mantur mater viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 29.2 na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 30.2 na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 15.10 etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra //
Chāndogyopaniṣad
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
ChU, 2, 22, 2.1 amṛtatvaṃ devebhya āgāyānītyāgāyet /
ChU, 2, 23, 1.6 brahmasaṃstho 'mṛtatvam eti //
ChU, 6, 4, 1.4 apāgād agner agnitvam /
ChU, 6, 4, 2.4 apāgād ādityād ādityatvam /
ChU, 6, 4, 3.4 apāgāc candrāc candratvam /
ChU, 6, 4, 4.4 apāgād vidyuto vidyuttvam /
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 10.0 sarvaiś cāvidhānād brahmatvakāribhiḥ //
DrāhŚS, 15, 3, 14.0 sarvānumantraṇena vānuktatvāt //
Gautamadharmasūtra
GautDhS, 1, 2, 10.1 bahiḥsaṃdhyatvaṃ ca //
GautDhS, 1, 3, 3.1 teṣāṃ gṛhastho yonir aprajanatvād itareṣām //
GautDhS, 1, 3, 5.1 ācāryādhīnatvam āntam //
GautDhS, 1, 6, 22.1 tanmūlatvād dharmasya śruteś ca //
GautDhS, 2, 1, 8.1 nyāyyadaṇḍatvam //
GautDhS, 2, 1, 28.1 tadrakṣaṇadharmitvāt //
GautDhS, 2, 3, 15.1 viduṣo 'tikrame daṇḍabhūyastvam //
Gopathabrāhmaṇa
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 1, 2, 18.0 tat putrasya putratvam //
GB, 1, 1, 2, 22.0 tad apām aptvam //
GB, 1, 1, 3, 13.0 tad bhṛgor bhṛgutvam //
GB, 1, 1, 4, 19.0 tad atharvaṇo 'tharvatvam //
GB, 1, 1, 4, 23.0 tat prajāpateḥ prajāpatitvam //
GB, 1, 2, 19, 13.0 tad brahmaṇo brahmatvam //
GB, 1, 2, 19, 17.0 tat sadasyasya sadasyatvam //
GB, 1, 2, 19, 29.0 tad brāhmaṇācchaṃsino brāhmaṇācchaṃsitvam //
GB, 1, 2, 19, 37.0 tat potuḥ potṛtvam //
GB, 1, 2, 19, 45.0 tad āgnīdhrasyāgnīdhratvam //
GB, 1, 3, 15, 16.0 tasya ha prajām itarayoḥ praje sajātatvam upaitām //
GB, 1, 5, 12, 5.0 tacchyenasya śyenatvam //
GB, 1, 5, 13, 5.0 tat saṃrājasya samrāṭtvam //
GB, 1, 5, 14, 5.0 tat svarasya svaratvam //
GB, 1, 5, 14, 9.0 tad gayasya gayatvam //
GB, 2, 1, 1, 15.0 paridhīn paridhatte yajñasya sātmatvāya //
GB, 2, 1, 8, 2.0 tan nakṣatrāṇāṃ nakṣatratvaṃ yan na kṣīyanti //
GB, 2, 1, 17, 11.0 payasi syād vaiśvadevatvāya //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 2, 2, 6.0 yat tanvaḥ samavādyanta tat tānūnaptrasya tānūnaptratvam //
GB, 2, 2, 10, 13.0 sayonitvāya //
GB, 2, 2, 13, 9.0 tat stomabhāgānāṃ stomabhāgatvam //
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
GB, 2, 2, 18, 2.0 tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 3, 7, 12.0 āpnoty amṛtatvam akṣitaṃ svarge loke //
GB, 2, 3, 17, 4.0 tad dakṣiṇānāṃ dakṣiṇātvam //
GB, 2, 3, 20, 18.0 tat sāmnaḥ sāmatvam //
GB, 2, 4, 19, 1.0 tad āhuḥ kiṃ ṣoḍaśinaḥ ṣoḍaśitvam //
GB, 2, 5, 1, 16.0 tat paryāyāṇāṃ paryāyatvam //
GB, 2, 5, 1, 19.0 tad yad api śarvaryā apismasīty abruvaṃs tad apiśarvarāṇām apiśarvaratvam //
GB, 2, 5, 1, 22.0 tad apiśarvarāṇām apiśarvaratvam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
HirGS, 2, 3, 8.3 tasyāmṛtatvasya no dhehi māhaṃ pautram aghaṃ rudam /
HirGS, 2, 3, 8.5 tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam /
HirGS, 2, 6, 2.3 tvaṃ no agne /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
HirGS, 2, 12, 1.2 brahmaṇi ma ātmāmṛtatvāya /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 48, 7.2 tad yat sārdhaṃ samaitat tat sāmnaḥ sāmatvam //
JUB, 1, 51, 2.2 tad yat sametya sāma prājanayatāṃ tat sāmnaḥ sāmatvam //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
JUB, 3, 38, 4.2 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JUB, 3, 40, 1.2 etena vai prajāpatir amṛtatvam agacchad etena devā etenarṣayaḥ //
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
JUB, 4, 19, 4.1 pratibodhaviditam matam amṛtatvaṃ hi vindate /
JUB, 4, 24, 2.3 tad urasa urastvam //
Jaiminīyabrāhmaṇa
JB, 1, 2, 11.0 so 'mṛtatvaṃ gacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 105, 7.0 tad yad imān lokān ājayaṃs tad ājyānām ājyatvam //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 111, 8.0 yad gāyann atrāyata tad gāyatrasya gāyatratvam //
JB, 1, 117, 18.0 tā yad enaṃ prajāḥ suhitā āśitā āmahīyanta tad āmahīyavasyāmahīyavatvam //
JB, 1, 118, 5.0 sa yad āmahīyamānā apaśyat tad āmahīyavasyāmahīyavatvam //
JB, 1, 118, 6.0 yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam //
JB, 1, 120, 8.0 tad eva bṛhatyai bṛhatītvam //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 135, 22.0 tad eva rathantarasya rathantaratvam //
JB, 1, 136, 9.0 tad eva bṛhato bṛhattvam //
JB, 1, 144, 5.0 yad abruvann iyad vāvedam āsedaṃ vāva no devānāṃ vāmam iti tad vāmadevyasya vāmadevyatvam //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 144, 10.0 atha yāny astutāni purastvaṃ teṣām //
JB, 1, 148, 12.0 tad eva śyaitasya śyaitatvam //
JB, 1, 153, 14.0 yad akālayanta tat kāleyasya kāleyatvam //
JB, 1, 153, 18.0 yad anuparyāyam akālayanta tad v eva kāleyasya kāleyatvam //
JB, 1, 155, 4.0 tad yat kalibhyaḥ kalindāḥ prāyacchaṃs tat kalindānāṃ kalindatvam //
JB, 1, 157, 11.0 tad yad ubhayaṃ dhanaṃ saṃhitam ajayaṃs tat saṃhitasya saṃhitatvam //
JB, 1, 158, 5.0 yat samadadhus tad v eva saṃhitasya saṃhitatvam //
JB, 1, 160, 6.0 tat sabhasya sabhatvam //
JB, 1, 160, 15.0 tad v eva sabhasya sabhatvam //
JB, 1, 170, 6.0 tad yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 172, 9.0 tad eva dāśaspatyasya dāśaspatyatvam //
JB, 1, 172, 17.0 tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam //
JB, 1, 172, 24.0 yad avārayata tad vāravantīyasya vāravantīyatvam //
JB, 1, 173, 13.0 yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 179, 16.0 yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam //
JB, 1, 182, 7.0 tad eva sākamaśvasya sākamaśvatvam //
JB, 1, 182, 23.0 tad yat satrā sarvān asurān asahata tat satrāsāhīyasya satrāsāhīyatvam //
JB, 1, 185, 17.0 tad yad eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avārunddha tat traikakubhasya traikakubhatvam //
JB, 1, 187, 22.0 tad eva saubharasya saubharatvam //
JB, 1, 189, 8.0 yad vaṃśam ivodyatyāsurān abhyatyakrāmaṃs tad udvaṃśīyasyodvaṃśīyatvam //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 203, 15.0 tan nānadasya nānadatvam //
JB, 1, 208, 5.0 yat paryāyam aghnaṃs tat paryāyāṇāṃ paryāyatvam //
JB, 1, 209, 3.0 tad evāpiśarvarāṇām apiśarvaratvam //
JB, 1, 209, 9.0 yat samadadhus tat saṃdheḥ saṃdhitvam //
JB, 1, 215, 9.0 tacchāktyasya śāktyatvam //
JB, 1, 218, 6.0 yad eṣu lokeṣūrdhvā asīdaṃs tad aurdhvasadmanasyaurdhvasadmanatvam //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 222, 6.0 tad evārṣabhasyārṣabhatvam //
JB, 1, 223, 10.0 tad yad garān gīrṇān apāghnata tad eva gārasya gāratvam //
JB, 1, 227, 8.0 tad eva saumedhasya saumedhatvam //
JB, 1, 241, 3.0 tad asyāstatvam //
JB, 1, 241, 6.0 tad amuṣyāmutvam //
JB, 1, 241, 10.0 gacchati haitābhyāṃ savāsitvam //
JB, 1, 284, 6.0 tad yad enāñ chandāṃsi mṛtyoḥ pāpmano 'cchādayaṃs tac chandasāṃ chandastvam //
JB, 1, 356, 5.0 nyūna eva tad atiriktaṃ dadhati mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 3, 346, 10.0 tad udanasyodanatvam //
JB, 3, 346, 16.0 tan manthasya manthatvam //
Jaiminīyaśrautasūtra
JaimŚS, 6, 15.0 athaināṃ vāsasā paridadhāty anagnatvāya //
JaimŚS, 23, 17.0 vedādhikṛtatvāt //
Kauśikasūtra
KauśS, 1, 1, 8.0 pramuktatvād brāhmaṇānām //
KauśS, 1, 6, 25.0 etad anvāhāryasyānvāhāryatvam //
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 14, 3, 19.1 nānyata āgatāñ śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 7, 12, 11.0 amṛtatvāyāmuṣmin //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 10, 7, 25.0 amṛtatvāyāmuṣmin //
KauṣB, 11, 1, 3.0 tat prātaranuvākasya prātaranuvākatvam //
KauṣB, 12, 1, 5.0 atho 'mṛtatvaṃ vā āpaḥ //
KauṣB, 12, 1, 6.0 amṛtatvam eva tad ātman dhatte //
KauṣB, 13, 1, 2.0 tasmint sarve kāmāḥ sarvam amṛtatvam //
KauṣB, 13, 1, 8.0 tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam //
Kaṭhopaniṣad
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
KaṭhUp, 4, 1.2 kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam icchan //
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
KaṭhUp, 5, 7.1 yonim anye prapadyante śarīratvāya dehinaḥ /
KaṭhUp, 6, 4.2 tataḥ sargeṣu lokeṣu śarīratvāya kalpate //
KaṭhUp, 6, 8.2 yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati //
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 18.0 vaitānikeṣu sarvaṃ sarvārthatvāt //
KātyŚS, 1, 2, 10.0 phalayuktānām ārambhe yāthākāmī phalārthitvāt //
KātyŚS, 1, 2, 21.0 na śrutilakṣaṇatvāt //
KātyŚS, 1, 3, 4.0 teṣām ārambhe 'rthato vyavasthā tadvacanatvāt //
KātyŚS, 1, 3, 28.0 aprakaraṇotpattir anārabhyavāda āśrayitvāt sarvaguṇaḥ //
KātyŚS, 1, 4, 1.0 coditābhāve 'nārambhas tatsiddhitvāt tasya //
KātyŚS, 1, 4, 14.0 vikalpe pravṛttaṃ karmāntaratvāt //
KātyŚS, 1, 4, 16.0 arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt //
KātyŚS, 1, 4, 18.0 na samatvāt //
KātyŚS, 1, 5, 5.0 virodhe 'rthas tatparatvāt //
KātyŚS, 1, 5, 6.0 śrutiḥ kramād ānumānikatvāt //
KātyŚS, 1, 5, 7.0 mantracodanayor mantrabalaṃ prayogitvāt //
KātyŚS, 1, 5, 8.0 na samatvāt //
KātyŚS, 1, 5, 9.0 guṇānāṃ tu bhūyastvāt //
KātyŚS, 1, 5, 15.0 ṣoḍaśini tv ānupūrvyabhūyastvāt //
KātyŚS, 1, 6, 3.0 acoditatvāc ca //
KātyŚS, 1, 6, 6.0 na devatāgniśabdakriyāḥ parārthatvāt //
KātyŚS, 1, 6, 10.0 guṇeṣu pratinidhiḥ parārthatvāt //
KātyŚS, 1, 6, 15.0 na parārthatvāt //
KātyŚS, 1, 6, 18.0 syād dehānityatvāt //
KātyŚS, 1, 6, 19.0 tasya ca kāryatvāt //
KātyŚS, 1, 6, 25.0 ahnāṃ vāśakyatvāt //
KātyŚS, 1, 7, 2.0 śakyapuruṣārthakṛtatvaikārthasamavāyaśrutibhyaḥ //
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
KātyŚS, 1, 7, 13.0 svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛt kāladravyaikārthatvāt //
KātyŚS, 1, 8, 1.0 guṇānām ekārthānāṃ sarvārambhaś coditatvāt //
KātyŚS, 1, 8, 2.0 na kṛtatvāt //
KātyŚS, 1, 8, 3.0 anārabhyatvāt //
KātyŚS, 1, 8, 6.0 kālāntare 'rthavattvaṃ syāt //
KātyŚS, 1, 8, 15.0 nānyārthatvāt //
KātyŚS, 1, 8, 18.0 tāno vā nityatvāt //
KātyŚS, 1, 8, 20.0 saṃkhyāvikalpo dānasaṃyoge kṛtatvāt //
KātyŚS, 1, 8, 33.0 na vācoditatvāt //
KātyŚS, 5, 1, 13.0 apiṣṭo vā devatānyatvāt //
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 5, 3, 5.0 trīṇi vā nityatvāt //
KātyŚS, 5, 4, 3.0 sarvaṃ vā vibhajya prākṛtatvāt //
KātyŚS, 5, 4, 4.0 praṇayanaṃ somād vācyatvāt //
KātyŚS, 5, 4, 5.0 prakṛter vānāmatvāt //
KātyŚS, 5, 4, 30.0 uttaraṃ vāparakālatvāt //
KātyŚS, 5, 6, 14.0 staraṇayajuṣā vedim abhimṛśya tūṣṇīṃ vā kṛtatvāt paridhiparidhānam //
KātyŚS, 5, 8, 20.0 grahaṇaṃ vā coditatvāt //
KātyŚS, 5, 11, 24.0 teṣāṃ sviṣṭakṛdbhūyastvāt //
KātyŚS, 5, 12, 17.0 anulomā vā codanāguṇatvāt //
KātyŚS, 6, 2, 16.0 prokṣāmīti sarvatra sākāṅkṣatvāt //
KātyŚS, 6, 3, 24.0 nācoditatvāt //
KātyŚS, 6, 7, 2.0 ṛtvijāṃ vaiko 'prakᄆptatvācchāmitre //
KātyŚS, 6, 7, 26.0 akriyānyasya samānārthatvāt //
KātyŚS, 6, 10, 15.0 na somārthatvāt //
KātyŚS, 10, 3, 15.0 mānābhimarśanavarjaṃ kṛtatvāt //
KātyŚS, 10, 9, 13.0 svarvavagūhanādi vā kṛtatvāt //
KātyŚS, 15, 4, 17.0 yasyāś ca jāte rājā bhavati deśasyānavasthitatvāt //
KātyŚS, 15, 5, 31.0 abhiṣiñcāmīti sarvatra sākāṅkṣatvāt //
KātyŚS, 15, 8, 10.0 ekatantrau krayaikatvāt //
KātyŚS, 15, 9, 33.0 yāvaduktaṃ saumikā guṇatvāt //
KātyŚS, 20, 4, 6.0 prākṛtavrato 'kṛtatvāt //
KātyŚS, 20, 8, 27.0 anārabhyatvāc ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 26, 11.5 sīrā naḥ sutarā bhava dīrghāyutvāya varcase /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
Kāṭhakasaṃhitā
KS, 6, 6, 25.0 tasya prajām itarayoḥ praje sajātatvam upaitām //
KS, 8, 1, 21.0 tad rohiṇyā rohiṇītvam //
KS, 8, 1, 24.0 tad rohiṇyā rohiṇītvam //
KS, 8, 2, 55.0 mithunatvāya //
KS, 8, 2, 61.0 tad aśvatthasyāśvatthatvam //
KS, 8, 2, 72.0 pāṅktatvāya //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
KS, 8, 5, 49.0 satejastvāya //
KS, 8, 8, 2.0 sayonitvāya //
KS, 8, 8, 84.0 aśithilatvāya sayonitvāya //
KS, 8, 8, 84.0 aśithilatvāya sayonitvāya //
KS, 9, 15, 8.0 tad eṣāṃ caturhotṛtvam //
KS, 9, 15, 39.0 yat samabharaṃs tat saṃbhārāṇāṃ saṃbhāratvam //
KS, 9, 16, 8.0 tad grahasya grahatvam //
KS, 9, 16, 20.0 tad grahasya grahatvam //
KS, 9, 16, 32.0 tad grahasya grahatvam //
KS, 10, 8, 35.0 ajāmitvāya //
KS, 10, 11, 17.0 sayonitvāya //
KS, 10, 11, 37.0 sayonitvāya //
KS, 11, 5, 68.0 dvitīyatvāyaiva tat //
KS, 12, 2, 38.0 vaiśvadevatvāya //
KS, 12, 3, 26.0 tat traidhātavyāyās traidhātavyātvam //
KS, 12, 4, 23.0 ajāmitvāya //
KS, 12, 5, 1.0 devā vā asurāṇām veśatvam upāyan //
KS, 12, 5, 14.0 vaiśvadevatvāya //
KS, 12, 5, 37.0 bṛhatyā vā idam anvayātayāmatvaṃ prajāḥ prajāyante //
KS, 12, 6, 9.0 nirvaruṇatvāya //
KS, 12, 6, 11.0 nirvaruṇatvāya //
KS, 12, 7, 25.0 vaiśvadevatvāya //
KS, 12, 7, 55.0 tad āgrāyaṇasyāgrāyaṇatvam //
KS, 12, 12, 7.0 sendratvāya //
KS, 12, 12, 18.0 nirvaruṇatvāya vāruṇaḥ //
KS, 12, 12, 23.0 acchidratvāya //
KS, 12, 13, 30.0 sarvatvāya //
KS, 13, 7, 87.0 aindraṃ vipuṃsakam ālabheta yaḥ paṇḍakatvād bibhīyāt //
KS, 13, 8, 4.0 yad vaśam asravat tad vaśāyā vaśātvam //
KS, 13, 8, 17.0 tad ukṣṇa ukṣatvam //
KS, 14, 6, 39.0 sarvatvāyaiva //
KS, 14, 7, 26.0 pavitratvāya //
KS, 14, 7, 33.0 tan nīvārāṇāṃ nīvāratvam //
KS, 19, 1, 20.0 eṣa vai vanaspatīnāṃ vīryāvattamaḥ savīryatvāya //
KS, 19, 6, 47.0 yajñaḥ prajāpatiḥ sayonitvāya //
KS, 19, 8, 9.0 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
KS, 19, 8, 42.0 tena vaiśvānaratvān naiti //
KS, 20, 5, 53.0 yat srucā upadadhāti sātmatvāya //
KS, 20, 11, 63.0 tan mūrdhanyānāṃ mūrdhanyātvam //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 2, 50.0 tan nākasadāṃ nākasattvam //
KS, 21, 3, 32.0 tad ṛtavyānām ṛtavyātvam //
KS, 21, 6, 48.0 tad arkasyārkatvam //
KS, 21, 6, 49.0 yad arkaparṇena juhoti sayonitvāya //
KS, 21, 7, 57.0 akṣṇayā vyāghārayaty ajāmitvāya //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 8, 9.0 tad vedasya vedatvam //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 4, 15, 18.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 5, 7, 10.0 puṇyatvāt tu prātar dadati //
MS, 1, 6, 2, 11.1 samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ /
MS, 1, 6, 4, 5.0 tad aśvasya pūrvavāhaḥ pūrvavāṭtvam //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 12, 78.0 tad aśvatthasyāśvatthatvam //
MS, 1, 7, 2, 38.0 tat punarvasoḥ punarvasutvaṃ //
MS, 1, 7, 2, 43.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 8, 1, 28.0 tad agnihotrasyāgnihotratvam //
MS, 1, 8, 2, 29.0 yajjātaḥ paśūn avindata taj jātavedaso jātavedastvam //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 4.0 āryakṛtī bhavaty ūrdhvakapālā sadevatvāya //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 5, 44.0 aṅgulyā prāśnāty adattvāya //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 9, 4, 24.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 32.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 41.0 so 'mṛtatvam aśīya //
MS, 1, 9, 4, 53.0 so 'mṛtatvamaśīya //
MS, 1, 9, 4, 62.0 so 'mṛtatvamaśīya //
MS, 1, 9, 7, 4.0 taccaturhotṝṇāṃ caturhotṛtvam //
MS, 1, 10, 5, 29.0 atho vaiśvadevatvāyaiva dvādaśakapālaḥ //
MS, 1, 10, 5, 50.0 tat sāṃnāyyasya sāṃnāyyatvam //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 4.0 tapastvaṃ vā etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 1, 10, 10, 32.0 nirvaruṇatvāya vāruṇī //
MS, 1, 10, 12, 9.0 lomaśau bhavato medhyatvāya //
MS, 1, 10, 13, 43.0 yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya //
MS, 1, 10, 14, 10.0 tad anīkatvāyaivaiṣaḥ //
MS, 1, 10, 16, 7.0 savatsā gāvo vasanti sākamedhatvāya //
MS, 1, 10, 16, 8.0 stry aśnāti sākamedhatvāya //
MS, 1, 10, 16, 10.0 atha yat stry aśnāti sākamedhatvāya //
MS, 1, 10, 16, 42.0 athaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 10, 17, 2.0 svargo vai loko 'mṛtatvam //
MS, 1, 10, 17, 4.0 yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoti //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 6, 15.0 sarvatvāyaiva prasavāya //
MS, 1, 11, 7, 21.0 tan nivārāṇāṃ nivāratvam //
MS, 1, 11, 8, 9.0 darbhamayaṃ vāso bhavati pavitratvāya //
MS, 2, 1, 5, 34.0 tad bheṣajatvāyaiva //
MS, 2, 1, 5, 39.0 kilāsatvād vā etasya bhayam //
MS, 2, 2, 2, 16.0 tato devā amṛtatvam agacchan //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 3, 38.0 draḍhimne 'śithiratvāya //
MS, 2, 3, 3, 7.0 nirvaruṇatvāya //
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
MS, 2, 3, 7, 17.0 vaiśvadevatvāya //
MS, 2, 3, 9, 15.0 medhyatvāya //
MS, 2, 4, 2, 16.0 sendriyatvāya //
MS, 2, 4, 2, 21.0 nirvaruṇatvāya vāruṇaḥ //
MS, 2, 4, 2, 24.0 yad upariṣṭāt puroḍāśo bhavaty apihityā acchidratvāya //
MS, 2, 4, 6, 14.0 sendriyatvāya //
MS, 2, 5, 1, 46.0 hiraṇyaṃ deyaṃ saśukratvāya //
MS, 2, 5, 1, 47.0 tārpyaṃ deyaṃ sayonitvāya //
MS, 2, 5, 2, 25.0 apannadatī bhavati sarvatvāya //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 7, 4.0 tad vaśānāṃ vaśātvam //
MS, 2, 5, 7, 8.0 tad vaśānāṃ vaśātvam ity atho āhuḥ //
MS, 2, 5, 7, 23.0 tad ukṣṇa ukṣatvam //
MS, 2, 5, 7, 26.0 tad ukṣṇa ukṣatvam iti //
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 11, 3, 21.0 jīvātuś ca me dīrghāyutvaṃ ca me //
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 3, 2, 10, 19.0 pakṣayoḥ savīryatvāya //
MS, 3, 2, 10, 20.0 atho sāyatanatvāya //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
MS, 4, 4, 2, 1.48 mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //
Mānavagṛhyasūtra
MānGS, 1, 9, 27.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir astu /
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 21, 6.4 tena te vapāmyāyuṣe dīrghāyutvāya jīvase /
MānGS, 2, 14, 18.1 śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti //
Nirukta
N, 1, 2, 3.0 vyāptimattvāttu śabdasyāṇīyastvācca śabdena sañjñākaraṇaṃ vyavahārārthaṃ loke //
N, 1, 2, 3.0 vyāptimattvāttu śabdasyāṇīyastvācca śabdena sañjñākaraṇaṃ vyavahārārthaṃ loke //
N, 1, 2, 5.0 puruṣavidyānityatvāt karmasampattir mantro vede //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 3, 9.0 sāmnetaḥ pragāthān dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 14.0 tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 5, 1, 11.0 tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 6, 9.0 tasmācchuklaṃ pavitraṃ śukraḥ somaḥ sa śukratvāya //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 7, 6, 5.0 tato bṛhad anuprājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 9, 1, 3.0 tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 2, 23.0 yad etat sāma bhavati sendratvāya //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 6, 4.0 pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 3, 10.0 ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 24.0 pador uttamam apaśyat tat padastobhasya padastobhatvam //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 12.0 pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 9, 10.0 ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 18, 5.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 5, 20.0 sarveṣāṃ vā gavyam asati pradhānatvāt //
PārGS, 2, 6, 20.2 paridhāsyai yaśodhāsyai dīrghāyutvāya jaradaṣṭirasmi /
PārGS, 2, 17, 4.0 na pūrvacoditatvāt saṃdehaḥ //
PārGS, 2, 17, 18.0 striyaś copayajerann ācaritatvāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.3 samā u ha vā asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 14.1 amṛtatvam eti ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.6 tad rohiṇyai rohiṇitvam /
TB, 1, 1, 3, 7.1 tat pṛthivyai pṛthivitvam /
TB, 1, 1, 3, 7.3 tad bhūmyai bhūmitvam /
TB, 1, 1, 3, 7.7 tac charkarāṇāṃ śarkaratvam /
TB, 1, 1, 3, 9.7 tad aśvatthasyāśvatthatvam /
TB, 1, 1, 3, 10.10 tat parṇasya parṇatvam //
TB, 1, 1, 3, 12.1 tacchamyai śamitvaṃ /
TB, 1, 1, 5, 4.10 tad aśvasyāśvatvam //
TB, 1, 1, 5, 6.7 tat pūrvavāhaḥ pūrvavāṭtvam /
TB, 1, 1, 6, 4.9 yajñasya sātmatvāya /
TB, 1, 1, 6, 6.5 yajñasyālūkṣāntatvāya /
TB, 1, 1, 8, 3.3 tad vāravantīyasya vāravantīyatvam /
TB, 1, 1, 8, 3.5 tac chyaitasya śyaitatvam /
TB, 1, 1, 9, 4.8 tisra ādadhāti mithunatvāya /
TB, 1, 1, 10, 6.14 tad rohiṇyai rohiṇitvam /
TB, 1, 2, 1, 19.9 dīrghāyutvāya śataśāradāya /
TB, 1, 2, 1, 25.2 amṛtatvāya jīvase /
TB, 1, 2, 4, 3.7 tat parāṇāṃ paratvam /
TB, 1, 2, 4, 3.13 tat sparāṇāṃ sparatvam /
TB, 1, 2, 6, 1.5 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.7 tan mahāvratasya mahāvratatvam /
TB, 1, 2, 6, 1.9 tan mahāvratasya mahāvratatvam /
TB, 2, 1, 2, 12.2 mithunatvāya prajātyai /
TB, 2, 1, 3, 4.5 atho medhyatvāya /
TB, 2, 1, 3, 6.5 prajāyā anūcīnatvāya /
TB, 2, 1, 3, 8.2 tat samidhaḥ samittvam /
TB, 2, 1, 4, 3.1 hutvopasādayaty ajāmitvāya /
TB, 2, 1, 6, 3.6 tad agnihotrasyāgnihotratvam /
TB, 2, 2, 1, 1.7 tad grahasya grahatvam /
TB, 2, 2, 2, 1.7 tad grahasya grahatvam /
TB, 2, 2, 2, 2.9 tad grahasya grahatvam /
TB, 2, 2, 2, 4.1 tad grahasya grahatvam /
TB, 2, 2, 2, 5.3 tad grahasya grahatvam /
TB, 2, 2, 5, 4.5 tenāmṛtatvam aśyām ity āha /
TB, 2, 2, 8, 5.8 tat praiṣāṇāṃ praiṣatvam /
TB, 2, 2, 8, 5.10 tan nividāṃ nivittvam //
TB, 2, 2, 8, 6.6 tad grahāṇāṃ grahatvam /
TB, 2, 2, 8, 7.4 tac chandasāṃ chandastvam /
TB, 2, 2, 8, 7.6 tat sāmnaḥ sāmatvam /
TB, 2, 2, 8, 7.8 tad ukthānām ukthatvam /
TB, 2, 2, 9, 4.10 tad anayo rodastvam //
TB, 2, 2, 9, 9.5 tad devānāṃ devatvam /
TB, 2, 2, 9, 9.6 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 2, 10, 3.9 tac candramasaś candramastvam /
TB, 2, 2, 10, 4.4 tat sūryasya sūryatvam /
TB, 2, 2, 10, 4.8 tad indrasyendratvam /
TB, 2, 2, 10, 5.2 tat parameṣṭhinaḥ parameṣṭhitvam /
TB, 2, 3, 1, 1.2 kiṃ caturhotṝṇāṃ caturhotṛtvam iti /
TB, 2, 3, 1, 1.6 tac caturhotṝṇāṃ caturhotṛtvam /
TB, 2, 3, 8, 2.2 tad asurāṇām asuratvam /
TB, 2, 3, 8, 2.3 ya evam asurāṇām asuratvaṃ veda /
TB, 2, 3, 8, 2.8 tat pitṝṇāṃ pitṛtvam /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 3.4 tan manuṣyāṇāṃ manuṣyatvam /
TB, 2, 3, 8, 3.5 ya evaṃ manuṣyāṇāṃ manuṣyatvaṃ veda /
TB, 2, 3, 8, 3.11 tad devānāṃ devatvam /
TB, 2, 3, 8, 3.12 ya evaṃ devānāṃ devatvaṃ veda /
TB, 3, 8, 2, 2.5 uddharati śṛtatvāya /
TB, 3, 8, 2, 2.6 sarpiṣvān bhavati medhyatvāya /
TB, 3, 8, 2, 4.6 tan mahartvijāṃ mahartviktvam /
Taittirīyasaṃhitā
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 1, 5, 1, 40.1 ayātayāmatvāya //
TS, 1, 7, 3, 11.1 tad anvāhāryasyānvāhāryatvam //
TS, 1, 7, 4, 61.1 tad vedasya vedatvam //
TS, 2, 1, 4, 4.1 yamatvam /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 1, 11, 6.3 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ /
TS, 2, 5, 2, 1.8 yad avartayat tad vṛtrasya vṛtratvam /
TS, 2, 5, 2, 2.5 yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 40.1 sayonitvāya //
TS, 5, 1, 6, 40.1 mithunatvāya //
TS, 5, 1, 7, 8.1 sayonitvāya //
TS, 5, 1, 8, 11.1 medhyatvāya //
TS, 5, 1, 8, 27.1 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
TS, 5, 1, 10, 35.1 tan nirbādhānāṃ nirbādhatvam //
TS, 5, 2, 4, 36.1 medhyatvāya //
TS, 5, 2, 6, 15.1 tac charkarāṇāṃ śarkaratvam //
TS, 5, 2, 9, 16.1 savīryatvāya //
TS, 5, 2, 9, 25.1 medhyatvāya //
TS, 5, 2, 10, 41.1 savīryatvāya //
TS, 5, 2, 10, 57.1 tat saṃyatāṃ saṃyattvam //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 4, 70.1 anayor lokayoḥ savīryatvāya //
TS, 5, 3, 5, 28.1 savīryatvāya //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 3, 7, 2.0 tan nākasadāṃ nākasattvam //
TS, 5, 3, 10, 10.0 tat saṃyānīnāṃ saṃyānitvam //
TS, 5, 3, 12, 4.0 yad aśvayat tad aśvasyāśvatvam //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
TS, 5, 4, 3, 19.0 tad arkasyārkatvam //
TS, 5, 4, 3, 20.0 arkaparṇena juhoti sayonitvāya //
TS, 5, 4, 5, 20.0 prājāpatyo vai grumuṣṭiḥ sayonitvāya //
TS, 5, 4, 6, 34.0 tad apratirathasyāpratirathatvam //
TS, 5, 4, 8, 44.0 yugmadayuje juhoti mithunatvāya //
TS, 5, 5, 1, 15.0 vāyumatī śvetavatī yājyānuvākye bhavataḥ satejastvāya //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 2, 6.0 yat samacinvan tac cityasya cityatvam //
TS, 5, 5, 3, 28.0 tad vāmabhṛto vāmabhṛttvam //
TS, 5, 5, 6, 18.0 anucaravatī bhavaty ajāmitvāya //
TS, 5, 5, 8, 13.0 tad vāravantīyasya vāravantīyatvam //
TS, 5, 5, 8, 15.0 tac chyaitasya śyaitatvam //
TS, 6, 1, 1, 68.0 satūlayāṅkte mitratvāya //
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 1, 2, 38.0 yad ṛg udayacchat tad audgrahaṇasyaudgrahaṇatvam //
TS, 6, 1, 3, 5.1 ye 'ntaḥśarā aśīryanta te śarā abhavan tac charāṇāṃ śaratvam /
TS, 6, 1, 3, 5.5 mekhalayā yajamānaṃ dīkṣayati yoktreṇa patnīm mithunatvāya //
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 6, 28.0 tad ajāyā ajatvam //
TS, 6, 1, 6, 39.0 āśiram avanayati saśukratvāya //
TS, 6, 2, 1, 57.0 upariṣṭād eva rakṣāṃsy apahanti yajuṣānyāṃ tūṣṇīm anyāṃ mithunatvāya //
TS, 6, 2, 2, 71.0 svayaivainad devatayā vratayati sayonitvāya śāntyai //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
TS, 6, 2, 4, 23.0 yat tad vittaṃ vedyam asurāṇām avindanta tad ekaṃ vedyai veditvam //
TS, 6, 2, 4, 31.0 yad imām avindanta tad vedyai veditvam //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 2.5 saśukratvāya /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 5, 3.3 mithunatvāya /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 4, 2, 3.0 tad vasatīvarīṇāṃ vasatīvaritvam //
TS, 6, 4, 3, 36.0 yajñasya sayonitvāya //
TS, 6, 4, 6, 7.0 tad antaryāmasyāntaryāmatvam //
TS, 6, 4, 10, 44.0 tad yavasya yavatvam //
TS, 6, 4, 11, 18.0 tad āgrayaṇasyāgrayaṇatvam //
TS, 6, 5, 2, 16.0 tad dhruvasya dhruvatvam //
TS, 6, 5, 5, 21.0 tan mahendrasya mahendratvam //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
TS, 6, 5, 8, 33.0 patnīva ity āha mithunatvāya //
TS, 6, 5, 9, 14.0 yad dhānābhir hāriyojanaṃ śrīṇāti śṛtatvāya //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 5, 11, 37.0 tad yajñasya pāṅktatvam //
TS, 6, 6, 1, 33.0 yatasva sadasyair ity āha mitratvāya //
TS, 6, 6, 4, 26.0 tad upaśayasyopaśayatvam //
TS, 6, 6, 5, 20.0 nirvaruṇatvāya vāruṇaḥ //
TS, 6, 6, 7, 3.3 upāṃśu yajati mithunatvāya /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 3.0 tad atigrāhyāṇām atigrāhyatvam //
TS, 6, 6, 8, 11.0 viśvajiti sarvapṛṣṭhe grahītavyā yajñasya savīryatvāya //
TS, 6, 6, 8, 16.0 apy agniṣṭome grahītavyā yajñasya satanutvāya //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 11, 7.0 tat ṣoḍaśinaḥ ṣoḍaśitvam //
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 5, 1, 4.1 tat smayākānāṃ smayākatvam /
TĀ, 5, 1, 5.6 tat pravargyasya pravargyatvam /
TĀ, 5, 1, 5.8 tad gharmasya gharmatvam /
TĀ, 5, 1, 5.10 tan mahāvīrasya mahāvīratvam //
TĀ, 5, 1, 6.2 tat saṃrājñaḥ samrāṭtvam /
TĀ, 5, 2, 10.6 tad ūtīkānām ūtīkatvam /
TĀ, 5, 3, 5.7 prājāpatyo vā aśvaḥ sayonitvāya /
TĀ, 5, 4, 2.5 atho medhyatvāya /
TĀ, 5, 7, 12.8 tad rauhiṇayo rauhiṇatvam /
TĀ, 5, 8, 9.8 apa upaspṛśati medhyatvāya /
Vaitānasūtra
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
VaitS, 6, 3, 6.1 citraṃ devānām ud agād anīkam tat sūryasya devatvaṃ tan mahitvam iti pṛṣṭhastotriyānurūpau /
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.3 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
VasDhS, 3, 5.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
VasDhS, 4, 18.1 sapiṇḍatvaṃ sāptapuruṣaṃ vijñāyate //
VasDhS, 4, 23.1 tannimittatvān mātur ity eke //
VasDhS, 6, 24.2 paiśunyaṃ nirdayatvaṃ ca jānīyācchūdralakṣaṇam //
VasDhS, 17, 1.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
VasDhS, 17, 4.1 prajābhir agne amṛtatvam aśyām ity api nigamo bhavati //
VasDhS, 17, 16.1 vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam //
VasDhS, 17, 35.6 tasya ha viśvāmitro hotāsīt tasya putratvam iyāya //
VasDhS, 19, 36.1 tadgāmitvād rikthasya //
VasDhS, 28, 6.2 agniś ca sarvamedhyatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
VasDhS, 28, 15.2 etāni japtāni punanti jantūñ jātismaratvaṃ labhate yadīcchet //
VasDhS, 29, 2.1 cirajīvitvaṃ brahmacārī rūpavān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
Vārāhagṛhyasūtra
VārGS, 1, 3.1 hrasvatvāt pākayajñaḥ /
VārGS, 4, 5.3 tebhyo juhomy āyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 8.4 dīrghāyutvāya svastaye /
VārGS, 4, 16.2 tena te vapāmyāyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 16.5 tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase /
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
VārŚS, 3, 2, 6, 40.0 amum iti yatra syāt tatra bahutvaṃ nigamayeta //
Āpastambadharmasūtra
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
ĀpDhS, 2, 23, 5.2 uttareṇāryamṇaḥ panthānaṃ te 'mṛtatvaṃ hi kalpate //
ĀpDhS, 2, 23, 9.0 tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate //
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 27, 5.0 aviśiṣṭaṃ hi paratvaṃ pāṇeḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.5 ubhe ā paprau rodasī mahitvā /
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 4, 7, 3.1 vṛddhau phalabhūyastvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
ĀśvŚS, 7, 1, 21.0 hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 1.2 yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacam evāvacchāyājahruḥ //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 2, 1, 1, 1.1 sa yad vā itaś cetaś ca saṃbharati tat sambhārāṇāṃ sambhāratvam /
ŚBM, 2, 1, 2, 6.5 tad vai rohiṇyai rohiṇītvam /
ŚBM, 2, 1, 2, 17.2 tad vai citrāyai citrātvam /
ŚBM, 2, 1, 2, 19.2 tad vai nakṣatrāṇāṃ nakṣatratvam /
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 9.9 nāmṛtatvasyāśāsti sarvam āyur eti /
ŚBM, 2, 2, 2, 14.4 nāmṛtatvasyāśāsti /
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 5.3 te ha naivāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 6.1 te 'rcantaḥ śrāmyantaś ceruḥ amṛtatvam avarurutsamānāḥ /
ŚBM, 10, 4, 3, 10.2 te sambhavanta evāmṛtatvam abhisaṃbhavanti /
ŚBM, 10, 6, 1, 6.5 etaṃ hi vai tvam bahulaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 5, 1.8 tad evārkyasyārkatvam /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 5.4 sarvaṃ vā attīti tad aditer adititvam /
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 7.5 tad evāśvamedhasyāśvamedhatvam /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye hi stomāḥ kriyante yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 13.1 yajñopavītītyādi ca sambhavat sarvaṃ kalpaikatvāt //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 17, 31.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
ŚāṅkhĀ, 5, 2, 8.0 āpnotyamṛtatvam akṣitiṃ svarge loke //
ŚāṅkhĀ, 7, 16, 7.0 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
Ṛgveda
ṚV, 1, 5, 6.1 tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ /
ṚV, 1, 6, 4.1 ād aha svadhām anu punar garbhatvam erire /
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 10, 6.1 tam it sakhitva īmahe taṃ rāye taṃ suvīrye /
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 54, 2.2 yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate //
ṚV, 1, 56, 6.2 tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ //
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 59, 6.1 pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante /
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 68, 2.1 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā //
ṚV, 1, 68, 4.1 bhajanta viśve devatvaṃ nāma ṛtaṃ sapanto amṛtam evaiḥ //
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 91, 2.2 tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 105, 9.2 tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī //
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 1, 110, 6.2 taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ //
ṚV, 1, 115, 4.1 tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra /
ṚV, 1, 136, 1.3 athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe //
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 25.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 2, 21, 6.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
ṚV, 2, 21, 6.2 poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 13.2 ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam //
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 55, 15.2 sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam //
ṚV, 3, 55, 16.2 navyā navyā yuvatayo bhavantīr mahad devānām asuratvam ekam //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 55, 18.2 ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 20.2 śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 3, 60, 3.2 saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā //
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 33, 4.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ //
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 54, 2.1 devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam /
ṚV, 4, 58, 1.1 samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ /
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 27, 3.1 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma /
ṚV, 7, 51, 1.2 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ //
ṚV, 7, 88, 4.2 stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ //
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 8, 7, 31.2 ko vaḥ sakhitva ohate //
ṚV, 8, 15, 12.1 yad indra manmaśas tvā nānā havanta ūtaye /
ṚV, 8, 18, 13.1 yo naḥ kaścid ririkṣati rakṣastvena martyaḥ /
ṚV, 8, 19, 10.1 yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 21, 13.2 yudhed āpitvam icchase //
ṚV, 8, 45, 5.2 yas te śatrutvam ācake //
ṚV, 8, 59, 7.2 prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚV, 8, 83, 8.1 pra bhrātṛtvaṃ sudānavo 'dha dvitā samānyā /
ṚV, 9, 31, 6.2 indo sakhitvam uśmasi //
ṚV, 9, 48, 5.1 adhā hinvāna indriyaṃ jyāyo mahitvam ānaśe /
ṚV, 9, 61, 4.2 sakhitvam ā vṛṇīmahe //
ṚV, 9, 65, 9.2 sakhitvam ā vṛṇīmahe //
ṚV, 9, 66, 14.2 indo sakhitvam uśmasi //
ṚV, 9, 94, 4.2 śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau //
ṚV, 9, 108, 3.2 amṛtatvāya ghoṣayaḥ //
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 26, 2.1 yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ /
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 53, 10.2 vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ //
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 61, 12.2 vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu //
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 63, 4.1 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ /
ṚV, 10, 64, 13.2 nābhā yatra prathamaṃ saṃ nasāmahe tatra jāmitvam aditir dadhātu naḥ //
ṚV, 10, 70, 9.1 deva tvaṣṭar yaddha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ /
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 90, 2.2 utāmṛtatvasyeśāno yad annenātirohati //
ṚV, 10, 92, 3.2 yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran //
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
ṚV, 10, 108, 10.1 nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ /
ṚV, 10, 108, 10.1 nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ /
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 5, 5.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 6, 7.2 prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 7.1 yaśaskaraṃ balavantaṃ prabhutvaṃ tam eva rājādhipatir babhūva /
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 4.2 yad adhūrvaṃs tad dhurāṃ dhūstvam /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.3 etad vai dhurāṃ dhūstvam /
Arthaśāstra
ArthaŚ, 1, 2, 9.1 tābhir dharmārthau yad vidyāt tad vidyānāṃ vidyātvam //
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
ArthaŚ, 1, 5, 11.1 nityaśca vidyāvṛddhasaṃyogo vinayavṛddhyartham tanmūlatvād vinayasya //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 7, 9.1 sahāyasādhyaṃ rājatvaṃ cakram ekaṃ na vartate /
ArthaŚ, 1, 8, 1.1 sahādhyāyino 'mātyān kurvīta dṛṣṭaśaucasāmarthyatvāt iti bhāradvājaḥ //
ArthaŚ, 1, 8, 4.1 sahakrīḍitatvāt paribhavantyenam //
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 8, 16.1 pitṛpaitāmahān amātyān kurvīta dṛṣṭāvadānatvāt //
ArthaŚ, 1, 8, 17.1 te hyenam apacarantam api na tyajanti sagandhatvāt //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 10, 19.2 nāgatvāntaṃ nivarteta sthitā sattvavatāṃ dhṛtau //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 16, 19.1 pareṣu balitvaṃ na manyeta //
ArthaŚ, 1, 16, 33.1 preṣaṇaṃ saṃdhipālatvaṃ pratāpo mitrasaṃgrahaḥ /
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 9, 2.1 karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet cittānityatvān manuṣyānām //
ArthaŚ, 2, 10, 2.1 śāsanapradhānā hi rājānaḥ tanmūlatvāt saṃdhivigrahayoḥ //
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 12.1 pratītaśabdaprayogaḥ spaṣṭatvam iti //
ArthaŚ, 2, 10, 58.1 tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ //
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 18.1 uttamāvaramadhyatvaṃ pradeṣṭā daṇḍakarmaṇi /
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
Avadānaśataka
AvŚat, 8, 3.8 tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam //
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 19, 6.10 parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena //
Aṣṭasāhasrikā
ASāh, 1, 8.4 tatkasya hetoḥ avidyamānatvena tasya nāmadheyasya /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
ASāh, 1, 33.4 anulomatvaṃ subhūte prajñāpāramitāyā mahāyānamupadiśasi /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 4.21 na pratyekabuddhatve sthātavyam /
ASāh, 2, 4.22 na buddhatve sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.31 iti hi pratyekabuddhatvamiti na sthātavyam /
ASāh, 2, 4.32 iti hi buddhatvamiti na sthātavyam /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.53 pratyekabuddhatvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 10.7 evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi anāgāmy api anāgāmiphalamapi arhann api arhattvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.9 pratyekabuddhatvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.11 samyaksaṃbuddhatvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 13.18 yo buddhatve sarvajñatve vā śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 13.18 yo buddhatve sarvajñatve vā śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 12.5 tebhyo 'pyalpebhyo 'lpatarakāste ye 'rhattvaṃ prāpnuvanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.20 prajñāpāramitāparigṛhītatvācca pāramitānāmadheyaṃ labhante /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.12 tatkasya hetoḥ prajñāpāramitānirjātatvāt tathāgataśarīrāṇām /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 10.39 tatkasya hetoḥ saviṣatvādupalambhasya /
ASāh, 6, 11.2 tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
ASāh, 7, 6.10 nārhattvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.11 na pratyekabuddhatvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.12 na buddhatvaṃ paridīpitaṃ bhavati //
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 9.6 iti hi prajñāpāramitā ca skandhadhātvāyatanaṃ ca advayam etad advaidhīkāraṃ śūnyatvādviviktatvāt /
ASāh, 7, 9.7 evaṃ śāntatvānnopalabhyate /
ASāh, 7, 10.39 tatkasya hetoḥ yathāpi nāma durbhāṣitatvādvācaḥ //
ASāh, 8, 2.2 tatkasya hetoḥ rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam /
ASāh, 8, 2.5 tatkasya hetoḥ vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam /
ASāh, 8, 4.2 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.4 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.6 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.8 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.10 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.12 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.14 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.16 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.18 bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.20 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.23 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.36 bhagavānāha atyantaviśuddhatvātsubhūte //
ASāh, 8, 9.2 bhagavānāha viviktatvātsubhūte /
ASāh, 8, 9.4 bhagavānāha prakṛtiviśuddhatvātsubhūte /
ASāh, 8, 9.5 prakṛtiviviktatvātprakṛtigambhīrā prajñāpāramitā /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.15 pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.16 buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 10, 2.5 tatkasya hetoḥ yathāpi nāma parīttatvātkuśalamūlānām /
ASāh, 10, 22.11 tatkasya hetoḥ yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 6.28 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati /
ASāh, 11, 6.32 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 17.3 tatkasya hetoḥ yaduta durlabhatvānmahārghatvācca /
ASāh, 11, 17.3 tatkasya hetoḥ yaduta durlabhatvānmahārghatvācca /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 53.0 tad aśiṣyaṃ sañjñāpramāṇatvāt //
Aṣṭādhyāyī, 1, 2, 56.0 pradhānapratyayārthavacanam arthasya anyapramāṇatvāt //
Aṣṭādhyāyī, 5, 3, 91.0 vatsokṣāśvarṣabhebhyaś ca tanutve //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 22.2 sarvānugrāhakatvena tad asmy ahaṃ vāsudeva tad asmy ahaṃ vāsudeva //
Buddhacarita
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
BCar, 4, 5.1 saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 7, 45.1 ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām /
BCar, 9, 40.1 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
BCar, 9, 50.2 rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ //
BCar, 9, 57.2 agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti //
BCar, 9, 59.1 yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva /
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 50.2 smṛtvā suhṛttvaṃ tu punaḥ punarmā brūhi pratijñāṃ khalu pālayeti //
BCar, 12, 75.1 sūkṣmatvāccaiva doṣāṇāmavyāpārācca cetasaḥ /
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
BCar, 12, 85.1 saṃjñāsaṃjñitvayordoṣaṃ jñātvā hi munirudrakaḥ /
BCar, 12, 87.2 sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā //
BCar, 12, 100.2 bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā //
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /
Carakasaṃhitā
Ca, Sū., 5, 30.2 khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā //
Ca, Sū., 5, 37.2 hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ //
Ca, Sū., 5, 38.2 bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam //
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 5, 90.1 kharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ /
Ca, Sū., 7, 30.1 puṇyaśabdo vipāpatvān manovākkāyakarmaṇām /
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Sū., 9, 7.1 bahutā tatrayogyatvamanekavidhakalpanā /
Ca, Sū., 9, 9.1 smṛtir nirdeśakāritvam abhīrutvam athāpi ca /
Ca, Sū., 9, 9.1 smṛtir nirdeśakāritvam abhīrutvam athāpi ca /
Ca, Sū., 9, 9.2 jñāpakatvaṃ ca rogāṇāmāturasya guṇāḥ smṛtāḥ //
Ca, Sū., 10, 12.2 gatirekā navatvaṃ ca rogasyopadravo na ca //
Ca, Sū., 10, 17.1 śeṣatvādāyuṣo yāpyamasādhyaṃ pathyasevayā /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 53.2 jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 13, 57.2 paktā kharatvaṃ raukṣyaṃ ca gātrasyāsnigdhalakṣaṇam //
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 16, 15.1 tandrā klaibyamabuddhitvam aśastasvapnadarśanam /
Ca, Sū., 16, 33.1 śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Ca, Sū., 17, 26.2 kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje //
Ca, Sū., 17, 51.1 samīraṇe parikṣīṇe kaphaḥ pittaṃ samatvagam /
Ca, Sū., 17, 51.2 kurvīta saṃnirundhāno mṛdvagnitvaṃ śirograham //
Ca, Sū., 17, 52.2 nakhādīnāṃ ca pītatvaṃ ṣṭhīvanaṃ kaphapittayoḥ //
Ca, Sū., 17, 56.2 nakhādīnāṃ ca śuklatvaṃ gātrapāruṣyameva ca //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 69.1 daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ /
Ca, Sū., 17, 92.1 vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt /
Ca, Sū., 17, 95.1 duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate /
Ca, Sū., 17, 95.2 tataḥ śīghravidāhitvādvidradhītyabhidhīyate //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 51.1 sneho bandhaḥ sthiratvaṃ ca gauravaṃ vṛṣatā balam /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 21, 9.1 medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca, Sū., 22, 10.1 bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam /
Ca, Sū., 22, 10.2 raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam //
Ca, Sū., 22, 40.1 śyāvatā stabdhagātratvamudvego hanusaṃgrahaḥ /
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Sū., 25, 21.2 kharadravacaloṣṇatvaṃ tejo'ntānām yathaiva hi //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 42.2 jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam //
Ca, Sū., 25, 42.2 jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam //
Ca, Sū., 25, 42.2 jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam //
Ca, Sū., 25, 49.5 eṣām āsavānām āsutatvād āsavasaṃjñā /
Ca, Sū., 26, 8.9 aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 24.2 rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 53.2 tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ //
Ca, Sū., 26, 55.2 svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ //
Ca, Sū., 26, 56.1 amlātkaṭus tatastikto laghutvād uttamottamaḥ /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Sū., 26, 111.1 pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu /
Ca, Sū., 27, 54.1 bhūśayā bilavāsitvād ānūpānūpasaṃśrayāt /
Ca, Sū., 27, 62.2 māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam //
Ca, Sū., 27, 63.1 yonāv ajāvike miśragocaratvādaniścite /
Ca, Sū., 27, 81.1 dārḍhyaṃ bṛhattvamutsāhaṃ svapnaṃ ca janayatyapi /
Ca, Sū., 27, 82.2 śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt //
Ca, Sū., 27, 123.2 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam /
Ca, Sū., 27, 137.1 madhurāmlakaṣāyatvātsaugandhyācca rucipradam /
Ca, Sū., 27, 144.2 kaṣāyaviśadatvācca saugandhyācca rucipradam //
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Nid., 1, 16.0 iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 31.1 sa saptavidhājjvarād viśiṣṭaliṅgopakramasamutthānatvād viśiṣṭo veditavyaḥ karmaṇā sādhāraṇena copacaryate /
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 12.3 virecanasya yogitvād bahutvād bheṣajasya ca //
Ca, Nid., 2, 12.3 virecanasya yogitvād bahutvād bheṣajasya ca //
Ca, Nid., 2, 15.2 vamanasyālpayogitvād alpatvādbheṣajasya ca //
Ca, Nid., 2, 15.2 vamanasyālpayogitvād alpatvādbheṣajasya ca //
Ca, Nid., 2, 22.2 akarmataśca sādhyatvaṃ kaścidrogo 'tivartate //
Ca, Nid., 2, 23.1 tatrāsādhyatvamekaṃ syāt sādhyayāpyaparikramāt /
Ca, Nid., 2, 28.3 mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 12.2 sa vipratiṣiddhopakramatvādasādhyo nicayagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 11.1 te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 8, 19.2 kṣayo rogasya hetutve śoṣasyāpyupalabhyate //
Ca, Nid., 8, 22.2 prayogāpariśuddhatvāttathā cānyonyasaṃbhavāt //
Ca, Vim., 1, 8.0 saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 6.1 tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena tadbhūyo vistareṇānuvyākhyāsyāmaḥ /
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 2, 7.1 amātrāvattvaṃ punardvividham ācakṣate hīnam adhikaṃ ca /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Ca, Vim., 3, 9.3 garīyastvaṃ viśeṣeṇa hetumat sampravakṣyate //
Ca, Vim., 3, 10.2 vidyād duṣparihāryatvād garīyastaram arthavit //
Ca, Vim., 3, 24.3 teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau /
Ca, Vim., 3, 36.1 tasmādubhayadṛṣṭatvādekāntagrahaṇamasādhu /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 5, 28.1 doṣahetuḥ pṛthaktvena bheṣajoddeśa eva ca /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 6, 5.1 tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ /
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 71.1 kāryayonistu sā yā vikriyamāṇā kāryatvamāpadyate //
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 104.2 sā sāratā sukhamuddhatāṃ medhāṃ manasvitvaṃ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṃ cācaṣṭe //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Śār., 1, 7.2 sarvāḥ sarvagatatvāc ca vedanāḥ kiṃ na vetti saḥ //
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 29.1 kharadravacaloṣṇatvaṃ bhūjalānilatejasām /
Ca, Śār., 1, 53.1 prabhavo na hyanāditvādvidyate paramātmanaḥ /
Ca, Śār., 1, 58.2 śīghragatvātsvabhāvāt tvabhāvo na vyativartate //
Ca, Śār., 1, 60.1 tadeva bhāvādagrāhyaṃ nityatvaṃ na kutaścana /
Ca, Śār., 1, 74.2 pañcabhūtāvaśeṣatvāt pañcatvaṃ gatamucyate //
Ca, Śār., 1, 76.2 acetanatvācca manaḥ kriyāvadapi nocyate //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Ca, Śār., 2, 16.1 karmātmakatvād viṣamāṃśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau /
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 3, 8.3 sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.2 yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ /
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.4 atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 16.3 tāsāṃ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṃkhyeyabhedā bhavati bhūtānām ākṛtiviśeṣāparisaṃkhyeyatvāt /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 4, 20.1 caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa //
Ca, Śār., 4, 20.1 caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa //
Ca, Śār., 4, 24.1 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā sampūrṇatvāt /
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 36.2 tatra śuddhamadoṣamākhyātaṃ kalyāṇāṃśatvāt rājasaṃ sadoṣamākhyātaṃ roṣāṃśatvāt tāmasamapi sadoṣamākhyātaṃ mohāṃśatvāt /
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 4, 37.8 ityenaṃ śuddhasya sattvasya saptavidhaṃ bhedāṃśaṃ vidyāt kalyāṇāṃśatvāt tatsaṃyogāttu brāhmamatyantaśuddhaṃ vyavasyet //
Ca, Śār., 4, 38.7 ityevaṃ khalu rājasasya sattvasya ṣaḍvidhaṃ bhedāṃśaṃ vidyāt roṣāṃśatvāt //
Ca, Śār., 4, 39.4 ityevaṃ tāmasasya sattvasya trividhaṃ bhedāṃśaṃ vidyānmohāṃśatvāt //
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 19.2 karmaṇāṃ hi deśakālasaṃpadupetānāṃ niyatam iṣṭaphalatvaṃ tathetareṣām itaratvam /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Indr., 1, 16.1 tatra prakṛtivaikārikāṇāṃ svarāṇāmāśv abhinirvṛttiḥ svarānekatvam ekasya cānekatvamapraśastam /
Ca, Indr., 2, 19.2 svādutvam aparaścāpi vipulaṃ bhajate rasaḥ //
Ca, Indr., 4, 23.2 spṛśyān spṛṣṭvā tato 'nyatvaṃ mumūrṣusteṣu manyate //
Ca, Indr., 5, 41.1 manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ /
Ca, Indr., 7, 18.2 saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet //
Ca, Indr., 8, 10.1 glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati /
Ca, Indr., 9, 11.2 urasaśca viśuṣkatvād yo naro na sa jīvati //
Ca, Indr., 12, 87.2 sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ //
Ca, Cik., 1, 73.1 medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 41.2 bahirvegasya liṅgāni sukhasādhyatvameva ca //
Ca, Cik., 3, 55.1 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti vā /
Ca, Cik., 3, 76.1 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau /
Ca, Cik., 3, 79.2 svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau //
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 3, 107.2 kṛśatvaṃ nātigātrāṇāṃ pratataṃ kaṇṭhakūjanam //
Ca, Cik., 3, 108.2 mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca //
Ca, Cik., 3, 108.2 mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca //
Ca, Cik., 3, 132.2 srotasāṃ saṃniruddhatvāt svedaṃ nā nādhigacchati //
Ca, Cik., 3, 133.2 aruciścāvipākaśca gurutvamudarasya ca //
Ca, Cik., 3, 135.2 stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā //
Ca, Cik., 3, 137.2 kṣut kṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam //
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Ca, Cik., 3, 151.2 tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ //
Ca, Cik., 3, 152.2 svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye //
Ca, Cik., 3, 152.2 svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye //
Ca, Cik., 3, 153.1 āhārabhāvāt prāṇāya saratvāllāghavāya ca /
Ca, Cik., 3, 153.2 jvaraghnyo jvarasātmyatvāttasmāt peyābhirāditaḥ //
Ca, Cik., 3, 159.1 dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat /
Ca, Cik., 3, 162.1 doṣā baddhāḥ kaṣāyeṇa stambhitvāttaruṇe jvare /
Ca, Cik., 3, 166.2 yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca //
Ca, Cik., 3, 170.2 nirūho balam agniṃ ca vijvaratvaṃ mudaṃ rucim //
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 4, 7.2 tadyonitvāt prapannaṃ ca vardhate tat pradūṣayat //
Ca, Cik., 5, 7.2 sparśopalabhyaḥ paripiṇḍitatvādgulmo yathādoṣamupaiti nāma //
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Ca, Cik., 5, 39.1 raktapittātivṛddhatvāt kriyām anupalabhya ca /
Ca, Cik., 5, 59.1 chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ /
Ca, Cik., 5, 61.2 ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati //
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Ca, Cik., 22, 14.1 tiktāsyatvaṃ śiraso dāhaḥ śītābhinandatā mūrchā /
Ca, Cik., 22, 14.2 pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ //
Ca, Cik., 22, 15.1 tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt /
Ca, Cik., 30, 291.1 rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ /
Ca, Si., 12, 48.1 sa śāstramanyadapyāśu yuktijñatvāt prabudhyate /
Ca, Cik., 1, 3, 63.1 te hy atyantaviruddhatvād aśmano bhedanāḥ param /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 26.1 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke /
Ca, Cik., 2, 4, 44.2 nārīṇāmarasajñatvād avicārād asevanāt //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Lalitavistara
LalVis, 3, 22.6 na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam /
LalVis, 3, 22.6 na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam /
LalVis, 4, 4.59 catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate /
LalVis, 5, 2.4 evaṃ cāvocan mamāntareṇa tvaṃ satpuruṣa anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase //
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 213.1 mahattvād bhāravattvācca mahābhāratam ucyate /
MBh, 1, 2, 88.1 pañcānām ekapatnītve vimarśo drupadasya ca /
MBh, 1, 2, 91.4 śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ /
MBh, 1, 2, 110.4 tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam /
MBh, 1, 2, 147.2 yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam //
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 1, 2, 198.2 yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt /
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 5, 10.3 cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ //
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 10, 6.2 kena karmavipākena bhujagatvam upāgataḥ /
MBh, 1, 10, 7.3 so 'haṃ śāpena viprasya bhujagatvam upāgataḥ /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 11, 15.3 daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam //
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 16, 26.2 amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt //
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 18, 11.2 teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai /
MBh, 1, 20, 2.4 avākśirā dīnamanā kadrvā dāsatvam āgatā /
MBh, 1, 20, 10.2 tvaṃ prabhustapanaprakhyastvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 25, 4.2 etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata /
MBh, 1, 25, 16.2 yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi //
MBh, 1, 27, 29.1 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati /
MBh, 1, 27, 35.1 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata /
MBh, 1, 31, 4.2 bahutvān nāmadheyāni bhujagānāṃ tapodhana /
MBh, 1, 31, 16.2 bahutvān nāmadheyānām itare na prakīrtitāḥ //
MBh, 1, 32, 19.4 imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi //
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 38, 6.2 putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam //
MBh, 1, 41, 8.1 chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva /
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 50, 14.2 prabhutvam indreṇa samaṃ mataṃ me dyutiśca nārāyaṇavad vibhāti //
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 41.2 amoghatvaṃ ca vijñāya retaso rājasattamaḥ //
MBh, 1, 57, 57.44 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
MBh, 1, 57, 57.45 tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam /
MBh, 1, 57, 62.1 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama /
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 57, 75.8 apāsya matsyagandhatvaṃ kena dattā sugandhatā /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 57, 104.1 śikhaṇḍī drupadājjajñe kanyā putratvam āgatā /
MBh, 1, 58, 27.1 iha devatvam icchanto mānuṣeṣu manasvinaḥ /
MBh, 1, 62, 13.2 akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ //
MBh, 1, 62, 13.2 akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ //
MBh, 1, 65, 22.1 guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase /
MBh, 1, 66, 12.9 ānayitvā tataścaināṃ duhitṛtve nyayojayam //
MBh, 1, 67, 14.15 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane /
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 68, 25.2 kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ //
MBh, 1, 68, 36.2 jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ //
MBh, 1, 68, 69.19 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ /
MBh, 1, 68, 74.2 viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ /
MBh, 1, 68, 75.4 janayitvā tvam utsṛṣṭā kokileva parair bhṛtā /
MBh, 1, 69, 10.3 ātmano duṣṭabhāvatvājjānan nīco 'prasannadhīḥ /
MBh, 1, 69, 26.3 putratve śaṅkamānasya buddhir jñāpakadīpinī /
MBh, 1, 69, 27.4 sākṣitve bahavo 'pyuktā devadūtādayo matāḥ /
MBh, 1, 70, 27.1 kārayāmāsa cendratvam abhibhūya divaukasaḥ /
MBh, 1, 75, 7.1 yadyasmān apahāya tvam ito gacchasi bhārgava /
MBh, 1, 83, 13.2 prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ //
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 89, 42.2 rājatve taṃ prajāḥ sarvā dharmajña iti vavrire /
MBh, 1, 90, 18.4 tad asyāyutanāyitvam //
MBh, 1, 92, 13.3 kulasya ye vaḥ prasthitāstatsādhutvam anuttamam //
MBh, 1, 92, 42.1 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ /
MBh, 1, 92, 50.2 vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ //
MBh, 1, 92, 52.1 tasmāt tajjananīhetor mānuṣatvam upāgatā /
MBh, 1, 94, 59.3 anapatyataikaputratvam ityāhur dharmavādinaḥ /
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 97, 18.4 amaratvasya vā hetostrailokyasadanasya vā //
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 99, 3.33 amaratvasya vā hetostrailokyasadanasya vā /
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 99, 11.3 kanyātvaṃ ca dadau prītaḥ punar vidvāṃstapodhanaḥ /
MBh, 1, 99, 14.2 loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca //
MBh, 1, 99, 14.2 loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca //
MBh, 1, 99, 32.1 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca /
MBh, 1, 100, 17.1 yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api /
MBh, 1, 100, 19.8 pāṇḍutvaṃ varṇatastasya mātṛdoṣād bhaviṣyati //
MBh, 1, 102, 15.10 avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ /
MBh, 1, 104, 12.1 prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ /
MBh, 1, 104, 14.2 putratve kalpayāmāsa sabhāryaḥ sūtanandanaḥ //
MBh, 1, 105, 7.24 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava /
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa //
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 115, 2.3 nāvaratve varārhāyāḥ sthitvā cānagha nityadā //
MBh, 1, 115, 6.1 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati /
MBh, 1, 116, 24.4 avāpya putrāṃllabdhātmā vīrapatnītvam arthaye /
MBh, 1, 119, 43.60 saśeṣatvān na samprāpto jale śūlāni pāṇḍavaḥ /
MBh, 1, 120, 5.1 dhanurvedaparatvācca tapasā vipulena ca /
MBh, 1, 120, 10.1 sa tu jñānagarīyastvāt tapasaśca samanvayāt /
MBh, 1, 121, 2.8 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ /
MBh, 1, 122, 31.28 pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ /
MBh, 1, 122, 35.2 yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija /
MBh, 1, 122, 38.22 śiṣyatvena dadau bhīṣmo vasūni vividhāni ca /
MBh, 1, 123, 14.2 vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ /
MBh, 1, 123, 21.1 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā /
MBh, 1, 124, 29.1 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām /
MBh, 1, 127, 14.2 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam /
MBh, 1, 129, 6.3 viduraḥ karaṇatvācca pāṇḍavastvabhiṣicyatām //
MBh, 1, 130, 1.7 prajñācakṣur anetratvād aśakto rāṣṭragopane /
MBh, 1, 130, 1.25 prajñācakṣur anetratvād aśakto rājyarakṣaṇe /
MBh, 1, 130, 13.3 abhiprāyasya pāpatvān naitat tu vivṛṇomyaham //
MBh, 1, 131, 11.2 ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam //
MBh, 1, 137, 16.21 parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ /
MBh, 1, 146, 13.6 anāthatvaṃ striyo dvāraṃ duṣṭānāṃ vivṛtaṃ hi tat /
MBh, 1, 146, 17.5 anāthatvāt sutāṃ vidvan //
MBh, 1, 146, 19.4 aśaktatvād anāthatvān mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate /
MBh, 1, 146, 19.4 aśaktatvād anāthatvān mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate /
MBh, 1, 146, 27.4 ātmano vidyamānatvād bhuvanāni caturdaśa /
MBh, 1, 153, 8.2 ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe //
MBh, 1, 155, 49.1 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api /
MBh, 1, 155, 49.1 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api /
MBh, 1, 160, 19.1 sa somam ati kāntatvād ādityam ati tejasā /
MBh, 1, 160, 25.4 prasannatvena kāntyā ca candrarekhām ivāmalām //
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 1, 173, 25.3 yadā kalmāṣapādastu rākṣasatvam avāpa saḥ /
MBh, 1, 173, 25.5 yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān /
MBh, 1, 180, 2.3 avajñāyeha vṛddhatvaṃ kālikā vinipātyate /
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 187, 31.2 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ /
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 188, 22.4 dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.63 latātvam atha saṃpede tam evābhyanuveṣṭatī /
MBh, 1, 188, 22.133 abhogā lapsyase siddhiṃ yogenāpi mahatvatām /
MBh, 1, 189, 48.2 seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā //
MBh, 1, 193, 10.1 vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat /
MBh, 1, 196, 6.1 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet /
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 21.2 yuvayor hetunānena nāmaratvaṃ vidhīyate //
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 212, 1.420 pārthasya vai sārathitve bhavethā ityaśikṣayan /
MBh, 1, 215, 11.110 tejasā viprahīṇatvāt sahasā havyavāhana /
MBh, 1, 221, 5.1 aśaktimattvācca sutā na śaktāḥ saraṇe mama /
MBh, 1, 221, 8.1 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam /
MBh, 1, 223, 15.1 tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate /
MBh, 1, 224, 20.3 gurutvān mandapālasya tapasaśca viśeṣataḥ /
MBh, 1, 224, 20.8 gurutvān mandapālasya iti pādāntikaṃ gatāḥ //
MBh, 2, 13, 48.1 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam /
MBh, 2, 16, 23.9 tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam /
MBh, 2, 16, 30.8 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim /
MBh, 2, 16, 32.2 bhāvitvād api cārthasya satyavākyāt tathā muneḥ //
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 20, 18.1 svargam āsthāya kasya syād vigrahitvaṃ yathā tava /
MBh, 2, 22, 36.1 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 22, 42.1 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ /
MBh, 2, 25, 14.2 pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ //
MBh, 2, 25, 15.1 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ /
MBh, 2, 30, 34.1 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ /
MBh, 2, 34, 13.1 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 34, 16.2 kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt //
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 40, 13.1 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam /
MBh, 2, 43, 30.1 īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm /
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 59, 4.1 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata /
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 62, 16.2 sūkṣmatvād gahanatvācca kāryasyāsya ca gauravāt //
MBh, 2, 62, 16.2 sūkṣmatvād gahanatvācca kāryasyāsya ca gauravāt //
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 69, 15.1 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava /
MBh, 2, 69, 17.1 ātmapradānaṃ saumyatvam adbhyaścaivopajīvanam /
MBh, 3, 13, 18.1 tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ /
MBh, 3, 13, 23.1 aditer api putratvam etya yādavanandana /
MBh, 3, 13, 51.1 martyatā caiva bhūtānām amaratvaṃ divaukasām /
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 28, 23.2 śarātisarge śīghratvāt kālāntakayamopamaḥ //
MBh, 3, 30, 20.1 dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ /
MBh, 3, 33, 29.1 kartṛtvād eva puruṣaḥ karmasiddhau praśasyate /
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 42, 19.2 dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ /
MBh, 3, 42, 26.1 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ /
MBh, 3, 43, 30.2 dīpavad viprakṛṣṭatvād aṇūni sumahāntyapi //
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 49, 17.1 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ /
MBh, 3, 52, 6.2 teṣām anyatamaṃ devaṃ patitve varayasva ha //
MBh, 3, 54, 17.2 patitve tena satyena devās taṃ pradiśantu me //
MBh, 3, 54, 26.3 varayāmāsa caivainaṃ patitve varavarṇinī //
MBh, 3, 57, 12.2 tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi //
MBh, 3, 72, 12.1 aham apyaśvakuśalaḥ sūdatve ca suniṣṭhitaḥ /
MBh, 3, 74, 21.2 utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhicit //
MBh, 3, 77, 20.2 tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ //
MBh, 3, 77, 22.1 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te /
MBh, 3, 78, 11.1 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā /
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 53.3 avagāhya tasmin sarasi mānuṣatvam upāgatāḥ //
MBh, 3, 82, 110.2 jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ //
MBh, 3, 82, 137.2 jātismaratvaṃ prāpnoti dṛṣṭam etat purātane //
MBh, 3, 83, 86.2 adhītya dvijamadhye ca nirmalatvam avāpnuyāt //
MBh, 3, 85, 9.3 viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ //
MBh, 3, 90, 3.2 tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam //
MBh, 3, 95, 17.2 tathāvidhe tvaṃ śayane mām upaitum ihārhasi //
MBh, 3, 105, 3.2 bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān //
MBh, 3, 106, 33.2 putratve kalpayāmāsa samudraṃ varuṇālayam //
MBh, 3, 107, 18.2 yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi //
MBh, 3, 108, 17.1 duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat /
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 110, 15.2 amoghatvād vidheścaiva bhāvitvād daivanirmitāt //
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 124, 15.1 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam /
MBh, 3, 127, 12.2 dhig astvihaikaputratvam aputratvaṃ varaṃ bhavet /
MBh, 3, 127, 12.2 dhig astvihaikaputratvam aputratvaṃ varaṃ bhavet /
MBh, 3, 127, 12.3 nityāturatvād bhūtānāṃ śoka evaikaputratā //
MBh, 3, 131, 1.3 sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi //
MBh, 3, 132, 19.3 vicakṣaṇatvaṃ ca bhaviṣyate nau śivaś ca saumyaś ca hi brahmaghoṣaḥ //
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 3, 146, 66.2 skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam //
MBh, 3, 149, 8.2 etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha //
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 150, 13.2 bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam //
MBh, 3, 163, 45.3 amaratvam apāhāya brūhi yat te manogatam //
MBh, 3, 166, 17.1 tena teṣāṃ praṇunnānām āśutvācchīghragāminām /
MBh, 3, 171, 13.1 diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha /
MBh, 3, 176, 11.1 yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama /
MBh, 3, 177, 26.2 jātir atra mahāsarpa manuṣyatve mahāmate /
MBh, 3, 178, 4.2 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca /
MBh, 3, 178, 4.3 eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam //
MBh, 3, 178, 12.2 manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate //
MBh, 3, 178, 13.1 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate /
MBh, 3, 178, 13.2 gavādibhyas tathāśvebhyo devatvam api dṛśyate //
MBh, 3, 178, 42.2 brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam //
MBh, 3, 181, 30.1 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ /
MBh, 3, 181, 30.1 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ /
MBh, 3, 183, 11.1 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ /
MBh, 3, 183, 14.2 jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase /
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 184, 8.2 vāso dattvā candramasaḥ sa lokaṃ dattvā hiraṇyam amṛtatvam eti //
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 186, 90.2 nirvedo jīvite dīrghe manuṣyatve ca bhārata //
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 192, 4.2 kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ //
MBh, 3, 192, 7.2 dhundhumāratvam agamat tacchṛṇuṣva mahīpate //
MBh, 3, 194, 22.1 vadhyatvam upagacchetāṃ mama satyaparākramau /
MBh, 3, 194, 25.2 uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ //
MBh, 3, 194, 27.1 putratvam abhigacchāva tava caiva sulocana /
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 3, 198, 35.3 pārthivānām adharmatvāt prajānām abhavaḥ sadā //
MBh, 3, 198, 75.2 svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati //
MBh, 3, 200, 19.2 nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet //
MBh, 3, 200, 32.1 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet /
MBh, 3, 200, 37.2 tato 'nivṛttabandhatvāt karmaṇām udayād api /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 201, 9.2 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ //
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 3, 204, 9.2 prayatatvād dvijātīnāṃ damenāsi samanvitaḥ //
MBh, 3, 207, 10.3 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ //
MBh, 3, 207, 15.1 nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava /
MBh, 3, 208, 5.2 tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā //
MBh, 3, 209, 23.2 atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ //
MBh, 3, 217, 2.2 kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan //
MBh, 3, 217, 9.1 tataḥ saṃkalpya putratve skandaṃ mātṛgaṇo 'gamat /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 3, 218, 16.1 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam /
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 3, 218, 34.2 brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam //
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 3, 228, 12.1 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana /
MBh, 3, 232, 15.2 tathā sarvair upāyais tvaṃ yatethāḥ kurunandana //
MBh, 3, 258, 15.2 amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca //
MBh, 3, 258, 15.2 amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca //
MBh, 3, 258, 15.2 amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca //
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 262, 34.1 tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha /
MBh, 3, 264, 17.2 manye cāśrayavān prāpto na tvaṃ nirgantum arhasi //
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 292, 17.1 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati /
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 3, 293, 13.1 evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ /
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 4, 15, 1.3 svāminī tvam anuprāptā prakuruṣva mama priyam //
MBh, 4, 19, 15.2 sāhaṃ dāsatvam āpannā na śāntim avaśā labhe //
MBh, 4, 22, 27.2 praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava /
MBh, 4, 39, 20.2 kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai //
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 4, 46, 7.1 bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā /
MBh, 4, 47, 9.2 vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana //
MBh, 4, 48, 20.2 śīghratvam eva pārthasya pūjayanti sma cetasā //
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 12, 13.2 vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī //
MBh, 5, 13, 1.4 bhajasva māṃ varārohe patitve varavarṇini //
MBh, 5, 13, 10.3 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
MBh, 5, 13, 13.2 punar eṣyati devānām indratvam akutobhayaḥ //
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti vā mayi //
MBh, 5, 13, 24.2 pativratātvāt satyena sopaśrutim athākarot //
MBh, 5, 14, 13.1 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ /
MBh, 5, 20, 20.1 bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ /
MBh, 5, 29, 11.2 atandrito brahmacaryaṃ cacāra śreṣṭhatvam icchan balabhid devatānām //
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 32, 29.1 anāptānāṃ pragrahāt tvaṃ narendra tathāptānāṃ nigrahāccaiva rājan /
MBh, 5, 32, 29.2 bhūmiṃ sphītāṃ durbalatvād anantāṃ na śaktastvaṃ rakṣituṃ kauraveya //
MBh, 5, 34, 66.2 indriyāṇām anīśatvād rājāno rājyavibhramaiḥ //
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 36, 57.2 bahūn bahutvād āyāsān sahantītyupamā satām //
MBh, 5, 36, 65.2 anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ //
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 37, 19.2 hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 44, 3.3 anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta //
MBh, 5, 44, 14.1 etena brahmacaryeṇa devā devatvam āpnuvan /
MBh, 5, 50, 50.2 tasyāpacitim āryatvāt kartāraḥ sthavirāstrayaḥ //
MBh, 5, 60, 3.2 upekṣayā ca bhāvānāṃ devā devatvam āpnuvan //
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 5, 68, 3.1 vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ /
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 5, 68, 8.2 devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ //
MBh, 5, 68, 9.1 harṣāt saukhyāt sukhaiśvaryāddhṛṣīkeśatvam aśnute /
MBh, 5, 68, 13.2 śāśvatatvād anantaśca govindo vedanād gavām //
MBh, 5, 70, 11.2 paśyan vā putragṛddhitvānmandasyānveti śāsanam //
MBh, 5, 70, 39.2 tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām //
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 90, 17.1 anupāsitavṛddhatvācchriyā mohācca darpitaḥ /
MBh, 5, 93, 44.2 gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 103, 8.2 trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ //
MBh, 5, 104, 18.1 kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ /
MBh, 5, 107, 13.1 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān /
MBh, 5, 114, 20.2 durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ //
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 137, 9.2 ahitatvāya kalpante doṣā bharatasattama //
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 5, 139, 34.2 japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati //
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 147, 33.1 kṣamā titikṣā dama ārjavaṃ ca satyavratatvaṃ śrutam apramādaḥ /
MBh, 5, 160, 4.2 kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ //
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 169, 19.1 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu /
MBh, 5, 172, 22.2 bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ //
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 5, 180, 25.2 brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt //
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 188, 12.1 vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase /
MBh, 5, 190, 17.2 vijahāra mudā yuktaḥ strītvaṃ naivātirocayan //
MBh, 5, 193, 5.3 kiṃcit kālāntaraṃ strītvaṃ dhārayasva niśācara //
MBh, 5, 193, 9.1 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva /
MBh, 5, 193, 41.2 evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ //
MBh, 6, 12, 17.2 yataḥ śyāmatvam āpannāḥ prajā janapadeśvara //
MBh, 6, 12, 25.1 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca /
MBh, 6, 13, 41.1 pariṇāhena ṣaṭtriṃśad vipulatvena cānagha /
MBh, 6, 13, 44.1 aṣṭapañcāśataṃ rājan vipulatvena cānagha /
MBh, 6, 14, 8.2 samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ //
MBh, 6, BhaGī 2, 15.2 samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate //
MBh, 6, BhaGī 2, 48.2 siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate //
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 6, 6.2 anātmanastu śatrutve vartetātmaiva śatruvat //
MBh, 6, BhaGī 6, 31.1 sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ /
MBh, 6, BhaGī 6, 33.3 etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām //
MBh, 6, BhaGī 9, 15.2 ekatvena pṛthaktvena bahudhā viśvatomukham //
MBh, 6, BhaGī 9, 15.2 ekatvena pṛthaktvena bahudhā viśvatomukham //
MBh, 6, BhaGī 13, 7.1 amānitvamadambhitvamahiṃsā kṣāntirārjavam /
MBh, 6, BhaGī 13, 7.1 amānitvamadambhitvamahiṃsā kṣāntirārjavam /
MBh, 6, BhaGī 13, 9.2 nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu //
MBh, 6, BhaGī 13, 10.2 viviktadeśasevitvamaratirjanasaṃsadi //
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, BhaGī 13, 15.2 sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat //
MBh, 6, BhaGī 13, 20.1 kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
MBh, 6, BhaGī 13, 20.2 puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 6, BhaGī 14, 6.1 tatra sattvaṃ nirmalatvātprakāśakamanāmayam /
MBh, 6, BhaGī 17, 16.1 manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ /
MBh, 6, BhaGī 18, 16.2 paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ //
MBh, 6, 44, 28.1 puṃstvād abhimadatvācca kecid atra mahāgajāḥ /
MBh, 6, 55, 28.2 naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ //
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 61, 34.1 yaśca hetur avadhyatve teṣām akliṣṭakarmaṇām /
MBh, 6, 65, 28.2 avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran //
MBh, 6, 79, 5.2 mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati //
MBh, 6, 82, 26.2 prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ //
MBh, 6, 103, 76.1 yathābhavacca strī pūrvaṃ paścāt puṃstvam upāgataḥ /
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 6, 113, 46.2 strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ /
MBh, 6, 114, 32.2 avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ //
MBh, 6, 114, 33.2 svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā /
MBh, 6, 115, 2.2 na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje //
MBh, 7, 5, 12.3 senāpatitvam arhanti nātra kāryā vicāraṇā //
MBh, 7, 5, 22.2 vīryād dākṣyād adhṛṣyatvād arthajñānānnayājjayāt //
MBh, 7, 5, 23.1 tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api /
MBh, 7, 10, 42.2 nāśayetām ihecchantau mānuṣatvāt tu necchataḥ //
MBh, 7, 11, 2.1 senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 17, 3.2 āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ //
MBh, 7, 18, 19.1 tataste labdhalakṣyatvād anyonyam abhicukruśuḥ /
MBh, 7, 32, 4.3 abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ //
MBh, 7, 38, 18.1 arjunasya sutaṃ tveṣa śiṣyatvād abhirakṣati /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 7, 52, 13.2 ātmakāryagarīyastvād rājā duryodhano 'bravīt //
MBh, 7, 52, 22.1 nimitte dūrapātitve laghutve dṛḍhavedhane /
MBh, 7, 52, 22.1 nimitte dūrapātitve laghutve dṛḍhavedhane /
MBh, 7, 52, 24.3 yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ //
MBh, 7, 67, 47.1 nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃcana /
MBh, 7, 85, 65.2 sauhṛdasya ca vīryasya kulīnatvasya mādhava //
MBh, 7, 85, 78.2 bahutvāddhi naravyāghra devendram api pīḍayet //
MBh, 7, 86, 24.1 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 102, 14.1 lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram /
MBh, 7, 106, 8.1 bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ /
MBh, 7, 114, 74.1 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara /
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 120, 50.2 iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca //
MBh, 7, 121, 20.1 śatrubhir yudhyamānasya saṃgrāme tvasya dhanvinaḥ /
MBh, 7, 121, 25.1 tasmājjayadrathasya tvaṃ śiraśchittvā mahāmṛdhe /
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 124, 10.2 amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate 'kṣayān //
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 7, 124, 13.2 tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama //
MBh, 7, 125, 27.2 bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye //
MBh, 7, 134, 72.1 mama vā mandabhāgyatvānmandaste vikramo yudhi /
MBh, 7, 158, 8.2 daivopahatabuddhitvānna tāṃ karṇo vimuktavān //
MBh, 7, 160, 8.2 śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām //
MBh, 7, 160, 27.1 tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ /
MBh, 7, 162, 30.1 uddhūtatvāt tu rajasaḥ prasekācchoṇitasya ca /
MBh, 7, 162, 30.2 praśaśāma rajo bhaumaṃ śīghratvād anilasya ca //
MBh, 7, 163, 3.2 hṛtottamāṅgam āśutvāt sahadevena buddhavān //
MBh, 7, 163, 4.1 yadā tvasaṃgṛhītatvāt prayāntyaśvā yathāsukham /
MBh, 7, 163, 8.1 sa raśmiṣu viṣaktatvād utsasarja śarāsanam /
MBh, 7, 163, 13.2 abhinnaśarapātatvād gadāyuddham avartata //
MBh, 7, 164, 105.2 bhāvitvācca mahārāja vaktuṃ samupacakrame //
MBh, 7, 170, 53.1 sa enam iṣujālena laghutvācchīghravikramaḥ /
MBh, 7, 171, 2.2 arjunasya laghutvācca saṃvṛtatvācca tejasaḥ //
MBh, 7, 171, 2.2 arjunasya laghutvācca saṃvṛtatvācca tejasaḥ //
MBh, 7, 171, 12.2 vāruṇāstraprayogācca vīryavattvācca kṛṣṇayoḥ //
MBh, 8, 1, 38.2 mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ //
MBh, 8, 5, 8.1 prāṇinām etad ātmatvāt syād apīti vināśanam /
MBh, 8, 5, 97.1 ācāryatvaṃ dhanurvede gataḥ paramatattvavit /
MBh, 8, 6, 22.1 pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe /
MBh, 8, 6, 25.1 tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge /
MBh, 8, 11, 30.1 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ /
MBh, 8, 22, 31.1 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva /
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 8, 24, 7.1 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā /
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 24, 116.2 purāṇi tāni kālena jagmur ekatvatāṃ tadā //
MBh, 8, 27, 21.1 yat pravedayase vittaṃ bahutvena khalu tvayā /
MBh, 8, 27, 39.2 sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam //
MBh, 8, 28, 28.1 śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam /
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 50, 4.1 sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ /
MBh, 8, 51, 35.2 eka eva raṇe bhīṣma ekavīratvam āgataḥ //
MBh, 8, 51, 108.2 yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi //
MBh, 8, 63, 56.1 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 8, 66, 55.2 nānvabudhyata śīghratvāt tad adbhutam ivābhavat //
MBh, 9, 2, 6.1 andhatvād yadi teṣāṃ tu na me rūpanidarśanam /
MBh, 9, 11, 26.1 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ /
MBh, 9, 15, 2.2 kṣaṇenaiva ca pārthāṃste bahutvāt samaloḍayan //
MBh, 9, 32, 11.2 yudhyed duryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet //
MBh, 9, 34, 70.2 lokān prabhāsayāmāsa śītāṃśutvam avāpa ca //
MBh, 9, 34, 81.1 snigdhatvād oṣadhīnāṃ ca bhūmeśca janamejaya /
MBh, 9, 36, 41.1 ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate /
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 41, 13.1 sā dhyātā muninā tena vyākulatvaṃ jagāma ha /
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 9, 46, 26.1 suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram /
MBh, 9, 46, 26.1 suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram /
MBh, 9, 47, 15.2 devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama //
MBh, 9, 49, 43.2 prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām //
MBh, 9, 50, 44.2 śiṣyatvam upagacchadhvaṃ vidhivad bho mametyuta //
MBh, 9, 50, 49.1 ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire /
MBh, 9, 61, 18.3 madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa //
MBh, 9, 62, 19.1 yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe /
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 10, 3, 8.1 acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ /
MBh, 10, 3, 13.2 bhavatyanityaprajñatvāt sā tasyaiva na rocate //
MBh, 10, 7, 56.2 guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 11, 1, 5.1 dhyānamūkatvam āpannaṃ cintayā samabhiplutam /
MBh, 11, 4, 12.1 kulīnatvena ramate duṣkulīnān vikutsayan /
MBh, 11, 26, 22.2 vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ //
MBh, 12, 2, 5.1 sa bālastejasā yuktaḥ sūtaputratvam āgataḥ /
MBh, 12, 4, 13.1 sa vīryamadamattatvād bhīṣmadroṇāvupāśritaḥ /
MBh, 12, 6, 10.1 bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām /
MBh, 12, 7, 26.1 taṃ pitā putragṛddhitvād anumene 'naye sthitam /
MBh, 12, 16, 4.2 viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca //
MBh, 12, 16, 4.2 viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca //
MBh, 12, 20, 11.2 tenendratvaṃ prāpya vibhrājate 'sau tasmād yajñe sarvam evopayojyam //
MBh, 12, 22, 12.2 tena cendratvam āpede devānām iti naḥ śrutam //
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 29, 62.2 trilokapathagā gaṅgā duhitṛtvam upeyuṣī //
MBh, 12, 29, 127.2 yasya nāmnā samudraśca sāgaratvam upāgataḥ //
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 33, 10.1 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ /
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 37, 10.1 apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam /
MBh, 12, 37, 10.1 apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam /
MBh, 12, 49, 6.1 putratvam agamad rājaṃstasya lokeśvareśvaraḥ /
MBh, 12, 49, 62.2 bādhyante na ca vitteṣu prabhutvam iha kasyacit //
MBh, 12, 59, 56.2 śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam //
MBh, 12, 59, 61.1 vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca /
MBh, 12, 59, 67.1 ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ /
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 59, 79.2 mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā //
MBh, 12, 59, 95.1 virajāstu mahābhāga vibhutvaṃ bhuvi naicchata /
MBh, 12, 59, 136.1 mahattvena ca saṃyukto vaiṣṇavena naro bhuvi /
MBh, 12, 59, 138.1 śubhaṃ hi karma rājendra śubhatvāyopakalpate /
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 61, 3.1 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca /
MBh, 12, 62, 9.1 vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca /
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 69, 15.1 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai /
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 105, 30.1 purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ /
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 112, 4.2 gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā //
MBh, 12, 112, 22.1 na śakyam anamātyena mahattvam anuśāsitum /
MBh, 12, 112, 84.2 śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
MBh, 12, 116, 6.2 indriyāṇām anīśatvād asajjanabubhūṣakaḥ //
MBh, 12, 117, 41.1 śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ /
MBh, 12, 117, 41.1 śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ /
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 120, 5.1 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca /
MBh, 12, 121, 9.3 ityarthaṃ vyavahārasya vyavahāratvam iṣyate //
MBh, 12, 122, 18.2 hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat //
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 124, 47.2 yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ /
MBh, 12, 125, 7.2 durlabhatvācca paśyāmi kim anyad durlabhaṃ tataḥ //
MBh, 12, 125, 29.2 mahattvānnānvapadyetāṃ rodasyor antaraṃ yathā /
MBh, 12, 125, 31.2 kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ /
MBh, 12, 126, 33.2 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham /
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 126, 35.2 tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā //
MBh, 12, 126, 36.3 durlabhatvaṃ ca tasyaiva vedavākyam iva dvija //
MBh, 12, 129, 13.1 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca /
MBh, 12, 133, 3.2 kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān //
MBh, 12, 133, 10.1 taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire /
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 136, 98.2 paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama //
MBh, 12, 136, 122.2 sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi //
MBh, 12, 136, 127.1 buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam /
MBh, 12, 136, 142.2 pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān //
MBh, 12, 137, 76.2 āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate //
MBh, 12, 138, 20.1 nānarthakenārthavattvaṃ kṛtaghnena samācaret /
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 140, 21.1 ajñānājjñānahetutvād vacanaṃ sādhu manyate /
MBh, 12, 149, 29.1 pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam /
MBh, 12, 149, 55.1 tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ /
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 12, 150, 19.1 bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ /
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 155, 13.2 tapasā śakyate prāptuṃ devatvam api niścayāt //
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 156, 18.2 śubhaṃ karma nirākāro vītarāgatvam eva ca //
MBh, 12, 157, 1.3 śokamohau vivitsā ca parāsutvaṃ tathā madaḥ //
MBh, 12, 160, 54.1 citraṃ śīghrataratvācca carantam asidhāriṇam /
MBh, 12, 164, 13.1 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi /
MBh, 12, 168, 19.1 sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham /
MBh, 12, 171, 54.1 damyanāśakṛte maṅkir amaratvaṃ kilāgamat /
MBh, 12, 173, 8.2 manuṣyatve ca vipratvaṃ sarva evābhinandati //
MBh, 12, 173, 8.2 manuṣyatve ca vipratvaṃ sarva evābhinandati //
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 173, 23.2 rājyād devatvam icchanti devatvād indratām api //
MBh, 12, 173, 23.2 rājyād devatvam icchanti devatvād indratām api //
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 32.2 manuṣyā mānuṣair eva dāsatvam upapāditāḥ //
MBh, 12, 173, 47.2 tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija //
MBh, 12, 175, 19.2 durvijñeyo hyanantatvāt siddhair api na saṃśayaḥ //
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 175, 36.2 mānasasyeha yā mūrtir brahmatvaṃ samupāgatā /
MBh, 12, 176, 15.2 so 'gnir mārutasaṃyogād ghanatvam upapadyate //
MBh, 12, 176, 16.2 sa saṃghātatvam āpanno bhūmitvam upagacchati //
MBh, 12, 176, 16.2 sa saṃghātatvam āpanno bhūmitvam upagacchati //
MBh, 12, 177, 2.2 pañcānām eva bhūtatvaṃ kathaṃ samupapadyate //
MBh, 12, 177, 9.1 adravatvād anagnitvād abhaumatvād avāyutaḥ /
MBh, 12, 177, 9.1 adravatvād anagnitvād abhaumatvād avāyutaḥ /
MBh, 12, 177, 9.1 adravatvād anagnitvād abhaumatvād avāyutaḥ /
MBh, 12, 177, 9.2 ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam //
MBh, 12, 177, 15.2 vyādhipratikriyatvācca vidyate rasanaṃ drume //
MBh, 12, 179, 5.2 mahārṇavavimuktatvād anyat salilabhājanam //
MBh, 12, 180, 5.3 ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ //
MBh, 12, 180, 6.2 na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ //
MBh, 12, 180, 8.2 patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ //
MBh, 12, 180, 9.3 tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam //
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 190, 13.3 praśastaṃ jāpakatvaṃ ca doṣāścaite tadātmakāḥ //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 196, 9.1 rūpavantam arūpatvād udayāstamaye budhāḥ /
MBh, 12, 196, 15.1 yathā candro hyamāvāsyām aliṅgatvānna dṛśyate /
MBh, 12, 198, 13.1 nairguṇyād brahma cāpnoti saguṇatvānnivartate /
MBh, 12, 199, 13.1 anāditvād amadhyatvād anantatvācca so 'vyayaḥ /
MBh, 12, 199, 13.1 anāditvād amadhyatvād anantatvācca so 'vyayaḥ /
MBh, 12, 199, 13.1 anāditvād amadhyatvād anantatvācca so 'vyayaḥ /
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 199, 19.2 avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param //
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 200, 45.2 śāśvatatvaṃ mahābāho yathāvad bharatarṣabha //
MBh, 12, 204, 9.1 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat /
MBh, 12, 205, 3.1 sadbhir ācaritatvāt tu vṛttam etad agarhitam /
MBh, 12, 209, 6.2 manasastu pralīnatvāt tat tad āhur nidarśanam //
MBh, 12, 210, 10.2 agrāhyau puruṣāvetāvaliṅgatvād asaṃhitau //
MBh, 12, 210, 23.3 sthānebhyo dhvaṃsamānāśca sūkṣmatvāt tān upāsate //
MBh, 12, 211, 15.1 tasyāḥ putratvam āgamya striyāḥ sa pibati stanau /
MBh, 12, 211, 15.2 tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm //
MBh, 12, 211, 16.2 tasya tat kāpileyatvaṃ sarvavittvam anuttamam //
MBh, 12, 211, 16.2 tasya tat kāpileyatvaṃ sarvavittvam anuttamam //
MBh, 12, 217, 44.1 tad adya vinivṛttaṃ me prabhutvam amarādhipa /
MBh, 12, 218, 18.2 tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe /
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 220, 28.2 paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā //
MBh, 12, 221, 72.2 aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān //
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 225, 1.3 tānyevāgre pralīyante bhūmitvam upayānti ca //
MBh, 12, 225, 3.2 āttagandhā tadā bhūmiḥ pralayatvāya kalpate //
MBh, 12, 227, 29.2 jñānavittvena karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 228, 16.2 nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 231, 33.2 śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ //
MBh, 12, 232, 18.3 sarvaṃ ca tatra sarvatra vyāpakatvācca dṛśyate //
MBh, 12, 247, 3.1 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā /
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 247, 4.1 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā /
MBh, 12, 247, 7.1 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca /
MBh, 12, 247, 8.1 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca /
MBh, 12, 254, 36.1 sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ /
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 258, 8.2 vimṛśya cirakāritvāccintayāmāsa vai ciram //
MBh, 12, 258, 10.2 asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet //
MBh, 12, 258, 14.1 so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ /
MBh, 12, 258, 24.1 yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ /
MBh, 12, 258, 30.2 aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ //
MBh, 12, 258, 37.3 sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ //
MBh, 12, 258, 49.1 hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām /
MBh, 12, 258, 49.2 bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati //
MBh, 12, 258, 51.2 yadyadya cirakārī tvaṃ tato 'si cirakārikaḥ //
MBh, 12, 258, 53.1 sahajaṃ cirakāritvaṃ ciraprājñatayā tava /
MBh, 12, 258, 54.2 saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika //
MBh, 12, 260, 14.2 teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam //
MBh, 12, 261, 48.2 kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ //
MBh, 12, 262, 16.2 svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam //
MBh, 12, 264, 6.2 yajñapatnītvam ānītā satyenānuvidhīyate /
MBh, 12, 265, 11.1 ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ /
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 266, 10.1 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ /
MBh, 12, 266, 18.1 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam /
MBh, 12, 266, 18.1 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam /
MBh, 12, 266, 18.2 adainyam anudīrṇatvam anudvego vyavasthitiḥ //
MBh, 12, 267, 37.2 kṣīṇadehaḥ punar dehī brahmatvam upagacchati //
MBh, 12, 271, 43.2 saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhann amṛtatvam eti //
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 272, 37.2 mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara //
MBh, 12, 273, 59.1 sarvāvasthaṃ tvam apyeṣāṃ dvijātīnāṃ priyaṃ kuru /
MBh, 12, 277, 9.2 jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca //
MBh, 12, 277, 40.2 bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate //
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 278, 32.1 sa viniṣkramya śiśnena śukratvam abhipedivān /
MBh, 12, 278, 34.2 putratvam agamad devyā vārite śaṃkare ca saḥ //
MBh, 12, 278, 35.2 hiṃsanīyastvayā naiṣa mama putratvam āgataḥ /
MBh, 12, 281, 13.1 viśvāmitrasya putratvam ṛcīkatanayo 'gamat /
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 281, 21.2 śreyo hyanāhitāgnitvam agnihotraṃ na niṣkriyam //
MBh, 12, 284, 4.2 rāgadveṣau vivardhete hyanityatvam apaśyataḥ //
MBh, 12, 285, 13.2 svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ //
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 43.3 asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam //
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 288, 44.3 asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate //
MBh, 12, 289, 28.2 vimokṣaprabhaviṣṇutvam upapannam asaṃśayam //
MBh, 12, 290, 39.2 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam //
MBh, 12, 290, 75.2 amṛtatvāya kalpante na nivartanti cābhibho /
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 291, 42.2 līyate 'pratibuddhatvād abuddhajanasevanāt //
MBh, 12, 292, 1.2 evam apratibuddhatvād abuddham anuvartate /
MBh, 12, 292, 3.1 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca /
MBh, 12, 292, 11.2 muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca //
MBh, 12, 292, 14.2 ekavastrāntarāśitvam ekakālikabhojanam //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 292, 36.3 manuṣyatvācca nirayaṃ paryāyeṇopagacchati //
MBh, 12, 292, 41.1 tiryagyonau manuṣyatve devaloke tathaiva ca /
MBh, 12, 293, 1.2 evam apratibuddhatvād abuddhajanasevanāt /
MBh, 12, 293, 2.2 tiryagyonau manuṣyatve devaloke tathaiva ca //
MBh, 12, 293, 3.2 līyate 'pratibuddhatvād evam eṣa hyabuddhimān //
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 293, 39.2 kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate //
MBh, 12, 294, 3.2 tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha //
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 294, 46.2 vidyate 'kṣarabhāvatvād aparasparam avyayam //
MBh, 12, 295, 13.1 sargapralayadharmitvād avyaktaṃ prāhur akṣaram /
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 295, 17.2 nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 295, 25.1 matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate /
MBh, 12, 295, 25.2 ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmyaham //
MBh, 12, 295, 31.2 gacchāmyabuddhabhāvatvād eṣedānīṃ sthiro bhave //
MBh, 12, 295, 39.1 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam /
MBh, 12, 296, 11.2 ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet //
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /
MBh, 12, 296, 22.2 matsyo 'mbhasi yathā tadvad anyatvam upalabhyate //
MBh, 12, 296, 29.2 svatantraśca svatantreṇa svatantratvam avāpnute //
MBh, 12, 296, 30.2 amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam //
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 301, 21.2 atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam //
MBh, 12, 302, 16.1 astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca /
MBh, 12, 303, 5.2 nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā //
MBh, 12, 303, 5.2 nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā //
MBh, 12, 303, 7.1 kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate /
MBh, 12, 303, 7.2 kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate //
MBh, 12, 303, 8.1 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā /
MBh, 12, 303, 8.2 kartṛtvāccāpi bījānāṃ bījadharmī tathocyate //
MBh, 12, 303, 9.1 guṇānāṃ prasavatvācca tathā prasavadharmavān /
MBh, 12, 303, 9.2 kartṛtvāt pralayānāṃ ca tathā pralayadharmitā //
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 303, 10.1 bījatvāt prakṛtitvācca pralayatvāt tathaiva ca /
MBh, 12, 303, 10.2 upekṣakatvād anyatvād abhimānācca kevalam //
MBh, 12, 303, 10.2 upekṣakatvād anyatvād abhimānācca kevalam //
MBh, 12, 303, 12.1 avyaktaikatvam ityāhur nānātvaṃ puruṣastathā /
MBh, 12, 304, 24.1 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
MBh, 12, 304, 24.1 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca /
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 12, 306, 37.1 triguṇaṃ guṇakartṛtvād aviśvo niṣkalastathā /
MBh, 12, 306, 44.1 akṣayatvāt prajanane ajam atrāhur avyayam /
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 306, 75.2 tatsthatvād anupaśyanti eka eveti sādhavaḥ //
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 308, 33.2 prāpyāpyaṅkurahetutvam abījatvānna jāyate //
MBh, 12, 308, 33.2 prāpyāpyaṅkurahetutvam abījatvānna jāyate //
MBh, 12, 308, 35.2 nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ //
MBh, 12, 308, 118.2 jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ //
MBh, 12, 308, 180.1 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca /
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 311, 6.3 bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ //
MBh, 12, 313, 35.2 tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute //
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 12, 315, 42.2 rakṣaṇārthāya sambhūtā meghatvam upayānti ca //
MBh, 12, 315, 50.2 dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate //
MBh, 12, 316, 25.1 śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam /
MBh, 12, 317, 16.2 snigdhatvaṃ cendriyārtheṣu mohānmaraṇam apriyam //
MBh, 12, 321, 42.1 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ /
MBh, 12, 323, 32.3 tenaikāgramanastvena prīto bhavati vai hariḥ //
MBh, 12, 323, 49.1 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ /
MBh, 12, 324, 25.1 vasor dhārānupītatvāt tejasāpyāyitena ca /
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 58.1 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca /
MBh, 12, 326, 79.2 prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī //
MBh, 12, 327, 26.2 yo 'sau vyaktatvam āpanno nirmame ca pitāmaham /
MBh, 12, 328, 53.4 ekayonitvācca parasparaṃ mahayanto lokān dhārayata iti //
MBh, 12, 329, 14.2 kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa /
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 12, 330, 15.2 vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama //
MBh, 12, 330, 39.3 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //
MBh, 12, 332, 7.2 āpo yena hi yujyante dravatvaṃ prāpnuvanti ca //
MBh, 12, 333, 8.3 tataste mantradāḥ putrāḥ pitṛtvam upapedire //
MBh, 12, 334, 1.3 atyantabhaktimān deve ekāntitvam upeyivān //
MBh, 12, 338, 7.1 samāsatastu yad vyāsaḥ puruṣaikatvam uktavān /
MBh, 12, 339, 9.1 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ /
MBh, 12, 339, 9.1 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ /
MBh, 12, 347, 10.1 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate /
MBh, 12, 348, 10.2 vāgmitvaṃ satyavākyena paratra ca mahīyate //
MBh, 13, 1, 31.2 kāraṇatve prakalpyante tathā tvam api pannaga //
MBh, 13, 1, 39.1 yadyahaṃ kāraṇatvena mato lubdhaka tattvataḥ /
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 3, 2.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha /
MBh, 13, 3, 11.2 rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā //
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 1.3 brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca //
MBh, 13, 4, 3.2 duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ //
MBh, 13, 5, 29.2 śukasya dṛḍhabhaktitvācchrīmattvaṃ cāpa sa drumaḥ //
MBh, 13, 5, 29.2 śukasya dṛḍhabhaktitvācchrīmattvaṃ cāpa sa drumaḥ //
MBh, 13, 6, 32.2 maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ //
MBh, 13, 6, 38.2 purā nṛgaśca rājarṣiḥ kṛkalāsatvam āgataḥ //
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 9, 8.1 tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa /
MBh, 13, 10, 54.2 purohitatvam utsṛjya yatasva tvaṃ punarbhave //
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 12, 13.1 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca /
MBh, 13, 12, 13.3 vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ //
MBh, 13, 12, 14.1 pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat /
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 44.2 puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi //
MBh, 13, 12, 44.2 puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi //
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 12, 46.2 puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho //
MBh, 13, 12, 46.2 puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho //
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
MBh, 13, 12, 48.1 rame caivādhikaṃ strītve satyaṃ vai devasattama /
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 16, 2.2 yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni //
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 16, 7.3 bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam //
MBh, 13, 16, 47.2 varayāmāsa putratve nīlalohitasaṃjñitam //
MBh, 13, 17, 6.1 paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram /
MBh, 13, 17, 20.2 sarvastavānāṃ divyānāṃ rājatve samakalpayat //
MBh, 13, 17, 161.1 ye sarvabhāvopagatāḥ paratvenābhavannarāḥ /
MBh, 13, 20, 56.2 prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 28, 16.2 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha /
MBh, 13, 29, 9.2 rājanyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 13.2 śrotriyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 30, 4.2 mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ /
MBh, 13, 30, 11.1 duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam /
MBh, 13, 31, 54.2 vītahavyo mahārāja brahmavāditvam eva ca //
MBh, 13, 31, 63.1 evaṃ vipratvam agamad vītahavyo narādhipaḥ /
MBh, 13, 33, 19.2 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt //
MBh, 13, 33, 21.1 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt /
MBh, 13, 35, 18.2 vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt //
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 38, 16.1 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
MBh, 13, 40, 5.2 svayaṃ gacchanti devatvaṃ tato devān iyād bhayam //
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
MBh, 13, 49, 21.1 asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet /
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 55, 29.2 brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā //
MBh, 13, 55, 30.2 tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati //
MBh, 13, 55, 35.2 katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana /
MBh, 13, 56, 14.1 tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati /
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 60, 17.1 tataśca brahmabhūyastvam avāpsyasi dhanāni ca /
MBh, 13, 61, 7.2 punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ //
MBh, 13, 65, 41.1 rantidevasya yajñe tāḥ paśutvenopakalpitāḥ /
MBh, 13, 65, 42.1 paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ /
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 80, 9.2 kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ //
MBh, 13, 80, 38.2 devatvam api ca prāptāḥ saṃsiddhāśca mahābalāḥ //
MBh, 13, 82, 2.2 tena yajñasya yajñatvam atomūlaṃ ca lakṣyate //
MBh, 13, 82, 24.2 trīṃllokān anuśāsatsu viṣṇau garbhatvam āgate //
MBh, 13, 82, 34.2 prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te //
MBh, 13, 83, 53.2 tejastejasi saṃpṛktam ekayonitvam āgatam //
MBh, 13, 84, 77.1 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ /
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 86, 11.1 tatastaṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam /
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 95, 27.3 variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām //
MBh, 13, 95, 29.3 kāśyaḥ kāśanikāśatvād etanme nāma dhāraya //
MBh, 13, 95, 59.3 kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 101, 53.1 kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati /
MBh, 13, 102, 10.1 athendrasya bhaviṣyatvād ahaṃkārastam āviśat /
MBh, 13, 102, 11.2 parihīnakriyaścāpi durbalatvam upeyivān //
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 104, 24.1 jātismaratvaṃ tu mama kenacit pūrvakarmaṇā /
MBh, 13, 104, 25.2 caṇḍālatvāt katham ahaṃ mucyeyam iti sattama //
MBh, 13, 105, 1.3 uta tatrāpi nānātvaṃ tanme brūhi pitāmaha //
MBh, 13, 105, 2.2 karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ /
MBh, 13, 107, 18.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan /
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 109, 20.2 śrīmatkule jñātimadhye sa mahattvaṃ prapadyate //
MBh, 13, 109, 65.2 kṣāntam ekena bhaktena tena vipratvam āgataḥ //
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 111, 4.1 tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam /
MBh, 13, 111, 11.2 tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā //
MBh, 13, 112, 32.2 jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ /
MBh, 13, 112, 67.2 puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa //
MBh, 13, 112, 78.2 tato nidhanam āpanno mānuṣatvam upāśnute //
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 112, 97.2 pāyasaṃ corayitvā tu tittiritvam avāpnute //
MBh, 13, 112, 103.2 chucchundaritvam āpnoti rājaṃllobhaparāyaṇaḥ //
MBh, 13, 112, 105.2 mānuṣatvam anuprāpya kṣīṇāyur upapadyate //
MBh, 13, 112, 110.2 eteṣām eva jantūnāṃ patnītvam upayānti tāḥ //
MBh, 13, 115, 11.1 mātāpitṛsamāyoge putratvaṃ jāyate yathā /
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //
MBh, 13, 119, 6.2 bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi //
MBh, 13, 119, 7.2 tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi //
MBh, 13, 119, 11.3 yad ahaṃ prāpya kīṭatvam āgato rājaputratām //
MBh, 13, 119, 21.1 itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi /
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 120, 7.2 prajāpālanadharmeṇa pretya vipratvam āgataḥ //
MBh, 13, 122, 5.1 bhavato bhāvitātmatvād dāyo 'yaṃ sumahānmama /
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 13, 125, 14.1 saṃpīḍyātmānam āryatvāt tvayā kaścid upaskṛtaḥ /
MBh, 13, 126, 35.1 tena cātmānuśiṣṭo me putratve munisattamāḥ /
MBh, 13, 128, 4.1 tāṃ didṛkṣur ahaṃ yogāccaturmūrtitvam āgataḥ /
MBh, 13, 128, 5.1 pūrveṇa vadanenāham indratvam anuśāsmi ha /
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 13, 131, 11.2 svadharmāt pracyuto viprastataḥ śūdratvam āpnute //
MBh, 13, 131, 14.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ //
MBh, 13, 131, 22.1 brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate /
MBh, 13, 131, 22.2 abhojyānnāni cāśnāti sa dvijatvāt pateta vai //
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 131, 50.2 vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati //
MBh, 13, 131, 58.2 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 132, 56.1 īdṛśaḥ puruṣotkarṣo devi devatvam aśnute /
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 139, 3.1 sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam /
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 142, 18.2 avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam //
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 22.2 nirucyante mahattvācca vibhutvāt karmabhistathā //
MBh, 13, 146, 22.2 nirucyante mahattvācca vibhutvāt karmabhistathā //
MBh, 13, 147, 17.2 pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham //
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 14, 5, 7.2 indratvaṃ prāpya lokeṣu tato vavre purohitam /
MBh, 14, 5, 17.2 indratvaṃ prāptavān eko maruttastu mahīpatiḥ //
MBh, 14, 7, 23.1 mā cāpi śubhabuddhitvaṃ labheyam iha karhicit /
MBh, 14, 8, 34.1 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param /
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 19, 25.1 devānām api devatvaṃ yuktaḥ kārayate vaśī /
MBh, 14, 19, 37.2 kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham /
MBh, 14, 19, 55.2 yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 26, 4.2 tasmin gurau guruvāsaṃ niruṣya śakro gataḥ sarvalokāmaratvam //
MBh, 14, 29, 16.2 vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ //
MBh, 14, 34, 6.2 karmabuddhir abuddhitvājjñānaliṅgair ivāśritam //
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
MBh, 14, 36, 14.1 akṛte kṛtamānitvam ajñāne jñānamānitā /
MBh, 14, 36, 15.1 anārjavam asaṃjñatvaṃ karma pāpam acetanā /
MBh, 14, 36, 15.2 gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ //
MBh, 14, 36, 15.2 gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ //
MBh, 14, 36, 15.2 gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ //
MBh, 14, 38, 8.2 nirmamatvam anāśīstvam aparikrītadharmatā //
MBh, 14, 38, 12.1 īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaśca te /
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 47, 7.2 tathaivaikatvanānātve sa duḥkhāt parimucyate //
MBh, 14, 48, 2.2 ātmānam upasaṃgamya so 'mṛtatvāya kalpate //
MBh, 14, 48, 5.2 avyaktāt sattvam udriktam amṛtatvāya kalpate //
MBh, 14, 48, 11.1 tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ /
MBh, 14, 48, 16.3 ekam eke pṛthak cānye bahutvam iti cāpare //
MBh, 14, 48, 20.1 dhanāni kecid icchanti nirdhanatvaṃ tathāpare /
MBh, 14, 49, 8.1 viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate /
MBh, 14, 59, 6.3 bahulatvānna saṃkhyātuṃ śakyānyabdaśatair api //
MBh, 14, 65, 22.2 abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ //
MBh, 14, 75, 4.2 hato vṛddho 'pacāyitvācchiśuṃ mām adya yodhaya //
MBh, 14, 90, 13.2 bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ //
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 93, 42.2 saktūn imān atithaye gṛhītvā tvaṃ prayaccha me //
MBh, 14, 96, 11.2 pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ //
MBh, 15, 12, 22.2 priyastathā prajānāṃ tvaṃ svarge sukham avāpsyasi //
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 40, 13.1 ete cānye ca bahavo bahutvād ye na kīrtitāḥ /
MBh, 15, 42, 8.2 saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati //
MBh, 15, 42, 9.1 nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ /
MBh, 15, 43, 14.1 kathaṃcit takṣako muktaḥ satyatvāt tava pārthiva /
MBh, 16, 4, 33.2 bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ //
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
MBh, 16, 8, 63.2 dhanuṣaścāvidheyatvāccharāṇāṃ saṃkṣayeṇa ca //
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
Manusmṛti
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 4, 94.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ /
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ManuS, 6, 60.2 ahiṃsayā ca bhūtānām amṛtatvāya kalpate //
ManuS, 7, 88.1 saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam /
ManuS, 8, 77.2 strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 55.1 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
ManuS, 10, 43.2 vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca //
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
ManuS, 11, 49.2 brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ //
ManuS, 11, 50.2 dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ //
ManuS, 11, 51.1 annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ /
ManuS, 11, 97.2 tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati //
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
ManuS, 12, 40.1 devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ /
ManuS, 12, 40.1 devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ /
ManuS, 12, 69.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ManuS, 12, 100.1 senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca /
ManuS, 12, 114.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 3.1 paratra nirapekṣatvād apradīpanahetukaḥ /
Nyāyasūtra
NyāSū, 1, 1, 8.0 so dvividho dṛṣṭādṛṣṭārthatvāt //
NyāSū, 1, 2, 8.0 sādhyāviśiṣṭaḥ sādhyatvāt sādhyasamaḥ //
NyāSū, 1, 2, 20.0 tadvikalpāt jātinigrahasthānabahutvam //
NyāSū, 2, 1, 4.0 avyavasthātmani vyavasthitatvāt cāvyavasthāyāḥ //
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 2, 1, 24.0 jñānaliṅgatvāt ātmano nānavarodhaḥ //
NyāSū, 2, 1, 25.0 tadayaugapadyaliṅgatvācca na manasaḥ //
NyāSū, 2, 1, 26.0 pratyakṣanimittatvācca indriyārthayoḥ saṃnikarṣasya svaśabdena vacanam //
NyāSū, 2, 1, 27.0 suptavyāsaktamanasāṃ ca indriyārthayoḥ sannikarṣanimittatvāt //
NyāSū, 2, 1, 29.0 vyāhatatvāt ahetuḥ //
NyāSū, 2, 1, 34.0 sādhyatvāt avayavini sandehaḥ //
NyāSū, 2, 1, 37.0 senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām //
NyāSū, 2, 1, 41.0 tayoḥ api abhāvo vartamānābhāve tadapekṣatvāt //
NyāSū, 2, 1, 50.0 śabdaḥ anumānam arthasyānupalabdheḥ anumeyatvāt //
NyāSū, 2, 1, 51.0 upalabdheḥ advipravṛttitvāt //
NyāSū, 2, 1, 56.0 na sāmayikatvāt śabdārthasampratyayasya //
NyāSū, 2, 2, 3.0 arthāpattir apramāṇam anaikāntikatvāt //
NyāSū, 2, 2, 5.0 pratiṣedhāprāmāṇyaṃ cānaikāntikatvāt //
NyāSū, 2, 2, 8.0 lakṣiteṣvalakṣaṇalakṣitatvāt alakṣitānāṃ tatprameyasiddheḥ //
NyāSū, 2, 2, 13.0 ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca //
NyāSū, 2, 2, 13.0 ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 15.0 tattvabhāktayoḥ nānātvavibhāgāt avyabhicāraḥ //
NyāSū, 2, 2, 21.0 anupalambhātmakatvāt anupalabdheḥ ahetuḥ //
NyāSū, 2, 2, 22.0 asparśatvāt //
NyāSū, 2, 2, 23.0 na karmānityatvāt //
NyāSū, 2, 2, 24.0 nāṇunityatvāt //
NyāSū, 2, 2, 30.0 nānyatve api abhyāsasya upacārāt //
NyāSū, 2, 2, 31.0 anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 2, 2, 38.0 asparśatvāt apratiṣedhaḥ //
NyāSū, 2, 2, 50.0 varṇatvāvyatirekāt varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 2, 2, 52.0 nityatve avikārāt anityatve cānavasthānāt //
NyāSū, 2, 2, 52.0 nityatve avikārāt anityatve cānavasthānāt //
NyāSū, 2, 2, 53.0 nityānām atīndriyatvāt taddharmavikalpāt ca varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 2, 2, 54.0 anavasthāyitve ca varṇopalabdhivat tadvikāropapattiḥ //
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
NyāSū, 2, 2, 65.0 ākṛtiḥ tadapekṣatvāt sattvavyavasthānasiddheḥ //
NyāSū, 2, 2, 67.0 nākṛtivyaktyapekṣatvāt jātyabhivyakteḥ //
NyāSū, 3, 1, 5.0 tadabhāvaḥ sātmakapradāhe api tannityatvāt //
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
NyāSū, 3, 1, 9.0 ekavināśe dvitīyāvināśāt na ekatvam //
NyāSū, 3, 1, 13.0 na smṛteḥ smartavyaviṣayatvāt //
NyāSū, 3, 1, 20.0 na uṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām //
NyāSū, 3, 1, 26.0 na saṅkalpanimittatvāt rāgādīnām //
NyāSū, 3, 1, 52.0 sthānānyatve nānātvāt avayavinānāsthānatvāt ca saṃśayaḥ //
NyāSū, 3, 1, 52.0 sthānānyatve nānātvāt avayavinānāsthānatvāt ca saṃśayaḥ //
NyāSū, 3, 1, 57.0 na tadarthabahutvāt //
NyāSū, 3, 1, 58.0 gandhatvādyavyatirekāt gandhādīnāmapratiṣedhaḥ //
NyāSū, 3, 1, 59.0 viṣayatvāvyatirekāt ekatvam //
NyāSū, 3, 1, 59.0 viṣayatvāvyatirekāt ekatvam //
NyāSū, 3, 1, 67.0 na pārthivāpyayoḥ pratyakṣatvāt //
NyāSū, 3, 1, 69.0 taddhyavasthānaṃ tu bhūyastvāt //
NyāSū, 3, 2, 3.0 sādhyasamatvāt ahetuḥ //
NyāSū, 3, 2, 6.0 kramavṛttitvāt ayugapat grahaṇam //
NyāSū, 3, 2, 10.0 sphaṭike api aparāparotpatteḥ kṣaṇikatvāt vyaktīnām ahetuḥ //
NyāSū, 3, 2, 20.0 tat ātmaguṇatve api tulyam //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 24.0 anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat //
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 3, 2, 27.0 sādhyatvāt ahetuḥ //
NyāSū, 3, 2, 29.0 na tad āśugatitvānmanasaḥ //
NyāSū, 3, 2, 34.0 jñasya icchādveṣanimittatvāt ārambhanivṛttyoḥ //
NyāSū, 3, 2, 35.0 talliṅgatvāt icchādveṣayoḥ pārthivādyeṣu apratiṣedhaḥ //
NyāSū, 3, 2, 38.0 yathoktahetutvāt pāratantryāt akṛtābhyāgamācca na manasaḥ //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
NyāSū, 3, 2, 47.0 yāvaccharīrabhāvitvāt rūpādīnām //
NyāSū, 3, 2, 50.0 śarīravyāpitvāt //
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
NyāSū, 3, 2, 55.0 aindriyakatvāt rūpādīnām apratiṣedhaḥ //
NyāSū, 3, 2, 59.0 yathoktahetutvāt cāṇu //
NyāSū, 3, 2, 62.0 na sādhyasamatvāt //
NyāSū, 3, 2, 63.0 na utpattinimittatvāt mātāpitroḥ //
NyāSū, 3, 2, 69.0 manaḥkarmanimittatvāt ca saṃyogāvyucchedaḥ //
NyāSū, 3, 2, 70.0 nityatvaprasaṅgaśca prāyaṇānupapatteḥ //
NyāSū, 3, 2, 71.0 aṇuśyāmatānityatvavat etat syāt //
NyāSū, 4, 1, 10.0 ātmanityatve pretyabhāvasiddhiḥ //
NyāSū, 4, 1, 21.0 tatkāritatvād ahetuḥ //
NyāSū, 4, 1, 23.0 animittanimittatvān nānimittataḥ //
NyāSū, 4, 1, 25.0 sarvam anityam utpattivināśadharmakatvāt //
NyāSū, 4, 1, 26.0 na anityatānityatvāt //
NyāSū, 4, 1, 27.0 tadanityatvamagnerdāhyaṃ vināśyānuvināśavat //
NyāSū, 4, 1, 29.0 sarvaṃ nityam pañcabhūtanityatvāt //
NyāSū, 4, 1, 39.0 na svabhāvasiddhiḥ āpekṣikatvāt //
NyāSū, 4, 1, 40.0 vyāhatatvādayuktam //
NyāSū, 4, 1, 43.0 niravayavatvādahetuḥ //
NyāSū, 4, 1, 45.0 na sadyaḥ kālāntaropabhogyatvāt //
NyāSū, 4, 1, 52.0 prīterātmāśrayatvādapratiṣedhaḥ //
NyāSū, 4, 1, 65.0 na kleśasantateḥ svābhāvikatvāt //
NyāSū, 4, 1, 66.0 prāgutpatter abhāvānityatvavat svābhāvike 'pyanityatvam //
NyāSū, 4, 1, 66.0 prāgutpatter abhāvānityatvavat svābhāvike 'pyanityatvam //
NyāSū, 4, 1, 67.0 aṇuśyāmatānityatvavad vā //
NyāSū, 4, 1, 68.0 na saṅkalpanimittatvācca rāgādīnām //
NyāSū, 4, 2, 5.0 tadasaṃśayaḥ pūrvahetuprasiddhatvāt //
NyāSū, 4, 2, 7.0 kṛtsnaikadeśāvṛttitvād avayavānām avayavyabhāvaḥ //
NyāSū, 4, 2, 19.0 ākāśāsarvagatatvaṃ vā //
NyāSū, 4, 2, 22.0 avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ //
NyāSū, 4, 2, 25.0 anavasthākāritvād anavasthānupapatteś cāpratiṣedhaḥ //
NyāSū, 4, 2, 27.0 vyāhatatvādahetuḥ //
NyāSū, 4, 2, 28.0 tadāśrayatvādapṛthaggrahaṇam //
NyāSū, 4, 2, 44.0 na niṣpannāvaśyambhāvitvāt //
NyāSū, 4, 2, 49.0 pratipakṣahīnam api vā prayojanārthamarthitve //
NyāSū, 5, 1, 3.0 gotvād gosiddhivat tatsiddhiḥ //
NyāSū, 5, 1, 5.0 sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyavikalpasādhyasamāḥ //
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya vā hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
NyāSū, 5, 1, 12.0 pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //
NyāSū, 5, 1, 15.0 sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
NyāSū, 5, 1, 16.0 sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //
NyāSū, 5, 1, 23.0 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikāntikatvāc cārthāpatteḥ //
NyāSū, 5, 1, 23.0 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikāntikatvāc cārthāpatteḥ //
NyāSū, 5, 1, 32.0 anupalambhātmakatvād anupalabdher ahetuḥ //
NyāSū, 5, 1, 34.0 sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ //
NyāSū, 5, 1, 37.0 nityamanityabhāvādanitye nityatvopapatternityasamaḥ //
NyāSū, 5, 1, 38.0 pratiṣedhye nityamanityabhāvādanitye 'nityatvopapatteḥ pratiṣedhābhāvaḥ //
NyāSū, 5, 1, 39.0 prayatnakāryānekatvāt kāryasamaḥ //
NyāSū, 5, 1, 40.0 kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //
NyāSū, 5, 1, 40.0 kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Pāśupatasūtra
PāśupSūtra, 1, 23.0 manojavitvam //
PāśupSūtra, 1, 26.0 dharmitvaṃ ca //
Rāmāyaṇa
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 1, 79.1 paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt /
Rām, Bā, 2, 39.2 so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ //
Rām, Bā, 16, 1.1 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ /
Rām, Bā, 17, 35.2 brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā //
Rām, Bā, 24, 10.1 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ /
Rām, Bā, 28, 7.2 vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 57, 8.2 śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi /
Rām, Bā, 58, 21.2 dūṣitaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Bā, 75, 12.1 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ /
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 16, 58.2 lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā //
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 41, 6.1 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ /
Rām, Ay, 52, 21.1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 104, 6.2 anṛṇatvācca kaikeyyāḥ svargaṃ daśaratho gataḥ //
Rām, Ār, 3, 6.2 śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca //
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 5, 9.2 arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi //
Rām, Ār, 8, 5.2 tava vaśyendriyatvaṃ ca jānāmi śubhadarśana //
Rām, Ār, 10, 15.2 nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye //
Rām, Ār, 10, 16.1 tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
Rām, Ār, 10, 91.1 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca /
Rām, Ār, 10, 91.1 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca /
Rām, Ār, 12, 6.1 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā /
Rām, Ār, 15, 23.1 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca /
Rām, Ār, 28, 20.1 sarvathā tu laghutvaṃ te katthanena vidarśitam /
Rām, Ār, 43, 29.2 strītvād duṣṭasvabhāvena guruvākye vyavasthitam //
Rām, Ār, 62, 4.2 rājā devatvam āpanno bharatasya yathā śrutam //
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 5, 16.2 sugrīvo rāghavaś caiva vayasyatvam upāgatau //
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 27, 41.2 ātmakāryagarīyastvād vaktuṃ necchāmi vānaram //
Rām, Ki, 31, 7.2 anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate //
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 55, 21.1 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum /
Rām, Ki, 57, 3.1 vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye /
Rām, Ki, 60, 2.1 bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ /
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 65, 10.1 kapitve cārusarvāṅgī kadācit kāmarūpiṇī /
Rām, Su, 1, 49.1 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat /
Rām, Su, 9, 32.1 tāsāṃ nidrāvaśatvācca madanena vimūrchitam /
Rām, Su, 13, 17.2 vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram //
Rām, Su, 13, 45.1 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram /
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 21, 4.2 daśagrīvasya bhāryātvaṃ sīte na bahu manyase //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Rām, Su, 22, 3.1 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase /
Rām, Su, 22, 24.2 anukrośānmṛdutvācca soḍhāni tava maithili /
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 26, 12.2 pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām //
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 32, 24.2 rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam //
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 8.1 laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ /
Rām, Su, 36, 8.1 laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ /
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 51, 24.2 yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ //
Rām, Su, 53, 11.2 prathitaṃ triṣu lokeṣu kapitvam anavasthitam //
Rām, Su, 56, 80.1 tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam /
Rām, Su, 56, 116.2 rāghavo raṇavikrānto mitratvaṃ samupāgataḥ //
Rām, Su, 58, 14.2 sarvāvadhyatvam atulam anayor dattavān purā //
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Rām, Yu, 23, 19.2 puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase //
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 39, 3.2 sthiratvāt sattvayogācca śaraiḥ saṃdānito 'pi san //
Rām, Yu, 39, 16.1 bāṇābhihatamarmatvānna śaknotyabhivīkṣitum /
Rām, Yu, 46, 50.2 rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 47, 112.1 vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ /
Rām, Yu, 47, 112.2 śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ //
Rām, Yu, 48, 7.2 avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam //
Rām, Yu, 51, 25.1 yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi /
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 52, 32.2 nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate //
Rām, Yu, 59, 31.1 surāsurair avadhyatvaṃ dattam asmai svayambhuvā /
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 74, 13.2 yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ //
Rām, Yu, 74, 21.2 abhimānaśca kopaśca vairitvaṃ pratikūlatā //
Rām, Yu, 82, 9.1 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā /
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Rām, Yu, 88, 52.1 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge /
Rām, Yu, 97, 24.2 hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ //
Rām, Yu, 103, 4.2 adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ //
Rām, Yu, 104, 14.2 laghuneva manuṣyeṇa strītvam eva puraskṛtam //
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 3, 14.2 bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam //
Rām, Utt, 3, 17.1 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 9, 15.2 kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi //
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 13, 24.2 reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam //
Rām, Utt, 13, 29.1 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara /
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 13, 31.1 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt /
Rām, Utt, 13, 35.2 maheśvarasakhitvaṃ tu mūḍha śrāvayase kila //
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Rām, Utt, 19, 22.2 ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa //
Rām, Utt, 23, 11.1 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate /
Rām, Utt, 30, 8.2 amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe //
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 13.2 vikrameṇa mayā tvetad amaratvaṃ pravartitam //
Rām, Utt, 34, 40.2 bhrātṛtvam upasaṃpannau pariṣvajya parasparam //
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 46, 18.1 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi /
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 75, 15.2 tadā prabhṛti lokānāṃ nāthatvam upalabdhavān //
Rām, Utt, 76, 18.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Rām, Utt, 76, 21.2 punar eṣyati devānām indratvam akutobhayaḥ //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Rām, Utt, 78, 26.2 māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ //
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 81, 4.1 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān /
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 94, 9.2 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān //
Saundarānanda
SaundĀ, 2, 18.1 sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi /
SaundĀ, 2, 31.2 rājadharmasthitatvācca kāle sasyam asūṣavat //
SaundĀ, 3, 5.2 dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye //
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 11, 44.2 prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate //
SaundĀ, 12, 13.2 nāpsarobhirmamārtho 'sti pratibhūtvaṃ tyajāmyaham //
SaundĀ, 12, 33.2 arthitve sati yatnena tadā khanati gāmimām //
SaundĀ, 12, 37.1 prādhānyādindriyamiti sthiratvād balamityataḥ /
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
SaundĀ, 13, 6.2 kṛtitvānnirmalatvācca lokadharmairna lipyate //
SaundĀ, 13, 6.2 kṛtitvānnirmalatvācca lokadharmairna lipyate //
SaundĀ, 13, 17.2 ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā //
SaundĀ, 15, 26.2 anyāyena manuṣyatvamupahanyādidaṃ tathā //
SaundĀ, 15, 28.2 manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham //
SaundĀ, 15, 37.2 tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt //
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
SaundĀ, 16, 71.1 anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva /
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
SaundĀ, 17, 29.1 dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu /
SaundĀ, 17, 53.2 yasmādatastatsukham iñjakatvāt praśāntikāmā yatayastyajanti //
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
SaundĀ, 17, 61.1 arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ /
SaundĀ, 18, 42.2 prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ //
Saṅghabhedavastu
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 1, 1, 23.1 dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca //
VaiśSū, 1, 1, 23.1 dvitvaprabhṛtayaś ca saṃkhyāḥ pṛthaktvaṃ saṃyogavibhāgāś ca //
VaiśSū, 1, 1, 27.1 gurutvaprayatnasaṃyogānām utkṣepaṇam //
VaiśSū, 1, 2, 5.1 dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca //
VaiśSū, 1, 2, 5.1 dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca //
VaiśSū, 1, 2, 5.1 dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca //
VaiśSū, 1, 2, 9.1 ekadravyavattvān na dravyam //
VaiśSū, 1, 2, 12.1 ekadravyavattvena dravyatvam uktam //
VaiśSū, 1, 2, 12.1 ekadravyavattvena dravyatvam uktam //
VaiśSū, 1, 2, 14.1 guṇe bhāvād guṇatvam uktam //
VaiśSū, 1, 2, 16.1 karmaṇi bhāvāt karmatvam uktam //
VaiśSū, 2, 1, 8.0 viṣāṇī kakudmān prāntevāladhiḥ sāsnāvāniti gotve dṛṣṭaṃ liṅgam //
VaiśSū, 2, 1, 11.1 adravyavattvād dravyam //
VaiśSū, 2, 1, 12.1 kriyāvattvād guṇavattvācca //
VaiśSū, 2, 1, 12.1 kriyāvattvād guṇavattvācca //
VaiśSū, 2, 1, 13.0 adravyavattvena nityatvamuktam //
VaiśSū, 2, 1, 13.0 adravyavattvena nityatvamuktam //
VaiśSū, 2, 1, 19.0 pratyakṣapūrvakatvāt saṃjñākarmaṇaḥ //
VaiśSū, 2, 1, 21.1 tadaliṅgamekadravyavattvātkarmaṇaḥ //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 1, 27.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 1, 27.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 7.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 7.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 13.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 13.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 22.0 dṛṣṭaṃ yathādṛṣṭamayathādṛṣṭamubhayathā dṛṣṭatvāt //
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
VaiśSū, 2, 2, 27.0 ekadravyavattvānna dravyam //
VaiśSū, 2, 2, 28.1 acākṣuṣatvānna karma //
VaiśSū, 2, 2, 32.1 kāryatvāt //
VaiśSū, 2, 2, 42.0 saṃdigdhāḥ sati bahutve //
VaiśSū, 3, 1, 2.0 indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ //
VaiśSū, 3, 1, 9.0 prasiddhapūrvakatvādapadeśasya //
VaiśSū, 3, 2, 2.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 2.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 5.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 5.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 4, 1, 6.0 mahatyanekadravyavattvādrūpāccopalabdhiḥ //
VaiśSū, 4, 1, 7.0 adravyavattvātparamāṇāvanupalabdhiḥ //
VaiśSū, 4, 1, 13.0 arūpiṣvacākṣuṣatvāt //
VaiśSū, 4, 1, 14.1 etena guṇatve bhāve ca sarvendriyajñānaṃ vyākhyātam //
VaiśSū, 4, 2, 1.0 pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate //
VaiśSū, 4, 2, 4.0 anekadeśapūrvakatvāt //
VaiśSū, 4, 2, 8.0 saṃjñādimattvāt //
VaiśSū, 5, 1, 7.0 saṃyogābhāve gurutvāt patanam //
VaiśSū, 5, 1, 13.1 prayatnābhāve gurutvāt suptasya patanam //
VaiśSū, 5, 1, 16.1 iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ //
VaiśSū, 5, 1, 18.1 saṃskārābhāve gurutvāt patanam //
VaiśSū, 5, 2, 3.0 apāṃ gurutvāt saṃyogābhāve patanam //
VaiśSū, 5, 2, 5.0 dravatvāt syandanam //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 6, 2, 10.0 vidyate cānarthāntaratvād yamasya //
VaiśSū, 6, 2, 13.1 tanmayatvāt //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 1, 7.0 etena nityeṣvanityatvamuktam //
VaiśSū, 7, 1, 8.0 apsu tejasi vāyau ca nityā dravyanityatvāt //
VaiśSū, 7, 1, 9.0 anityeṣvanityā dravyānityatvāt //
VaiśSū, 7, 1, 14.1 ekadravyavattvāt //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
VaiśSū, 7, 1, 19.1 ekakālatvāt //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 22.1 aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 22.1 aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 23.1 etena dīrghatvahrasvatve vyākhyāte //
VaiśSū, 7, 1, 23.1 etena dīrghatvahrasvatve vyākhyāte //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 7, 2, 2.0 tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte //
VaiśSū, 7, 2, 2.0 tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte //
VaiśSū, 7, 2, 4.0 ekatvapṛthaktvayor ekatvapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 4.0 ekatvapṛthaktvayor ekatvapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
VaiśSū, 7, 2, 7.0 ekatvasyābhāvād bhāktaṃ na vidyate //
VaiśSū, 7, 2, 12.1 saṃyogavibhāgayoḥ saṃyogavibhāgābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 12.1 saṃyogavibhāgayoḥ saṃyogavibhāgābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 15.1 guṇatvāt //
VaiśSū, 7, 2, 17.1 niṣkriyatvāt //
VaiśSū, 7, 2, 21.1 dṛṣṭatvādahetuḥ pratyayaḥ //
VaiśSū, 7, 2, 27.1 paratvāparatvayoḥ paratvāparatvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 27.1 paratvāparatvayoḥ paratvāparatvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 8, 1, 16.1 bhūyastvād gandhavattvācca pṛthivī gandhajñāne //
VaiśSū, 8, 1, 16.1 bhūyastvād gandhavattvācca pṛthivī gandhajñāne //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 9, 7.0 tathābhāve bhāvapratyakṣatvācca //
VaiśSū, 9, 21.0 asyedamiti buddhyapekṣatvāt //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
VaiśSū, 10, 3.0 saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ //
VaiśSū, 10, 6.0 bhaviṣyatīti kāryāntare dṛṣṭatvāt //
Yogasūtra
YS, 1, 22.1 mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ //
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
YS, 1, 30.1 vyādhistyānasaṃśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ //
YS, 1, 40.1 paramāṇuparamamahattvānto 'sya vaśīkāraḥ //
YS, 2, 14.1 te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt //
YS, 2, 22.1 kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt //
YS, 2, 36.1 satyapratiṣṭhāyāṃ kriyāphalāśrayatvam //
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
YS, 3, 20.1 na tatsālambanaṃ tasyāviṣayībhūtatvāt //
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
YS, 3, 46.1 rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat //
YS, 3, 49.1 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //
YS, 3, 49.1 sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //
YS, 4, 9.1 jātideśakālavyavahitānām apy ānantaryaṃ smṛtisaṃskārayor ekarūpatvāt //
YS, 4, 10.1 tāsām anāditvaṃ cāśiṣo nityatvāt //
YS, 4, 10.1 tāsām anāditvaṃ cāśiṣo nityatvāt //
YS, 4, 11.1 hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ //
YS, 4, 14.1 pariṇāmaikatvād vastutattvam //
YS, 4, 16.1 taduparāgāpekṣitvāccittasya vastu jñātājñātam //
YS, 4, 17.1 sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt //
YS, 4, 18.1 na tatsvābhāsaṃ dṛśyatvāt //
Śvetāśvataropaniṣad
ŚvetU, 1, 6.2 pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti //
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
ŚvetU, 3, 15.2 utāmṛtatvasyeśāno yad annenātirohati //
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
Abhidharmakośa
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
AbhidhKo, 1, 21.1 vivādamūlasaṃsārahetutvāt kramakāraṇāt /
AbhidhKo, 1, 45.1 tadvikāravikāritvād āśrayāś cakṣurādayaḥ /
AbhidhKo, 1, 45.2 ato'sādhāraṇatvāddhi vijñānaṃ tairnirucyate //
AbhidhKo, 2, 17.1 ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt /
AbhidhKo, 5, 2.2 antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ //
AbhidhKo, 5, 16.1 na rāgastasya varjyatvāt na dveṣo'napakārataḥ /
AbhidhKo, 5, 21.2 tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā //
AbhidhKo, 5, 25.1 sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 6.0 manastvarūpitvāt prāptumevāśaktam //
Agnipurāṇa
AgniPur, 1, 3.3 yena vijñānamātreṇa sarvajñatvaṃ prajāyate //
AgniPur, 1, 4.3 brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate //
AgniPur, 18, 24.1 prajāpatitvaṃ samprāpya tuṣṭā viṣṇoś ca nirgatāḥ /
Amarakośa
AKośa, 1, 169.1 āmodaḥ so 'tinirhārī vācyaliṅgatvam āguṇāt /
AKośa, 2, 304.1 śiśutvaṃ śaiśavaṃ bālyaṃ tāruṇyaṃ yauvanaṃ same /
AKośa, 2, 304.2 syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam //
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 460.1 syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi /
Amaruśataka
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 32.2 śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye //
AHS, Sū., 2, 8.2 dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt //
AHS, Sū., 2, 10.2 vibhaktaghanagātratvaṃ vyāyāmād upajāyate //
AHS, Sū., 3, 5.2 saumyatvād atra somo hi balavān hīyate raviḥ //
AHS, Sū., 5, 2.2 hitāhitatve tad bhūyo deśakālāv apekṣate //
AHS, Sū., 6, 54.2 yoniṣv ajāvī vyāmiśragocaratvād aniścite //
AHS, Sū., 6, 66.1 uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt /
AHS, Sū., 6, 116.2 nihanty anilapittāsratiktāsyatvamadātyayān //
AHS, Sū., 6, 133.2 gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet //
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 7, 12.1 snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye /
AHS, Sū., 7, 21.2 dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage //
AHS, Sū., 8, 11.1 alasaṃ kṣobhitaṃ doṣaiḥ śalyatvenaiva saṃsthitam /
AHS, Sū., 8, 14.2 viṣarūpāśukāritvād viruddhopakramatvataḥ //
AHS, Sū., 8, 14.2 viṣarūpāśukāritvād viruddhopakramatvataḥ //
AHS, Sū., 9, 15.2 vyavahārāya mukhyatvād bahvagragrahaṇād api //
AHS, Sū., 9, 16.1 ataś ca viparītatvāt sambhavaty api naiva sā /
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 24.1 abhibhūyetarāṃs tat tat kāraṇatvaṃ prapadyate /
AHS, Sū., 10, 12.1 kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān /
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 11, 8.1 śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ /
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 12, 10.2 pañcabhūtātmakatve 'pi yat taijasaguṇodayāt //
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 12, 53.1 śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam /
AHS, Sū., 13, 12.2 dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca //
AHS, Sū., 13, 14.2 maruto yogavāhitvāt kaphapitte tu śāradaḥ //
AHS, Sū., 13, 17.2 koṣṭhāc chākhāsthimarmāṇi drutatvān mārutasya ca //
AHS, Sū., 13, 25.1 ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam /
AHS, Sū., 13, 29.1 āśrayasya hi nāśāya te syur durnirharatvataḥ /
AHS, Sū., 14, 1.1 upakramyasya hi dvitvād dvidhaivopakramo mataḥ /
AHS, Sū., 14, 2.2 bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat //
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Sū., 14, 35.2 māṃsādamāṃsaṃ māṃsena saṃbhṛtatvād viśeṣataḥ //
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Sū., 15, 22.1 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati /
AHS, Sū., 16, 3.1 mādhuryād avidāhitvājjanmādyeva ca śīlanāt /
AHS, Sū., 16, 15.2 rasabhedaikakatvābhyāṃ catuḥṣaṣṭirvicāraṇāḥ //
AHS, Sū., 16, 16.1 snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ /
AHS, Sū., 16, 16.1 snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ /
AHS, Sū., 20, 34.1 śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare /
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Sū., 22, 34.1 kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān /
AHS, Sū., 22, 34.1 kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān /
AHS, Sū., 23, 19.1 svapnena rātrau kālasya saumyatvena ca tarpitā /
AHS, Sū., 25, 12.1 kriyāṇāṃ sukaratvāya kuryād ācūṣaṇāya ca /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Sū., 26, 30.1 śastrāṇāṃ kharadhāratvam aṣṭau doṣāḥ prakīrtitāḥ /
AHS, Sū., 26, 51.2 skannatvād vātapittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet //
AHS, Sū., 27, 36.1 kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ /
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 30, 33.1 yadi ca sthiramūlatvāt kṣāradagdhaṃ na śīryate /
AHS, Śār., 1, 4.1 kāraṇānuvidhāyitvāt kāryāṇāṃ tatsvabhāvatā /
AHS, Śār., 1, 36.1 tṛptir gurutvaṃ sphuraṇaṃ śukrāsrānanubandhanam /
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Śār., 2, 24.1 aratiḥ srastanetratvam āvīnām asamudbhavaḥ /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Śār., 2, 62.2 ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā //
AHS, Śār., 3, 7.2 rājasaṃ bahubhāṣitvaṃ mānakruddambhamatsaram //
AHS, Śār., 3, 66.1 māsena yāti śukratvam annaṃ pākakramādibhiḥ /
AHS, Śār., 3, 84.1 vibhutvād āśukāritvād balitvād anyakopanāt /
AHS, Śār., 3, 84.1 vibhutvād āśukāritvād balitvād anyakopanāt /
AHS, Śār., 3, 84.1 vibhutvād āśukāritvād balitvād anyakopanāt /
AHS, Śār., 3, 84.2 svātantryād bahurogatvād doṣāṇāṃ prabalo 'nilaḥ //
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 4, 47.2 pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje //
AHS, Śār., 6, 59.2 manovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ //
AHS, Nidānasthāna, 1, 4.2 liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham //
AHS, Nidānasthāna, 2, 15.2 kaṣāyāsyatvam athavā malānām apravartanam //
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 2, 48.1 pavane yogavāhitvācchītaṃ śleṣmayute bhavet /
AHS, Nidānasthāna, 2, 54.1 jvaropadravatīkṣṇatvam aglānir bahumūtratā /
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 2, 67.2 āsannavivṛtāsyatvāt srotasāṃ rasavāhinām //
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
AHS, Nidānasthāna, 3, 2.2 te mithas tulyarūpatvam āgamya vyāpnutas tanum //
AHS, Nidānasthāna, 3, 4.2 śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ //
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Nidānasthāna, 3, 13.2 aśakyaprātilomyatvād abhāvād auṣadhasya ca //
AHS, Nidānasthāna, 3, 19.1 śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ /
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 3, 35.1 snigdhaprasannavaktratvaṃ śrīmaddarśananetratā /
AHS, Nidānasthāna, 5, 10.2 strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam //
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Nidānasthāna, 5, 25.1 śūkapūrṇābhakaṇṭhatvaṃ snigdhoṣṇopaśayo 'nilāt /
AHS, Nidānasthāna, 5, 51.2 raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 22.2 śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro'tiruk //
AHS, Nidānasthāna, 7, 49.2 pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ //
AHS, Nidānasthāna, 7, 58.2 śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā //
AHS, Nidānasthāna, 8, 24.1 vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ /
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 9, 15.2 āśrayopacayālpatvād grahaṇāharaṇe sukhāḥ //
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 10, 38.1 svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ /
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 11, 16.2 āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet //
AHS, Nidānasthāna, 11, 21.1 nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ na sa jāyate /
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 11, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca /
AHS, Nidānasthāna, 11, 45.1 hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ /
AHS, Nidānasthāna, 11, 57.1 pacyate śīghram atyarthaṃ duṣṭaraktāśrayatvataḥ /
AHS, Nidānasthāna, 11, 57.2 ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate //
AHS, Nidānasthāna, 11, 63.1 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 12, 26.1 pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam /
AHS, Nidānasthāna, 13, 3.2 pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam //
AHS, Nidānasthāna, 13, 8.2 aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā //
AHS, Nidānasthāna, 13, 10.2 pittāddharitapītābhasirāditvaṃ jvaras tamaḥ //
AHS, Nidānasthāna, 13, 12.1 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ /
AHS, Nidānasthāna, 13, 18.2 haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet //
AHS, Nidānasthāna, 13, 53.1 agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ /
AHS, Nidānasthāna, 14, 7.1 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ /
AHS, Nidānasthāna, 14, 12.2 rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam //
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Nidānasthāna, 16, 12.2 śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ //
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 16.1 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ /
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Cikitsitasthāna, 1, 14.1 uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale /
AHS, Cikitsitasthāna, 1, 25.2 ṣaḍahaṃ vā mṛdutvaṃ vā jvaro yāvad avāpnuyāt //
AHS, Cikitsitasthāna, 1, 40.2 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate //
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 1, 116.1 nirūhas tu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim /
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 4, 3.1 srotasāṃ syān mṛdutvaṃ ca marutaścānulomatā /
AHS, Cikitsitasthāna, 5, 72.2 prāyeṇopahatāgnitvāt sapiccham atisāryate //
AHS, Cikitsitasthāna, 6, 67.1 dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ /
AHS, Cikitsitasthāna, 7, 9.2 sātmyatvācca tad evāsya dhātusāmyakaraṃ param //
AHS, Cikitsitasthāna, 10, 4.2 pathyaṃ madhurapākitvān na ca pittapradūṣaṇam //
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 5.2 vāte svādvamlasāndratvāt sadyaskam avidāhi tat //
AHS, Cikitsitasthāna, 10, 19.1 jvaraśvayathupāṇḍutvagulmapānātyayārśasām /
AHS, Cikitsitasthāna, 10, 39.1 kāmalājvarapāṇḍutvamehārucyatisārajit /
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 10, 75.1 adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam /
AHS, Cikitsitasthāna, 10, 77.1 laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam /
AHS, Cikitsitasthāna, 10, 77.2 māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ //
AHS, Cikitsitasthāna, 12, 28.2 pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati //
AHS, Cikitsitasthāna, 12, 43.2 madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ /
AHS, Cikitsitasthāna, 13, 27.1 api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate /
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya vā //
AHS, Cikitsitasthāna, 14, 108.1 chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ /
AHS, Cikitsitasthāna, 14, 115.1 ślaiṣmiko baddhamūlatvād yadi gulmo na śāmyati /
AHS, Cikitsitasthāna, 15, 121.2 vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite //
AHS, Cikitsitasthāna, 15, 130.2 takraṃ vātakaphārtānām amṛtatvāya kalpate //
AHS, Cikitsitasthāna, 19, 97.2 niḥsaṃdehaṃ yātyasādhyatvam evaṃ tasmāt kṛtsnān nirhared asya doṣān //
AHS, Cikitsitasthāna, 20, 1.3 kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam /
AHS, Cikitsitasthāna, 21, 9.2 yadyetena sadoṣatvāt karmaṇā na praśāmyati //
AHS, Kalpasiddhisthāna, 1, 22.2 kaphād arocake kāse pāṇḍutve rājayakṣmaṇi //
AHS, Kalpasiddhisthāna, 2, 5.1 śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate /
AHS, Kalpasiddhisthāna, 2, 32.1 yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ /
AHS, Kalpasiddhisthāna, 2, 61.2 alpasyāpi mahārthatvaṃ prabhūtasyālpakarmatām //
AHS, Kalpasiddhisthāna, 4, 26.1 ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt /
AHS, Kalpasiddhisthāna, 4, 52.2 punarnavatvaṃ kurute vājīkaraṇam uttamam //
AHS, Kalpasiddhisthāna, 4, 69.1 tīkṣṇatvaṃ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ /
AHS, Kalpasiddhisthāna, 5, 2.1 vastiḥ saṃkṣobhya taṃ doṣaṃ durbalatvād anirharan /
AHS, Kalpasiddhisthāna, 5, 17.1 auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet /
AHS, Kalpasiddhisthāna, 5, 22.2 atiyogatvam āpanno bhavet kukṣirujākaraḥ //
AHS, Kalpasiddhisthāna, 6, 27.1 śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū /
AHS, Utt., 1, 11.2 sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ //
AHS, Utt., 2, 31.1 saukumāryālpakāyatvāt sarvānnānupasevanāt /
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
AHS, Utt., 3, 16.1 dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni /
AHS, Utt., 3, 18.2 srastāṅgatvam atīsāro jihvātālugale vraṇāḥ //
AHS, Utt., 3, 20.1 bhayaṃ śakunigandhatvaṃ jvaraśca śakunigrahe /
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
AHS, Utt., 3, 28.1 kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ /
AHS, Utt., 3, 30.1 nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ //
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 4, 7.1 digvāsastvaṃ guror nindā rater avidhisevanam /
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 6, 11.1 śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā /
AHS, Utt., 6, 60.2 dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam //
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 7, 37.1 muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti /
AHS, Utt., 8, 4.1 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca /
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ //
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 12, 10.2 candradīpādyanekatvaṃ vakram ṛjvapi manyate //
AHS, Utt., 14, 4.1 ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ /
AHS, Utt., 15, 9.1 kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam /
AHS, Utt., 15, 17.1 vikūṇanaviśuṣkatvaśītecchāśūlapākavat /
AHS, Utt., 16, 22.1 rūpyaṃ rūkṣeṇa godadhnā limpennīlatvam āgate /
AHS, Utt., 17, 10.2 uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca //
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
AHS, Utt., 18, 20.1 śūlakledagurutvānāṃ vidhireṣa nivartakaḥ /
AHS, Utt., 18, 29.2 kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn //
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 19, 16.2 śūkapūrṇābhanāsātvaṃ kṛcchrād ucchvasanaṃ tataḥ //
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 19, 27.1 sānunāsikavāditvaṃ pūtināsaḥ śirovyathā /
AHS, Utt., 21, 17.2 śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ //
AHS, Utt., 21, 19.1 pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ /
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 22, 95.2 sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam //
AHS, Utt., 23, 11.1 tandrā śūnākṣikūṭatvaṃ karṇakaṇḍūyanaṃ vamiḥ /
AHS, Utt., 24, 18.2 kṛmibhiḥ pītaraktatvād raktam atra na nirharet //
AHS, Utt., 25, 2.2 saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā //
AHS, Utt., 25, 3.1 atyutsannāvasannatvam atyauṣṇyam atiśītatā /
AHS, Utt., 25, 3.2 raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ //
AHS, Utt., 25, 20.1 asthibhedāt saśalyatvāt saviṣatvād atarkitāt /
AHS, Utt., 25, 20.1 asthibhedāt saśalyatvāt saviṣatvād atarkitāt /
AHS, Utt., 25, 21.1 kṣobhād aśuddhakoṣṭhatvāt sauhityād atikarśanāt /
AHS, Utt., 25, 54.2 snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit //
AHS, Utt., 26, 33.2 lohagandhitvam āsyasya syād gātre ca vigandhatā //
AHS, Utt., 26, 35.2 nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ //
AHS, Utt., 26, 46.2 vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat //
AHS, Utt., 28, 3.2 vastimūtrāśayābhyāsagatatvāt syandanātmakaḥ //
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 33, 8.1 sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi /
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 35, 64.2 prayāti mandavīryatvaṃ viṣaṃ tasmād ghanātyaye //
AHS, Utt., 36, 3.2 tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca //
AHS, Utt., 36, 10.2 vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati //
AHS, Utt., 36, 45.1 daṃśaṃ maṇḍalināṃ muktvā pittalatvād athāparam /
AHS, Utt., 36, 53.2 viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye //
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
AHS, Utt., 37, 54.2 tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā //
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /
AHS, Utt., 39, 41.2 medhāṃ smṛtiṃ kāntim anāmayatvam āyuḥprakarṣaṃ pavanānulomyam /
AHS, Utt., 39, 102.1 yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān /
AHS, Utt., 39, 111.2 amṛtasya kaṇā bhūmau te laśunatvam āgatāḥ //
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
AHS, Utt., 40, 55.2 duḥkhasahatve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre //
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
AHS, Utt., 40, 75.2 yāti hālāhalatvaṃ tu sadyo durbhājanasthitam //
AHS, Utt., 40, 81.1 idam āgamasiddhatvāt pratyakṣaphaladarśanāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
ASaṃ, 1, 12, 13.1 satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut /
ASaṃ, 1, 12, 41.2 kaphaṃ kaṭuvipākitvād amlatvānmārutaṃ jayet //
ASaṃ, 1, 12, 41.2 kaphaṃ kaṭuvipākitvād amlatvānmārutaṃ jayet //
ASaṃ, 1, 22, 5.10 asaṃkhyeyatvācca doṣaliṅgaireva rogānupakramaṃ ca vibhajet //
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
Bhallaṭaśataka
BhallŚ, 1, 51.1 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam /
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bodhicaryāvatāra
BoCA, 1, 17.2 na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ //
BoCA, 2, 8.2 parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā //
BoCA, 2, 66.1 atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
BoCA, 3, 33.1 jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā /
BoCA, 4, 15.2 kuśalābhyāsayogyatvam evaṃ lapsye'ti durlabham //
BoCA, 4, 48.2 vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam //
BoCA, 6, 18.1 tac cittasya dṛḍhatvena kātaratvena cāgatam /
BoCA, 6, 18.1 tac cittasya dṛḍhatvena kātaratvena cāgatam /
BoCA, 6, 28.2 viṣayavyāpṛtatvāc ca niroddhumapi nehate //
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 6, 55.1 lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ /
BoCA, 6, 63.1 parāyattāprasādatvād aprasādiṣu te kṣamā /
BoCA, 6, 94.1 śabdastāvadacittatvātsa māṃ stautītyasaṃbhavaḥ /
BoCA, 6, 101.1 duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
BoCA, 6, 107.2 bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama //
BoCA, 6, 134.1 prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
BoCA, 7, 54.2 trailokyavijigīṣutvaṃ hāsyam āpaj jitasya me //
BoCA, 8, 58.1 mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi /
BoCA, 8, 94.1 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 114.1 kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ /
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 177.2 bhadrakaṃ nāma tadvastu yad iṣṭatvān na gṛhyate //
BoCA, 9, 29.1 vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet /
BoCA, 9, 31.1 māyopamatve'pi jñāte kathaṃ kleśo nivartate /
BoCA, 9, 43.2 anyobhayeṣṭasatyatve vedāderapi satyatā //
BoCA, 9, 44.2 tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram //
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
BoCA, 9, 86.2 so 'pi parvasamūhatvātparvāpi svāṃśabhedataḥ //
BoCA, 9, 87.2 digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ //
BoCA, 9, 90.1 balīyasābhibhūtatvādyadi tan nānubhūyate /
BoCA, 9, 90.2 vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
BoCA, 9, 95.2 apraveśe na miśratvamamiśratve na saṃgatiḥ //
BoCA, 9, 95.2 apraveśe na miśratvamamiśratve na saṃgatiḥ //
BoCA, 9, 96.2 saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya //
BoCA, 9, 97.2 samūhasyāpyavastutvādyathā pūrvaṃ vicāritam //
BoCA, 9, 100.2 cittena sahajātatvādvedanā tena nekṣyate //
BoCA, 9, 111.2 nirāśrayatvān nodeti tac ca nirvāṇamucyate //
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
BoCA, 9, 121.2 acintyasya ca kartṛtvam apyacintyaṃ kimucyate //
BoCA, 9, 129.1 ekasya trisvabhāvatvamayuktaṃ tena nāsti tat /
BoCA, 9, 132.2 sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate //
BoCA, 9, 134.2 sarvasya vastunastadvatkiṃ nānityatvam iṣyate //
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
BoCA, 10, 30.1 yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ /
BoCA, 10, 51.1 jātismaratvaṃ pravrajyāmahaṃ ca prāpnuyāṃ sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.2 pālako 'pi yavīyastvād yauvarājyam apālayat //
BKŚS, 1, 10.1 mantriputrau tu mantritvam atha bhūmir naveśvarā /
BKŚS, 1, 39.1 prakṛter viparītatvaṃ jānann apy evamādibhiḥ /
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
BKŚS, 1, 46.1 cintāmuṣitanidratvād āhāraviraheṇa ca /
BKŚS, 1, 75.1 pālakas te niyojyatvād ājñāṃ mā sma vicārayat /
BKŚS, 2, 8.2 baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ //
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 2, 16.1 uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ /
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 3, 51.2 nāradaś caṇḍakopatvād uccair idam abhāṣata //
BKŚS, 3, 62.2 mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ //
BKŚS, 3, 70.1 śaiśavaprāptarājyatvād indriyānītamānasaḥ /
BKŚS, 3, 76.1 yātrāpahṛtacetastvāt tadvākyam avakarṇayan /
BKŚS, 3, 98.2 vimānagarbhavartitvāt śrūyate garjitākṛtiḥ //
BKŚS, 4, 69.2 vasantakaḥ parihasan praṇayitvād abhāṣata //
BKŚS, 4, 88.1 anarthānāṃ balīyastvād acireṇaiva durbhagā /
BKŚS, 4, 90.1 durbhagatvād virūpatvāt kalikāritayā ca tām /
BKŚS, 4, 90.1 durbhagatvād virūpatvāt kalikāritayā ca tām /
BKŚS, 4, 96.2 smarapīḍāsahatvāc ca maraṇāya mano dadhe //
BKŚS, 4, 111.2 krīto yavāḍhakena tvam iti yāvan na vakṣyasi //
BKŚS, 4, 124.2 ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 5, 3.2 aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ //
BKŚS, 5, 33.1 kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ /
BKŚS, 5, 80.1 atiharṣaparītatvād vitantrīparivādinīḥ /
BKŚS, 5, 111.1 nisargakarkaśatvāt tu kṣatrajātes tapovanāt /
BKŚS, 5, 135.1 tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam /
BKŚS, 7, 16.2 duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti //
BKŚS, 7, 51.1 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ /
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 9, 22.1 na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām /
BKŚS, 9, 23.1 tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha /
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 9, 88.1 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka /
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 10, 9.2 tanmūlatvād itarayos tasmān mitram upārjitam //
BKŚS, 10, 17.2 aho nāgarakatvaṃ te niṣpannam anujīvinaḥ //
BKŚS, 10, 20.2 na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ //
BKŚS, 10, 211.2 vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā //
BKŚS, 10, 235.1 sa eva sahacāritvād āneṣyati nṛpātmajam /
BKŚS, 11, 27.1 tapantako 'pi bālatvān mūḍhaḥ śūnyamukho yataḥ /
BKŚS, 11, 28.1 vikramaikarasatvāc ca samartho marubhūtikaḥ /
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 12, 73.2 subhage nirvikāratvād aṅgāratuṣabhasmavat //
BKŚS, 12, 83.2 adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti //
BKŚS, 13, 2.1 prasādād aryapādānāṃ kulastrītvam upāgatām /
BKŚS, 13, 5.1 maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī /
BKŚS, 13, 16.2 tena kṛtrimam evāsau kanyātvaṃ pratipāditā //
BKŚS, 14, 87.2 kiṃtu vegavataḥ sādhoḥ putratvaṃ tena mucyase //
BKŚS, 14, 117.2 sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ //
BKŚS, 15, 126.2 dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ //
BKŚS, 15, 155.2 vegavatyāḥ sahāyatvam ācareti tam ādiśam //
BKŚS, 16, 21.1 vīṇāvyāsaktacittatvāt paśyati sma na mām asau /
BKŚS, 16, 37.2 prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ //
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 17, 23.2 śrutivāsitakarṇatvān mṛdu vīṇām avādayam //
BKŚS, 17, 120.2 smayamāno vilakṣyatvāt svam evābhajatāsanam //
BKŚS, 17, 165.1 śāntavīṇopasargatvāt sakīranagarāḥ sukham /
BKŚS, 18, 11.1 ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ /
BKŚS, 18, 51.1 durlabhatvāt tatas tasya suhṛdabhyarthanena ca /
BKŚS, 18, 107.1 tasyām udbhūtarāgatvād dhruvakābhyarthitena ca /
BKŚS, 18, 154.2 kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat //
BKŚS, 18, 177.2 tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ //
BKŚS, 18, 183.2 etasmād asahāyatvān mā sma śaṅkāṃ karor iti //
BKŚS, 18, 248.1 yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ /
BKŚS, 18, 256.2 udbhrāntodbhrāntadikkatvād bhrāntavān sindhurodhasi //
BKŚS, 18, 260.2 ṛjutānirvikāratvān mām asau trastam aikṣata //
BKŚS, 18, 289.1 lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt /
BKŚS, 18, 295.2 sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ //
BKŚS, 18, 338.1 kāntāṃ muktvā vimuktatvāt priyāviśleṣaviklavaḥ /
BKŚS, 18, 417.1 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ /
BKŚS, 18, 470.2 hatasvapānthasārthatvād anātho mām anāthata //
BKŚS, 18, 477.1 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ /
BKŚS, 18, 502.2 niraṃśatvān nirāṃśaso mām evāchettum aihata //
BKŚS, 18, 547.2 atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye //
BKŚS, 18, 553.1 niṣprayojanacārutvabhūṣaṇasragvilepanam /
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
BKŚS, 18, 590.1 tasmād idam anantatvād dhanam icchāvyayakṣamam /
BKŚS, 18, 638.1 āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ /
BKŚS, 18, 649.1 tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī /
BKŚS, 18, 658.1 ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī /
BKŚS, 18, 661.2 sa ca yauvanamūḍhatvāt svīkṛto gaṅgadattayā //
BKŚS, 19, 100.1 praśāntotpātavātatvāt sāgare cāmbarasthire /
BKŚS, 19, 204.1 gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me /
BKŚS, 20, 5.1 uktā sā ca mayā devi bhṛtyatvāt paravān aham /
BKŚS, 20, 116.2 sādhayitvā tathā pretaṃ tvam ihānāyito mayā //
BKŚS, 20, 169.2 svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ //
BKŚS, 20, 200.2 pratyakṣasyānumānena pramāṇatvaṃ pramīyate //
BKŚS, 20, 211.1 nārī ca laghusāratvāt taraṃgaśreṇicañcalā /
BKŚS, 20, 221.1 krodhāpahatadhairyatvād vācyāvācyāvivecinā /
BKŚS, 20, 242.1 vanagokulavṛddhatvād yatra gopā gavārjavāḥ /
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
BKŚS, 20, 367.2 nirātithyaś ca yāmīti vṛṣas tvam aviṣāṇakaḥ //
BKŚS, 20, 372.1 aho nagaravāsitvaṃ devareṇa prakāśitam /
BKŚS, 20, 376.2 pañcarātraprasūtatvāt saṃcārayitum akṣamā //
BKŚS, 20, 393.1 svayam eva sakhe sakhyā strītvād vāmasvabhāvayā /
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 21, 2.2 avimuktāvimuktatvāt puṇyā vārāṇasī purī //
BKŚS, 21, 15.1 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ /
BKŚS, 21, 44.2 smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavān iti //
BKŚS, 21, 49.1 yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam /
BKŚS, 21, 118.2 pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ //
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
BKŚS, 22, 210.2 asaṃbhojyam abhojyatvād annaṃ kāpālikair api //
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 23, 51.2 tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ //
BKŚS, 23, 72.1 manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ /
BKŚS, 23, 107.1 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat /
BKŚS, 23, 117.2 gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ //
BKŚS, 24, 72.1 aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ /
BKŚS, 25, 17.1 jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca /
BKŚS, 25, 52.2 nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
BKŚS, 26, 4.2 stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam //
BKŚS, 27, 75.1 athāsau sthiradhīratvaṃ gomukha śrūyatām iti /
BKŚS, 27, 85.1 amalānantapuṇyatvāt sarvajñāś cakravartinaḥ /
BKŚS, 28, 61.2 tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam //
BKŚS, 28, 65.1 punar āha sa te bhartā chāttratvād durjanaḥ kila /
BKŚS, 28, 91.2 mayā tu jñātakāryatvād utprekṣeyam upekṣitā //
Daśakumāracarita
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 5, 11.4 śāpāvasānasamaye taponidhidattaṃ jātismaratvamāvayoḥ samānameva /
DKCar, 1, 5, 14.1 tadanu jātismaratvamapi tayoranvagṛhṇāt /
DKCar, 2, 1, 6.1 athavāstyevāsyāpijanasya kvacitprabhutvam //
DKCar, 2, 1, 24.1 na śekatustu tam aprabhutvād uttārayitum āpadaḥ //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 67.1 ṛṣimuktaśca rāgaḥ saṃdhyātvenāsphurat //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 163.1 so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ //
DKCar, 2, 2, 248.1 bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāham apadeśyaḥ //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 281.1 prasṛtataraṃ ca sakhyaṃ mayā saha dhanamitrasya matparigrahatvaṃ ca rāgamañjaryāḥ //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 99.1 sā ca kadācin madviloḍanāsahiṣṇur māmaśapat ehi martyatvam iti //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 278.1 vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 118.0 apatyotpādanenobhayalokaśreyaskaratvamiti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 158.0 uttaredyusteṣāṃ sāmantānāṃ vānavāsyasya ca anantavarmā nayadveṣādāmiṣatvam agamat //
DKCar, 2, 8, 203.0 sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā iti //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 239.0 sa cāyamanekādhikaraṇatvādasahāyena durupajīvyaḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 256.0 ayaṃ ca rājasūnurbhavānyā putratvena parikalpitaḥ //
Divyāvadāna
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 88.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 232.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 273.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 324.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 350.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 364.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 378.0 apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet //
Divyāv, 1, 385.0 śiśutve suvarṇena daśanā baddhāḥ //
Divyāv, 1, 430.0 sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 1, 528.0 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 2, 408.0 yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ //
Divyāv, 2, 504.2 prabalairapi vāṅmanorathaiḥ ṣaḍabhijñatvamihādhigamyate //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 694.0 apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 26.0 bhagavānāha api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt //
Divyāv, 3, 26.0 bhagavānāha api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 67.0 dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ //
Divyāv, 3, 126.0 te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 10, 14.1 iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 12, 410.1 kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 305.1 so 'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 15.0 tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 17, 50.1 tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 131.1 kaiścit pravrajitvārhattvaṃ prāptam //
Divyāv, 17, 141.1 tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 145.1 pravrajitvārhattvaṃ prāptam //
Divyāv, 17, 478.1 tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 10.1 yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 96.1 tadā caiṣāmindriyāṇi paripācitāni etarhi arhattvaṃ sākṣātkṛtam //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 224.1 prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati //
Divyāv, 18, 250.1 sakṛdāgāmiphalam anāgāmiphalamarhattvaṃ prāptam //
Divyāv, 18, 477.2 śrāvakatvaṃ prārthayante sarve tatra hyanāgate //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 32.1 sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 583.1 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Gaṇakārikā
GaṇaKār, 1, 8.2 paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ //
Harivaṃśa
HV, 2, 51.2 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ //
HV, 3, 96.2 putratve kalpayāmāsa svayam eva pitāmahaḥ //
HV, 5, 51.1 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa /
HV, 6, 6.1 duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram /
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
HV, 6, 44.1 pārthivaiś ca mahābhāgaiḥ pārthivatvam abhīpsubhiḥ /
HV, 8, 42.2 pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca //
HV, 8, 44.2 bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān //
HV, 9, 37.2 śāpāc chūdratvam āpanno navaite parikīrtitāḥ //
HV, 9, 39.1 teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām /
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
HV, 9, 48.3 yadarthaṃ kuvalāśvaḥ san dhundhumāratvam āgataḥ //
HV, 10, 41.2 dharmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha //
HV, 10, 52.2 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha //
HV, 10, 66.3 samudram ānayac caināṃ duhitṛtve tv akalpayat //
HV, 11, 1.2 kathaṃ vai śrāddhadevatvam ādityasya vivasvataḥ /
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
HV, 13, 5.2 prabhāvaṃ ca mahattvaṃ ca vistareṇa tapodhana //
HV, 13, 33.1 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
HV, 16, 27.2 śubhāc chubhatarāṃ yoniṃ cakravākatvam āgatāḥ //
HV, 18, 10.2 putratvaṃ prāpya yogena yujyeyam iti bhārata //
HV, 18, 18.1 pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha /
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
HV, 20, 5.1 ūrdhvam ācakrame tasya somatvaṃ bhāvitātmanaḥ /
HV, 23, 30.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ /
HV, 23, 79.2 upaninyur mahābhāgāṃ duhitṛtvāya jāhnavīm //
HV, 23, 92.2 bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ //
HV, 23, 160.2 bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ //
HV, 27, 8.2 kalyāṇatvān narapates tasya sā nimnagottamā //
HV, 27, 14.2 ete 'mṛtatvaṃ samprāptā babhror daivāvṛdhād iti //
HV, 28, 37.2 gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā //
HV, 29, 22.1 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham /
HV, 30, 3.2 vasudevakule dhīmān vāsudevatvam āgataḥ //
HV, 30, 7.2 sa kathaṃ gāṃ gato viṣṇur gopatvam agamad vibhuḥ //
Harṣacarita
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Kirātārjunīya
Kir, 3, 9.1 nirāspadaṃ praśnakutūhalitvam asmāsvadhīnaṃ kimu niḥspṛhāṇām /
Kir, 3, 23.1 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām /
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kir, 7, 2.2 rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ //
Kir, 7, 7.1 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya /
Kir, 7, 19.1 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena /
Kir, 8, 17.2 balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā //
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 9, 43.2 kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya //
Kir, 9, 69.1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kir, 11, 59.1 śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ /
Kir, 13, 15.1 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena /
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 15, 21.1 kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ /
Kir, 15, 27.2 tvarādhikakasannāde ramakatvam akarṣati //
Kir, 16, 28.1 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena /
Kir, 17, 4.1 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ /
Kir, 17, 6.1 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu /
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kumārasaṃbhava
KumSaṃ, 1, 8.2 udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum //
KumSaṃ, 1, 17.1 yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca /
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
KumSaṃ, 1, 48.2 taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ //
KumSaṃ, 2, 9.2 jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ //
KumSaṃ, 2, 25.1 paryākulatvān marutāṃ vegabhaṅgo 'numīyate /
KumSaṃ, 3, 66.1 pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca /
KumSaṃ, 3, 69.1 athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya /
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
KumSaṃ, 5, 65.1 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
KumSaṃ, 7, 34.1 yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam /
KumSaṃ, 7, 44.1 ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam /
KumSaṃ, 8, 57.2 sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram //
Kāmasūtra
KāSū, 1, 1, 2.1 śāstre prakṛtatvāt //
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 2, 5.1 anityatvād āyuṣo yathopapādaṃ vā seveta //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 15.2 tanmūlatvāllokayātrāyāḥ /
KāSū, 1, 2, 16.1 dharmasyālaukikatvāt tadabhidhāyakaṃ śāstraṃ yuktam /
KāSū, 1, 2, 16.2 upāyapūrvakatvād arthasiddheḥ /
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 1, 2, 20.1 tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ //
KāSū, 1, 2, 20.1 tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṃ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ //
KāSū, 1, 2, 21.2 eṣyatphalatvāt sāṃśayikatvācca //
KāSū, 1, 2, 21.2 eṣyatphalatvāt sāṃśayikatvācca //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 30.1 puruṣakārapūrvakatvāt sarvapravṛttīnām upāyaḥ pratyayaḥ //
KāSū, 1, 2, 31.1 avaśyaṃ bhāvino 'pyarthasyopāyapūrvakatvād eva /
KāSū, 1, 2, 32.2 dharmārthayoḥ pradhānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt /
KāSū, 1, 2, 36.1 śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ /
KāSū, 1, 3, 3.2 prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ //
KāSū, 1, 3, 15.3 kāmasya tadātmakatvāt //
KāSū, 1, 5, 2.4 sukhārthatvāt //
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
KāSū, 1, 5, 18.5 utkrāntabālabhāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ /
KāSū, 1, 5, 18.7 bhinnatvāt tṛtīyā prakṛtiḥ pañcamītyeke //
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 2, 1, 14.4 tasmāt saṃdigdhatvād alakṣaṇam iti //
KāSū, 2, 1, 18.3 tataḥ krameṇādhiko rāgayogaḥ śarīre nirapekṣatvam /
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 1, 29.2 atibahutvāt //
KāSū, 2, 1, 32.1 mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ /
KāSū, 2, 1, 32.1 mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ /
KāSū, 2, 1, 39.2 pradhānaphalavattvāt sā tadarthāś cetarā api //
KāSū, 2, 2, 1.2 catuḥṣaṣṭiprakaraṇatvāt //
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 3.2 ṛcāṃ daśatayīnāṃ ca saṃjñitatvāt /
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 2, 27.1 saṃvāhanam apyupagūhanaprakāram ityeke manyante saṃsparśatvāt //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 3, 2.2 rāgasyānapekṣitatvāt /
KāSū, 2, 3, 3.2 tathābhūtatvād rāgasya /
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 6, 32.2 tathā sukaratvād iti suvarṇanābhaḥ //
KāSū, 2, 6, 33.2 śiṣṭair apasmṛtatvād iti vātsyāyanaḥ //
KāSū, 2, 7, 1.2 vivādātmakatvād vāmaśīlatvācca kāmasya //
KāSū, 2, 7, 1.2 vivādātmakatvād vāmaśīlatvācca kāmasya //
KāSū, 2, 7, 4.2 tasyātirūpatvāt /
KāSū, 2, 7, 21.1 pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate /
KāSū, 2, 7, 21.2 aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ //
KāSū, 2, 7, 33.1 tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /
KāSū, 2, 7, 33.1 tasmān mṛdutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 2, 9, 39.1 arthasyāsya rahasyatvāccalatvān manasastathā /
KāSū, 2, 9, 39.1 arthasyāsya rahasyatvāccalatvān manasastathā /
KāSū, 2, 10, 23.5 doṣavattvāt /
KāSū, 3, 1, 13.5 paṇyasadharmatvāt //
KāSū, 3, 2, 8.2 nātikālatvāt //
KāSū, 3, 2, 9.2 viṣahyatvāt //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 3.18 deyasya cānyena spṛhaṇīyatvam iti /
KāSū, 3, 4, 33.1 svāṃ vā paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 3, 5, 13.1 sukhatvād abahukleśād api cāvaraṇād iha /
KāSū, 3, 5, 13.2 anurāgātmakatvācca gāndharvaḥ pravaro mataḥ //
KāSū, 4, 2, 3.1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet //
KāSū, 4, 2, 11.1 tābhir ekatvenādhikāṃ cikīrṣitāṃ svayam avivadamānā durjanīkuryāt //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 1, 11.4 atikrāntavayastvam /
KāSū, 5, 1, 11.16 sakhitvenopacarita iti ca /
KāSū, 5, 1, 13.1 āryatvayuktāni rāgavardhanāt /
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 2, 7.10 tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /
KāSū, 5, 2, 8.3 kanyānām asaṃprayuktatvāt /
KāSū, 5, 2, 8.5 samprayuktatvāt /
KāSū, 5, 3, 6.1 manuṣyajāteścittānityatvāt //
KāSū, 5, 4, 2.1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṃ sūkṣmabhāvāyāṃ ceti goṇikāputraḥ //
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 9.1 marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya //
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 5, 6, 20.1 atigoṣṭhī niraṅkuśatvaṃ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā /
KāSū, 5, 6, 22.1 pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
KāSū, 6, 1, 1.8 paṇyasadharmatvāt //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 10.2 puruṣāṇāṃ sulabhāvamānitvāt /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 2, 9.2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā /
KāSū, 6, 3, 8.8 nidrāparatvaṃ ca /
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 6.1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ //
KāSū, 6, 6, 6.1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ //
KāSū, 6, 6, 27.1 śāstrasyārthapradhānatvāt tena yogo 'tra yoṣitām //
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 4.1 śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 7.2 tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ //
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
KātySmṛ, 1, 17.1 bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
KātySmṛ, 1, 17.1 bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 35.1 doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 208.1 palāyanānuttaratvād anyapakṣāśrayeṇa ca /
KātySmṛ, 1, 211.1 kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 381.2 prastutārthopayogitvād vyavahārāntaraṃ na ca //
KātySmṛ, 1, 383.1 pratipattau tu sākṣitvam arhanti na kadācana /
KātySmṛ, 1, 390.2 kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā //
KātySmṛ, 1, 415.2 kriyāsamūhakartṛtve kośam eva pradāpayet //
KātySmṛ, 1, 471.1 sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 471.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 641.1 ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
KātySmṛ, 1, 641.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 715.1 svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 717.2 brāhmaṇasya hi dāsatvān nṛpatejo vihanyate //
KātySmṛ, 1, 720.1 viṇmūtronmārjanaṃ caiva nagnatvaparimardanam /
KātySmṛ, 1, 721.2 nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //
KātySmṛ, 1, 725.1 dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt /
KātySmṛ, 1, 732.1 ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
KātySmṛ, 1, 743.2 tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ //
KātySmṛ, 1, 769.1 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
Kāvyādarśa
KāvĀ, 1, 6.2 duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
KāvĀ, 1, 26.1 vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam /
KāvĀ, 1, 41.2 arthavyaktir udāratvam ojaḥkāntisamādhayaḥ //
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ /
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 43.2 ekānekevaśabdatvāt sā vākyārthopamā dvidhā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.1 mukhacandrasya candratvam ittham anyopatāpinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 95.1 mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.1 ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 138.2 prabhutvenaiva ruddhas tat prabhutvākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 186.1 sa eṣa śleṣarūpatvāt saśleṣa iti gṛhyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.2 yatra svābhāvikatvaṃ vā vibhāvyaṃ sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 205.2 uktiḥ saṃkṣeparūpatvāt sā samāsoktir iṣyate //
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
KāvyAl, 1, 3.2 ajñasyeva pragalbhatvam akaveḥ śāstravedanam //
KāvyAl, 1, 4.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
KāvyAl, 1, 12.1 akavitvamadharmāya vyādhaye daṇḍanāya vā /
KāvyAl, 1, 12.2 kukavitvaṃ punaḥ sākṣānmṛtimāhurmanīṣiṇaḥ //
KāvyAl, 2, 35.1 sādhusādhāraṇatvādirguṇo'tra vyatiricyate /
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 39.2 upamānādhikatvaṃ ca tenāsadṛśatāpi ca //
KāvyAl, 2, 50.2 iṣṭaṃ cātiśayārthatvamupamotprekṣayoryathā //
KāvyAl, 2, 52.2 hīnādhikatvāt sa dvedhā trayamapyucyate yathā //
KāvyAl, 3, 20.1 ratnavattvādagādhatvāt svamaryādāvilaṅghanāt /
KāvyAl, 3, 20.1 ratnavattvādagādhatvāt svamaryādāvilaṅghanāt /
KāvyAl, 3, 20.2 bahusātvāśrayatvācca sadṛśatvam udanvatā //
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
KāvyAl, 5, 15.2 dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati //
KāvyAl, 5, 17.1 svasiddhāntavirodhitvādvijñeyā tadvirodhinī /
KāvyAl, 5, 18.1 sarvaśāstraviruddhatvātsarvāgamavirodhinī /
KāvyAl, 5, 28.2 tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā //
KāvyAl, 5, 52.1 hetupradīpadīpatvamapavṛttau raveriha /
KāvyAl, 5, 54.1 apām abhyarṇavartitvādete jñeyāḥ śarāravaḥ /
KāvyAl, 5, 54.2 asau śuklāntanetratvāccakora iti gṛhyatām //
KāvyAl, 5, 55.1 tulyajātāv adṛṣṭatvāt sādhayatyacakoratām /
KāvyAl, 5, 57.3 śreyān vṛddhānuśiṣṭatvāt pūrve kārtayuge yathā //
KāvyAl, 5, 62.1 ahṛdyamasubhirbhedaṃ rasavattve'pyapeśalam /
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1 kāvyaṃ saddṛṣṭādṛṣṭārthaṃ prītikīrtihetutvāt //
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 10.0 vidarbhādiṣu dṛṣṭatvāttatsamākhyā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.1 vacanādyatra dīrghatvaṃ tatra api sarasī yadi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve mā vā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.16 ubhaśabdasya sarvanāmatve prayojanam sarvanāmnas tṛtīyā ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.9 vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.9 vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.10 eṣe iti iṇaḥ sepratyaye guṇe ṣatve ca kṛte rūpam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.9 tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣv anavyayasya iti paryudāsaḥ siddho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.11 punarvacanam anityatvajñāpanārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.4 sthāneyogapratyayaparatvasya ayam apavādaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 94.2 sargasthityantakartṛtvaṃ pravṛttirmama gīyate //
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 2, 42.1 bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
KūPur, 1, 2, 45.1 ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ /
KūPur, 1, 2, 56.2 evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam //
KūPur, 1, 2, 88.1 ityeṣa bhagavān brahmā sraṣṭṛtve sa vyavasthitaḥ /
KūPur, 1, 2, 94.2 puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat //
KūPur, 1, 3, 12.2 śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate //
KūPur, 1, 3, 13.2 svadharmapālako nityaṃ so 'mṛtatvāya kalpate //
KūPur, 1, 4, 15.2 sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
KūPur, 1, 4, 35.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
KūPur, 1, 4, 56.2 guṇātmakatvāt traikālye tasmādekaḥ sa ucyate //
KūPur, 1, 4, 57.2 āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ //
KūPur, 1, 4, 57.2 āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ //
KūPur, 1, 4, 59.1 bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
KūPur, 1, 4, 59.1 bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
KūPur, 1, 4, 59.2 vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ //
KūPur, 1, 4, 60.1 ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
KūPur, 1, 4, 60.2 anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ //
KūPur, 1, 4, 61.2 haraḥ saṃsāraharaṇād vibhutvād viṣṇurucyate //
KūPur, 1, 5, 20.2 sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ //
KūPur, 1, 5, 20.2 sarvagatvāt svatantratvāt sarvātmāsau maheśvaraḥ //
KūPur, 1, 6, 6.2 śarvaryante prakurute brahmatvaṃ sargakāraṇāt //
KūPur, 1, 6, 24.2 vitatatvācca dehasya na mahī yāti saṃplavam //
KūPur, 1, 7, 63.1 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu /
KūPur, 1, 9, 3.2 putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 9, 5.3 putratvaṃ brahmaṇastasya padmayonitvameva ca //
KūPur, 1, 9, 5.3 putratvaṃ brahmaṇastasya padmayonitvameva ca //
KūPur, 1, 10, 17.3 yaduktavānātmano 'sau putratve tava śaṅkaraḥ //
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
KūPur, 1, 10, 39.2 sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca //
KūPur, 1, 10, 39.2 sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca //
KūPur, 1, 10, 74.1 yattvayābhyarthitaṃ brahman putratve bhavato mama /
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 4.2 bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ //
KūPur, 1, 11, 6.1 saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 15.2 brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ //
KūPur, 1, 11, 26.1 catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
KūPur, 1, 11, 227.2 vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ //
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 13, 36.2 śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam //
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 15, 218.2 saṃstutā daityapatinā putratve jagṛhe 'ndhakam //
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 19, 8.2 ilā putratrayaṃ lebhe punaḥ strītvamavindata //
KūPur, 1, 19, 19.2 dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram //
KūPur, 1, 23, 51.2 gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca //
KūPur, 1, 24, 41.2 labdhavān paramaṃ yogaṃ granthakāratvamuttamam //
KūPur, 1, 24, 90.2 sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram /
KūPur, 1, 25, 97.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
KūPur, 1, 27, 22.1 adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ puraṃjaya /
KūPur, 1, 28, 15.2 adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam //
KūPur, 1, 37, 12.2 atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt //
KūPur, 1, 37, 13.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
KūPur, 1, 41, 24.2 sūryo 'maratvamamṛte trayaṃ triṣu niyacchati //
KūPur, 1, 43, 8.2 bhūpadmasyāsya śailo 'sau karṇikātvena saṃsthitaḥ //
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
KūPur, 1, 48, 20.1 anantatvamanantasya yataḥ saṃkhyā na vidyate /
KūPur, 1, 50, 16.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
KūPur, 2, 2, 14.2 sā cāhaṅkārakartṛtvād ātmanyāropyate janaiḥ //
KūPur, 2, 3, 11.2 ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ //
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 9, 5.1 tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
KūPur, 2, 11, 31.1 uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
KūPur, 2, 11, 33.1 prasvedakampanotthānajanakatvaṃ yathākramam /
KūPur, 2, 22, 7.2 sa yāti narakaṃ ghoraṃ sūkaratvaṃ prāyāti ca //
KūPur, 2, 37, 64.1 yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
KūPur, 2, 43, 13.2 tāni cāgre pralīyante bhūmitvamupayānti ca //
KūPur, 2, 43, 21.2 ekatvamupayātānāmekajvālaṃ bhavatyuta //
KūPur, 2, 43, 25.2 tatastāni pralīyante bhūmitvamupayānti ca //
KūPur, 2, 43, 41.2 adbhis tejo'bhibhūtatvāt tadāgniḥ praviśaty apaḥ //
KūPur, 2, 43, 59.2 māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti //
KūPur, 2, 44, 71.2 ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ //
KūPur, 2, 44, 71.2 ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ //
KūPur, 2, 44, 77.2 padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ //
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 89.2 prācetasatvaṃ dakṣasya dakṣayajñavimardanam //
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //
Laṅkāvatārasūtra
LAS, 1, 30.1 vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ /
LAS, 1, 44.73 asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt /
LAS, 1, 44.82 alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ /
LAS, 2, 62.2 saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ //
LAS, 2, 94.2 abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca //
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.42 na svakṛtahetulakṣaṇaprabhāvitatvānnityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.57 bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.84 anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam //
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
LAS, 2, 139.10 parasparasamūhāpekṣitatvāt pravicayavibhāgābhāvān mahāmate svasāmānyalakṣaṇasyāpravṛttiḥ /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 143.40 anyatra svacittadṛśyavikalpavikalpitatvād vijñānaṃ pravartate /
LAS, 2, 148.15 tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 168.2 śrāvakatve nipātanti pratyekajinagocare //
LAS, 2, 170.30 tatkasya hetoḥ yaduta adhiṣṭhānānadhiṣṭhitatvāt /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Liṅgapurāṇa
LiPur, 1, 1, 22.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 2, 7.1 aṇḍodbhavatvaṃ śarvasya rajoguṇasamāśrayāt /
LiPur, 1, 2, 7.2 viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca //
LiPur, 1, 2, 7.2 viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca //
LiPur, 1, 2, 13.1 prārthanā yonijasyātha durlabhatvaṃ sutasya tu /
LiPur, 1, 2, 13.2 śilādaśakrasaṃvādaḥ padmayonitvameva ca //
LiPur, 1, 2, 15.1 kalpatvaṃ caiva kalpānām ākhyābhedeṣvanukramāt /
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 2, 41.2 manthānadhāraṇārthāya hareḥ kūrmatvamevaca //
LiPur, 1, 2, 42.2 yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam //
LiPur, 1, 2, 46.1 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu /
LiPur, 1, 6, 20.2 sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ //
LiPur, 1, 6, 30.2 sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram //
LiPur, 1, 8, 26.1 tasmāttyāgaḥ sadā kāryastvamṛtatvāya yoginā /
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 8, 71.2 bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ //
LiPur, 1, 8, 71.2 bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ //
LiPur, 1, 9, 3.2 ālasyaṃ cāpravṛttiś ca gurutvātkāyacittayoḥ //
LiPur, 1, 9, 5.2 anavasthitacittatvam apratiṣṭhā hi yoginaḥ //
LiPur, 1, 9, 35.1 avraṇatvaṃ śarīrasya pārthivena samanvitam /
LiPur, 1, 9, 39.2 manogatitvaṃ bhūtānāmantarnivasanaṃ tathā //
LiPur, 1, 9, 40.2 laghutvaṃ ca gurutvaṃ ca pāṇibhyāṃ vāyudhāraṇam //
LiPur, 1, 9, 40.2 laghutvaṃ ca gurutvaṃ ca pāṇibhyāṃ vāyudhāraṇam //
LiPur, 1, 9, 49.2 saṃsārasya ca kartṛtvaṃ brāhmam etad anuttamam //
LiPur, 1, 10, 18.2 brahmacaryaṃ tathā maunaṃ nirāhāratvameva ca //
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 16, 28.2 māṇḍavyagotrastapasā mama putratvamāgataḥ //
LiPur, 1, 17, 12.2 sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ //
LiPur, 1, 17, 38.1 vārāhamahamapyāśu haṃsatvaṃ prāptavānsurāḥ /
LiPur, 1, 19, 11.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
LiPur, 1, 22, 24.1 rodanātkhalu rudratvaṃ teṣu vai samajāyata /
LiPur, 1, 23, 5.2 vijñātaḥ svena tapasā sadyojātatvamāgataḥ //
LiPur, 1, 23, 6.2 tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ //
LiPur, 1, 23, 9.2 tato 'syā lohitatvena varṇasya ca viparyayāt //
LiPur, 1, 23, 10.1 vāmatvāccaiva devasya vāmadevatvamāgataḥ /
LiPur, 1, 23, 10.1 vāmatvāccaiva devasya vāmadevatvamāgataḥ /
LiPur, 1, 23, 16.1 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ /
LiPur, 1, 23, 16.2 tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja //
LiPur, 1, 23, 21.2 tasmād ghoratvamāpannaṃ ye māṃ vetsyanti bhūtale //
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 23, 24.1 tasmin viśvatvam āpannaṃ ye māṃ vetsyanti bhūtale /
LiPur, 1, 23, 27.1 yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati /
LiPur, 1, 23, 41.2 catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat //
LiPur, 1, 23, 44.2 tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati //
LiPur, 1, 23, 51.1 tasmādvidvān hi viśvatvamasyāścāsya mahātmanaḥ /
LiPur, 1, 24, 20.1 rudralokaṃ gamiṣyanti sahacāritvameva ca /
LiPur, 1, 24, 117.1 prāpya māheśvaraṃ yogamamṛtatvāya te gatāḥ /
LiPur, 1, 27, 27.1 sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate /
LiPur, 1, 30, 36.1 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān /
LiPur, 1, 33, 22.2 bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā //
LiPur, 1, 33, 23.1 sevyāsevyatvamevaṃ ca hyetadicchāma veditum /
LiPur, 1, 34, 19.2 uttareṇāryapanthānaṃ te 'mṛtatvamavāpnuyuḥ //
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 35, 2.1 vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ /
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 35, 28.2 prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ //
LiPur, 1, 35, 28.2 prāpyāvadhyatvamanyaiś ca vajrāsthitvaṃ prayatnataḥ //
LiPur, 1, 35, 31.1 dṛṣṭvāpyavadhyatvamadīnatāṃ ca kṣupo dadhīcasya tadā prabhāvam /
LiPur, 1, 36, 26.2 jñātvā so'pi dadhīcasya hyavadhyatvaṃ mahātmanaḥ /
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 37, 13.2 bhagavannaṇḍayonitvaṃ padmayonitvameva ca /
LiPur, 1, 37, 13.2 bhagavannaṇḍayonitvaṃ padmayonitvameva ca /
LiPur, 1, 37, 13.3 maheśvarāṅgayonitvaṃ śrutaṃ vai brahmaṇo mayā //
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 40, 22.2 śvāpadaprabalatvaṃ ca gavāṃ caiva parikṣayaḥ //
LiPur, 1, 40, 44.1 adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam /
LiPur, 1, 40, 100.2 vadāmi devīputratvaṃ padmayoneḥ samāsataḥ //
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 42, 33.2 putratvameva nandīśa matvā yatkīrtitaṃ mayā //
LiPur, 1, 43, 52.1 sarvalokādhipatyaṃ ca gaṇeśatvaṃ tathaiva ca /
LiPur, 1, 48, 3.1 śarāvavat saṃsthitatvād dvātriṃśanmūrdhni vistṛtaḥ /
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 54, 30.2 auttānapādasya sadā dhruvatvaṃ vai prasādataḥ //
LiPur, 1, 54, 37.2 nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ /
LiPur, 1, 54, 52.2 meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ //
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 57, 23.1 uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ /
LiPur, 1, 61, 2.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
LiPur, 1, 61, 5.2 śuklatve cāmṛtatve ca śītatve ca vibhāvyate //
LiPur, 1, 61, 5.2 śuklatve cāmṛtatve ca śītatve ca vibhāvyate //
LiPur, 1, 61, 5.2 śuklatve cāmṛtatve ca śītatve ca vibhāvyate //
LiPur, 1, 62, 42.3 sa yāti dhruvasālokyaṃ dhruvatvaṃ tasya tattathā //
LiPur, 1, 65, 10.1 bhavaprasādād āgatya lokapālatvamuttamam /
LiPur, 1, 65, 21.1 punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā /
LiPur, 1, 65, 22.2 ilā kiṃpuruṣatve ca sudyumna iti cocyate //
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 65, 35.2 dhundhumāratvamāpanno dhundhuṃ hatvā mahābalam //
LiPur, 1, 66, 45.2 nṛgo brāhmaṇaśāpena kṛkalāsatvam āgataḥ //
LiPur, 1, 66, 52.2 śāpācchūdratvam āpannaś cyavanasyeti viśrutaḥ //
LiPur, 1, 69, 8.1 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi /
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
LiPur, 1, 70, 19.2 bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ //
LiPur, 1, 70, 37.1 aviśeṣavācakatvād aviśeṣās tatas tu te /
LiPur, 1, 70, 37.2 praśāntaghoramūḍhatvādaviśeṣāstataḥ punaḥ //
LiPur, 1, 70, 49.1 viśeṣāścendriyagrāhyā niyatatvācca te smṛtāḥ /
LiPur, 1, 70, 52.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
LiPur, 1, 70, 83.2 anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam //
LiPur, 1, 70, 89.2 vaśīkṛtatvāttraiguṇyaṃ sāpekṣatvātsvabhāvataḥ //
LiPur, 1, 70, 89.2 vaśīkṛtatvāttraiguṇyaṃ sāpekṣatvātsvabhāvataḥ //
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 91.2 puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ //
LiPur, 1, 70, 95.2 caturdhā pravibhaktatvāccaturvyūhaḥ prakīrtitaḥ //
LiPur, 1, 70, 97.1 ṛṣiḥ sarvagatatvācca śarīrī so'sya yatprabhuḥ /
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 70, 98.1 bhagavān bhagavadbhāvānnirmalatvācchivaḥ smṛtaḥ /
LiPur, 1, 70, 98.2 paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ //
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 70, 102.1 sarvagatvācca devānāmavaśyatvācca īśvaraḥ /
LiPur, 1, 70, 102.1 sarvagatvācca devānāmavaśyatvācca īśvaraḥ /
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 103.1 kṣetrajñaḥ kṣetravijñānādekatvātkevalaḥ smṛtaḥ /
LiPur, 1, 70, 104.1 anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ /
LiPur, 1, 70, 104.1 anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ /
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 70, 105.1 kramaṇaḥ kramaṇīyatvāt pālakaścāpi pālanāt /
LiPur, 1, 70, 106.2 tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate //
LiPur, 1, 70, 121.1 śarvaryante prakurute brahmatvaṃ sargakāraṇāt /
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 135.1 tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ /
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
LiPur, 1, 70, 176.2 saṃbuddhāścaiva nānātve apravṛttāś ca yoginaḥ //
LiPur, 1, 70, 209.2 tasmātte pitaro devāḥ pitṛtvaṃ tena teṣu tat //
LiPur, 1, 70, 231.1 vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ /
LiPur, 1, 70, 231.2 patatvātpannagāścaiva sarpāścaivāvasarpaṇāt //
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
LiPur, 1, 70, 235.1 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate /
LiPur, 1, 71, 11.3 avadhyatvaṃ ca sarveṣāṃ sarvabhūteṣu sarvadā //
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 71, 53.1 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ /
LiPur, 1, 71, 53.2 brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca //
LiPur, 1, 71, 53.2 brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca //
LiPur, 1, 72, 35.1 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ /
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 1, 72, 40.1 mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ /
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 72, 102.2 purāṇi tena kālena jagmurekatvamāśu vai //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 72, 174.2 sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara //
LiPur, 1, 72, 174.2 sarvajñatvaṃ ca varada sarvagatvaṃ ca śaṅkara //
LiPur, 1, 72, 175.3 sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ //
LiPur, 1, 73, 10.2 paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ //
LiPur, 1, 75, 1.2 niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ /
LiPur, 1, 75, 24.2 pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare //
LiPur, 1, 75, 24.2 pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare //
LiPur, 1, 76, 7.1 aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 80, 1.3 paśutvaṃ tatyajurdevāstanno vaktumihārhasi //
LiPur, 1, 80, 48.1 purā puratrayaṃ dagdhuṃ paśutvaṃ paribhāṣitam /
LiPur, 1, 80, 48.2 śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata //
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 80, 55.1 viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ /
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 55.2 ekamāsavratādeva so 'nte rudratvamāpnuyāt //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 85, 34.2 vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ //
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
LiPur, 1, 85, 131.1 upayānti kuyonitvaṃ tadvad ācāralaṅghanāt /
LiPur, 1, 86, 96.1 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho /
LiPur, 1, 86, 102.2 ajñānamalapūrvatvātpuruṣo malinaḥ smṛtaḥ //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 22.2 yatra kāmāvasāyitvaṃ trailokye sacarācare //
LiPur, 1, 88, 27.2 aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ //
LiPur, 1, 88, 27.2 aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ //
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 88, 67.2 mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ //
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 88, 68.2 sthāvaratve punaḥ prāpte yāvad unmilate janaḥ //
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 89, 112.2 putratvaṃ vyañjayettasya jātaputro mahādyutiḥ //
LiPur, 1, 92, 51.1 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām /
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 92, 57.2 kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha //
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 92, 146.2 sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ //
LiPur, 1, 92, 146.2 sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ //
LiPur, 1, 92, 188.1 anugṛhya gaṇatvaṃ ca prāpayāmāsa līlayā /
LiPur, 1, 93, 4.2 prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca //
LiPur, 1, 94, 1.3 viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ //
LiPur, 1, 94, 2.1 tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam /
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 96, 115.2 vaktraṃ tanmuṇḍamālāyāṃ nāyakatvena kalpitam //
LiPur, 1, 96, 128.1 sa rudratvaṃ samāsādya rudrasyānucaro bhavet //
LiPur, 1, 97, 8.2 ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā //
LiPur, 1, 97, 8.2 ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā //
LiPur, 1, 97, 9.1 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ /
LiPur, 1, 97, 12.1 avadhyatvam api śrutvā tathānyair bhaganetrahā /
LiPur, 1, 99, 1.3 savistaraṃ vadasvādya satītve ca yathātatham //
LiPur, 1, 99, 2.1 menājatvaṃ mahādevyā dakṣayajñavimardanam /
LiPur, 1, 102, 37.1 tasyāpi śiraso bālaḥ sthiratvaṃ pracakāra ha /
LiPur, 1, 103, 76.2 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām //
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 1, 107, 39.2 prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ //
LiPur, 1, 107, 58.1 amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam /
LiPur, 1, 107, 61.1 so'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā /
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 1, 64.1 ete viprāśca devatvaṃ mama sānnidhyameva ca /
LiPur, 2, 1, 67.1 dhaneśatvam avāpto 'sau mama sānnidhyameva ca /
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
LiPur, 2, 5, 109.2 golāṅgūlatvamityevaṃ cintayāmāsa nāradaḥ //
LiPur, 2, 5, 110.1 parvato'pi yathānyāyaṃ vānaratvaṃ kathaṃ mama /
LiPur, 2, 5, 125.2 karṇamūle tamāhedaṃ vānaratvaṃ kṛtaṃ mayā //
LiPur, 2, 5, 157.2 aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ //
LiPur, 2, 6, 1.2 māyāvitvaṃ śrutaṃ viṣṇordevadevasya dhīmataḥ /
LiPur, 2, 6, 58.2 sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ //
LiPur, 2, 9, 12.2 teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ //
LiPur, 2, 9, 23.1 sarvakāryeṇa hetutvāt pāśacchedapaṭīyasī /
LiPur, 2, 9, 29.2 vadantyabhiniveśaṃ ca kleśānpāśatvamāgatān //
LiPur, 2, 9, 45.1 loke sātiśayatvena jñānaiśvaryaṃ vilokyate /
LiPur, 2, 9, 45.2 śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ //
LiPur, 2, 11, 25.2 viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā //
LiPur, 2, 11, 34.2 kṣetrajñatvam atho dhatte bhagavānandhakāntakaḥ //
LiPur, 2, 12, 18.1 saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
LiPur, 2, 12, 19.1 tasya somātmakaṃ rūpaṃ śukratvena vyavasthitam /
LiPur, 2, 12, 27.1 jīvatvena sthite tasmiñchive somātmake prabhau /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
LiPur, 2, 13, 28.1 aṣṭamūrterananyatvaṃ vadanti paramarṣayaḥ /
LiPur, 2, 14, 9.2 ahaṅkārātmakatvena vyāpya sarvaṃ vyavasthitā //
LiPur, 2, 14, 10.2 manastattvātmakatvena sthitā sarvaśarīriṣu //
LiPur, 2, 14, 11.2 śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ //
LiPur, 2, 14, 12.2 tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ //
LiPur, 2, 14, 14.1 jihvendriyātmakatvena vāmadevo'pi viśrutaḥ /
LiPur, 2, 14, 15.1 ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ /
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 14, 17.1 pāṇīndriyātmakatvena sthitastatpuruṣo budhaiḥ /
LiPur, 2, 14, 18.2 pādendriyātmakatvena kīrtitas tattvavedibhiḥ //
LiPur, 2, 14, 19.1 pāyvindriyātmakatvena vāmadevo vyavasthitaḥ /
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 14, 24.2 vāmadevam apāṃ prāhurjanakatvena saṃsthitam //
LiPur, 2, 14, 27.2 samastalokavyāpitvāt prathitaṃ sūrayo viduḥ //
LiPur, 2, 14, 29.2 jagatsaṃjīvanatvena kathitaṃ munayo viduḥ //
LiPur, 2, 14, 32.2 pañcabrahmātmakatvena sa śivo nānyatāṃ gataḥ //
LiPur, 2, 15, 4.2 vyaktaṃ tena vihīnatvād avyaktam asadityapi //
LiPur, 2, 15, 5.2 tayoḥ patitvācca śivaḥ sadasatpatirucyate //
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 18, 20.2 bṛhattvād bṛṃhaṇatvācca bṛhate ca parāpare //
LiPur, 2, 18, 20.2 bṛhattvād bṛṃhaṇatvācca bṛhate ca parāpare //
LiPur, 2, 20, 51.1 puruṣādiviriñcyantamunmanatvaṃ parātparam /
LiPur, 2, 20, 51.2 tatheśatvamiti proktaṃ sarvatattvārthabodhakam //
LiPur, 2, 28, 12.1 purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ /
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
Matsyapurāṇa
MPur, 1, 7.2 kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ //
MPur, 1, 8.1 bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi /
MPur, 1, 8.1 bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi /
MPur, 1, 8.2 kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ //
MPur, 2, 30.2 prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ //
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 4, 18.2 tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi //
MPur, 6, 13.2 mahākālatvam agamatsāmyaṃ yaśca pinākinaḥ //
MPur, 10, 11.1 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ /
MPur, 10, 35.1 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī /
MPur, 11, 9.1 savarṇatvācca sāvarṇirmanorvaivasvatasya ca /
MPur, 11, 20.1 vavre sa lokapālatvaṃ pitṛloke nṛpālayam /
MPur, 11, 21.1 evaṃ sa lokapālatvamagamacchūlapāṇinaḥ /
MPur, 11, 37.1 dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ /
MPur, 11, 39.2 viṣṭirghorātmikā tadvat kālatvena vyavasthitā //
MPur, 11, 47.2 strītvamāpa viśann eva vaḍabātvaṃ hayastadā //
MPur, 11, 48.1 puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ /
MPur, 12, 6.2 yaḥ pumānpraviśed atra sa nārītvamavāpsyati //
MPur, 12, 7.1 ayamaśvo'pi nārītvam agādrājñā sahaiva tu /
MPur, 12, 16.1 ilaḥ kimpuruṣatve ca sudyumna iti cocyate /
MPur, 12, 31.2 dhundhumāratvamagamaddhundhunāmnā hataḥ purā //
MPur, 13, 1.3 raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ //
MPur, 13, 15.2 kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi //
MPur, 13, 18.2 duhitṛtvaṃ gatā devi mamānugrahakāmyayā //
MPur, 14, 12.2 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe //
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 15, 27.1 utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ /
MPur, 18, 20.2 tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ //
MPur, 18, 21.1 agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam /
MPur, 18, 29.1 mukto'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt /
MPur, 19, 6.1 prāṇinaḥ prīṇayantyete tadāhāratvamāgatān /
MPur, 19, 7.1 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati /
MPur, 19, 7.2 daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet //
MPur, 19, 7.2 daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet //
MPur, 19, 8.1 śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati /
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 20, 12.2 jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ //
MPur, 20, 22.2 mantritve cakratuścecchāmasminmartye dvijottamāḥ //
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 21, 29.3 jātismaratvamagamattau ca mantrivarāv ubhau //
MPur, 23, 21.1 brahmatvamagamattasya upadraṣṭā hariḥ svayam /
MPur, 23, 28.3 saptalokaikanāthatvam avāpa tapasā tadā //
MPur, 24, 3.2 rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ //
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 26.1 tataḥprabhṛti mitratvam agamat pākaśāsanaḥ /
MPur, 24, 26.2 sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam //
MPur, 24, 31.2 purūravāḥ piśācatvaṃ tatraivānubhaviṣyati //
MPur, 24, 42.1 putratvamagamattuṣṭastasyendraḥ karmaṇā vibhuḥ /
MPur, 25, 1.2 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale /
MPur, 29, 20.3 dāsītvam abhijātāsi devayānyāḥ suśobhane //
MPur, 39, 18.2 hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 43, 27.2 sa eva vṛṣṭyā parjanyo yogitvādarjuno'bhavat //
MPur, 44, 53.1 kalyāṇatvānnarapatestasmai sā nimnagottamā /
MPur, 44, 59.2 ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa //
MPur, 46, 28.2 jugupsamāno bhojatvaṃ rājarṣitvamavāptavān //
MPur, 46, 28.2 jugupsamāno bhojatvaṃ rājarṣitvamavāptavān //
MPur, 47, 29.1 viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ /
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 151.2 anāśritāya vedhyāya samatvādhiṣṭhitāya ca //
MPur, 47, 257.1 purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ /
MPur, 48, 26.2 mahāyogitvamāyuśca kalpasya parimāṇakam //
MPur, 48, 27.1 saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ /
MPur, 50, 44.1 tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate /
MPur, 52, 8.1 aṣṭāvātmaguṇās tasminpradhānatvena saṃsthitāḥ /
MPur, 61, 17.1 yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ /
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 69, 16.1 dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe /
MPur, 70, 9.1 uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ /
MPur, 70, 10.2 tadaivottāraṇāyālaṃ dāsatve'pi bhaviṣyati /
MPur, 70, 18.2 kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ //
MPur, 70, 24.3 caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha //
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 70, 34.2 tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati /
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 80, 13.2 so'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 92, 32.1 tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ /
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 109, 17.1 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati /
MPur, 109, 17.1 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati /
MPur, 110, 16.2 jātismaratvaṃ labhate nākapṛṣṭhe ca modate //
MPur, 113, 15.1 pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta /
MPur, 115, 15.2 madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ //
MPur, 120, 29.2 tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam //
MPur, 122, 12.2 yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila //
MPur, 122, 26.1 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca /
MPur, 123, 35.2 dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ //
MPur, 123, 36.1 nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ /
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 124, 109.2 ityetaiḥ kāraṇaiḥ śuddhaiste'mṛtatvaṃ hi bhejire //
MPur, 124, 110.1 ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate /
MPur, 125, 35.1 mehanācca miher dhātor meghatvaṃ vyañjayanti ca /
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
MPur, 128, 34.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ //
MPur, 128, 37.2 śuklatve hyamṛtatve ca śītatve hlādane'pi ca //
MPur, 128, 37.2 śuklatve hyamṛtatve ca śītatve hlādane'pi ca //
MPur, 128, 37.2 śuklatve hyamṛtatve ca śītatve hlādane'pi ca //
MPur, 128, 41.2 bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ //
MPur, 128, 56.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
MPur, 129, 1.2 kathaṃ jagāma bhagavānpurāritvaṃ maheśvaraḥ /
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 131, 46.1 purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ /
MPur, 136, 9.1 aiśvaryasya phalaṃ yattatprabhutvasya ca yatphalam /
MPur, 138, 42.2 mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ //
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 40.2 tasmād anumatirnāma pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 58.2 teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi //
MPur, 142, 39.2 ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt //
MPur, 144, 45.1 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam /
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 145, 42.1 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca /
MPur, 145, 63.2 ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam //
MPur, 145, 68.1 viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau /
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 66.1 tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha /
MPur, 148, 13.1 tasminnirmāṃsatāṃ yāte taporāśitvamāgate /
MPur, 148, 70.2 ṛjutāmāryabuddhitvaṃ dayānītivyatikramam //
MPur, 148, 72.2 durjanaḥ sujanatvāya kalpate na kadācana //
MPur, 150, 46.2 daityendrasyātikāyatvāttataḥ śrāntabhujo yamaḥ //
MPur, 154, 27.2 vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan //
MPur, 154, 125.3 pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala //
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /
MPur, 154, 151.2 mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate //
MPur, 154, 238.1 vaśitvena bubodheśo vikṛtiṃ madanātmikām /
MPur, 154, 245.2 tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata //
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 362.1 athānāditvamasyāsti sāmānyāttu tadātmanā /
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 154, 418.3 ārādhyamānapādābjayugalatvātsunirvṛtaiḥ //
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 579.2 mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām //
MPur, 154, 581.2 dināntānugato bhānuḥ svajanatvamapūrayat //
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 155, 19.2 kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi /
MPur, 155, 19.2 kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi /
MPur, 155, 22.1 vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam /
MPur, 155, 22.2 hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi //
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
MPur, 155, 23.3 nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram //
MPur, 155, 23.3 nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram //
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 156, 16.2 brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe //
MPur, 157, 16.1 samprāptā kṛtakṛtyatvamekānaṃśā purā hyasi /
MPur, 159, 28.3 nistrapatvānna te lajjā vidyate śakra durmate //
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
MPur, 171, 13.2 gatvā ca tatra brahmatvamagamajjñānatejasā //
MPur, 171, 18.1 gopatitvaṃ samāsādya tayorevāgamadgatim /
MPur, 172, 1.2 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge /
MPur, 172, 1.2 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge /
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
MPur, 176, 12.1 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān /
Meghadūta
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Megh, Uttarameghaḥ, 36.2 saṃbhogānte mama samucito hastasaṃvāhamānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam //
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 4.1 katham jñasvabhāvatvāt //
NyāBh zu NyāSū, 3, 2, 41, 23.1 arthitvād yenārthī bhojanenācchādanena vā //
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
NyāBh zu NyāSū, 3, 2, 72, 5.1 tad idaṃ dṛṣṭāntasya sādhyasamatvam abhidhīyata iti //
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
Nyāyabindu
NyāBi, 1, 15.0 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ //
NyāBi, 1, 19.0 arthapratītirūpatvāt //
Nāradasmṛti
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 1, 1, 24.1 bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ /
NāSmṛ, 1, 1, 36.1 yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām /
NāSmṛ, 1, 1, 38.1 gahanatvād vivādānām asāmarthyāt smṛter api /
NāSmṛ, 2, 1, 127.2 dṛṣṭaśrutānubhūtatvāt sākṣibhyo vyaktidarśanam //
NāSmṛ, 2, 1, 141.2 asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate //
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 144.2 kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ //
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 1, 174.2 asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi //
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 179.1 śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute /
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
NāSmṛ, 2, 5, 4.1 sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ /
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 5, 28.2 dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca //
NāSmṛ, 2, 5, 36.2 rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate //
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 9, 12.2 taddhātūnām anekatvād ayaso 'niyamaḥ kṣaye //
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 13, 39.1 sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 14, 23.1 pade pramūḍhe bhagne vā viṣamatvāj janāntike /
NāSmṛ, 2, 15/16, 2.1 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
NāSmṛ, 2, 15/16, 7.2 viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā //
NāSmṛ, 2, 18, 13.2 dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ //
NāSmṛ, 2, 18, 13.2 dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ //
NāSmṛ, 2, 18, 21.1 rakṣādhikārād īśatvād bhūtānugrahadarśanāt /
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 19, 17.2 adeśakāladṛṣṭatvād vāsasyāpy aviśodhanāt //
NāSmṛ, 2, 20, 28.2 bhīrutvād yoṣito mṛtyuḥ kṛśasyāpi balāt kuryāt /
Nāṭyaśāstra
NāṭŚ, 1, 61.2 śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī //
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
NāṭŚ, 2, 22.2 aniḥsaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet //
NāṭŚ, 2, 22.2 aniḥsaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet //
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
NāṭŚ, 6, 6.2 kasmād bahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ //
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 67.6 utsāhādhyavasāyād aviṣāditvād avismayāmohāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 25.1 granthārthayos tadadhigamopāyatvāt //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 30.3 unmādaḥ kauṇyaṃ kuṣṭhitvaṃ klaibyaṃ gudāvartapaṅgutā //
PABh zu PāśupSūtra, 1, 1, 33.1 tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 34.1 anugrahārthā cācāryasya pravacanavaktṛtve pravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 35.1 tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 38.1 codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti //
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 1, 39.1 tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 41.4 āha kiṃ teṣāṃ paśutvam /
PABh zu PāśupSūtra, 1, 1, 41.13 kāryakaraṇarahitasya paśutvaṃ nivartata iti cet /
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 42.6 vipratvāc cāsyānantā jñānaśaktiḥ aparimitā /
PABh zu PāśupSūtra, 1, 1, 43.12 sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat /
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 1, 43.14 yasmāt sati vibhutve anadhikārakṛtatvād viyogasya /
PABh zu PāśupSūtra, 1, 1, 43.27 vidhāyakatvād vidhiḥ /
PABh zu PāśupSūtra, 1, 1, 47.9 taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya /
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 2, 23.0 niyogatvān nigataṃ niyatatvān nigama ity arthaḥ //
PABh zu PāśupSūtra, 1, 2, 23.0 niyogatvān nigataṃ niyatatvān nigama ity arthaḥ //
PABh zu PāśupSūtra, 1, 2, 25.0 pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca //
PABh zu PāśupSūtra, 1, 2, 25.0 pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca //
PABh zu PāśupSūtra, 1, 2, 25.0 pratitantrasiddhatvād ahiṃsakatvān niḥśreyasahetutvāc ca //
PABh zu PāśupSūtra, 1, 2, 26.0 bhasmanā sneyaṃ na cādbhir viparītatvād ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 8.0 kiṃ ca viśeṣārthitvāt //
PABh zu PāśupSūtra, 1, 8, 18.0 upeti viśeṣaṇe kriyopasaṃhāre samastatve ca //
PABh zu PāśupSūtra, 1, 8, 20.0 upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ //
PABh zu PāśupSūtra, 1, 9, 1.1 atra mahān ity abhyadhikatve //
PABh zu PāśupSūtra, 1, 9, 4.1 sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 4.1 sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 9, 6.1 krīḍādharmitvāt //
PABh zu PāśupSūtra, 1, 9, 7.1 agnyuṣṇatvavat //
PABh zu PāśupSūtra, 1, 9, 19.0 bhaikṣyānupayogān nirghātānām uktatvāc cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 49.0 ucyate avasitaprayojanatvān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 79.1 hiṃsakāstu nivartante brahmatvamapi ye gatāḥ /
PABh zu PāśupSūtra, 1, 9, 83.2 ātmānamiva sarvāṇi so 'mṛtatvāya kalpate //
PABh zu PāśupSūtra, 1, 9, 93.0 ucyate pradhānatvāt //
PABh zu PāśupSūtra, 1, 9, 94.0 tanmūlatvāditarapravṛtteḥ //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 129.0 śuddhivṛddhikaratvāt //
PABh zu PāśupSūtra, 1, 9, 135.0 vidhivihitatvāt //
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 1, 11, 1.3 āha avāsastve kiṃ te prayojanam /
PABh zu PāśupSūtra, 1, 11, 1.4 tad vācyam ekavāsastvavat /
PABh zu PāśupSūtra, 1, 12, 3.0 mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 17, 5.0 rudrasyopasthāpakatvād raudrī //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī //
PABh zu PāśupSūtra, 1, 17, 19.0 bahurūpo vā asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 17, 24.0 tad ucyate akaluṣatvam //
PABh zu PāśupSūtra, 1, 18, 13.0 ato dveṣecchākrodhanimittatvān mūtrapurīṣastrīśūdrapratiṣedhaḥ kriyate //
PABh zu PāśupSūtra, 1, 18, 17.0 na ca nimittānityatvān naimittikaṃ nityaṃ bhavati //
PABh zu PāśupSūtra, 1, 23, 1.0 atrāgantukatvāt sarvajñānaśaktir uktā //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 23, 7.0 ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam //
PABh zu PāśupSūtra, 1, 23, 8.0 na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 23, 12.0 dṛkkriyayor apratīghātatvāt //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 1, 24, 19.2 vibhutvād abhinno maheśvarāt //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 25, 6.0 viśiṣṭatvād grāhakatvāt sūkṣmatvāc ca karaṇānām //
PABh zu PāśupSūtra, 1, 25, 6.0 viśiṣṭatvād grāhakatvāt sūkṣmatvāc ca karaṇānām //
PABh zu PāśupSūtra, 1, 25, 6.0 viśiṣṭatvād grāhakatvāt sūkṣmatvāc ca karaṇānām //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 30, 6.0 akārā bhūtapūrvam āveśyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 32, 6.0 akāro bhūtapūrvaṃ vadhyatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 33, 4.0 tasmān nābhītatvāt nityam //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
PABh zu PāśupSūtra, 1, 40, 4.0 atra sad iti nityatve //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 1, 41, 1.0 āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 1, 41, 1.0 āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 1, 42, 4.0 bhavanabhāvanakṛtatvāt //
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 1, 42, 10.0 nakāraḥ kāryatvaṃ pratiṣedhayati //
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 15.0 tathā ātmatvād vyāpakaṃ puruṣatattvaṃ vyāpyaṃ pradhānādicaturviṃśakam //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 5, 43.0 pālakanityatvāc ca pālyamapi nityam //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 2, 6, 9.0 akarmāpekṣitvaṃ cāsyāta eva siddham //
PABh zu PāśupSūtra, 2, 6, 12.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
PABh zu PāśupSūtra, 2, 6, 16.0 āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā //
PABh zu PāśupSūtra, 2, 6, 20.0 tadanyacodyādhiṣṭheyatvaṃ ca //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 11, 3.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 12, 23.0 apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
PABh zu PāśupSūtra, 2, 15, 3.0 anaikāntikānātyantikasātiśayaphalatvāt kupathādhvapravādāc ca //
PABh zu PāśupSūtra, 2, 15, 7.0 ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt //
PABh zu PāśupSūtra, 2, 15, 8.0 sthānaśarīrendriyaviṣayādyaprāpakatvāt //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 21, 3.0 āha dharmapariṇāmakatvāt śaṃkaratvāt sukhada īśvaro'bhihitaḥ //
PABh zu PāśupSūtra, 2, 22.1, 2.0 prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 22.1, 2.0 prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 22.1, 3.0 atra vāmatvaṃ devatvaṃ jyeṣṭhatvaṃ rudratvaṃ ca pūrvoktam //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 13.0 āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti //
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 3, 1.1, 2.0 atra akāro liṅgavyaktatvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 3, 8, 6.0 pāvakapāsakatvāt pāpam //
PABh zu PāśupSūtra, 3, 8, 8.0 ataḥ pāvakapātakapāsakatvāt pāpam //
PABh zu PāśupSūtra, 3, 8, 9.0 evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 14, 4.2 dāridryaṃ vyādhibhūyiṣṭhatā mūrkhatvaṃ cārūpatā bhraṃśatāpi /
PABh zu PāśupSūtra, 3, 15, 15.0 atiyajanādiviśeṣitatvāt //
PABh zu PāśupSūtra, 3, 15, 17.0 sarvajñavacanād arthāvisaṃvāditvāc ca lokāparigrahābhāvaḥ //
PABh zu PāśupSūtra, 3, 19, 6.0 vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 21, 7.0 akāro rūpāṇāṃ ghoratvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 3, 24, 4.0 kiṃtu kāraṇaśakter avyāhatatvāc ca //
PABh zu PāśupSūtra, 3, 26, 7.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 1, 15.0 tatra tāvad īśvarasyaikaikaśaḥ parimiteṣu teṣveva vibhutvād aparimiteṣu tathā parimitāparimiteṣvartheṣu abhivyaktāsya śaktiḥ //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 4, 1, 26.0 āha svabhāvaguptatvād atīndriyātmagatī vidyā gopyeti //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 8, 5.0 itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 34.0 sarvajñavacanād avisaṃvāditvāc ca //
PABh zu PāśupSūtra, 4, 10, 28.0 paśupatiprāpakatvād vā pāśupatam //
PABh zu PāśupSūtra, 4, 13, 7.0 anindā ityakāro ninditatvaṃ pratiṣedhati //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 17, 3.0 tasmāt sarvajñavacanāvisaṃvāditvāc cāyaṃ satpatha ityarthaḥ //
PABh zu PāśupSūtra, 4, 18, 12.0 kiṃ vāsya satpathatvam //
PABh zu PāśupSūtra, 4, 18, 13.0 śeṣāṇāṃ vā kupathatvaṃ kimiti //
PABh zu PāśupSūtra, 4, 19, 4.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 4, 23, 1.0 atra mahādevatvaṃ ca pūrvoktam mahādevāyeti caturthī //
PABh zu PāśupSūtra, 4, 24, 5.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 1.1, 2.0 atra saṅgo nāma yadetat puruṣe viṣayitvam //
PABh zu PāśupSūtra, 5, 1.1, 3.0 tena viṣayitvena yogādadharmeṇa cāyaṃ puruṣo yadā adhyayanadhyānādibhyaścyavati //
PABh zu PāśupSūtra, 5, 3, 1.0 atra nityatvaviśeṣaṇenānityatvaṃ nivartate //
PABh zu PāśupSūtra, 5, 3, 1.0 atra nityatvaviśeṣaṇenānityatvaṃ nivartate //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 33.0 tasmād uktam indriyāṇām abhijayāditi asaṅgādijanmanimittatvāt pañcamī draṣṭavyā //
PABh zu PāśupSūtra, 5, 8, 2.0 rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 8, 11.0 sarvajñavacanād avisaṃvāditvāc caitad gamyam //
PABh zu PāśupSūtra, 5, 9.1, 7.0 āha āvarakatvāviśeṣāc chūnyāgāraguhayor aviśeṣa iti cet taducyate mṛttṛṇakāṣṭhādikṛtam agāraṃ parvataguhādyā guhā //
PABh zu PāśupSūtra, 5, 9.1, 9.0 yathā sati vibhutve jñatvaṃ sādharmyaṃ puruṣeśvarayoḥ sarvajñatvato viśeṣaḥ //
PABh zu PāśupSūtra, 5, 10, 7.0 taducyate jitendriyatvam //
PABh zu PāśupSūtra, 5, 11, 1.0 atra jitendriyatvaṃ nāma utsarganigrahayogyatvam //
PABh zu PāśupSūtra, 5, 11, 1.0 atra jitendriyatvaṃ nāma utsarganigrahayogyatvam //
PABh zu PāśupSūtra, 5, 13, 13.0 aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 19, 4.0 gomṛgavad dvaṃdvasahiṣṇutvamaryādāyāṃ ca //
PABh zu PāśupSūtra, 5, 20, 26.0 kuśaladharmaśca svādhyātmikādidvaṃdvasahiṣṇutvaṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 21, 6.0 iṣṭā ceyaṃ tatra tatra japtavyatvena guṇīkṛtatvāt //
PABh zu PāśupSūtra, 5, 21, 6.0 iṣṭā ceyaṃ tatra tatra japtavyatvena guṇīkṛtatvāt //
PABh zu PāśupSūtra, 5, 21, 7.0 pūrvottarasūtreṣu japtavyatvena gāyatryā sahādhyānād āśubhāvasamādhyāsādanāc ca iṣṭā //
PABh zu PāśupSūtra, 5, 22, 6.0 tulyaphalatvāt //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 26, 4.0 ṛṣitvaṃ nāma kriyāśaṃsanādṛṣiḥ //
PABh zu PāśupSūtra, 5, 26, 9.0 vipratvaṃ nāma jñānaśaktiḥ //
PABh zu PāśupSūtra, 5, 26, 16.0 ṛṣitvād vipratvān mahattvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 26, 16.0 ṛṣitvād vipratvān mahattvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 26, 16.0 ṛṣitvād vipratvān mahattvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 26, 17.0 āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam //
PABh zu PāśupSūtra, 5, 26, 17.0 āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 3.0 tadakṛtakatvaṃ puruṣacaitanyavat //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
PABh zu PāśupSūtra, 5, 31, 1.0 atra yathā iti samānārthe amlādiṣu jitendriyatvāt //
PABh zu PāśupSūtra, 5, 32, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 33, 2.0 rudrasya rudratvaṃ pūrvoktam //
PABh zu PāśupSūtra, 5, 34, 4.0 sūkṣmavadavasthitasya karmaṇaḥ kṣayārthaṃ vasatyarthādinirdeśārthatvāt //
PABh zu PāśupSūtra, 5, 34, 5.0 kiṃca arthānām anirvacanārthatvāt tatra japa eva kevalo'bhihitaḥ //
PABh zu PāśupSūtra, 5, 34, 18.0 kāmārjanādimūlatvāt //
PABh zu PāśupSūtra, 5, 34, 33.0 pariṇāme saṃsāre janmanimittatvād duḥkhāni pratipadyante //
PABh zu PāśupSūtra, 5, 34, 109.0 arjanarakṣaṇakṣayasaṅgahiṃsādimūlatvād ato'tra śabdādayo viṣayā doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 131.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ //
PABh zu PāśupSūtra, 5, 34, 136.0 doṣacittasaṃnipātaprabhavatvāddhetujālayoḥ pravṛtter ityato 'vagamyate saṃyogamūlamevātra mūlamiti //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //
PABh zu PāśupSūtra, 5, 37, 7.0 rudrasya rudratvaṃ pūrvoktam rudra ityaupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 16.0 arthānāṃ nirvacanatvāt //
PABh zu PāśupSūtra, 5, 39, 10.0 atra pramādaśabdo 'nāgatānavadhānagatatvaṃ pāratantryaṃ ca khyāpayatītyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 27.0 cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 27.0 cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 27.0 cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 29.0 acetanāvādabhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 37.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 37.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 37.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 40.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 40.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 43.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 43.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 43.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 46.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 46.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 50.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 50.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 50.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 53.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 53.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 57.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 57.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 57.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 60.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 60.0 acetanatvād abhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 66.0 ādhyātmikamajñānaṃ puruṣe ādhibhautikaṃ viṣayitvam ādhidaivikaṃ ca paśutvaṃ trividham aparaṃ prāhuḥ //
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
PABh zu PāśupSūtra, 5, 42, 6.0 bhāvanatvād bhūtānītyuktam bhūtānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 43, 6.0 bṛṃhaṇatvād bṛhattvād brahmā //
PABh zu PāśupSūtra, 5, 43, 6.0 bṛṃhaṇatvād bṛhattvād brahmā //
PABh zu PāśupSūtra, 5, 43, 9.0 adhir adhiṣṭhātṛtve //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 46, 3.0 paripūrṇaparitṛptatvācchivaḥ //
PABh zu PāśupSūtra, 5, 46, 13.0 vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 13.0 vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 13.0 vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
PABh zu PāśupSūtra, 5, 46, 34.0 tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam //
PABh zu PāśupSūtra, 5, 46, 36.0 tathā karmamadhyatvāt kālaḥ svabhāvaḥ upasaṃhāravat //
PABh zu PāśupSūtra, 5, 46, 37.0 bhūtāni vikāryatvāt kāryatvena vyākhyātāni //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 12.0 vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam //
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 10.0 evam ete nava gaṇā jñeyatvonoddiṣṭāḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 7.0 tṛtīyāvasthā punar indriyajayārthatvena jayāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 58.1 prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 59.1 brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 59.1 brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 115.2 vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 140.0 sukhādīnāṃ tu tadvikāratvāt tadantarbhāva eva mṛdvikāravat //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 168.0 anurudhyamānacittavṛttitvaṃ nityātmatvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 169.0 aprādurbhāvicittatvam ajatvam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 20.0 svavidhyabhiniviṣṭasyaiva trividhaduḥkhopanipāte sati anupāyataḥ pratīkāramakurvataḥ sahiṣṇutvaṃ tāpaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 62.0 evaṃ tarhi hiṃsāsteyādikaraṇaduṣṭaśabdoccāraṇaprasaṅgo'pi syād apamānādiniṣpādakatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 111.0 deve bhāvābhyāsataratvaṃ devanityatvamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 6.0 avyaktāvasthāgamane pratyanīkatvāt //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 10.0 tasya savikārasyaikamalatvaṃ vikāravikāriṇorananyatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 27.0 tasya caturdaśalakṣaṇopetasya malatvam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 28.0 tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
Saṃvitsiddhi
SaṃSi, 1, 4.2 anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 4.2 anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 5.1 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā /
SaṃSi, 1, 10.2 svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //
SaṃSi, 1, 13.1 brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ /
SaṃSi, 1, 34.1 tanniṣedhe samastasya mithyātvāllokavedayoḥ /
SaṃSi, 1, 35.1 vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā /
SaṃSi, 1, 35.1 vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā /
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
SaṃSi, 1, 38.1 sadasattvaṃ tathaikasya viruddhatvād asambhavi /
SaṃSi, 1, 38.1 sadasattvaṃ tathaikasya viruddhatvād asambhavi /
SaṃSi, 1, 39.2 sadasattvaṃ prapañcasya jainās tu pratipedire //
SaṃSi, 1, 46.1 ato deśādibhedena sadasattvaṃ ghaṭādiṣu /
SaṃSi, 1, 46.2 vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ //
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
SaṃSi, 1, 69.1 bhinnābhinnatvasambandhasadasattvavikalpanam /
SaṃSi, 1, 69.1 bhinnābhinnatvasambandhasadasattvavikalpanam /
SaṃSi, 1, 80.2 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
SaṃSi, 1, 80.2 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
SaṃSi, 1, 82.2 kutaḥ kutastarāṃ tasya paramārthatvasambandhaḥ //
SaṃSi, 1, 84.1 svasmin sati viruddhatvād abhāvasyānavasthiteḥ /
SaṃSi, 1, 84.3 ananyagocaratvena cito na parato 'pi ca //
SaṃSi, 1, 85.1 kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ /
SaṃSi, 1, 92.2 na ca svarūpanānātvāt tad ekatvaparigrahāt //
SaṃSi, 1, 92.2 na ca svarūpanānātvāt tad ekatvaparigrahāt //
SaṃSi, 1, 98.1 na cāvidyāvilāsatvād bhedābhedānirūpaṇā /
SaṃSi, 1, 99.2 nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati //
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
SaṃSi, 1, 104.1 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam /
SaṃSi, 1, 104.1 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam /
SaṃSi, 1, 108.2 na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //
SaṃSi, 1, 110.1 bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā /
SaṃSi, 1, 113.1 sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam /
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 114.1 āśrayapratiyogitve parasparavirodhinī /
SaṃSi, 1, 115.1 pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet /
SaṃSi, 1, 116.1 avastutvād avidyāyāḥ [... au3 letterausjhjh] nedaṃ tadrūpaṇaṃ yadi /
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 119.1 nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam /
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
SaṃSi, 1, 125.2 dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat //
SaṃSi, 1, 128.1 tvadavidyānimittatve yo hetuste vivakṣitaḥ /
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 135.1 avidyāpratibaddhatvād atha sā nityasaty api /
SaṃSi, 1, 143.2 avidyāpratibaddhatvād utpattiṃ na prapadyate //
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 145.2 na punaḥ pratibaddhatvād asthāne tena tadvacaḥ //
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
SaṃSi, 1, 147.1 prātibhāsikam ekatvaṃ pratibhāsaparāhatam /
SaṃSi, 1, 149.1 tena yauktikam ekatvam api yuktiparāhatam /
SaṃSi, 1, 153.2 anusandhānamekatve tathā sarvatra te bhavet //
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 165.1 tṛtīye brahma bhidyeta tanmātratvāt pade pade /
SaṃSi, 1, 169.2 tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate //
SaṃSi, 1, 170.1 kiñcāpohyajaḍatvādiviruddhārthāsamarpaṇe /
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //
SaṃSi, 1, 182.1 āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā /
SaṃSi, 1, 182.2 prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ //
SaṃSi, 1, 184.1 kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ /
SaṃSi, 1, 185.1 tanmithyātve prapañcasya satyatvaṃ durapahnavam /
SaṃSi, 1, 185.1 tanmithyātve prapañcasya satyatvaṃ durapahnavam /
SaṃSi, 1, 187.2 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
SaṃSi, 1, 188.3 arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam //
SaṃSi, 1, 189.2 ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet //
SaṃSi, 1, 200.2 iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati //
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 7, 3.1 yantraśatam ekottaram atra hastam eva pradhānatamaṃ yantrāṇāmavagaccha tadadhīnatvādyantrakarmaṇām //
Su, Sū., 7, 18.2 asaṃkhyeyavikalpatvācchalyānāmiti niścayaḥ //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 3.1 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 11, 20.1 atha cet sthiramūlatvāt kṣāradagdhaṃ na śīryate /
Su, Sū., 12, 3.1 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 14, 19.1 sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati //
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 15, 18.1 pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param /
Su, Sū., 15, 26.2 gurutvaṃ stabdhatāṅgeṣu glānirvarṇasya bhedanam //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 18, 15.1 ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 13.1 mādhuryāt picchilatvāc ca prakleditvāttathaiva ca /
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 28.2 teṣāṃ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye /
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 9.1 sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṃ tathā /
Su, Sū., 23, 16.1 sa sthiratvānmahattvāc ca dhātvanukramaṇena ca /
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 28, 3.2 khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām //
Su, Sū., 31, 30.2 anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet //
Su, Sū., 32, 3.1 svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 21.2 bhavanti durbalatvaṃ ca gulmino mṛtyumeṣyataḥ //
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 35, 36.2 yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet //
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.2 na rasādayaḥ kasmānniravayavatvāt /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 7.3 teṣāṃ dhāraṃ pradhānaṃ laghutvāt tat punardvividhaṃ gāṅgaṃ sāmudraṃ ceti /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 52.2 ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt //
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Sū., 45, 130.2 niṣpattestadguṇatvācca tailatvam itareṣvapi //
Su, Sū., 45, 130.2 niṣpattestadguṇatvācca tailatvam itareṣvapi //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 142.2 nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 147.2 viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su, Sū., 45, 163.1 yathā yathaiṣāṃ vaimalyaṃ madhuratvaṃ tathā tathā /
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 45, 172.1 mārdvīkamavidāhitvānmadhurānvayatastathā /
Su, Sū., 45, 181.2 bakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ //
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 45, 208.1 rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su, Sū., 45, 214.1 dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 46, 80.2 nātiśītalavīryatvād vātasādhāraṇo mataḥ //
Su, Sū., 46, 120.1 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /
Su, Sū., 46, 120.2 samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ //
Su, Sū., 46, 121.1 teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ /
Su, Sū., 46, 121.2 snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ //
Su, Sū., 46, 121.2 snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 144.1 hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ /
Su, Sū., 46, 144.2 kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat //
Su, Sū., 46, 355.1 tadevolluptapiṣṭatvād ulluptamiti pācakāḥ /
Su, Sū., 46, 412.2 śaktūnāmāśu jīryeta mṛdutvādavalehikā //
Su, Sū., 46, 418.2 anekadravyayonitvācchāstratastān vinirdiśet //
Su, Sū., 46, 524.1 āśukārī tathāśutvāddhāvatyambhasi tailavat /
Su, Sū., 46, 530.2 annamaklinnadhātutvādajīrṇe 'pi hitaṃ niśi //
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Nid., 1, 24.1 kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām /
Su, Nid., 1, 38.1 adhaḥkāyagurutvaṃ ca tasminneva kaphāvṛte /
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 2, 20.1 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā /
Su, Nid., 2, 20.2 samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 17.2 pāṇḍutvamuṣṇavātaṃ ca tṛṣṇāṃ hṛtpīḍanaṃ vamim //
Su, Nid., 3, 22.1 sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 27.3 madhumehatvamāyānti tadāsādhyā bhavanti hi //
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Nid., 9, 32.2 māṃsaśoṇitahīnatvādgulmaḥ pākaṃ na gacchati //
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 21.2 āhārarasayonitvādevaṃ stanyam api striyāḥ //
Su, Nid., 11, 17.1 raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu /
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 1, 15.3 niyataṃ tulyayonitvān nānyenānyam iti sthitiḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 20.1 dāhaḥ pralāpaḥ pāṇḍutvaṃ tandrā rogāś ca vātajāḥ /
Su, Śār., 2, 21.2 doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ //
Su, Śār., 2, 38.1 pitror atyalpabījatvād āsekyaḥ puruṣo bhavet /
Su, Śār., 2, 45.2 harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 29.2 medasaḥ snehamādāya sirāsnāyutvamāpnuyāt //
Su, Śār., 4, 52.1 sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā /
Su, Śār., 4, 81.2 priyātithitvamijyā ca brahmakāyasya lakṣaṇam //
Su, Śār., 4, 83.1 śītasevā sahiṣṇutvaṃ paiṅgalyaṃ harikeśatā /
Su, Śār., 4, 83.2 priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam //
Su, Śār., 4, 84.1 madhyasthatā sahiṣṇutvam arthasyāgamasaṃcayaḥ /
Su, Śār., 4, 84.2 mahāprasavaśaktitvaṃ kauberaṃ kāyalakṣaṇam //
Su, Śār., 4, 85.1 gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā /
Su, Śār., 4, 93.1 strīlolupatvaṃ nairlajjyaṃ paiśācaṃ kāyalakṣaṇam /
Su, Śār., 4, 95.1 durmedhastvaṃ mandatā ca svapne maithunanityatā /
Su, Śār., 4, 96.1 anavasthitatā maurkhyaṃ bhīrutvaṃ salilārthitā /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 14.1 dhamanīnāṃ hṛdisthānāṃ vivṛtatvādanantaram /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Su, Cik., 1, 66.2 kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt //
Su, Cik., 1, 67.1 auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ /
Su, Cik., 1, 75.2 eṣa āgamasiddhatvāttathaiva phaladarśanāt //
Su, Cik., 1, 86.1 mṛdutvamāśurohaṃ ca gāḍho bandhaḥ karoti hi /
Su, Cik., 1, 90.1 durūḍhatvāttu śuklānāṃ kṛṣṇakarma hitaṃ bhavet /
Su, Cik., 1, 94.2 durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet //
Su, Cik., 2, 15.2 lohagandhitvamāsyasya gātradaurgandhyam eva ca //
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 5, 41.2 taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 9, 42.2 niḥsaṃdigdhaṃ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān //
Su, Cik., 9, 71.1 yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 13, 3.1 madhumehitvamāpannaṃ bhiṣagbhiḥ parivarjitam /
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Su, Cik., 24, 25.2 keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām //
Su, Cik., 24, 36.2 pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā //
Su, Cik., 24, 39.2 dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā //
Su, Cik., 24, 39.2 dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā //
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 31, 6.3 etattu na samyak kasmāt āgamāsiddhatvāt //
Su, Cik., 31, 20.1 doṣāṇām alpabhūyastvaṃ saṃsargaṃ samavekṣya ca /
Su, Cik., 32, 21.2 samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam //
Su, Cik., 32, 22.1 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam /
Su, Cik., 32, 23.1 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya /
Su, Cik., 32, 23.1 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya /
Su, Cik., 32, 25.3 svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ //
Su, Cik., 33, 25.1 gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau /
Su, Cik., 33, 27.1 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim /
Su, Cik., 33, 33.1 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam /
Su, Cik., 33, 33.1 saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam /
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 23.2 asādhyatve 'pi bhūyiṣṭhaṃ gātrāṇāṃ sadanaṃ bhavet //
Su, Cik., 37, 53.2 śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṃ samutpatet //
Su, Cik., 37, 65.1 savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ /
Su, Cik., 37, 90.1 pakvāśayagurutvaṃ ca tatra dadyānnirūhaṇam /
Su, Cik., 38, 23.2 male 'pakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate //
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Cik., 39, 16.1 śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ /
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 57.2 śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 1, 7.1 yasmācca ceto'nityatvam aśvavat prathitaṃ nṛṇām /
Su, Ka., 1, 35.1 hṛtpīḍā bhrāntanetratvaṃ śiroduḥkhaṃ ca jāyate /
Su, Ka., 1, 65.2 gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet //
Su, Ka., 2, 16.1 puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare /
Su, Ka., 2, 22.1 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet /
Su, Ka., 2, 22.2 kṣapayecca vikāśitvāddoṣāndhātūnmalān api //
Su, Ka., 2, 23.2 durharaṃ cāvipākitvāt tasmāt kleśayate ciram //
Su, Ka., 2, 30.1 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ /
Su, Ka., 3, 21.2 viṣādajananatvācca viṣamityabhidhīyate //
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 7, 21.2 ajitenāṅgakṛṣṇatvaṃ chardirmūrcchā ca hṛdgrahaḥ //
Su, Ka., 8, 4.2 kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ //
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Ka., 8, 141.1 sanātanatvādvedānāmakṣaratvāttathaiva ca /
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Ka., 8, 142.1 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ /
Su, Utt., 3, 19.2 tadā klinnatvamāpannam ucyate vartmakardamaḥ //
Su, Utt., 6, 21.2 dāhasaṃharṣatāmratvaśophanistodagauravaiḥ //
Su, Utt., 18, 13.1 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam /
Su, Utt., 18, 40.1 atimātrau kaṣāyatvasaṃkocasphuraṇāvahau /
Su, Utt., 20, 13.2 tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ //
Su, Utt., 24, 5.1 śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā /
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 39, 3.2 yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt //
Su, Utt., 39, 11.2 karmaṇā labhate yasmāddevatvaṃ mānuṣādapi //
Su, Utt., 39, 25.1 śramo 'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ /
Su, Utt., 39, 32.2 pītaviṇmūtranetratvaṃ paittike bhrama eva ca //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 58.1 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ /
Su, Utt., 39, 65.1 dhātvantarastho līnatvānna saukṣmyādupalabhyate /
Su, Utt., 39, 93.1 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca /
Su, Utt., 39, 117.2 gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ //
Su, Utt., 39, 118.1 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam /
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 39, 159.2 gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca //
Su, Utt., 39, 159.2 gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca //
Su, Utt., 39, 322.1 laghutvaṃ śirasaḥ svedo mukhamāpāṇḍu pāki ca /
Su, Utt., 39, 324.1 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt /
Su, Utt., 39, 324.1 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt /
Su, Utt., 41, 4.2 kriyākṣayakaratvācca kṣaya ityucyate punaḥ //
Su, Utt., 41, 13.1 śirasaḥ paripūrṇatvamabhaktacchanda eva ca /
Su, Utt., 42, 5.2 gupitānilamūlatvādgūḍhamūlodayād api //
Su, Utt., 42, 6.1 gulmavadvā viśālatvādgulma ityabhidhīyate /
Su, Utt., 42, 86.1 atīva pūrṇakoṣṭhatvaṃ tathaiva gurugātratā /
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 44, 5.2 viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi //
Su, Utt., 44, 13.2 śophastathā kaṇṭhagato 'balatvaṃ mūrcchā klamo hṛdyavapīḍanaṃ ca //
Su, Utt., 45, 7.2 sadanaṃ śītakāmitvaṃ kaṇṭhadhūmāyanaṃ vamiḥ //
Su, Utt., 46, 8.2 ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate //
Su, Utt., 46, 11.1 guṇāstīvrataratvena sthitāstu viṣamadyayoḥ /
Su, Utt., 47, 5.1 mārutaṃ kopayedraukṣyād āśutvāccāśukarmakṛt /
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Su, Utt., 47, 10.1 madena karaṇānāṃ tu bhāvānyatve kṛte sati /
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 11.1 kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca /
Su, Utt., 52, 4.2 vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva //
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 54, 10.1 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ /
Su, Utt., 55, 12.2 śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena //
Su, Utt., 55, 13.2 kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 60, 26.1 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā /
Su, Utt., 60, 28.1 vidyayā bhūtavidyātvamata eva nirucyate /
Su, Utt., 61, 18.2 kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca //
Su, Utt., 64, 6.1 praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu /
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Sāṃkhyakārikā
SāṃKār, 1, 4.1 dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
SāṃKār, 1, 14.2 kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham //
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
SāṃKār, 1, 18.2 puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva //
SāṃKār, 1, 19.1 tasmācca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya /
SāṃKār, 1, 19.2 kaivalyam mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaśca //
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
SāṃKār, 1, 27.2 guṇapariṇāmaviśeṣān nānātvam bāhyabhedācca //
SāṃKār, 1, 42.2 prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam //
SāṃKār, 1, 68.1 prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 3.2, 1.1 mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 5.2, 1.5 meghonnatyā vṛṣṭim sādhayati pūrvadṛṣṭatvāt /
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 10.2, 1.44 nityam avyaktam anutpadyamānatvāt /
SKBh zu SāṃKār, 10.2, 1.46 kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt /
SKBh zu SāṃKār, 10.2, 1.47 sakriyaṃ vyaktam akriyam avyaktam sarvagatatvād eva /
SKBh zu SāṃKār, 10.2, 1.48 tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt /
SKBh zu SāṃKār, 10.2, 1.50 tathāśritam vyaktam anāśritam avyaktam akāryatvāt /
SKBh zu SāṃKār, 10.2, 1.52 tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt /
SKBh zu SāṃKār, 11.2, 1.8 sarvapuruṣāṇāṃ viṣayabhūtatvāt /
SKBh zu SāṃKār, 11.2, 1.10 mūlyadāsīvat sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.25 tathā viṣayo vyaktaṃ pradhānam api sarvapuruṣaviṣayabhūtatvād viṣaya iti /
SKBh zu SāṃKār, 11.2, 1.26 tathā sāmānyaṃ vyaktaṃ pradhānam api sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
SKBh zu SāṃKār, 11.2, 1.49 tathā ca vyāpī pumān sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 14.2, 1.11 itaścāvyaktaṃ siddhaṃ kāraṇagaṇātmakatvāt kāryasya /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 17.2, 5.0 saṃghātaparārthatvāt //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 20.0 ato 'styātmā bhoktṛtvāt //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.4 yo 'yam adhikṛto bahutvaṃ prati /
SKBh zu SāṃKār, 19.2, 1.8 kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ /
SKBh zu SāṃKār, 19.2, 1.13 tasmād draṣṭṛtvam akartṛbhāvaśca /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
SKBh zu SāṃKār, 22.2, 1.22 puruṣo 'pi saṃghātaparārthatvād ityādibhir hetubhir vyākhyātaḥ /
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 27.2, 1.17 guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.21 tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.23 guṇānām acetanatvān na pravartate /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 40.2, 1.4 sūkṣmatvāt kutracid asaktam /
SKBh zu SāṃKār, 42.2, 1.9 prakṛteḥ pradhānasya vibhutvayogāt /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 47.2, 1.3 eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti /
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
SKBh zu SāṃKār, 61.2, 2.5 nirguṇatvād īśvarasya kathaṃ saguṇāḥ prajā jāyeran /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 62.2, 1.4 tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
SKBh zu SāṃKār, 66.2, 1.8 ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti /
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 1.2, 1.20 etāvatā pratikūlavedanīyatvaṃ jihāsāhetur uktam /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.20 tatkṣaye kuto 'mṛtatvasaṃbhavaḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 2.2, 1.6 aikāntikātyantikaduḥkhapratīkārānupāyatvasyobhayatrāpi tulyatvāt /
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.19 na cāsti virodho bhinnaviṣayatvāt /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 2.2, 1.24 kṣayitvaṃ ca svargādeḥ sattve sati kāryatvād anumitam /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 2.2, 3.9 ānuśraviko hi vedavihitatvānmātrayā duḥkhāpaghātakatvācca praśasyaḥ /
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
STKau zu SāṃKār, 5.2, 2.3 saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 2.13 tatra pratyakṣakāryatvād anumānaṃ pratyakṣād anantaraṃ nirūpaṇīyam /
STKau zu SāṃKār, 5.2, 2.14 tatrāpi sāmānyalakṣaṇapūrvakatvād viśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti /
STKau zu SāṃKār, 5.2, 3.8 tad asya viṣayatvenāstyanumānasyeti pūrvavat /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.13 indriyajātīyaṃ hi tat karaṇatvam /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.15 so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭāt saty api vītatvena tulyatve viśeṣaḥ /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 8.2, 1.4 indriyaghāto 'ndhabadhiratvādi /
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.13 asaṃbaddhatve saivāvyavastheti suṣṭhūktaṃ śaktasya śakyakaraṇād iti /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.17 taddharmatvāt /
STKau zu SāṃKār, 9.2, 2.21 upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.22 yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.24 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.25 itaśca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
STKau zu SāṃKār, 9.2, 2.30 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.32 gurutvāntarakāryāgrahaṇāt /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.10 ātmaśabdasya bhāvavācakatvāt /
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
STKau zu SāṃKār, 12.2, 1.17 rajaḥ pravartakatvāt sarvatra laghu sattvaṃ pravartayed yadi tamasā guruṇā niyamyeta /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.36 anubhūyamāneṣu pṛthivyādiṣvanubhavasiddhā bhavantvavivekitvādayaḥ /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.1 avivekitvam aviveki /
STKau zu SāṃKār, 14.2, 1.4 kutaḥ punar avivekitvādeḥ siddhir iti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.21 parimitatvād avyāpitvād iti yāvat /
STKau zu SāṃKār, 15.2, 1.21 parimitatvād avyāpitvād iti yāvat /
Sūryasiddhānta
SūrSiddh, 1, 10.2 sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate //
SūrSiddh, 1, 26.1 prāggatitvam atas teṣāṃ bhagaṇaiḥ pratyahaṃ gatiḥ /
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
SūrSiddh, 2, 9.1 mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate /
SūrSiddh, 2, 10.1 bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ /
SūrSiddh, 2, 55.1 mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau /
SūrSiddh, 2, 58.1 vikṣepāpakramaikatve krāntir vikṣepasaṃyutā /
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
SūryaŚ, 1, 12.1 prāci prāgācarantyo 'naticiram acale cārucūḍāmaṇitvaṃ muñcantyo rocanāmbhaḥ pracuramiva diśāmuccakaiścarcanāya /
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Tantrākhyāyikā
TAkhy, 1, 21.1 paruṣatvācca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān //
TAkhy, 1, 106.1 bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ //
TAkhy, 1, 234.1 anabhijño 'ham aparicitatvāt //
TAkhy, 1, 241.1 atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ //
TAkhy, 1, 294.1 ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
TAkhy, 2, 179.1 tad arthitvam api jaghanyam //
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
TAkhy, 2, 190.1 tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ //
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
TAkhy, 2, 273.2 akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā //
TAkhy, 2, 340.1 abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.13 tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 1, 11.17 vividhasaraṇād vividhadarśanāt kupathagāmitvād visaragāḥ /
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 2.0 dravā iti sāṃsiddhikaṃ dravatvam //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvanaimittikadravatvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvanaimittikadravatvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvanaimittikadravatvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 7, 1.0 eṣāṃ ca taijasānāṃ yadagnisaṃyogād dravatvamupajāyate tadadbhiḥ sāmānyaṃ tejasaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 2.0 gotve iti gotvāvacchinnā vyaktiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 8, 2.0 gotve iti gotvāvacchinnā vyaktiḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 1.0 yaḥ paramāṇusvabhāvo vāyuḥ sa khalvadravyavattvāt samavāyikāraṇarahitatvād dravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 1.0 yaḥ paramāṇusvabhāvo vāyuḥ sa khalvadravyavattvāt samavāyikāraṇarahitatvād dravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 3.0 na caivaṃ śabdaḥ bahirbahubhirupalabhyamānatvāt //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 6.0 śrotrapratyakṣatvācca na dikkālayoḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 1.0 apāṃ tejasā saṃyoge sati vilakṣaṇasparśānutpattirauṣṇyābhāvasya liṅgam ayāvad dravyabhāvitvaṃ ca salile auṣṇyasya //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 1.0 etānyaparatvavyatikarādīni kālaliṅgāni //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 8, 2.0 kālasyaikatve kathamārambhakālādivyapadeśa ityatrāha //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo mā bhūdityarthagrahaṇam //
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo mā bhūdityarthagrahaṇam //
VaiSūVṛ zu VaiśSū, 2, 2, 25.1, 1.0 sādhāraṇarūpatvād dravyāditvena śabde saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 25.1, 1.0 sādhāraṇarūpatvād dravyāditvena śabde saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 1.0 pṛthivītvaṃ sajātīyāt salilādeḥ pṛthivyā viśeṣo dṛṣṭaḥ asajātīyābhyāṃ ca guṇakarmabhyām //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 3.0 kutaḥ kāryatvam ityāha //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 4, 1.0 bhūtānāmindriyakāraṇānāmajñatvāt tatkāryāṇīndriyāṇyapi ajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 5, 1.0 anyasya bhūtakāryasya ghaṭāderajñatvād bhūtānyapyajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 1.0 ayaṃ padārtho'śvaḥ iti sādhye viṣāṇitvaṃ viruddham aśvaviparyayeṇa viṣāṇitvasya vyāpteḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 1.0 ayaṃ padārtho'śvaḥ iti sādhye viṣāṇitvaṃ viruddham aśvaviparyayeṇa viṣāṇitvasya vyāpteḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 2.0 ayaṃ padārtho gauḥ iti sādhye viṣāṇitvam anaikāntikam sādhyaviparyayābhyāṃ vyāptatvāt //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 1, 12.1, 3.0 caśabdo'nuktasamuccayārthaḥ śaśo viṣāṇī iti sādhye'siddhaṃ viṣāṇitvam pakṣe'vartamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 2.0 jñānasya samavāyikāraṇāpekṣitvaṃ kāryatvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 2.0 jñānasya samavāyikāraṇāpekṣitvaṃ kāryatvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 3.0 śarīraṃ prayatnavatā adhiṣṭhitaṃ hitāhitapravṛttinivṛttimattvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 3.0 guṇāḥ saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 10.0 sukhādayaśca guṇisāpekṣāḥ guṇatvāt rūpavat //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 2.0 tasmāt prāṇādiliṅgatvānnāgamikam //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 2.0 tasmād ahaṃśabdo'pi śarīre eva devadattaśabdena saha dṛṣṭatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 4.0 ātmavṛttitve tu parair aprayogaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 5.0 evamahaṃśabdena ekādhikaraṇatvāt sukhādaya ātmaviṣayāḥ prāṇādayaśca tannimittāḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 3.0 anye tu saṃkhyāparimāṇapṛthaktvasaṃyogavibhāgāḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 1.0 avidyā agrahaṇamatīndriyatvena paramāṇūnām tadapi anityatvaṃ nivārayati //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 1.0 avidyā agrahaṇamatīndriyatvena paramāṇūnām tadapi anityatvaṃ nivārayati //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 2.0 adṛśyamāne hyarthe tadgatam anityatvaṃ kena gṛhyeta //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 2.0 pratyakṣatvāttu manyāmahe na pañcabhir ārabdhamiti //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 4, 2, 8, 3.0 ataḥ saṃjñānāmādimattvāt samākhyā yathārthā //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 2.0 sāpekṣakāraṇatvāt saṃyogasya prayatno'pi kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 7, 1.0 vibhāgānnivṛtte hastamusalasaṃyoge gurutvāt patanaṃ bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 1, 18.1, 1.0 sparśavaddravyasaṃyogena saṃskāravināśād gurutvaṃ tatpatanakarma karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 3, 1.0 vidhārakavāyvabhrasaṃyogābhāve 'pāṃ gurutvāt patanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 2, 5, 1.0 vidhārakābhāvād apāṃ syandanakarma dravatvād bhavati //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 2.0 tamovṛtatvāt sarvasya jñānānutpattau tamo hetuḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 5, 1.1 abhisaṃdher dambhādirahitatvam anupadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 2.0 tatastanmayatvād rāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 2.0 tryaṇukasya mahattve'pyanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 4.0 dvitūlake tūlapiṇḍayorvartamānaḥ pracayaḥ svādhārāvayavapraśithilasaṃyogāpekṣo mahattvamārabhate //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 1.0 upalabdhyanupalabdhī mahattvāṇutvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 1.0 upalabdhyanupalabdhī mahattvāṇutvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 3.0 tayor dīrghatvahrasvatvābhāva ityatideśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 3.0 tayor dīrghatvahrasvatvābhāva ityatideśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 25.1, 1.0 etaccaturvidhaṃ parimāṇamanitye vartamānatvādanityam //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 1, 30.1, 1.0 vibhavasyābhāvān manaso'ṇutvaṃ jñānāyaugapadyācca //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 1.0 eko'yam ityādipratyayo na rūpādinimittaḥ tatpratyayavilakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 5.0 dvitvāder ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 5.0 dvitvāder ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 6.0 tathaiva dvipṛthaktvādeḥ pṛthaktvebhyaḥ kiṃtu ekapṛthaktvādyaparasāmānyābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 2.0 evaṃ gurutvadravatvasnehānām //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 2.0 evaṃ gurutvadravatvasnehānām //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 2.0 nanu sarveṣāmeva padārthānāmekatvaṃ sadaviśeṣāt //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 2.0 bhāktamekatvaṃ guṇādiṣviti cet //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 3.0 na ca ghaṭakapālayoḥ yutāśrayasamavāyaḥ ghaṭasya teṣveva samavetatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 15.1, 1.0 ākāśasya guṇatvācchabdo nārthena sambadhyate //
VaiSūVṛ zu VaiśSū, 7, 2, 17.1, 1.0 arthasaṃyoge sati śabdo'rthaṃ prāpnuyāt niṣkriyatvācca guṇasya gamanābhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 3.0 kāryakāraṇagrahaṇasyopalakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 2.0 iha sūtre sāmānyaṃ sattā viśeṣā dravyatvādayaḥ pūrvasūtre'nyathā //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 2.0 buddhīnām arthendriyāpekṣatve 'pyarthas tāvad ucyate //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 1.0 vināpyarthatvena sāmānyena triṣveva dravyādiṣu tatra prasiddhyā arthaśabdaḥ paribhāṣyate //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 12.1, 3.0 pratyakṣaparokṣaviṣayatvād yogipratyakṣaṃ pratyakṣānumānayormadhye vyākhyāyate //
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 1, 3.0 ātmasamavāyitve'pi //
VaiSūVṛ zu VaiśSū, 10, 2, 4.0 ato'nayorbhedaḥ naikatvam ekārthasamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 17.1, 2.0 abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam //
Viṃśatikākārikā
ViṃKār, 1, 9.3 dvividhāyatanatvena te tasyā munirabravīt //
ViṃKār, 1, 12.2 ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ //
ViṃKār, 1, 16.2 na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam //
ViṃKār, 1, 18.1 anyonyādhipatitvena vijñaptiniyamo mithaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 3.0 naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 14.2, 10.0 anekatve doṣa uktaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 2.0 sakṛtpādakṣepeṇa sarvasya gatatvāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 2.0 kathaṃ tasya pratyakṣatvam iṣṭam //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 20.1, 2.0 manodaṇḍasya hi mahāsāvadyatvaṃ sādhayatā bhagavatopālirgṛhapatiḥ pṛṣṭaḥ //
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
ViṃVṛtti zu ViṃKār, 1, 22.2, 2.0 tarkāviṣayatvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 30.2 manaso nopakartṛtvāt tathāsau parameśvaraḥ //
ViPur, 1, 2, 31.2 sa saṃkocavikāsābhyāṃ pradhānatve 'pi ca sthitaḥ //
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 2, 53.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
ViPur, 1, 3, 1.3 kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate //
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 1, 5, 45.1 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ /
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 7, 12.1 tathokto 'sau dvidhā strītvaṃ puruṣatvaṃ tathākarot /
ViPur, 1, 7, 12.2 bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ //
ViPur, 1, 7, 13.1 saumyāsaumyais tathā śāntaiḥ strītvaṃ ca sa prabhuḥ /
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 9, 141.1 rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani /
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 41.1 bhagavān api sarvātmā tanmayatvena toṣitaḥ /
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 1, 15, 68.2 prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane //
ViPur, 1, 15, 69.1 vaṃśānāṃ tasya kartṛtvaṃ jagatyasmin bhaviṣyati /
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 17, 51.1 bālatvaṃ sarvadoṣāṇāṃ daityarājāspadaṃ yataḥ /
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 17, 64.2 kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 66.1 brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ /
ViPur, 1, 19, 85.1 sarvagatvād anantasya sa evāham avasthitaḥ /
ViPur, 1, 20, 1.3 tanmayatvam avāpāgryaṃ mene cātmānam acyutam //
ViPur, 1, 21, 29.1 putratve kalpayāmāsa svayam eva pitāmahaḥ /
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 55.1 tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
ViPur, 1, 22, 55.1 tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 4, 40.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te /
ViPur, 2, 6, 43.2 tasyāntarāyo maitreya devendratvādikaṃ phalam //
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 8, 95.1 ābhūtasaṃplavaṃ sthānam amṛtatvaṃ vibhāvyate /
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 2, 13, 32.2 tanmayatvena maitreya nānyatkiṃcidacintayat //
ViPur, 2, 13, 34.1 jātismaratvād udvignaḥ saṃsārātsa dvijottama /
ViPur, 2, 13, 35.2 mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau //
ViPur, 2, 14, 25.2 muktisādhanabhūtatvāt paramārtho na sādhanam //
ViPur, 2, 14, 33.1 ekatvaṃ rūpabhedaśca bāhyakarmapravṛttijaḥ /
ViPur, 3, 1, 35.2 manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati //
ViPur, 3, 3, 22.2 bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate //
ViPur, 3, 3, 22.2 bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate //
ViPur, 3, 4, 12.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
ViPur, 3, 4, 14.2 kārayāmāsa maitreya brahmatvaṃ ca yathāsthitiḥ //
ViPur, 3, 13, 29.1 tataḥ pitṛtvamāpanne tasminprete mahīpate /
ViPur, 3, 13, 35.1 prete pitṛtvamāpanne sapiṇḍīkaraṇādanu /
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 3, 18, 81.1 tataḥ kākatvamāpannaṃ samanantarajanmani /
ViPur, 3, 18, 82.2 sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho //
ViPur, 3, 18, 82.2 sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho //
ViPur, 3, 18, 83.1 evam eva ca kākatve smāritaḥ sa purātanam /
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 3, 18, 95.1 svargākṣayatvamatulaṃ dāmpatyamatidurlabham /
ViPur, 4, 1, 16.1 sudyumnastu strīpūrvakatvādrājyabhāgaṃ na lebhe //
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 33.1 sāgaraṃ cātmajaprītyā putratve kalpitavān //
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 4, 7, 6.1 duhitṛtve cāsya gaṅgām anayan //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 9, 14.1 śatakratur apīndratvaṃ cakāra //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 13, 6.2 ye 'mṛtatvam anuprāptā babhror devāvṛdhād api //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 1.2 hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā /
ViPur, 4, 15, 1.2 hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā /
ViPur, 4, 15, 2.2 samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 4, 18, 18.1 yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 24, 77.1 strītvam evopabhogahetuḥ //
ViPur, 4, 24, 80.1 brahmasūtram eva vipratvahetuḥ //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 4, 24, 92.1 kapaṭaveṣadhāraṇam eva mahattvahetuḥ //
ViPur, 4, 24, 116.1 bahutvān nāmadheyānāṃ parisaṃkhyā kule kule /
ViPur, 4, 24, 116.2 punaruktabahutvāt tu na mayā parikīrtitā //
ViPur, 4, 24, 131.2 tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ //
ViPur, 4, 24, 132.2 jāyante 'tyantamohena mamatvādṛtacetasām //
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
ViPur, 5, 1, 31.2 ādhikyanyūnatā bādhyabādhakatvena vartate //
ViPur, 5, 1, 40.1 tvamavyaktamanirdeśyam acintyānāmavarṇavat /
ViPur, 5, 1, 78.2 utpatsyāmi navamyāṃ ca prasūtiṃ tvamavāpsyasi //
ViPur, 5, 1, 81.2 praṇipātānataśirā bhaginītve grahīṣyati //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 12, 12.2 upendratve gavāmindro govindastvaṃ bhaviṣyasi //
ViPur, 5, 13, 3.1 bālakrīḍeyamatulā gopālatvaṃ jugupsitam /
ViPur, 5, 13, 7.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsu śobhanam /
ViPur, 5, 13, 20.2 tanmayatvena govindaṃ dadhyau mīlitalocanā //
ViPur, 5, 16, 25.2 bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara //
ViPur, 5, 17, 30.2 tathāmaratvaṃ tridaśādhipatyaṃ manvantaraṃ pūrṇamapetaśatruḥ //
ViPur, 5, 20, 10.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 29, 3.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā /
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
ViPur, 5, 38, 33.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam /
ViPur, 5, 38, 33.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam /
ViPur, 5, 38, 40.1 kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna /
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
ViPur, 6, 4, 14.2 āttagandhā tato bhūmiḥ pralayatvāya kalpate //
ViPur, 6, 5, 29.2 utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ //
ViPur, 6, 5, 55.2 tad eva duḥkhavṛkṣasya bījatvam upagacchati //
ViPur, 6, 6, 41.2 guror niṣkrayadānāya mām avehi tvam āgatam //
ViPur, 6, 7, 63.1 tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 2, 17.1 ārjavaṃ lobhaśūnyatvaṃ devabrāhmaṇapūjanam /
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 15, 45.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati /
ViSmṛ, 16, 11.1 vadhyaghātitvaṃ caṇḍālānām //
ViSmṛ, 17, 2.1 paitāmahe tvarthe pitṛputrayos tulyaṃ svāmitvam //
ViSmṛ, 20, 21.1 anādyantatvāt kālasya //
ViSmṛ, 20, 35.1 devatve yātanāsthāne tiryagyonau tathaiva ca /
ViSmṛ, 25, 2.1 bhartuḥ samānavratacāritvam //
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 28, 39.1 etenaiva teṣāṃ dvijatvam //
ViSmṛ, 44, 45.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ViSmṛ, 56, 27.2 etāni gītāni punanti jantūn jātismaratvaṃ labhate yadīcchet //
ViSmṛ, 58, 3.1 śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati //
ViSmṛ, 92, 30.1 tālavṛntacāmarapradānenādhvasukhitvam //
ViSmṛ, 97, 18.2 sūkṣmatvāt tadavijñeyaṃ dūrasthaṃ cāntike ca tat //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.2 cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam /
YSBhā zu YS, 1, 3.1, 2.2 darśitaviṣayatvāt //
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 1, 4.1, 2.1 tāḥ punar niroddhavyā bahutve sati cittasya //
YSBhā zu YS, 1, 8.1, 1.3 bhūtārthaviṣayatvāt pramāṇasya /
YSBhā zu YS, 1, 9.1, 1.2 vastuśūnyatve 'pi śabdajñānamāhātmyanibandhano vyavahāro dṛśyate /
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 1, 25.1, 1.2 asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti /
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 2.1 vijñātavācyavācakatvasya yoginaḥ //
YSBhā zu YS, 1, 30.1, 1.7 ālasyaṃ kāyasya cittasya ca gurutvād apravṛttiḥ /
YSBhā zu YS, 1, 30.1, 1.10 alabdhabhūmikatvaṃ samādhibhūmer alābhaḥ /
YSBhā zu YS, 1, 30.1, 1.11 anavasthitatvaṃ labdhāyāṃ bhūmau cittasyāpratiṣṭhā /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 32.1, 1.10 kiṃca svātmānubhavāpahnavaścittasyānyatve prāpnoti /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 1, 40.1, 1.2 sthūle niviśamānasya paramamahattvāntaṃ sthitipadaṃ cittasya /
YSBhā zu YS, 2, 4.1, 9.1 tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti //
YSBhā zu YS, 2, 4.1, 17.1 sarva evaite kleśaviṣayatvaṃ nātikrāmanti //
YSBhā zu YS, 2, 4.1, 20.1 kiṃtu viśiṣṭānām evaiteṣāṃ vicchinnāditvam //
YSBhā zu YS, 2, 5.1, 6.1 kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṃ viduḥ //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 2, 17.1, 14.1 tapikriyāyāḥ karmasthatvāt //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 7.1 sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati //
YSBhā zu YS, 2, 20.1, 7.1 sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
YSBhā zu YS, 2, 27.1, 15.1 pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti //
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
YSBhā zu YS, 2, 28.1, 21.1 anyatvakāraṇaṃ yathā suvarṇasya suvarṇakāraḥ //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 28.1, 25.1 tairyagyaunamānuṣadaivatāni ca parasparārthatvād iti //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 2, 34.1, 11.1 sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 3, 35.1, 3.1 tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt //
YSBhā zu YS, 3, 35.1, 4.1 sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ //
YSBhā zu YS, 3, 37.1, 1.1 te prātibhādayaḥ samāhitacittasyotpadyamānā upasargāḥ taddarśanapratyanīkatvāt //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
YSBhā zu YS, 3, 41.1, 4.1 tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya //
YSBhā zu YS, 3, 42.1, 3.1 laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 3, 45.1, 7.1 īśitṛtvaṃ teṣāṃ prabhavāpyayavyūhānām īṣṭe //
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
YSBhā zu YS, 4, 9.1, 6.1 smṛtisaṃskārayor ekarūpatvāt //
YSBhā zu YS, 4, 10.1, 1.1 tāsāṃ vāsanānām āśiṣo nityatvād anāditvam //
YSBhā zu YS, 4, 10.1, 1.1 tāsāṃ vāsanānām āśiṣo nityatvād anāditvam //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 14.1, 1.5 bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ /
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
YSBhā zu YS, 4, 17.1, 1.2 vastuno jñātājñātasvarūpatvāt pariṇāmi cittam //
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 107.1 atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ /
YāSmṛ, 1, 266.2 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //
YāSmṛ, 1, 276.1 ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā /
YāSmṛ, 2, 304.2 vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ //
YāSmṛ, 3, 62.2 jñānotpattinimittatvāt svātantryakaraṇāya ca //
YāSmṛ, 3, 71.2 tad annaṃ rasarūpeṇa śukratvam adhigacchati //
YāSmṛ, 3, 120.2 virājaḥ so 'nnarūpeṇa yajñatvam upagacchati //
YāSmṛ, 3, 203.2 siddhe yoge tyajan deham amṛtatvāya kalpate //
YāSmṛ, 3, 208.1 kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt /
YāSmṛ, 3, 208.2 tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ //
YāSmṛ, 3, 217.1 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt /
YāSmṛ, 3, 249.2 śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm //
Śatakatraya
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 41.2 tasmād buddhānusāritvaṃ bhajeta matimān naraḥ //
ŚiSam, 1, 45.1 tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ /
Śivasūtra
ŚSūtra, 1, 18.1 bhūtasaṃdhānabhūtapṛthaktvaviśvasaṃghaṭṭāḥ //
ŚSūtra, 1, 19.1 śuddhavidyodayāc cakreśatvasiddhiḥ //
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
ŚSūtra, 3, 36.1 bhedatiraskāre sargāntarakarmatvam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 9.2 samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 16.2 pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 3.2 svasvāmitvādisaṃbandhastatrāhurnāma tadvatām //
AbhCint, 1, 12.2 dṛśyate khalu vāhyatve vṛṣasya vṛṣavāhanaḥ //
AbhCint, 1, 64.1 kratūnāmindriyārthānāmanukūlatvamityamī /
AbhCint, 1, 65.1 saṃskāravattvamaudāryamupacāraparītatā /
AbhCint, 1, 66.1 dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā /
AbhCint, 1, 66.1 dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā /
AbhCint, 1, 66.2 avyāhatatvaṃ śiṣṭatvaṃ saṃśayānāmasaṃbhavaḥ //
AbhCint, 1, 66.2 avyāhatatvaṃ śiṣṭatvaṃ saṃśayānāmasaṃbhavaḥ //
AbhCint, 1, 67.1 nirākṛtānyottaratvaṃ hṛdayaṃgamitāpi ca /
AbhCint, 1, 68.1 aprakīrṇaprasṛtatvam asvaślāghānyaninditā /
AbhCint, 1, 68.2 ābhijātyamatisnigdhamadhuratvaṃ praśasyatā //
AbhCint, 1, 70.1 citrakṛttvam adbhutatvaṃ tathānativilambitā /
AbhCint, 1, 70.1 citrakṛttvam adbhutatvaṃ tathānativilambitā /
AbhCint, 2, 116.2 yatra kāmāvasāyitvaṃ prāptiraiśvaryamaṣṭadhā //
AbhCint, 2, 218.2 svarabhedastu kallatvaṃ svare kampastu vepathuḥ //
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
AbhCint, 2, 231.1 prabodhastu vinidratvaṃ glānistu baladīnatā /
Acintyastava
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 14.1 ekatvaṃ ca tathānekam atītānāgatādi ca /
Acintyastava, 1, 20.1 jaḍatvam apramāṇatvam athāvyākṛtatām api /
Acintyastava, 1, 20.1 jaḍatvam apramāṇatvam athāvyākṛtatām api /
Acintyastava, 1, 29.2 māyāgajaprakāśatvād ādiśāntatvam arthataḥ //
Acintyastava, 1, 29.2 māyāgajaprakāśatvād ādiśāntatvam arthataḥ //
Acintyastava, 1, 34.1 kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate /
Acintyastava, 1, 42.1 buddhānāṃ sattvadhātoś ca tenābhinnatvam arthataḥ /
Amaraughaśāsana
AmarŚās, 1, 59.1 iti jīvanmuktipadam anena mārgeṇa sthiratvaṃ bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 agnyādīnāṃsambandhāt tannirvṛttiḥ sampūrṇāvayavatvam kāṭhinyakriyāvakāśādidānena //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 4.0 bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 12.0 vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 7.0 ata ekāśrayatvāt sāhacaryam tena upacāraḥ avidyamānasyāpy āśrayāśrayībhāvasyāropaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 6.0 ulbaṇagrahaṇaṃ sarveṣāṃ sarvadharmatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 3.0 dravasāndrayoḥ parasparaviparītayor apyārdratvasāmānyād āpyatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 3.0 dravasāndrayoḥ parasparaviparītayor apyārdratvasāmānyād āpyatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 7.0 tadātmakatvaṃ kāryakāraṇayor abhedopacārāt //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 3.0 sauṣiryaṃ sarandhratvam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 6.0 anvarthatvam eva darśayati samagretyādi //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 9.0 sādhakatamatvaṃ ca gurvādīnām eva //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 4.0 kutaḥ ato hetucatuṣṭayāt viparītatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 9.0 raktapittayoḥ prasādaṃ nirmalatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 6.0 te tu pariṇāmātprāgeva utpadyante iti teṣāṃ rasatvam eva //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 2.0 svāduḥ paṭuś ca madhuro lavaṇaśca madhuraṃ pacyate pakvo madhuratvaṃ yātītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.2 yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.2 yathārasatve pākānāṃ na syādevaṃ viparyayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 7.0 etadeva rasādīnāmapi guṇatvaṃ jñāpayati //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 21.0 ānūpaudakapiśitaṃ śītamapi pittaṃ karoti uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 23.0 amlaṃ kāñjikaṃ kaphaṃ jayati tīkṣṇoṣṇatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 24.0 kapitthaṃ tu raukṣyāt kaphaṃ pittaṃ ca śītavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 30.0 tiktā api vyāghrīviśalyārkavāruṇya uṣṇavīryatvāt pittaṃ janayanti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 31.0 kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 2.0 balavattvena balādhikyena //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.1 saṃkīrṇatvāt phale cāsau tulyatvānna vivakṣyate /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.1 saṃkīrṇatvāt phale cāsau tulyatvānna vivakṣyate /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.2 paṭusāmarthyahīnatvādguṇā dvādaśa te guṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.2 kaṭupākarasasnigdhagurutvaiḥ kaphavātajit /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 3.0 tasya snehanapūrvāṅgatvāt viparītaṃ laghvādiguṇam //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 4.0 saṃgrahe tu mādhuryād avidāhitvāj janmādyeva ca śīlanāt //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 4.0 snehanasādhye pittaroge 'pi tailasyābhyanujñārthaṃ pittaghnatvam uktam //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 2.0 taiḥ gurutvoktakramaiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 2.0 abalasya snehyatvam atidurbalasyāsnehyatvam ityavirodhaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 2.0 abalasya snehyatvam atidurbalasyāsnehyatvam ityavirodhaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 1.0 uktānāṃ prakārāṇāṃ saṃjñāmāha rasabhedaikakatvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 5.0 sa cānyaiḥ saṃyogadravyair abhibhūtatvād alpavīryaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 7.0 sa cālpamātratvādalpavīryaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 8.0 alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 8.0 alpavīryatvādvividho'pi vicāraṇāsaṃjñaḥ tacchaktervicāraṇāviṣayatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 17.1, 1.0 acchapeyasya śreṣṭhatvamāha snehasyeti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 4.0 śuddhyarthatvaṃ ca snehanadvāreṇa na sākṣāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 4.1 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
Aṣṭāvakragīta, 12, 2.1 prītyabhāvena śabdāder adṛśyatvena cātmanaḥ /
Aṣṭāvakragīta, 13, 1.2 akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham /
Aṣṭāvakragīta, 15, 8.2 jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ //
Aṣṭāvakragīta, 18, 51.1 akartṛtvam abhoktṛtvaṃ svātmano manyate yadā /
Aṣṭāvakragīta, 18, 51.1 akartṛtvam abhoktṛtvaṃ svātmano manyate yadā /
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
Aṣṭāvakragīta, 20, 2.2 kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 91.1 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.2 yaḥ sanmatitvam āpannaḥ sanmatiḥ sanmatiṃ kriyāt //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 8.2 tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ //
BhāgPur, 1, 3, 11.2 ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā //
BhāgPur, 1, 3, 22.2 naradevatvam āpannaḥ surakāryacikīrṣayā //
BhāgPur, 1, 3, 32.1 evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ /
BhāgPur, 1, 3, 33.1 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ /
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 1, 7, 22.3 tvam eko dahyamānānām apavargo 'si saṃsṛteḥ //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 15, 31.2 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ //
BhāgPur, 1, 15, 42.1 tritve hutvā ca pañcatvaṃ tac caikatve 'juhonmuniḥ /
BhāgPur, 1, 16, 31.2 prārthyā mahattvam icchadbhirna viyanti sma karhicit //
BhāgPur, 1, 18, 19.2 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 5, 10.2 avijñāya paraṃ matta etāvat tvaṃ yato hi me //
BhāgPur, 2, 5, 19.1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
BhāgPur, 2, 5, 33.2 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ //
BhāgPur, 2, 10, 45.2 kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat //
BhāgPur, 3, 4, 17.1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ //
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 3, 9, 30.1 bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 13, 38.1 dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ /
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 23, 55.2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate //
BhāgPur, 3, 24, 38.2 jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja //
BhāgPur, 3, 26, 6.1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 37.1 cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 3, 26, 39.2 tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ //
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 27, 20.2 anivṛttanimittatvāt punaḥ pratyavatiṣṭhate //
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 3, 28, 39.2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā //
BhāgPur, 3, 28, 40.2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt //
BhāgPur, 3, 32, 13.2 kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham //
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 7, 26.3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 9, 25.2 upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ //
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 16, 19.2 yasminavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam //
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 4, 22, 32.2 yadadhyanyasya preyastvamātmanaḥ svavyatikramāt //
BhāgPur, 4, 22, 45.1 saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca /
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
BhāgPur, 4, 22, 62.1 bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ /
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 10, 1, 59.1 dṛṣṭvā samatvaṃ tacchaureḥ satye caiva vyavasthitim /
BhāgPur, 10, 2, 9.2 prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi //
BhāgPur, 10, 3, 16.2 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 19.2 tvayīśvare brahmaṇi no virudhyate tvadāśrayatvādupacaryate guṇaiḥ //
BhāgPur, 10, 3, 42.2 upendra iti vikhyāto vāmanatvācca vāmanaḥ //
BhāgPur, 11, 3, 13.1 vāyunā hṛtagandhā bhūḥ salilatvāya kalpate /
BhāgPur, 11, 7, 21.1 puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ /
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 11, 39.1 amānitvam adambhitvaṃ kṛtasyāparikīrtanam /
BhāgPur, 11, 11, 39.1 amānitvam adambhitvaṃ kṛtasyāparikīrtanam /
BhāgPur, 11, 13, 27.2 tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ //
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
BhāgPur, 11, 19, 18.1 karmaṇāṃ pariṇāmitvād ā viriñcyād amaṅgalam /
Bhāratamañjarī
BhāMañj, 1, 47.1 bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale /
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 5, 266.1 artho garīyānsatataṃ mūlatvāddharmakāmayoḥ /
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 6, 99.1 lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ /
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 82.1 bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ /
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
BhāMañj, 13, 116.1 hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām /
BhāMañj, 13, 135.1 suhotraśca mahīnāthaḥ kathāśeṣatvamāgataḥ /
BhāMañj, 13, 260.2 nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam //
BhāMañj, 13, 825.1 hemnīva kaṭakāditvaṃ kāṣṭhe vā śālabhañjikā /
BhāMañj, 13, 1088.1 triṃśadguṇakalākāro vyakto vyaktatvamāgataḥ /
BhāMañj, 13, 1102.1 sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi /
BhāMañj, 13, 1325.2 strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām //
BhāMañj, 13, 1333.2 jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ //
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1334.2 tyaktvā strītvaprajāteṣu putreṣu snihyati bhavān //
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 13, 1436.2 indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam //
BhāMañj, 13, 1460.2 akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit //
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
BhāMañj, 14, 83.1 janmāntaraśatābhyāsādantaraṅgatvamāgataḥ /
BhāMañj, 19, 35.2 dogdhṛtvamagamatsālastadā plakṣaśca vatsatām //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 23.2 tṛtīyena kavitvaṃ ca dūrākarṣaṃ caturthake //
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.1 pañcame vāci kāmitvaṃ ṣaṣṭhe bhūmiṃ parityajet /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 204.2 kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā //
DhanvNigh, 1, 213.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
DhanvNigh, 1, 213.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
DhanvNigh, 6, 3.1 vīryaṃ vidhatte harate ca rogān karoti saukhyaṃ prabalendriyatvam /
Garuḍapurāṇa
GarPur, 1, 1, 16.1 tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ /
GarPur, 1, 1, 19.1 ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā /
GarPur, 1, 1, 30.1 naradevatvamāpannaḥ surakāryacikīrṣayā /
GarPur, 1, 6, 13.1 prajāpatitvaṃ samprāpya bhāryā teṣāṃ ca māriṣa /
GarPur, 1, 15, 160.1 paṭhandvijaśca viṣṇutvaṃ kṣatriyo jayamāpnuyāt /
GarPur, 1, 22, 17.1 evaṃ saṃskāraśuddhasya śivatvaṃ jāyate dhruvam //
GarPur, 1, 46, 32.1 santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam /
GarPur, 1, 48, 88.1 dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset /
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 49, 16.1 bhaikṣyaṃ śrutaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
GarPur, 1, 49, 23.2 ahiṃsā priyavāditvam apaiśunyam arūkṣatā //
GarPur, 1, 49, 35.1 kumbhako niścalatvācca recanād recakastridhā /
GarPur, 1, 64, 9.2 api dāsakule jātā rājñītvamupagacchati //
GarPur, 1, 64, 10.2 api rājakule jātā dāsītvamupagacchati //
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 65, 79.1 nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha /
GarPur, 1, 68, 4.2 kāyasyāvayavāḥ sarve ratnabījatvamāyayuḥ //
GarPur, 1, 68, 24.1 īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam /
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 68, 50.2 tiryak kṣatatvāt keṣāṃcit kathaṃcid yadi jāyate /
GarPur, 1, 70, 12.1 prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 23.1 śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 25.3 prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān //
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 71, 24.1 ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate /
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 73, 13.2 snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam //
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 84, 28.1 pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 86, 8.2 gayā śiraśchādayitvā gurutvādāsthitā śilā //
GarPur, 1, 88, 4.3 svargāpavargahetutvād bandhastenāniśaṃ vinā //
GarPur, 1, 89, 16.2 tanmayatvena vādhadbhiḥ ṛddhimātyantikīṃ parām //
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 65.2 prajānāṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 92, 18.1 dharmopadeśakartṛtvaṃ samprāpyāgāt paraṃ padam /
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 99, 42.1 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
GarPur, 1, 103, 5.1 siddhayogas tyajan deham amṛtatvamihāpnuyāt /
GarPur, 1, 104, 7.2 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt //
GarPur, 1, 107, 25.2 saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ //
GarPur, 1, 108, 12.2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 114, 9.2 tena śaunaka nārīṇāṃ satītvamupajāyate //
GarPur, 1, 114, 37.2 anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ //
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
GarPur, 1, 115, 65.1 anarthitvānmanuṣyāṇāṃ bhiyā parijanasya ca /
GarPur, 1, 130, 2.2 oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā //
GarPur, 1, 146, 5.2 liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham //
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 8.1 kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 147, 19.2 vyavāyitvācca saukhyācca bahir mārgaṃ prapadyate /
GarPur, 1, 147, 19.3 tena hāridranetratvaṃ sannipātodbhave jvare //
GarPur, 1, 147, 34.2 pavanairyogavāhitvācchītaṃ śleṣmayute bhavet //
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
GarPur, 1, 147, 54.2 āsannavikṛtāsyatvāt srotasāṃ rasavāhinām //
GarPur, 1, 147, 63.1 gambhīradhātucāritvātsannipātena sambhavāt /
GarPur, 1, 147, 83.2 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ //
GarPur, 1, 147, 83.2 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ //
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 148, 5.1 śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ /
GarPur, 1, 148, 14.1 asahyaṃ pratilomatvādasādhyādauṣadhasya ca /
GarPur, 1, 149, 3.1 śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
GarPur, 1, 149, 7.1 pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ /
GarPur, 1, 149, 7.1 pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ /
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 149, 17.2 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
GarPur, 1, 149, 18.1 snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //
GarPur, 1, 152, 25.1 śukavarṇābhakaṇṭhatvaṃ snigdhoṣṇopaśamo 'nilāt /
GarPur, 1, 154, 14.1 raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
GarPur, 1, 156, 50.1 pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ /
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
GarPur, 1, 158, 16.1 āśayopacayālpatvād gahaṇāharaṇe sukhī /
GarPur, 1, 158, 18.1 bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī /
GarPur, 1, 159, 18.2 same samakṛtā doṣe paramatvāttathāpi ca //
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 159, 37.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
GarPur, 1, 160, 60.2 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni //
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 16.2 pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā //
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
GarPur, 1, 162, 9.1 aruciḥ pītamūtratvaṃ svedābhāvo 'lpamūtratā /
GarPur, 1, 162, 12.2 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ //
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 162, 19.1 haritaśyāmapittatve pāṇḍurogo yadā bhavet /
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 164, 12.2 rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam //
GarPur, 1, 166, 28.2 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām //
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
GarPur, 1, 167, 44.2 udāne gurugātratvamarucirvāksvaragrahaḥ //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
GarPur, 1, 168, 9.1 śyāmatvam aṅgaviśleṣabalamāyāsavardhanam /
GarPur, 1, 168, 11.1 hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ /
GarPur, 1, 168, 11.2 dehe snigdhatvamādhuryacirakāritvabandhanam //
GarPur, 1, 168, 11.2 dehe snigdhatvamādhuryacirakāritvabandhanam //
GarPur, 1, 168, 14.2 teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ //
Gītagovinda
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 8.0 evaṃ bhrātṛbhāryyāṇāmapi ekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 10.0 dārakarmmaṇi dāratvajanake vivāhe maithune mithunasādhyadharmmaputrotpattyādau //
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.1 vaṃśe jātaḥ savitur anaghe mānayan mānuṣatvaṃ devaḥ śrīmāñ janakatanayānveṣaṇe jāgarūkaḥ /
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Haṃsasaṃdeśa, 1, 10.2 saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam //
Hitopadeśa
Hitop, 0, 4.2 ahāryatvād anarghatvād akṣayatvāc ca sarvadā //
Hitop, 0, 4.2 ahāryatvād anarghatvād akṣayatvāc ca sarvadā //
Hitop, 0, 6.2 pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham //
Hitop, 0, 7.2 ādyā hāsyāya vṛddhatve dvitīyādriyate sadā //
Hitop, 0, 11.1 yauvanaṃ dhanasampattiḥ prabhutvam avivekitā /
Hitop, 0, 28.3 nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
Hitop, 0, 44.4 aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
Hitop, 1, 33.1 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Hitop, 1, 35.4 tṛṇair guṇatvam āpannair badhyante mattadantinaḥ //
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 94.2 dravatvāt sarvalohānāṃ nimittānmṛgapakṣiṇām /
Hitop, 1, 97.2 śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
Hitop, 1, 100.3 paṭutvaṃ satyavāditvaṃ kathāyogena budhyate /
Hitop, 1, 100.3 paṭutvaṃ satyavāditvaṃ kathāyogena budhyate /
Hitop, 1, 117.8 prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate //
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 184.11 bhavadbhiḥ saha mitratvam icchāmi /
Hitop, 1, 185.1 hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ /
Hitop, 2, 5.3 saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya //
Hitop, 2, 38.2 pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ /
Hitop, 2, 39.2 manuṣyajātau tulyāyāṃ bhṛtyatvam atigarhitam /
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ vā svaceṣṭitāny eva naraṃ nayanti //
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 103.2 upekṣā buddhihīnatvaṃ bhogo 'mātyasya dūṣaṇam //
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 25.1 durjanatvaṃ ca bhavato vākyād eva jñātam /
Hitop, 3, 38.3 etādṛśa eva kaścid bako dvitīyatvena prayātu /
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Hitop, 3, 88.1 prathamaṃ yuddhakāritvaṃ samastabalapālanam /
Hitop, 3, 88.2 diṅmārgāṇāṃ viśodhitvaṃ pattikarma pracakṣate //
Hitop, 4, 32.1 saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ /
Hitop, 4, 41.1 bālasyālpaprabhāvatvān na loko yoddhum icchati /
Hitop, 4, 42.1 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
Hitop, 4, 45.1 lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ /
Hitop, 4, 47.2 anavasthitacittatvāt karyataḥ sa upekṣyate //
Hitop, 4, 48.1 sadādharmabalīyastvād devabrāhmaṇanindakaḥ /
Hitop, 4, 54.2 sa saṃdhito 'py asādhutvād acirād yāti vikriyām //
Hitop, 4, 84.2 sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate //
Hitop, 4, 121.1 saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat /
Indu (ad AHS)
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 1.0 mūṣā mṛnmayī suvarṇādidrutatvāpādane'dhikaraṇam //
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 2.0 tasyā andhatvaṃ pidhānenāntardhūmadāhāya //
Kathāsaritsāgara
KSS, 1, 2, 14.2 ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me //
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 2, 40.1 ekaśrutadharatvena māṃ niścitya kathāmimām /
KSS, 1, 2, 74.2 vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā //
KSS, 1, 3, 49.2 pāduke paridhāyaite khecaratvamavāpyate //
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 5, 25.1 bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
KSS, 1, 5, 124.1 mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
KSS, 1, 5, 130.2 mālyavānnāma matpakṣapātī martyatvamāgataḥ //
KSS, 1, 6, 70.2 prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat //
KSS, 1, 7, 11.1 tacchrutvaiva manuṣyatvasulabhācāpalādbata /
KSS, 1, 7, 13.1 adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati /
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 1, 7, 23.1 tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
KSS, 1, 7, 54.2 tasyaivānucaratvaṃ ca sa vavre varamīśvarāt //
KSS, 1, 7, 110.2 tyaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam //
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 2, 20.2 svayaṃvarasuhṛttvena mantriputrāstamāśrayan //
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 2, 2, 74.2 tatkṣaṇaṃ divyarūpatvaṃ samprāptā tamuvāca sā //
KSS, 2, 2, 143.1 bhagavatyupahāratve yata evāsi kalpitaḥ /
KSS, 2, 3, 44.2 naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam //
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
KSS, 2, 4, 163.1 devasyānugrahātputri tvaṃ devītvamihāgatā /
KSS, 2, 5, 71.2 tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā //
KSS, 2, 5, 80.1 dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān /
KSS, 3, 1, 25.2 paścātkopaṃ na kurute sahāyatvaṃ ca gacchati //
KSS, 3, 1, 54.1 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
KSS, 3, 1, 120.1 subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
KSS, 3, 1, 140.2 pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ //
KSS, 3, 3, 31.2 prāpi soḍhaviyogatvādvrīḍā vāsavadattayā //
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 45.2 priyakāritvamātreṇa devīśabdo na labhyate //
KSS, 3, 3, 153.1 tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ /
KSS, 3, 4, 138.1 tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
KSS, 3, 5, 60.2 ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata //
KSS, 3, 5, 75.1 teṣāṃ ca kuhakābhijño jñānitvam upadarśayan /
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 3, 6, 188.2 pativratātvāt siddhis tu tato 'py abhyadhikā mama //
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
KSS, 4, 2, 38.2 menire niṣprabhāvatvājjetuṃ sukaram eva te //
KSS, 4, 2, 185.2 sāntvena mātur dāsatvamuktiṃ kadrūm ayācata //
KSS, 4, 2, 211.1 aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
KSS, 4, 3, 15.1 svapnasatyatvasaṃjātasatputraprāptiniścayaḥ /
KSS, 5, 1, 14.1 vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat /
KSS, 5, 1, 161.2 nijāṃ śivāya saṃpattim iva mūḍhatvahāritām //
KSS, 5, 1, 195.1 nirvyājahṛdayatvena dāne ca pratyayo mama /
KSS, 5, 1, 229.2 na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam //
KSS, 5, 2, 216.1 tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
KSS, 5, 2, 256.2 gataṃ ca rākṣasatvaṃ me mohācchāditacetanam //
KSS, 5, 2, 272.1 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
KSS, 5, 3, 60.1 jātismaratvaṃ divyena vijñānenopabṛṃhitam /
KSS, 5, 3, 150.2 sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati //
KSS, 5, 3, 170.1 vidyādharatve ca yadā chittvā dantairayojayam /
KSS, 5, 3, 202.2 vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā //
KSS, 5, 3, 226.2 bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam //
KSS, 5, 3, 227.1 ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
KSS, 5, 3, 230.2 bhajantyātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ //
KSS, 5, 3, 244.2 sa vidyādhararājatvadṛptaṃ ratnāsanasthitam //
KSS, 5, 3, 245.2 vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ //
KSS, 5, 3, 253.1 tad vidyādhararājatvaṃ mayā dattam ihaiva te /
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 139.1 sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ /
KSS, 6, 2, 11.2 samprāptadivyavijñāno buddho buddhatvam āgataḥ //
KSS, 6, 2, 32.1 aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 1.1 ananyajasaptatantau anutarṣasvīkaraṇasyātyāvaśyakatvāt //
KādSvīS, 1, 2.1 ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt //
KādSvīS, 1, 3.1 udañjyabhyutthāne pracetasaḥ kanyāyāḥ svīkaraṇasya paramakāraṇatvam //
KādSvīS, 1, 4.1 prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt //
KādSvīS, 1, 4.1 prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt //
KādSvīS, 1, 6.1 ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam //
KādSvīS, 1, 10.1 nistanūruhavarāṅgasambhede yoṣāyā anuprāśanasyātyāvaśyakatvāt //
KādSvīS, 1, 14.1 upaśyāmayā saha vyānatādibandhe samupasthitau pāśina ātmajāyāḥ svīkaraṇe anirvacanīyasukhānubhave hetuḥ kāraṇatvam //
KādSvīS, 1, 15.1 aprāptayauvanābhiḥ saha samprayoge aṇumātraprāśanena caritārthatvāt //
KādSvīS, 1, 16.1 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge //
KādSvīS, 1, 17.1 taditarāvasthāyāṃ tu nādhikārakatvam //
KādSvīS, 1, 19.1 itaratra pāñcabhautikāvayavānāṃ kṣīṇataratvāc ca //
KādSvīS, 1, 23.1 gotrāpatyaghasre anutarṣasvīkaraṇasyātyāvaśyakatvam iti mārkaṇḍeyādiḥ //
Kālikāpurāṇa
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
KālPur, 56, 66.2 kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate //
Kṛṣiparāśara
KṛṣiPar, 1, 61.1 śuklāṣāḍhyāṃ navamyāmudayagiritaṭī nirmalatvaṃ prayāti svīyaṃ kāyaṃ vidhatte kharatanukiraṇo maṇḍalākārayogam /
KṛṣiPar, 1, 166.2 sarve te vandhyatāṃ yānti bīje vandhyatvam āgate //
KṛṣiPar, 1, 203.1 samapuṣpatvamāsādya śīghraṃ phalantu nirbharam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
KAM, 1, 81.2 ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam //
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 199.2 viṣamaśvāntakapathaḥ pretatvaṃ cātidāruṇam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 24.3 pittaṃ hanti kaphaṃ tadvatkaṭutvena harītakī //
MPālNigh, Abhayādivarga, 27.1 amlatvāt pavanaṃ hanti pittam mādhuryaśaityataḥ /
MPālNigh, Abhayādivarga, 27.2 kaphaṃ rūkṣakaṣāyatvāt tasmāt kim adhikam phalam //
MPālNigh, Abhayādivarga, 28.1 kuryātpittaṃ tadamlatvāt kapham mādhuryaśaityataḥ /
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
MPālNigh, 4, 1.2 acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //
Maṇimāhātmya
MaṇiMāh, 1, 3.2 kavitvaṃ dīrghajīvitvaṃ kurute 'tra yathā prabho //
MaṇiMāh, 1, 3.2 kavitvaṃ dīrghajīvitvaṃ kurute 'tra yathā prabho //
MaṇiMāh, 1, 29.1 kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ /
MaṇiMāh, 1, 29.1 kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ /
MaṇiMāh, 1, 56.1 kundapuṣpapratīkāśas tulyatve vartulaḥ priye /
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
Mātṛkābhedatantra
MBhT, 3, 40.2 suratvaṃ bhogamātreṇa surā tena prakīrtitā //
MBhT, 7, 22.1 brahmaviṣṇuśivatvādijīvanmuktipradāyinī /
MBhT, 10, 1.3 dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada //
MBhT, 10, 4.2 ata eva maheśāni caikatvaṃ parikathyate //
MBhT, 12, 42.2 mantracchannād vātulatvaṃ rogo dehe na jāyate /
MBhT, 14, 26.2 kāntasyāyurvihīnatvaṃ vipattiṃ ca pade pade //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
MṛgT, Vidyāpāda, 1, 13.2 karmarūpādiśabdānāṃ sārthakatvaṃ kathaṃ bhavet //
MṛgT, Vidyāpāda, 1, 14.1 pravādo 'py akhilo mithyā samūlatvān na yuktimat /
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgT, Vidyāpāda, 2, 11.1 praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ /
MṛgT, Vidyāpāda, 2, 13.1 atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate /
MṛgT, Vidyāpāda, 2, 15.2 akartṛbhāvād bhoktuś ca svātantryād apy acittvataḥ //
MṛgT, Vidyāpāda, 2, 17.1 syādvādalāñchitāś caite sarve 'naikāntikatvataḥ /
MṛgT, Vidyāpāda, 3, 10.1 sa mūrdhasamadeśatvānmūrdhā nāvayavastanoḥ /
MṛgT, Vidyāpāda, 3, 12.1 parigrahasya ghoratvād ghoroktir upacārataḥ /
MṛgT, Vidyāpāda, 4, 5.1 sarvajñatvādiyoge'pi niyojyatvaṃ malāṃśataḥ /
MṛgT, Vidyāpāda, 5, 8.1 īṣadarthanivṛtte tu rodhakatve tamaḥpateḥ /
MṛgT, Vidyāpāda, 5, 13.1 sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha /
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
MṛgT, Vidyāpāda, 5, 17.2 kartṛtvaṃ tadabhinnatvāttadvadevopacārataḥ //
MṛgT, Vidyāpāda, 6, 3.2 paro dehastadarthatvātparārthāḥ kṣmādayo nanu //
MṛgT, Vidyāpāda, 6, 4.1 kāyo 'py acittvādānyārthyaṃ sutarāṃ pratipadyate /
MṛgT, Vidyāpāda, 6, 4.2 cetanaścet na bhogyatvādvikāritvāc ca jātucit //
MṛgT, Vidyāpāda, 6, 6.2 nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ //
MṛgT, Vidyāpāda, 7, 3.2 etāvatī te baddhatvamuktatve baddhamuktayoḥ //
MṛgT, Vidyāpāda, 7, 3.2 etāvatī te baddhatvamuktatve baddhamuktayoḥ //
MṛgT, Vidyāpāda, 7, 4.1 tatpāratantryaṃ baddhatvaṃ tasminnitye cidādivat /
MṛgT, Vidyāpāda, 7, 18.2 koṭāv iṣṭārthadāyitvād duḥkhahetuḥ pratīyate //
MṛgT, Vidyāpāda, 7, 19.1 sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate /
MṛgT, Vidyāpāda, 7, 22.1 boddhṛtvapariṇāmitvadharmayor anuvartanam /
MṛgT, Vidyāpāda, 7, 22.1 boddhṛtvapariṇāmitvadharmayor anuvartanam /
MṛgT, Vidyāpāda, 8, 2.1 tasya pradeśavartitvād vaicitryāt kṣaṇikatvataḥ /
MṛgT, Vidyāpāda, 8, 2.2 pratipuṃniyatatvācca saṃtatatvācca tadguṇam //
MṛgT, Vidyāpāda, 8, 2.2 pratipuṃniyatatvācca saṃtatatvācca tadguṇam //
MṛgT, Vidyāpāda, 8, 3.1 īśavidyādyapekṣitvāt sahakāri taducyate /
MṛgT, Vidyāpāda, 8, 3.2 karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ //
MṛgT, Vidyāpāda, 8, 4.2 tat satyānṛtayonitvād dharmādharmasvarūpakam //
MṛgT, Vidyāpāda, 9, 4.1 tad acetanam eva syāt kāryasyācittvadarśanāt /
MṛgT, Vidyāpāda, 10, 29.2 svargo muktiḥ prakṛtitvāvighātau yonikrāntirnirayāvāptibandhau /
MṛgT, Vidyāpāda, 11, 4.2 prakāśārthapravṛttatvād rajo'ṃśaprabhavāpi ca //
MṛgT, Vidyāpāda, 11, 5.1 tuṣṭir mithyāsvarūpatvāt tamoguṇanibandhanā /
MṛgT, Vidyāpāda, 11, 6.1 aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ /
MṛgT, Vidyāpāda, 12, 6.2 prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ //
MṛgT, Vidyāpāda, 12, 12.2 gandhādivyañjakatvācca tadādhārātmakānyapi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 45.0 evaṃ vividhaviśeṣaṇaviśiṣṭasya vaktur vipralambhakatvāsaṃbhavān nāprāmāṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 52.0 na cātra devadattasya tadvākyasya cetaretarāśrayatvaṃ yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 53.0 tadukteṣu ca dṛṣṭārtheṣu viṣabhūtarasavādādiṣu tadāgamasya phalavattvam upalabhyādṛṣṭārthasyāpi tacchāsanasyāvitathatvam anumīyate ity alam anena prakṛtam anusarāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 5.0 tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.1 na cāsya hetor īśvaraśarīreṇānaikāntikatvaṃ yathāhur jaiminīyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 9.0 tasyāpi tadicchākāryatvena asmābhir iṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 12.0 tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 12.0 tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 25.0 na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 3.0 mūrchitāṇutrāṇāddhi mūrtitvam asmadādimūrtitvavilakṣaṇaṃ cāsyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 4.0 tataś ca yugapad anekadeśasaṃnidhinirākaraṇāyopāttasya mūrtitvākhyasya hetor aprayojakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 4.0 tataś ca yugapad anekadeśasaṃnidhinirākaraṇāyopāttasya mūrtitvākhyasya hetor aprayojakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 5.0 dṛṣṭāntaś cānupapannaḥ sādhyadharmāsiddhatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 4.0 yathā śvetaṃ chāgam ālabheta ity atra śvetaśabdasya rūpābhidhāyinaḥ chāgaśabdasya ca jātivācinaḥ śakrādiśabdavat śabdatvāviśeṣāt svarūpayāthārthyāsaṃbhave saty ānarthakyaṃ tataś ca codanāvākyānām akiṃcitkaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 8.0 yadi cirakālapravṛttatvena bahujanoddhoṣsthayamāṇatvaṃ tad yuktam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ vā tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 11.0 tathā ca muktātmanām apravṛttatvāt vidyeśvarāṇāṃ ca parameśvarapāratantryāt svatantraḥ sa bhagavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 3.0 muktau tu saṃvittyabhāvo yathā vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 4.1 kriyate tattatphalārthibhir iti karma tasya cānāditvam ādyakoṭer anupalabhyamānatvāt yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 7.0 evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 8.0 āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 21.0 atha kiṃ tadanyadarśanānām asphuṭatvam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 14.0 indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 9.0 tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 2.0 tathaitad ghaṭatvam aghaṭatvaṃ ca parasparam abhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 2.0 tathaitad ghaṭatvam aghaṭatvaṃ ca parasparam abhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 11.0 paryudāsapakṣe 'pi ghaṭatvād anyad aghaṭatvaṃ bhinnam eva paṭatvādikaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 12.0 tac ca ghaṭatvād bhinnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 15.0 tasmān na ghaṭāghaṭayor abheda iti na sadasator ekāśrayatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 9.0 tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.3 neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 4.3 kartṛtvaṃ tadabhinnatvāt tadvad evopacārataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.1 svatantrānyāprayojyatvaṃ karaṇādiprayoktṛtā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 13.0 ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 13.0 ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 4.0 atha kathaṃ bhagavata īśānamūrdhatvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 7.0 aghorahṛdayatvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 6.0 vāmadevaguhyatvam abhidhatte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 4.0 diverdhātor dyutyarthatvād devaśabdena tejo'bhimatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 2.0 tasyāścaikasyā api kṛtyabhedād vāmādibhedabhinnatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 6.0 tadiyatā tāvatsarvakartṛtvaṃ parameśvarasya pratipāditam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 1.0 sarvakartṛtvād eveśvarasya sarvajñatvaṃ sarvaviṣayajñānaṃ vinā sarvakartṛtānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.2 anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 1.0 akṣasavyapekṣaṃ hi jñānaṃ pratyakṣamakṣavyāpāraṇāt tadabhāve'bhāvāt tadbhāve bhāvānuvidhāyitvāc ca vyāhatamapi syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 2.0 tasmān na kṣityādīnāṃ parārthatvenātmanāmanumānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 2.0 tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 10.0 tasmāt sthitametat vikāritvādbhogyatvāc ca dehasyācaitanyam ācaitanyāc ca pārārthyamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 tadeti pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 2.0 pariṇāmaviśeṣāṇāṃ kramabhāvināṃ bhinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 9.0 iti na paraṃ pratyasiddhatvam anumānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 1.0 sa cātmā nāvyāpakaḥ nāpi kṣaṇikaḥ deśakālābhyām anavacchinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.3 vyaktaye ca śivatvasya śivāj jñānaṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 13.0 ityādinā pratyuta tadvilakṣaṇatvasyopapāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 13.0 ityādinā pratyuta tadvilakṣaṇatvasyopapāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 3.0 anekatve hi tasyācetanatvāt kāraṇāntarapūrvakatvenānāditvānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 9.0 vyāpakānām ātmanām āvārakatvāt mahat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 3.0 na ca tatra mukhyaṃ pāśatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 1.0 acidadhiṣṭhānaṃ bhagavato na vihanyate sarvagatvān maheśatayā sarvakartṛtvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 1.0 acidadhiṣṭhānaṃ bhagavato na vihanyate sarvagatvān maheśatayā sarvakartṛtvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 3.0 udāsta ityudāsas tasya bhāva audāsyam akartṛtvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 3.0 baddhātmavimuktyai yat pariṇāmitāprayojakatvaṃ sa eva pāśānām anugraha ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 3.0 anyathā kumbhakārasyāpi sūtradaṇḍādyapekṣitvāt sahakāritvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 3.0 anyathā kumbhakārasyāpi sūtradaṇḍādyapekṣitvāt sahakāritvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 1.0 saṃniveśādimattvād utpattimattvaṃ kila jagataḥ kartāram anumāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 2.0 tenaivotpattidharmakatvenopādānam apyanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 2.0 prāguddiṣṭam avinaśvaratvaṃ vyāpitvaṃ ca sādhayituṃ yuktim āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 2.0 prāguddiṣṭam avinaśvaratvaṃ vyāpitvaṃ ca sādhayituṃ yuktim āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 5.0 evam asyāvyāpitve sarvatomukhasya kāryasyānutpādaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 6.0 ato vyāpakatvam avaśyam abhyupeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 5.0 tataśca na tatprakṛtikatvaṃ jagataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 6.0 atha kathaṃ saṃhārābhāvam abhidadhato mithyāvāditvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 2.0 svayaṃ draṣṭum aśaknuvanniti viśeṣaṇabhāvena hetūpanyāsaḥ svayaṃ boddhum asamarthatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 1.0 ityevam uktanītyā kalottejitakartṛtvaḥ san pravṛtto bhogodyuktaḥ nā puruṣaḥ kālenānuvartinas tāsu tāsu bhogabhūmiṣu sukhaduḥkhādirūpān bhogān bhuṅkte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 2.0 tanniyāmakatvaṃ ca tasyaiva bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 3.0 tacca puṃstattvaṃ pradhānādes tattvavrātasyāpūrakaṃ puruṣārthatvena kāryasahitasya pradhānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 4.0 evaṃ chāttrahetukatvād adhyayanasya chāttrā adhyāpakāḥ ityādivad āpūrakaśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 8.0 puṃrāgasaṃpuṭitarūpaṃ ca etatpuruṣatattvaṃ rudrāṇām āśrayatveneṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 1.0 saiṣā siddhirvyaktyādiprakāśakatvāt sāttvikī sattvasya prakāśasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 1.0 saiṣā siddhirvyaktyādiprakāśakatvāt sāttvikī sattvasya prakāśasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 2.0 ataścāsau tāmasī duḥkhahetutvācca rājasyapi vijñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 1.0 viparyayasya mithyārūpatvāt tamaḥprabhavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 1.0 viparyayasya mithyārūpatvāt tamaḥprabhavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 2.0 yadi ca sāmānyavyāpāratve 'pi tadabhyupagamaḥ tadānavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 1.0 naca vidyāyā buddheścaikārthaviniyogitvaṃ bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 9.0 vastuto vītarāgāṇāmapi bhogyaviśeṣasaṃnidhimātrādeva sarāgatāyā dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 6.0 naca rāgavaddveṣasyāpi tattvāntaratvaṃ dveṣādīnāṃ rāgajanitapravṛttiviśeṣātmakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 6.0 naca rāgavaddveṣasyāpi tattvāntaratvaṃ dveṣādīnāṃ rāgajanitapravṛttiviśeṣātmakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 5.0 tulyabalatvena rāgadveṣayoḥ kramikatayā ekasminnāśraye viṣayavyāvṛttau na kaściddoṣo bhavadbhirudbhāvitasya sahānavasthānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 11.0 yata evaṃ tasmādrāgasya dveṣād balīyastvāt sahānavasthānadoṣo na doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 5.0 bhautikendriyavādyabhiprāyeṇāhaṅkārikatvam indriyāṇām ākṣeptum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 3.0 gandhādivyañjakatvācca hetosteṣāṃ gandhādīnāmādhārā āśrayāḥ pṛthivyādayas tadādhārāḥ tadātmakāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.2 bhautikatvācca niyame karmasāmānyayoḥ sphuṭam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
Narmamālā
KṣNarm, 2, 144.1 bhaṭṭatvam āptavān dūto draṅgadeśagatāgatāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ saṃghātabalapravṛttā taccānnavaiṣamyaṃ vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 2.0 śītoṣṇavarṣalakṣaṇaḥ ityasyopalakṣaṇatvād tataḥ nityagakāladoṣaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 2.0 raktatā adhikṛtatvāt cāgneyam //
NiSaṃ zu Su, Sū., 14, 9.2, 2.0 laghutā asiddhibhayādvividheṣu karmasu agurutvam naimittikaṃ abhipretāḥ tu agurutvam sādo'pravṛttiḥ ākāśaguṇaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 ityatrādiśabdenāptejovāyvākāśā vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 19.1, 3.0 paripakvaśarīratvāt //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 jñātumeṣṭavyamityarthaḥ evaiṣāṃ madyaviṣavad ceti vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ ātmaviṣaye vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ madyaviṣavad vastrādilagnaṃ ṛtuvyāpatpraśamanaṃ vikārajanakatvābhāvāt jñātumeṣṭavyamityarthaḥ vikārajanakatvābhāvāt anye sambhave viśiṣṭābhiprāyāya kṛtavān sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 24, 7.5, 4.0 tatsvabhāvatve yathārogamevopacāraḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 4.0 tu dineṣvāsāṃ jīvayati bhāvaparityājyatvād dineṣvāsāṃ bhāvaparityājyatvād vadanti iti //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 raktādibhāvena ityarthaḥ anilāccyutam sūkṣmaprakāreṇa sahātulyabalatāṃ nikhilenottare'bhidhāsyante upodayavākyatvācca //
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 5.0 bāleṣu vimānanā asti ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā svaguṇotkarṣāt āśritatvam śālākyaśāstrābhihitā svaguṇotkarṣāt bhūteṣu nimittaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kiṃtu kecicca svasnehādyutkarṣād khaṇḍitatvaṃ kiṃtu svasnehādyutkarṣād prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kramaśabdenaiva suśrutamukhenedam rasādraktavat ityarthaḥ prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 10.2, 5.0 ṣaḍdhātutvaṃ asti //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 pāvakoṣṇatvayoriti //
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 tatra kiṃcinmāṃsaspṛg styānatvāt //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 darśayannāha heturvaktavyaḥ kāśirājasya anuṣṇaśītam māsenārtavasya tiryaggāmitvaṃ mukulāvasthāyāmeva kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 7.0 rasasyoktam janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ nirvāṇapadābhilāṣitvāttatputratvamāpannamiti liṅganāśaḥ jvarādīnām ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 7.0 rasasyoktam janmabalapravṛttā nirvāṇapadābhilāṣitvāttatputratvamāpannamiti bhavanamupacayo'bhipretaḥ nirvāṇapadābhilāṣitvāttatputratvamāpannamiti liṅganāśaḥ jvarādīnām ityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 14, 16.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam adhikamadhyahīnabhedena vraṇaḥ iti //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 14, 18.1, 8.0 anekatvād kāyacikitsāsu samudāyasaṃkhyām evetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 ityanena garbhatvam viṃśatirmahadādyāḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 8.0 na tu sākṣāddhṛdayaṃ kutaḥ hṛdayasyaujaḥsthānatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 śukrādhikatvāt vātaviṇmūtrasaṃginām ekāṅgavikāram aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ viśvarūpeṇāvasthitamiti śukrādhikatvāt tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 14, 21.2, 10.0 aṣṭāhenaiva styānatvarahitam //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ śmaśruhīnasyāpi adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 11.0 vikārajātamityādi karmapuruṣaḥ kathamāgantukatvaṃ agniṣṭomavidhānenānītam //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 romarājyādayaś āgantukatvam //
NiSaṃ zu Su, Sū., 14, 10.2, 12.0 nibandhakārāḥ labdhatvāt //
NiSaṃ zu Su, Sū., 14, 18.1, 12.0 kutaḥ ādiśabdāt tadarthasya labdhatvād iti //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 vinaiva prākṛtair hiṃsrāḥ ityāha gopurarakṣitau styānatvarahitam //
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
NiSaṃ zu Su, Śār., 3, 18.1, 14.2 tatsthānatvāt hṛdayasthānatvāt //
NiSaṃ zu Su, Śār., 3, 18.1, 14.2 tatsthānatvāt hṛdayasthānatvāt //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 manaḥparyāyasya ityatra manaḥparyāyasya ete sāmagryā vikāraḥ prajāyate teṣāṃ kaṃcit yasyāḥ prerakatvaṃ evetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 vṛddhivikāraiḥ śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 14, 21.2, 18.0 ityādikaṃ styānatvāt //
NiSaṃ zu Su, Śār., 3, 4.1, 19.0 durbodhatvajñāpanārtham //
NiSaṃ zu Su, Sū., 1, 2.1, 20.0 iti paṭhati prāptā vikāreṣu sarvagatatvaṃ paṭhanti //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 sukṛtiphalabhoktṛtvaṃ śayīteti sukṛtiphalabhoktṛtvaṃ tena ādhidaivikāḥ darśayannāha divā ityamuṃ sraṣṭetyādi ityamuṃ sraṣṭetyādi svāpaniṣedhaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 27.0 tasyaiva kartṛtvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 5.0 teṣāṃ rasakāraṇatvena gaṇanānarhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 5.0 teṣāṃ rasakāraṇatvena gaṇanānarhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 38.0 avagamanaśaktir hy abhinayanaṃ vācakatvādanyā //
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 76.0 na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārānumānaṃ yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 77.0 dhūmānukāratvena hi jñāyamānān nīhārān nāṭyagnyanukārajapāpuṣpapratītir dṛṣṭā //
NŚVi zu NāṭŚ, 6, 32.2, 92.0 tataśca rāmatvaṃ sāmānyarūpamityāyātam //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 96.0 tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 113.0 nāpi vastuvṛttānusāreṇa tadanukāratvam //
NŚVi zu NāṭŚ, 6, 32.2, 114.0 anusaṃvedyamānasya vastuvṛttatvānupapatteḥ //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 139.0 svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 141.0 sītāderavibhāvatvāt svakāntāsmṛtyasaṃvedanāt //
NŚVi zu NāṭŚ, 6, 32.2, 142.0 devatādau sādhāraṇīkaraṇāyogyatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 145.0 anupalabdhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 164.0 guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā //
NŚVi zu NāṭŚ, 6, 66.2, 8.0 tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva //
NŚVi zu NāṭŚ, 6, 66.2, 9.0 udriktaṃ hantṛtvaṃ yeṣāṃ ta uddhatāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
NŚVi zu NāṭŚ, 6, 66.2, 35.0 etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ //
NŚVi zu NāṭŚ, 6, 66.2, 36.0 asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham //
NŚVi zu NāṭŚ, 6, 66.2, 38.0 raṅge pratyakṣato 'pradarśanīyatvāt //
NŚVi zu NāṭŚ, 6, 72.2, 2.0 vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti //
NŚVi zu NāṭŚ, 6, 72.2, 17.0 tadabhāve 'pyevaṃ sutarāmuttamatvaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 18.0 aprabhutvaṃ cāmātyānām //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
NŚVi zu NāṭŚ, 6, 72.2, 22.0 na ca vyabhicāritvam //
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
NŚVi zu NāṭŚ, 6, 72.2, 46.0 sarvasya hi kṛtakatvamuktaṃ bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 54.0 kṛtakatve 'kṛtakatve ca //
NŚVi zu NāṭŚ, 6, 72.2, 54.0 kṛtakatve 'kṛtakatve ca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 9.0 ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 10.0 kalāvācāratvam ityubhayarūpatvam asti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 10.0 kalāvācāratvam ityubhayarūpatvam asti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 4.0 kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 21.0 kārayitumapyaśaktasya tatkartṛtvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 22.0 āpatkāle iti viśeṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 23.0 nanu kārayitṛtvam apyāpadviṣayam eva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 26.0 alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 26.0 alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 28.0 yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 31.0 āvaśyakadharmavyatiriktaviṣayatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 2.0 kṛṣau hiṃsāyā avarjanīyatvāt sāvadhānasyāpi kṛṣīvalasya doṣo 'nuṣajyate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 4.1 uktasya doṣasya mahattvaṃ viśadayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 7.0 tataśca dṛṣṭāntatvena pāśakādaya iha varṇyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.1 khalayajñasya nityatvaṃ śaivapurāṇe darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 2.0 lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 6.0 atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 18.0 upanayanaṃ ca garbhādhānādiṣu paṭhitatvāt brāhmaḥ saṃskāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 113.0 yadvā piturabhāve ayogyatve vānyena kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 315.0 sārvavarṇikatvam āpadviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 422.0 gārhasthyasya rāgiviṣayatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.1 aicchikatvaṃ ca vasiṣṭhena darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 435.0 tasmāt rāgiviṣayatvenaiva gārhasthyaṃ vyavasthāpanīyam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 519.0 uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 521.0 evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 536.0 sarvatra sāpiṇḍyasya kathaṃcid yojayituṃ śakyatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 537.0 vidhātṛśarīrānuvṛtter duṣpariharatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 540.0 aviśeṣeṇa prāptasya sāpiṇḍyasya saptasu pañcasu ca puruṣeṣu saṃkucitatvena tadūrdhvaṃ sāpiṇḍyanivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.1 ekatvaṃ sā gatā bhartuḥ piṇḍe gotre ca sūtake /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 621.0 śiṣṭagarhitatvena tatra niṣedhasmṛtikalpanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.1 śiṣṭagarhitasyānupādeyatvaṃ yājñavalkya āha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 625.0 na ca dākṣiṇātyānāṃ rāgamūlatvaṃ śaṅkanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 642.0 mātṛsapiṇḍāviṣayatvasya varṇitatvāt ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 642.0 mātṛsapiṇḍāviṣayatvasya varṇitatvāt ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 643.0 tasmād aviruddhārthavādenānūditatvād uparidhāraṇavad vidhiḥ kalpayituṃ śakyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 646.0 tatrādhodhāraṇavidhistāvakatvena tadekavākyatālābhād arthavāda iti pūrvaḥ pakṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 649.0 atastāvakatvāyogād vākyabhedam abhyupagamyāpy apūrvārthatvād vidhiḥ kalpitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 649.0 atastāvakatvāyogād vākyabhedam abhyupagamyāpy apūrvārthatvād vidhiḥ kalpitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 663.0 deśanibandhanatvād ācāraprāmāṇyasyetyarthaḥ //
Rasahṛdayatantra
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RHT, 2, 16.1 mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /
RHT, 3, 3.2 na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 10, 5.1 tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /
RHT, 15, 8.2 drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //
RHT, 16, 26.2 capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //
RHT, 19, 59.1 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ /
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 9.2 sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //
RMañj, 2, 14.2 puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //
RMañj, 2, 39.1 dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /
RMañj, 2, 53.1 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
RMañj, 2, 53.1 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
RMañj, 3, 22.2 rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //
RMañj, 3, 65.2 kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //
RMañj, 5, 46.1 yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /
RMañj, 5, 65.1 kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 136.2 pathyaṃ madhurapākitvānna ca pittaprakopanam //
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo vā kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
RMañj, 10, 48.2 trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 6.1 caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /
RPSudh, 1, 38.2 vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //
RPSudh, 1, 44.3 nirmalatvam avāpnoti granthibhedaśca jāyate //
RPSudh, 1, 66.2 bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //
RPSudh, 1, 69.1 tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /
RPSudh, 1, 69.1 tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /
RPSudh, 1, 69.1 tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā /
RPSudh, 1, 69.2 balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //
RPSudh, 1, 99.1 tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /
RPSudh, 2, 11.1 baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /
RPSudh, 2, 90.2 kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //
RPSudh, 2, 106.1 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /
RPSudh, 3, 54.2 krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //
RPSudh, 4, 32.3 raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //
RPSudh, 4, 109.3 sadyo bhasmatvamāyānti tato yojyā rasāyane //
RPSudh, 5, 122.2 nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //
RPSudh, 6, 53.1 āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /
RPSudh, 9, 10.1 ekaikāyā rasenāpi sūto bandhatvamāpnuyāt /
Rasaratnasamuccaya
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RRS, 1, 51.2 utsannakarmabandho brahmatvamihaiva cāpnoti //
RRS, 1, 78.1 rasoparasarājatvādrasendra iti kīrtitaḥ /
RRS, 1, 86.1 iti bhinnagatitvācca sūtarājyasya durlabhaḥ /
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 2, 147.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RRS, 3, 20.1 gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
RRS, 3, 22.2 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //
RRS, 3, 33.2 āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //
RRS, 3, 51.2 upatiṣṭhati sūtendramekatvaṃ guṇavattaram //
RRS, 3, 159.3 gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RRS, 4, 43.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RRS, 4, 53.0 gomedaḥsamarāgatvādgomedaṃ ratnamucyate //
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 5, 198.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RRS, 5, 211.3 ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RRS, 8, 64.1 mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /
RRS, 8, 66.1 svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
RRS, 8, 83.1 nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
RRS, 8, 83.1 nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
RRS, 8, 83.1 nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /
RRS, 8, 93.2 suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //
RRS, 8, 95.2 svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ //
RRS, 10, 49.1 puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 11, 73.1 svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /
RRS, 11, 88.2 akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 9.1 romāñcakampau vadane madhutvamujjṛmbhaṇaṃ mastakatodadāhau /
RRS, 12, 10.1 virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 17, 17.1 śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca /
RRS, 22, 21.2 devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut //
Rasaratnākara
RRĀ, R.kh., 1, 15.1 alpamātropayogitvād arucer aprapsaṅgataḥ /
RRĀ, R.kh., 1, 15.2 kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //
RRĀ, R.kh., 3, 25.2 tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 5, 44.2 bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //
RRĀ, R.kh., 8, 48.1 vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /
RRĀ, Ras.kh., 3, 96.1 sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam /
RRĀ, Ras.kh., 3, 96.1 sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam /
RRĀ, Ras.kh., 3, 96.2 khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 3, 96.2 khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 3, 187.2 koṭivedhakarī yā sā īśvaratvakarī nṛṇām //
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, Ras.kh., 8, 102.2 tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te //
RRĀ, V.kh., 1, 7.2 rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //
RRĀ, V.kh., 3, 124.2 evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //
RRĀ, V.kh., 11, 4.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
RRĀ, V.kh., 16, 53.2 pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //
RRĀ, V.kh., 20, 111.2 mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //
Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 1, 9.1 iha khalu puruṣeṇa duḥkhasya nirupādhidveṣaviṣayatvāt tadabhāvaścikīrṣitavyo bhavati sukhamapi nirupādhipremāspadatayā gaveṣaṇīyam tadetatpuruṣārthadvayam /
RCint, 1, 9.2 abhāvasyānyatvāt //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 1, 31.1 hemajīrṇo bhasmasūto rudratvaṃ bhakṣito diśet /
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
RCint, 1, 32.1 tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
RCint, 1, 32.1 tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
RCint, 1, 32.2 rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe //
RCint, 1, 32.2 rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe //
RCint, 1, 33.1 sāmānyena tu tīkṣṇena naraḥ śakratvamāpnuyāt //
RCint, 2, 2.0 avyabhicaritavyādhighātakatvaṃ mūrcchanā //
RCint, 3, 1.2 svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //
RCint, 3, 1.2 svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //
RCint, 3, 1.2 svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //
RCint, 3, 15.2 mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //
RCint, 3, 30.1 evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 53.2 āliṅgane samathau dvau priyatvācchivaretasaḥ //
RCint, 3, 89.1 iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
RCint, 3, 100.2 vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //
RCint, 3, 112.0 anyad durjaratvānna likhitam //
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 159.4 ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //
RCint, 3, 171.1 dvāveva rajatayonitāmrayonitvenopacaryete /
RCint, 3, 192.1 yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 4, 2.1 tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 6, 38.2 ekatvena śarīrasya bandho bhavati dehinaḥ //
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
RCint, 6, 83.1 tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
RCint, 7, 94.2 kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //
RCint, 8, 23.2 madonmadānāṃ pramadāśatānāṃ garvādhikatvaṃ ślathayatyakāṇḍe //
RCint, 8, 82.1 saukumāryālpakāyatve madyasevāṃ samācaret /
RCint, 8, 111.2 ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 118.2 ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //
RCint, 8, 153.1 yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /
RCint, 8, 154.1 pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /
RCint, 8, 170.1 bandhaṃ gṛhṇāti yathā madhvapṛthaktvena paṅkamaviśiṃṣat /
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 74.2 pataṃgikalkato jātā lohe tāratvahematā //
RCūM, 4, 84.1 mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /
RCūM, 4, 100.1 nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /
RCūM, 4, 100.1 nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /
RCūM, 4, 100.1 nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /
RCūM, 4, 109.2 suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //
RCūM, 4, 111.2 svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //
RCūM, 5, 10.2 lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ //
RCūM, 5, 146.1 puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 10, 115.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RCūM, 11, 7.2 gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //
RCūM, 11, 10.1 ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /
RCūM, 11, 21.1 āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /
RCūM, 11, 89.2 upatiṣṭhati sūtendram ekatvaṃ guṇavattaram //
RCūM, 12, 38.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RCūM, 12, 48.1 gomedaḥsamarāgatvād gomedaṃ ratnamucyate /
RCūM, 13, 2.1 triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ /
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RCūM, 15, 56.2 vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //
RCūM, 15, 58.1 bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
RCūM, 16, 11.0 abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate //
RCūM, 16, 28.2 nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ //
RCūM, 16, 79.1 dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
RCūM, 16, 98.1 vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /
Rasendrasārasaṃgraha
RSS, 1, 4.1 alpamātropayogitvād arucer aprasaṅgataḥ /
RSS, 1, 4.2 kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ //
RSS, 1, 45.1 evaṃ kadarthitaḥ sūtaḥ ṣaṇḍhatvamadhigacchati /
RSS, 1, 60.2 puṭettaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
RSS, 1, 73.3 dhmāto bhasmatvamāpnoti śuddhakarpūrasannibham //
RSS, 1, 126.2 rogānīkaṃ gurutvaṃ ca dhatte vajramaśodhitam //
RSS, 1, 195.2 nimbubījarase cāntarnirmalatvam avāpnuyāt //
RSS, 1, 290.2 yāvadbhasmatvamāpnoti tāvanmardyaṃ tu pūrvavat //
RSS, 1, 316.2 nistaraṅge laghutvena samuttarati haṃsavat //
RSS, 1, 347.1 kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut /
RSS, 1, 358.2 evaṃ bhasmatvamāpnoti vajrakaṃ kāñjiyogataḥ //
Rasādhyāya
RAdhy, 1, 176.1 tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /
RAdhy, 1, 391.2 tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 4.0 brahmacaryasyaiva sarvatapomūlatvāt //
RAdhyṬ zu RAdhy, 11.2, 5.0 tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt //
RAdhyṬ zu RAdhy, 11.2, 8.0 dvayorapi sarvakarmaphalānām ādimūlatvāt //
RAdhyṬ zu RAdhy, 12.2, 9.0 svedena sveditasya ca niyāmitvam //
RAdhyṬ zu RAdhy, 12.2, 10.0 niyāmitasya nirodhakatvam //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 137.2, 4.0 idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati //
RAdhyṬ zu RAdhy, 191.2, 2.0 atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha //
Rasārṇava
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 2, 6.1 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
RArṇ, 6, 1.3 rasakarmaṇi yogyatve saṃskāras tasya kathyatām //
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 8, 86.2 vyāpakatvena sarve ca samabhāgāstatheṣyate //
RArṇ, 10, 11.1 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
RArṇ, 10, 11.1 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
RArṇ, 10, 12.1 ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /
RArṇ, 10, 12.2 vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā //
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 11, 203.0 śalākājāraṇādvāpi mūrtibandhatvamiṣyate //
RArṇ, 12, 47.2 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //
RArṇ, 12, 79.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /
RArṇ, 12, 322.2 hematvaṃ labhate nāgo bālārkasadṛśaprabham //
RArṇ, 12, 327.2 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //
RArṇ, 13, 4.2 sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //
RArṇ, 14, 43.2 amaratvamavāpnoti vaktrasthena surādhipe //
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 18, 24.1 hemajīrṇe bhasmasūte rudratvaṃ bhakṣite vrajet /
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 25.1 tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
RArṇ, 18, 220.0 dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet //
Ratnadīpikā
Ratnadīpikā, 1, 32.1 gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam /
Ratnadīpikā, 1, 36.2 kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit //
Ratnadīpikā, 1, 60.1 pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane /
Ratnadīpikā, 1, 61.0 rogādikaṃ gurutvaṃ ca dhatte vajram aśodhitam //
Ratnadīpikā, 3, 11.2 laghuratnaṃ praśaṃsanti gurutvaṃ padmarāgakam //
Ratnadīpikā, 3, 17.1 daśottaraśatatvaṃ ca padmarāgasya mūlyatā /
Ratnadīpikā, 3, 23.1 aśokaphalavāḍaṃ ca daridratvaṃ karoti hi /
Ratnadīpikā, 3, 24.2 apavādadaridratvaṃ cintāśokabhayaṃ bhavet //
Ratnadīpikā, 4, 6.1 śūdrake ca daridratvaṃ pāṭale śatruvigrahaḥ /
Ratnadīpikā, 4, 7.1 deśatyāgaṃ daridratvaṃ karkarāyāḥ phalaṃ mahat /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 45.1, 3.0 garimā gurutvaprāptiḥ //
RājMār zu YS, 3, 45.1, 6.0 śarīrāntaḥkaraṇeśvaratvam īśitvam //
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 10.0 yathā paramāṇutvaṃ prāpto vajrādīnāmapyantaḥ praviśati //
RājMār zu YS, 3, 47.1, 2.0 svarūpaṃ sāmānyena prakāśakatvam //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 49.1, 3.0 sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam //
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
Rājanighaṇṭu
RājNigh, Gr., 19.1 anyatra vidyamānatvād upayogānavekṣaṇāt /
RājNigh, 2, 7.2 sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate //
RājNigh, 2, 30.1 strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api /
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Pipp., 260.2 vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt //
RājNigh, Mūl., 120.1 lakṣmaṇā madhurā śītā strīvandhyatvavināśanī /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, Āmr, 12.2 pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca //
RājNigh, Āmr, 183.1 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 84.2 bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, Kṣīrādivarga, 12.1 ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt /
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
RājNigh, Kṣīrādivarga, 127.2 viṣasāmyaguṇatvācca yoge tanna prayojayet //
RājNigh, Śālyādivarga, 90.2 śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam //
RājNigh, Rogādivarga, 76.2 santīti rasanīyatvādannādye ṣaḍamī rasāḥ //
RājNigh, Rogādivarga, 86.2 sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram //
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
SDS, Rāseśvaradarśana, 16.1 ārdratvaṃ ca ghanatvaṃ ca tejo gauravacāpalam /
SDS, Rāseśvaradarśana, 16.1 ārdratvaṃ ca ghanatvaṃ ca tejo gauravacāpalam /
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
SDS, Rāseśvaradarśana, 48.2 utsannakarmabandho brahmatvamihaiva cāpnotīti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 17.0 tadyathā manasaḥ karma guṇāśrayitvena vāyvādīnāṃ tu karmaguṇāśrayitvena samavāyi kāraṇatvena ca //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 27.0 tathā hi dūrāt bhrāntimātreṇaiva nīlarūpatvam asyopalabhyate //
SarvSund zu AHS, Sū., 9, 1.2, 30.0 tathā ca tejasaḥ śuklatvaṃ varṇayanti //
SarvSund zu AHS, Sū., 9, 1.2, 31.0 na ca śuklatvam etasyopapadyate nirākāratvāt //
SarvSund zu AHS, Sū., 9, 1.2, 31.0 na ca śuklatvam etasyopapadyate nirākāratvāt //
SarvSund zu AHS, Sū., 9, 1.2, 32.0 tasmān nīlarūpatvam ākāśasyānupapannam //
SarvSund zu AHS, Sū., 9, 1.2, 35.0 nanu darśanavaicitryādasya rūpavattvam upapannam //
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 57.0 api ca ākāśābhāve hy ekaghanatvaṃ jagataḥ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 61.0 gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya //
SarvSund zu AHS, Sū., 9, 1.2, 63.0 kāryasyobhayātmakatvadarśanāt //
SarvSund zu AHS, Sū., 9, 1.2, 65.0 tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 65.0 tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 76.0 tasmādvāyor viśiṣṭasparśavattvād astitvam anumīyate //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 2.0 evaṃ dravyavad rasasyāpi bhūtasaṃghātasambhavatvam //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 16.2 muniścāta eva rasasya bhūtasaṃghātasambhavatvaṃ spaṣṭaṃ kṛtvovāca //
SarvSund zu AHS, Sū., 9, 4.1, 16.0 anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiṃcid ya upalabhyate so 'pyanurasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 5.0 sāhacaryeṇa tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ tasmāt sāhacaryopacārato gurvādayo guṇā raseṣu madhurādiṣu vyapadiśyante //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 6.1, 4.0 tathā gauravādyāvahaṃ gurutvādikṛd ityarthaḥ //
SarvSund zu AHS, Sū., 9, 11.2, 5.0 bāhulyagrahaṇāt agnisamīraṇotkaṭasyāpyadhogāmitvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 11.2, 6.0 yathā harītakyādeḥ acintyaprabhāvatvāt //
SarvSund zu AHS, Sū., 9, 11.2, 7.0 yathā sarpasya viṣamayatve'pi tatphaṇāmaṇer viṣaghnatvam //
SarvSund zu AHS, Sū., 9, 11.2, 7.0 yathā sarpasya viṣamayatve'pi tatphaṇāmaṇer viṣaghnatvam //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 bahuvaktavyatvād uttaratra anantare 'dhyāye rasān bhedaiḥ triṣaṣṭisaṃkhyāvacchinnaiḥ upadekṣyate tantrakṛt //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 15.2, 10.0 kiṃca gurvādīnāṃ guṇānāṃ vyavahārāya vyavahārārtham mukhyatvāt anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 13.0 tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 19.2, 2.0 āśupākitāṃ śīghrapākitvam //
SarvSund zu AHS, Sū., 9, 21.2, 2.0 madhuramiti kriyāviśeṣaṇatvān napuṃsakaliṅgam //
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 21.2, 17.0 śītavīryatvenaitayoḥ pittahartṛtvāt //
SarvSund zu AHS, Sū., 9, 21.2, 17.0 śītavīryatvenaitayoḥ pittahartṛtvāt //
SarvSund zu AHS, Sū., 9, 23.1, 7.0 yathā madhu madhurakaṣāyarasatvena pittaṃ śamayati //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 28.1, 31.0 ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 15, 1.2, 7.0 trapusaṃ tiktatrapusaṃ vedyam tasya vamanayogyatvāt //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 16, 3.1, 7.0 anuśabdo 'tra sahārthe anekārthatvān nipātānām //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 6.0 tasmān nāsti pūrvatvasambandhas tailasya //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 3.2, 10.0 pittaghnatvaṃ vasāmajjasarpiṣāṃ sāmānyenoktam //
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 1.0 snehasyācchasya vicāraṇāsaṃjñātvena yathānirdiṣṭo hetuḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Utt., 39, 10.2, 5.0 śilājatucyavanaprāśādīnāṃ vyādhiṣv apyanujñātatvāt //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 14.2, 2.2 pathyatvāt sarvadhātūnāṃ pathyā śivatayā śivā //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 91.2, 2.0 vīcītyādinā viśeṣaṇena toyanidhinikaṭataratvaṃ pratipādayati //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 1, 14.2 brahmaṇyatvaṃ samāhātmyaṃ vīryaṃ ca tridaśādhikam //
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 12.2 kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
SkPur, 3, 7.1 sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam /
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
SkPur, 4, 8.2 balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā //
SkPur, 10, 24.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 12, 45.2 amaratvam avadhyatvam akṣayaṃ balameva ca //
SkPur, 12, 45.2 amaratvam avadhyatvam akṣayaṃ balameva ca //
SkPur, 15, 29.3 akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
SkPur, 15, 33.2 nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
SkPur, 15, 34.1 avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā /
SkPur, 15, 34.1 avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā /
SkPur, 15, 34.1 avadhyatvam asahyatvam akṣayatvaṃ ca sarvadā /
SkPur, 16, 12.3 jagāma sahasā yogī adṛśyatvamatidyutiḥ //
SkPur, 19, 10.1 saṃbhraman dāśarājasya duhitṛtvamupāgatām /
SkPur, 19, 15.2 parāśare tu garbhasthe vipratvaṃ gādhije gate /
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 21, 50.3 icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
Spandakārikā
SpandaKār, 1, 8.1 na hīcchānodanasyāyaṃ prerakatvena vartate /
SpandaKār, 1, 10.1 tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ /
SpandaKār, 1, 10.1 tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ /
SpandaKār, 1, 13.2 na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate //
SpandaKār, 1, 14.1 avasthāyugalaṃ cātra kāryakartṛtvaśabditam /
SpandaKār, 1, 14.2 kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam //
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.1 anyathā tu svatantrā syāt sṛṣṭis taddharmakatvataḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2 pravartante 'cireṇaiva kṣobhakatvena dehinaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 11.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 1.0 jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 3.2, 16.0 anena cātidurghaṭakiratvam eva bhagavato dhvanitam //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.1 sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ /
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.3 kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 2.0 sarvajñaśabdo bhāvapradhānaḥ sarvakartṛtvādy upalakṣayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 11.0 sarvamayatve hetvantaramāha tatsaṃvedana ityardhena //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.3 icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 4.0 itara āha svaviṣayadeśaprāpi cakṣuḥśrotram indriyatvāt ghrāṇendriyādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 5.0 anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 6.0 ācārya āha sati ca prāptaviṣayatva iti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 10.0 yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 11.0 anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 12.0 sambhavaddivyatve hi cakṣuḥśrotre dharmī //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 13.0 asaṃbhavaddivyatvabhāvo viśeṣaviparyayaḥ //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 15.0 anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 15.0 anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 24.0 prāptaviṣayatve'pi caitat samānamiti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 25.0 nātidūratiraskṛto viṣayaścakṣuḥśrotreṇa gṛhyate grahaṇāyogyatvāt samprāptāñjanaśalākāvat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 13.0 abhinavatvaṃ teṣāṃ dikkaraṇāpekṣayā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 8.0 vāmanatvaṃ kharvatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 8.0 vāmanatvaṃ kharvatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 8.0 ye śailānāṃ parvatānāṃ śekharatvaṃ mukuṭatvaṃ tanvate vistārayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 8.0 ye śailānāṃ parvatānāṃ śekharatvaṃ mukuṭatvaṃ tanvate vistārayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 12.0 tattvālokaikadīpāḥ tattvasya paramārthasyāloke darśane ekadīpāḥ prakāśakatvāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 5.0 cārucūḍāmaṇitvaṃ manoharaśikhāratnatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 5.0 cārucūḍāmaṇitvaṃ manoharaśikhāratnatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 18.0 prathamam atilohitatvāccaṇḍāṃśurociṣaḥ śiroratnatvenotprekṣitāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 18.0 prathamam atilohitatvāccaṇḍāṃśurociṣaḥ śiroratnatvenotprekṣitāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 3.0 anekārthatvāddhātūnāmiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 20.0 pūrvāhṇe dinamukhe navatvaṃ pratyagratvaṃ yānti bhajante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 20.0 pūrvāhṇe dinamukhe navatvaṃ pratyagratvaṃ yānti bhajante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 21.0 pūrvaṃ jyotistvenaikatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 21.0 pūrvaṃ jyotistvenaikatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 24.0 caturṣu brahmavaktreṣu catuḥsaṃkhyātvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 26.0 vasantādisaṃkhyāyāḥ ṣaṭtvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 27.0 atriprabhṛtibhiḥ saptatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 29.0 aṣṭadigbhāktvenāṣṭatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 29.0 aṣṭadigbhāktvenāṣṭatvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 31.0 pūrvāhṇe navatvamiti śabdasāmyānnavatvaṃ navasaṃkhyāyogitā pradarśiteti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 31.0 pūrvāhṇe navatvamiti śabdasāmyānnavatvaṃ navasaṃkhyāyogitā pradarśiteti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 22.0 tenotkalito vardhitaḥ kapilimā kapilatvaṃ yasyāḥ sā tathoktā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 19.0 ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 16.0 svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 13.0 tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ᄆ ᄇ iti //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 3, 21.0 tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam //
TantraS, 3, 29.0 tatrāpi sambhavadbhāgabhedaparāmarśane ekāśītirūpatvam //
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 3, 31.0 tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ //
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 74.0 vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 8, 7.0 tatrāpi ca parameśvarasya kartṛtvānapāya iti akalpito 'pi asau pāramārthikaḥ sthita eva //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 38.0 evam anyonyaśleṣāt alakṣaṇīyāntaratvaṃ puṃskalayoḥ //
TantraS, 8, 41.0 malapuruṣaviveke tu śivasamānatvam //
TantraS, 8, 42.0 puruṣapūrṇatādṛṣṭau tu śivatvam eveti //
TantraS, 8, 44.0 kartṛtvam ajñasya iti //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 56.0 saṃvido māyayā apahastitatvena kalādīnām uparipātināṃ kañcukavat avasthānāt //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 77.0 sa ca pañcakaḥ anusaṃdhes tāvattvāt //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 6.0 pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 9, 17.0 tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, 9, 21.0 vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ //
TantraS, 9, 21.0 vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ //
TantraS, 9, 22.0 mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta //
TantraS, 9, 22.0 mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta //
TantraS, 9, 23.0 mantreśasya svarūpatve dvayoḥ pramātṛtve pañca //
TantraS, 9, 23.0 mantreśasya svarūpatve dvayoḥ pramātṛtve pañca //
TantraS, 9, 24.0 mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ //
TantraS, 9, 24.0 mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //
TantraS, 10, 12.0 tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa //
TantraS, 10, 12.0 tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa //
TantraS, 10, 13.0 karaṇatvaṃ dvidhā śuddhaṃ kartṛtāsparśi ca iti daśa //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 26.0 tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 13.0 paramāmṛtadṛktvaṃ tayārcayante rahasyavidaḥ //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 18.2 kᄆptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ //
Tantrāloka
TĀ, 1, 30.1 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate /
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 1, 46.1 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
TĀ, 1, 48.2 dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta //
TĀ, 1, 54.2 anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ //
TĀ, 1, 60.1 parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ /
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 62.1 viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ /
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 65.1 viśvākṛtitve devasya tadetaccopalakṣaṇam /
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 70.2 ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva //
TĀ, 1, 77.1 rasādyanadhyakṣatve 'pi rūpādeva yathā tarum /
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 1, 85.1 svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti /
TĀ, 1, 92.1 evaṃ svātantryapūrṇatvādatidurghaṭakāryayam /
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 1, 143.1 tatrāpi svaparadvāradvāritvāt sarvaśo 'ṃśaśaḥ /
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 163.1 evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani /
TĀ, 1, 164.2 bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt //
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 172.2 jñeyābhimukhabodhena drākprarūḍhatvaśālinā //
TĀ, 1, 184.1 yadvikalpānapekṣatvasāpekṣatve nijātmani /
TĀ, 1, 184.1 yadvikalpānapekṣatvasāpekṣatve nijātmani /
TĀ, 1, 189.2 aśuddhiśudhyamānatvaśuddhitastu mitho 'pi tat //
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 198.1 ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ /
TĀ, 1, 198.2 anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ //
TĀ, 1, 204.2 ādyantoparatā sādhvī mūrtitvenopacaryate //
TĀ, 1, 207.2 ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 208.2 bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ //
TĀ, 1, 208.2 bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ //
TĀ, 1, 217.1 evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane /
TĀ, 1, 219.2 anyopāyātra tūccārarahitatvaṃ nyarūpayat //
TĀ, 1, 227.2 kalpanāyāśca mukhyatvamatraiva kila sūcitam //
TĀ, 1, 234.1 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ /
TĀ, 1, 252.1 tenānudghāṭitātmatvabhāvaprathanam eva yat /
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
TĀ, 1, 273.1 etatpraśnottarātmatve pārameśvaraśāsane /
TĀ, 1, 273.2 parasaṃbandharūpatvamabhisaṃbandhapañcake //
TĀ, 1, 276.2 śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ //
TĀ, 1, 284.1 āyātikathanaṃ śāstropādeyatvanirūpaṇam /
TĀ, 1, 287.2 dvitīyasmin prakaraṇe gatopāyatvabheditā //
TĀ, 1, 288.1 viśvacitpratibimbatvaṃ parāmarśodayakramaḥ /
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 289.2 yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ //
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 1, 299.1 anapekṣitvasiddhiśca tirobhāvavicitratā /
TĀ, 1, 300.2 utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam //
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 1, 307.1 samayitvavidhāvasminsyātpañcadaśa āhnike /
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 1, 316.2 tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat //
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 2, 2.2 sakṛtsyāddeśanā paścād anupāyatvamucyate //
TĀ, 2, 6.1 tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ /
TĀ, 2, 6.2 upāyasyāpi no vāryā tadanyatvādvicitratā //
TĀ, 2, 8.1 tatra tāvatkriyāyogo nābhyupāyatvamarhati /
TĀ, 2, 9.2 prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham //
TĀ, 2, 10.2 tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam //
TĀ, 2, 11.2 sa sarvastanmukhaprekṣī tatropāyatvabhāk katham //
TĀ, 2, 21.2 na prakāśaviśeṣatvamata evopapadyate //
TĀ, 2, 30.1 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
TĀ, 2, 36.2 nirvikalpaparāveśamātraśeṣatvamāgatāḥ //
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 14.1 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ /
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 25.1 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
TĀ, 3, 26.2 citratvāccāsya śabdasya pratibimbaṃ mukhādivat //
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 3, 36.3 parasthaḥ pratibimbatvāt svadehoddhūlanākaraḥ //
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
TĀ, 3, 49.2 tasyaiva pratibimbatve kiṃ bimbam avaśiṣyatām //
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 50.2 tadapi pratibimbatvameti bodhe 'nyathā tvasat //
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 71.1 śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 75.2 jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ //
TĀ, 3, 76.1 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā /
TĀ, 3, 82.1 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
TĀ, 3, 82.1 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
TĀ, 3, 83.1 kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ /
TĀ, 3, 89.1 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati /
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 101.1 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat /
TĀ, 3, 101.1 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat /
TĀ, 3, 101.2 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam //
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 3, 118.2 netrānandatvamabhyeti paśyopādheḥ prabhāvitām //
TĀ, 3, 124.1 svatantratvātpramātoktā vicitro jñeyabhedataḥ /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 3, 131.1 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
TĀ, 3, 135.1 ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ /
TĀ, 3, 142.1 visarga evamutsṛṣṭa āśyānatvamupāgataḥ /
TĀ, 3, 153.2 jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam //
TĀ, 3, 154.1 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 3, 155.2 vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //
TĀ, 3, 155.2 vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //
TĀ, 3, 155.2 vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //
TĀ, 3, 156.2 vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam //
TĀ, 3, 157.1 icchaivānuttarānandayātā śīghratvayogataḥ /
TĀ, 3, 158.2 icchādyantargatatvena svasamāptau ca saṃsthiteḥ //
TĀ, 3, 170.2 viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati //
TĀ, 3, 178.2 ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ //
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 195.2 tasmādanuttaro devaḥ svācchandyānuttaratvataḥ //
TĀ, 3, 196.1 visargaśaktiyuktatvāt sampanno viśvarūpakaḥ /
TĀ, 3, 198.1 ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ /
TĀ, 3, 201.1 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
TĀ, 3, 204.1 parāmarśo nirbharatvādahamityucyate vibhoḥ /
TĀ, 3, 212.1 dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi /
TĀ, 3, 213.1 tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi /
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 228.2 bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam //
TĀ, 3, 234.2 śaktimadbhedayogena yāmalatvaṃ prapadyate //
TĀ, 3, 235.2 sa svātmani svatantratvādvibhāgamavabhāsayet //
TĀ, 3, 237.1 tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /
TĀ, 3, 238.2 avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate //
TĀ, 3, 242.1 sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī /
TĀ, 3, 252.2 parāmarśātmakatvena visargākṣepayogataḥ //
TĀ, 3, 258.1 ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ /
TĀ, 3, 265.1 evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ /
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 3, 290.2 parānugrahakāritvamatrasthasya sphuṭaṃ sthitam //
TĀ, 3, 293.2 etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyate śivam //
TĀ, 4, 10.1 kiṃtu durghaṭakāritvātsvācchandyānnirmalādasau /
TĀ, 4, 27.2 māyāpāśena baddhatvācchivadīkṣāṃ na vindate //
TĀ, 4, 32.1 mantratvameti saṃbodhādananteśena kalpitāt /
TĀ, 4, 45.2 sarvaśāstrārthavettṛtvamakasmāccāsya jāyate //
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
TĀ, 4, 55.1 tasya svecchāpravṛttatvāt kāraṇānantateṣyate /
TĀ, 4, 62.1 sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasidhyati /
TĀ, 4, 62.2 anena svātmavijñānaṃ sasphuratvaprasādhakam //
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 78.1 ātmapratyayitaṃ jñānaṃ pūrṇatvād bhairavāyate /
TĀ, 4, 80.1 karaṇasya vicitratvādvicitrāmeva tāṃ chidam /
TĀ, 4, 96.2 svapūrvapūrvopāyatvād antyatarkopayogataḥ //
TĀ, 4, 98.2 sarvātmakatvāttatrastho 'pyabhyāso 'nyavyapohanam //
TĀ, 4, 120.1 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
TĀ, 4, 160.2 prakāśakatvātsūryātmā bhinne vastuni jṛmbhate //
TĀ, 4, 163.2 saṃviddevī svatantratvātkalpite 'haṃkṛtātmani //
TĀ, 4, 164.2 karaṇatvātprayātyeva kartari pralayaṃ sphuṭam //
TĀ, 4, 168.1 so 'pi kalpitavṛttitvādviśvābhedaikaśālini /
TĀ, 4, 175.1 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
TĀ, 4, 177.2 etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet //
TĀ, 4, 181.2 parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ //
TĀ, 4, 186.1 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
TĀ, 4, 190.2 khātmatvameva samprāptaṃ śaktitritayagocarāt //
TĀ, 4, 196.2 phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā //
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 4, 210.1 phalaṃ sarvamapūrṇatve tatra tatra prakalpitam /
TĀ, 4, 210.2 akalpite hi pūrṇatve phalamanyatkimucyatām //
TĀ, 4, 224.1 anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ /
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 230.2 samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ //
TĀ, 4, 234.2 śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati //
TĀ, 4, 261.1 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
TĀ, 4, 261.2 samayācārasadbhāvaḥ pālyatvenopadiśyate //
TĀ, 5, 8.2 tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ //
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 16.1 dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ /
TĀ, 5, 19.1 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
TĀ, 5, 56.2 ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām //
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 5, 104.2 tataḥ satyapade rūḍho viśvātmatvena saṃvidam //
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 6, 2.2 prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ //
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
TĀ, 6, 11.2 patansamucchalattvena prāṇaspandormisaṃjñitaḥ //
TĀ, 6, 19.2 anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ //
TĀ, 6, 23.1 baddhā yāgādikāle tu niṣkalatvācchivātmikā /
TĀ, 6, 29.1 amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ /
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 40.2 etadīśvararūpatvaṃ paramātmani yatkila //
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 48.2 sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet //
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 6, 91.1 abuddhasthānamevaitaddinatvena kathaṃ bhavet /
TĀ, 6, 101.2 taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ //
TĀ, 6, 117.2 udbhaviṣyattvamudbhūtiprārambho 'pyudbhavasthitiḥ //
TĀ, 6, 181.2 tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ //
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 6, 189.2 ete ca parameśānaśaktitvādviśvavartinaḥ //
TĀ, 6, 190.2 bālyayauvanavṛddhatvanidhaneṣu punarbhave //
TĀ, 6, 217.2 so 'nastamitarūpatvād anāhata ihoditaḥ //
TĀ, 6, 239.2 dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret //
TĀ, 8, 11.1 evaṃ śivatvamāpannamiti matvā nyarūpyata /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 8, 174.1 tanvakṣasamudāyatve kathamekatvamityataḥ /
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 179.1 mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 8, 183.2 īśvaratvaṃ diviṣadāmiti rauravavārtike //
TĀ, 8, 203.2 rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ //
TĀ, 8, 247.2 guṇānām ādharauttaryācchuddhāśuddhatvasaṃsthiteḥ //
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 293.1 tadevaṃ puṃstvamāpanne pūrṇe 'pi parameśvare /
TĀ, 8, 310.2 teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu //
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 8, 382.1 udriktataijasatvena hemno bhūparamāṇavaḥ /
TĀ, 8, 410.1 anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām /
TĀ, 9, 8.2 asvatantrasya kartṛtvaṃ nahi jātūpapadyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 19.1 kramopalambharūpatvāt krameṇopalabheta cet /
TĀ, 9, 22.1 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
TĀ, 9, 29.1 tathābhūte ca niyame hetutadvattvakāriṇi /
TĀ, 9, 33.1 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe /
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 11, 11.1 upadeśatadāveśaparamārthatvasiddhaye /
TĀ, 11, 15.1 api cāpratighatve 'pi kathamaṇḍasya saṃbhavaḥ /
TĀ, 11, 16.2 meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ //
TĀ, 11, 16.2 meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ //
TĀ, 11, 16.2 meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ //
TĀ, 11, 16.2 meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ //
TĀ, 11, 18.1 kāryatvakaraṇatvādivibhāgagalane sati /
TĀ, 11, 18.2 vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ //
TĀ, 11, 26.2 taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ //
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
TĀ, 11, 42.2 itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ //
TĀ, 11, 44.2 padaṃ hyavagamātmatvasamāveśāt tad ucyate //
TĀ, 11, 49.1 sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ /
TĀ, 11, 49.2 tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ //
TĀ, 11, 54.2 tatsvātantryātsvatantratvamaśnuvāno 'vabhāsate //
TĀ, 11, 61.2 śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini //
TĀ, 11, 62.1 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ /
TĀ, 11, 72.2 ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ //
TĀ, 11, 78.2 ādyodrekamahattve 'pi pratibhātmani niṣṭhitāḥ //
TĀ, 11, 79.1 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
TĀ, 11, 79.1 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ /
TĀ, 11, 81.1 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
TĀ, 11, 86.1 tadādhipatyaṃ tattyāgastacchivātmatvavedanam /
TĀ, 11, 90.1 śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
TĀ, 11, 115.2 sphuṭīkartuṃ svatantratvādīśaḥ so 'smatprabhuḥ śivaḥ //
TĀ, 12, 9.2 tathā sampūrṇarūpatvānusaṃdhir dhyānamucyate //
TĀ, 12, 10.1 sampūrṇatvānusaṃdhānam akampaṃ dārḍhyamānayan /
TĀ, 12, 18.1 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt /
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 1.2 yadā tu samayasthasya putrakatve niyojanam /
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 18.1 lokapālāstraparyantamekātmatvena pūjayet /
TĀ, 16, 18.2 paratvena ca sarvāsāṃ devatānāṃ prapūjayet //
TĀ, 16, 74.1 gurutvena tvayaivāhamājñātaḥ parameśvara /
TĀ, 16, 82.1 homādhikaraṇatvena vahnāvahamavasthitaḥ /
TĀ, 16, 85.1 śiṣyadehe ca tatpāśaśithilatvaprasiddhaye /
TĀ, 16, 86.2 jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ //
TĀ, 16, 93.1 matsamatvaṃ gato janturmukta ityabhidhīyate /
TĀ, 16, 105.2 sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret //
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
TĀ, 16, 121.1 asāratvātkramasyādau niyatiḥ parataḥ kalā /
TĀ, 16, 134.2 svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim //
TĀ, 16, 146.2 tritayatvaṃ prakurvīta tattvavarṇoktavartmanā //
TĀ, 16, 151.1 nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam /
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 154.2 dvādaśatvena guṇitā caturviṃśatibhedikā //
TĀ, 16, 190.1 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā /
TĀ, 16, 192.2 bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā //
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 204.1 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ //
TĀ, 16, 222.2 bījāni sarvatattveṣu vyāptṛtvena prakalpayet //
TĀ, 16, 226.2 jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate //
TĀ, 16, 237.1 vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet /
TĀ, 16, 254.1 parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ /
TĀ, 16, 258.2 ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ //
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
TĀ, 16, 289.1 yogamekatvamicchanti vastuno 'nyena vastunā /
TĀ, 16, 289.2 tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye //
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 293.1 api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
TĀ, 16, 301.2 so 'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate //
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 17, 17.2 tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ //
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 20.1 anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 21.1 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
TĀ, 17, 24.2 nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param //
TĀ, 17, 34.2 svakarmāparatantratvāt sarvatrotpattimarhati //
TĀ, 17, 37.1 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
TĀ, 17, 40.1 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau /
TĀ, 17, 42.2 jātasya bhogabhoktṛtvaṃ karomyatha parāparām //
TĀ, 17, 58.1 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
TĀ, 17, 68.2 parameśamahātejaḥśeṣamātratvam aśnute //
TĀ, 17, 74.2 māyā śaktimayī saiva vidyāśaktitvamaśnute //
TĀ, 17, 92.2 bhogān samastavyastatvabhedairante paraṃ padam //
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 106.1 śive gantṛtvamādānamupādeyaśivastutiḥ /
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
TĀ, 17, 121.2 tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana //
TĀ, 19, 2.1 dehapāte samīpasthe śaktipātasphuṭatvataḥ /
TĀ, 19, 9.1 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 19, 54.2 svayaṃ vā guruṇā vātha kāryatvena maheśinā //
TĀ, 20, 7.2 yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet //
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 21, 20.1 anāhūte 'pi dṛṣṭaṃ satsamayitvaprasādhanam /
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
TĀ, 21, 31.1 adhikāriśarīratvānmānuṣye tu śarīragaḥ /
TĀ, 21, 49.2 bādhakatve bādhikāsau sāmyaudāsīnyayostathā //
TĀ, 26, 4.2 vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye //
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 60.1 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 19.1 rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 25.4 śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati //
ToḍalT, Navamaḥ paṭalaḥ, 19.1 tadaiva prajapenmantram amaratvaṃ sa vindati /
Vetālapañcaviṃśatikā
VetPV, Intro, 61.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 6.0 ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 8.1, 6.0 ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
VNSūtraV zu VNSūtra, 9.1, 3.0 sarvaśoṣakatvāt tṛḍ eva saṃhāraḥ //
VNSūtraV zu VNSūtra, 11.1, 5.0 tatra anāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāya udgatā //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Ānandakanda
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 2, 6.2 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ //
ĀK, 1, 2, 198.1 pāradastvadhiko matto madīyatvācca sārataḥ /
ĀK, 1, 2, 219.1 vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ /
ĀK, 1, 2, 223.1 ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe /
ĀK, 1, 2, 223.1 ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe /
ĀK, 1, 2, 223.2 tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe //
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
ĀK, 1, 2, 231.2 amṛtatvaṃ prāpnuvanti sevayā tatra kojvala //
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 4, 12.2 prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet //
ĀK, 1, 4, 57.1 āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ /
ĀK, 1, 4, 169.1 pakṣacchedastvadoṣatvaṃ laghutā grāsayogyatā /
ĀK, 1, 4, 169.2 mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā //
ĀK, 1, 4, 169.2 mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā //
ĀK, 1, 4, 170.1 rasendrasyānavasthatvaṃ ca bhavedabhrakacāraṇāt /
ĀK, 1, 4, 390.1 asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ /
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 5, 83.2 tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt //
ĀK, 1, 5, 83.2 tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt //
ĀK, 1, 5, 86.2 raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt //
ĀK, 1, 5, 86.2 raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt //
ĀK, 1, 6, 50.2 sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ //
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
ĀK, 1, 6, 52.1 koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 54.2 sadāśivatvaṃ ca dadetpārado drutijāritaḥ //
ĀK, 1, 6, 55.1 saccidānandarūpatvaṃ sūtako bījajāritaḥ /
ĀK, 1, 6, 55.2 sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ //
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 6, 71.1 caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ /
ĀK, 1, 6, 125.2 lepāddhematvam āyānti yāni lohāni bhūtale //
ĀK, 1, 7, 33.2 brahmāyuṣyaṃ cāṣṭapalaṃ viṣṇutvaṃ navamaṃ palam //
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
ĀK, 1, 7, 35.1 sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
ĀK, 1, 7, 35.1 sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā /
ĀK, 1, 7, 74.1 tathā daśapalenāpi mahendratvam avāpnuyāt /
ĀK, 1, 7, 74.2 ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ //
ĀK, 1, 7, 75.1 dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca /
ĀK, 1, 7, 85.2 tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ //
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 138.1 trayodaśābde devatvam indratvaṃ ca caturdaśe /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 7, 182.1 trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe /
ĀK, 1, 7, 182.1 trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe /
ĀK, 1, 7, 182.2 īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ //
ĀK, 1, 9, 27.2 jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam //
ĀK, 1, 9, 121.2 divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam //
ĀK, 1, 10, 118.2 hālāhalādisaṃvartakhecaratvapradāyinī //
ĀK, 1, 10, 125.1 sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ /
ĀK, 1, 10, 127.2 rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi //
ĀK, 1, 10, 131.1 īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ /
ĀK, 1, 10, 135.1 sadāśivatvam āpnoti devānāmadhipastathā /
ĀK, 1, 11, 24.1 śubhravarṇatvamāpnoti tataścākāśatattvakam /
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 130.1 tasya pānena siddho'yamamaratvaṃ labheta ca /
ĀK, 1, 12, 138.1 khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 278.1 palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate /
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 15, 343.2 saṃvidānandadatvācca cidāhlādeti kīrtitā //
ĀK, 1, 15, 344.2 jantūnāṃ pāśanāśatvātpaśupāśavināśinī //
ĀK, 1, 15, 345.1 mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā /
ĀK, 1, 15, 476.1 vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ /
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
ĀK, 1, 15, 487.1 dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
ĀK, 1, 15, 512.1 patitāstebhya utpannā kukkuṭī nirjaratvadā /
ĀK, 1, 15, 560.1 sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
ĀK, 1, 19, 54.2 rasasya balinaḥ śītasaṃvṛtatvāddhimāgame //
ĀK, 1, 19, 55.1 koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ /
ĀK, 1, 19, 149.2 pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 48.1 yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
ĀK, 1, 20, 143.1 cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive /
ĀK, 1, 20, 189.2 kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate //
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 128.1 akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā /
ĀK, 1, 23, 128.1 akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā /
ĀK, 1, 23, 128.2 mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ //
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 1, 23, 309.3 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ //
ĀK, 1, 23, 523.1 hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ /
ĀK, 1, 23, 526.1 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
ĀK, 1, 23, 533.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
ĀK, 1, 23, 534.2 yāvaccandrārkajīvitvam anantabalavīryavān //
ĀK, 1, 23, 586.1 sāmānyo 'gnisahatvena mahāratnādijārakaḥ /
ĀK, 1, 23, 634.1 amaratvamavāpnoti vaktrasthena surādhipe /
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 25, 72.2 pataṅgīkalkato jātā lohe tāratvahematā //
ĀK, 1, 25, 83.2 mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam //
ĀK, 1, 25, 84.2 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //
ĀK, 1, 25, 99.2 nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //
ĀK, 1, 25, 99.2 nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //
ĀK, 1, 25, 99.2 nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //
ĀK, 1, 25, 109.1 suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /
ĀK, 1, 25, 111.1 svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ /
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 1, 26, 188.2 peṣayedvajratoyena yāvacchuklatvatāṃ gatam //
ĀK, 1, 26, 220.2 puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //
ĀK, 1, 26, 222.1 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /
ĀK, 2, 7, 94.2 indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api //
ĀK, 2, 7, 98.2 nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam //
ĀK, 2, 8, 13.1 snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā /
ĀK, 2, 8, 24.2 pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī //
ĀK, 2, 8, 46.2 vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam //
ĀK, 2, 8, 113.2 bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt //
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
ĀK, 2, 8, 146.1 tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ /
ĀK, 2, 8, 196.2 svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ //
ĀK, 2, 9, 2.1 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
ĀK, 2, 9, 2.2 nirjīvena tu jīvatvaṃ kathaṃ jīvati śaṅkara //
Āryāsaptaśatī
Āsapt, 2, 8.1 andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya /
Āsapt, 2, 8.1 andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya /
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Āsapt, 2, 340.1 praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe /
Āsapt, 2, 390.1 prāyeṇaiva hi malinā malinānām āśrayatvam upayānti /
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 429.2 satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam //
Āsapt, 2, 441.2 snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam //
Āsapt, 2, 465.1 yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu /
Āsapt, 2, 466.2 niyamitapūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ //
Āsapt, 2, 544.2 kucayoḥ samyaksāmyād gato ghaṭaś cakravartitvam //
Āsapt, 2, 617.1 sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ /
Āsapt, 2, 617.1 sukumāratvaṃ kāntir nitāntasāratvam āntarāś ca guṇāḥ /
Āsapt, 2, 640.1 svakapolena prakaṭīkṛtaṃ pramattatvakāraṇaṃ kim api /
Āsapt, 2, 653.1 svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā /
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
ĀVDīp zu Ca, Sū., 1, 1, 19.0 śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 8.0 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 25.0 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 15.1, 7.0 nidhaya iva nidhayo 'kṣayasthānatvena //
ĀVDīp zu Ca, Sū., 1, 15.1, 8.0 damo dāntatvam //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 13.0 śaktatvācchakra ucyate //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 24.2, 14.0 tacca nityatvaṃ sūtrasthānānte vyutpādanīyam //
ĀVDīp zu Ca, Sū., 1, 26.2, 7.0 mananājjñānaprakarṣaśālitvān muniḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 12.0 amitamiti amitamivāmitam atidīrghatvāt //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 4.2, 2.0 ṛtupratipādanaprastāve saṃvatsaraṃ vidyāditi saṃvatsarapratipādanamṛtūnāmeva militānāṃ saṃvatsaratvapratipādanārtham //
ĀVDīp zu Ca, Sū., 6, 4.2, 4.0 ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 4, 1.1 rūkṣādayo bhāvapradhānāḥ tena rūkṣatvādayo guṇā mantavyāḥ /
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi vā dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 27.0 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 3, 1.4 evaṃ caturvidhatvādi pratipādya punaḥ prakārāntareṇāparisaṃkhyeyatāṃ rogāṇāmāha vikārā ityādi /
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 5, 1.0 preraṇamiti kāraṇam anekārthatvāddhātūnām //
ĀVDīp zu Ca, Sū., 20, 11.2, 5.0 suptiḥ pādayorniṣkriyatvaṃ sparśājñatā vā //
ĀVDīp zu Ca, Sū., 20, 11.2, 8.0 ūrustambhena ca ūrustambhanamātraṃ vātajanyatvena gṛhyate //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 6.0 amūrtatvamiti adṛśyatvam //
ĀVDīp zu Ca, Sū., 20, 12, 6.0 amūrtatvamiti adṛśyatvam //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 10.0 harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 2, 2.0 tatrāpi vipākādīnāmapi rasenaiva prāyo lakṣaṇīyatvādrasaprakaraṇam ādau kṛtam //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 20.0 anekarasatvamevāha kaṭukalavaṇabhūyiṣṭham iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 31.0 viśeṣamadhurādyanupalabdhiś cānudbhūtatvena //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 49.0 karmaśabdeneha gauravalāghavādikārakā gurutvādayo rasaraktādijananādayaś cāpi boddhavyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 22.1, 2.0 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 2.0 tacca paratvaṃ pradhānatvam aparatvam apradhānatvam //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 35.2, 16.0 anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 16.0 anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 33.0 ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 2.0 evaṃ lavaṇe 'py apāṃ kāraṇatvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 14.0 bhūtānāṃ yathoktānām atirekaviśeṣahetum āha ṣaḍṛtukatvād ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 6.0 nimnagatvamadhogatvameva //
ĀVDīp zu Ca, Sū., 26, 41, 6.0 nimnagatvamadhogatvameva //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 60.2, 1.0 samprati vakṣyamāṇavipākalakṣaṇe madhurāmlapākayor vātamūtrapurīṣān avarodhakatve tathā kaṭorvipākasya vātamūtrapurīṣavibandhakatve hetum āha madhura ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.1 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām /
ĀVDīp zu Ca, Sū., 26, 73.1, 1.0 asyaiva durabhigamatvād udāharaṇāni bahūnyāha kaṭuka ityādinā //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 10.0 evam ūrdhvānulomikatvādau pārthivatvādikathane 'pi vācyam //
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 81, 6.1 matsyapayasos tu yadyapi sahopayogo viruddhatvenoktaḥ tathāpyasau guṇaviruddhatvena kathita iti guṇavirodhakasyaivodāharaṇam /
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 103.2, 2.0 saṃtānadoṣo mṛtavatsatvādiḥ //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 27, 2, 3.0 atrānne kāṭhinyasāmānyāt khādyaṃ pāne ca dravatvasāmānyāllehyam avaruddhaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 25.0 madhuna iti vicchedapāṭhena navānavasya madhunaḥ kaphākartṛtvaṃ darśayati //
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
ĀVDīp zu Ca, Sū., 27, 12.2, 7.0 raktaśālyādīnāṃ madhurapākitve'pi baddhavarcastvaṃ prabhāvādeva //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 1.0 dhānyatvena śamīdhānyavarge'bhidhātavye pradhānatvānmudgo nirucyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 6.0 srutivṛddhikaraṃ kiṃcittrividhaṃ vṛṣyamucyate iti tadevaṃ sampūrṇavṛṣyatvaṃ māṣe boddhavyam //
ĀVDīp zu Ca, Sū., 27, 37.1, 1.0 sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam //
ĀVDīp zu Ca, Sū., 27, 44.2, 14.0 megharāvaścātaka ityanye tanna tasya vāricaratvābhāvāt //
ĀVDīp zu Ca, Sū., 27, 56.1, 3.0 ānūpānūpasaṃśrayāditi pūrvatrāsiddhavidher anityatvenānūpā ityatra yalopasya siddhatvenaiva saṃhitā jñeyā //
ĀVDīp zu Ca, Sū., 27, 63.1, 1.0 śarīradhātusāmānyāditi manuṣyamāṃsasamānatvāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 2.0 guṇavaiśeṣyāditi viśiṣṭaguṇaśālitvāt //
ĀVDīp zu Ca, Sū., 27, 88.1, 3.0 mayūrasya gurutvasnigdhatvaṃ vartakādigaṇapaṭhitatvenaiva labdhaṃ sat punarucyate viśeṣārtham //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 1.0 śākānāmapi vyañjanatvenānantaramupadeśaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 2.0 mṛdvīkāgre 'bhidhīyate śreṣṭhaguṇatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 4.0 madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 11.0 karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati //
ĀVDīp zu Ca, Sū., 27, 165.2, 18.0 kapitthabilvāmrāṇām avasthābhedena guṇakathanaṃ sarvāvasthāsu teṣāmupayojyatvāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 45.0 agnisamam iti sphoṭādijanakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 19.0 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Sū., 28, 7.9, 22.0 marmaghātitvenaiva marmaviśeṣaprāṇāyatanasamutthatve labdhe punastadvacanaṃ prāṇāyatanamarmāśrayiṇo viśeṣeṇa kaṣṭatvapratipādanārtham //
ĀVDīp zu Ca, Sū., 28, 7.9, 23.0 kaṣṭatama iti bahuduḥkhakartṛtvenāsādhyatvena ca //
ĀVDīp zu Ca, Sū., 28, 7.9, 23.0 kaṣṭatama iti bahuduḥkhakartṛtvenāsādhyatvena ca //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 29.0 viparītānīti anatisthūlatvādiyuktāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 33.2, 2.0 viṣyandanāditi vilayanāt vilīnaśca dravatvādeva koṣṭhe nimnaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 3.0 pākāditi pakvo doṣo 'baddhatvenaiva nimnaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 8.2, 1.0 saṃprati dhamanīnāṃ mahāmūlatvaṃ pratipādayati tenetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 10.0 dhārīti jīvadhārakasaṃyogibhyaḥ pradhānatvāt //
ĀVDīp zu Ca, Sū., 30, 12.1, 12.0 etacca prakārāntareṇābhyarhitān ekakarmakathanam ojaso 'bhyarhitatvakhyātyartham //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Nid., 1, 4, 1.0 hetorhetutvaṃ kārye bhavatīti hetukāryaṃ vyādhimāha atastrividhā ityādi //
ĀVDīp zu Ca, Nid., 1, 4, 3.0 atrāpi trividhavacanam ānantye'pi rogāṇām āgneyatvādyanatikramopadarśanārtham //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 10.0 sa ca bhedo nidānādīnāṃ vyādhibhedagamakatvenopayukto vyādhibhedakathana eva vaktavyaḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 8, 3.0 vikalpabhedāparisaṃkhyeyatvād iti saṃsargavikalpasya bhedo vijātīyaprakāraḥ tasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Vim., 1, 8, 3.0 vikalpabhedāparisaṃkhyeyatvād iti saṃsargavikalpasya bhedo vijātīyaprakāraḥ tasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 8.0 tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 11.0 evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 9.0 evaṃ rase'pi yatrāmrāte madhuratvaṃ prakṛtisamasamavetaṃ tatrāmrātaṃ madhuram etanmātram evoktaṃ tena madhurasāmānyaguṇāgataṃ tasya vātapittaharatvamapi labhyata eva //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 14.4, 7.0 amadhuramiti raukṣyalāghavāvṛṣyatvādinā madhuraviparītaṃ kaṭurasam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 8.0 etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 16, 13.3 satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 20.5, 14.0 abhisamīkṣyeti hitāhitatvena vicārya //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ vā ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 2.0 āhāraprakārasya hitatvamahitatvaṃ ca prakṛtyādihetukam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.10, 2.0 āvasthika iti rogitvabālyādyavasthāviśeṣita ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 4.0 deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam //
ĀVDīp zu Ca, Vim., 1, 25.3, 2.0 apīḍayaditi anatimātratvena svasthānasthitaṃ sadvātādīn sthānāpīḍanād aprakopayat //
ĀVDīp zu Ca, Vim., 1, 25.7, 3.0 apratiṣṭhānaṃ hṛdayasthatvena koṣṭhāpraveśaḥ //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 3, 35.2, 1.0 udārayor iti praśastatvenottamayoḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 4.0 viparītasya dīrghatvenāniyatasya tathā rogayuktatve nāsukhasya //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 12.0 asati kṣetre kṣetrajñānābhāvānna kṣetrajñatvamupapadyate iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 7.0 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 6.0 paratvaṃ ca vikārāpekṣayā prakṛtīnām upapannameva //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 5.0 sārūpyāditi sadṛśarūpatvāt //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 4.0 atraivānāder nityatve śāstrāntarasaṃmatim apyāha sadityādi //
ĀVDīp zu Ca, Śār., 1, 59.2, 6.0 etena prāgabhāvasyākāraṇavato 'pyabhāvarūpatayānityatvaṃ na vyabhicārakam //
ĀVDīp zu Ca, Śār., 1, 59.2, 8.0 tena hetujanyasyāpi pradhvaṃsasyāvināśitvaṃ parihṛtaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 1.0 kiṃ tannityatvamityāha tadevetyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 4.0 tanna janmamaraṇayor buddhyādīnāṃ vidyamānatvāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 1.0 svatantratve 'pyaniṣṭayonigamanam ākṣiptaṃ samādadhāti yathāsvenetyādi /
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 4.0 anyadapi vaśitvaphalamāha vaśī cetaḥ samādhatta iti //
ĀVDīp zu Ca, Śār., 1, 78.2, 6.0 aparamapi vaśitvagamakaṃ karmāha vaśī sarvaṃ nirasyatīti //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 2.0 vibhutvaṃ sarvagataparimāṇayogitvam //
ĀVDīp zu Ca, Śār., 1, 81.2, 3.0 ata eveti uktasarvagatatvāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 3.0 tena jñatvenāsatyapyanyasmin kartari sākṣītyucyate iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 17.0 samāśca viṣamāśca kṣaṇabhaṅgitvasvabhāvānna vaiṣamyāvasthāṃ sāmyāvasthāṃ vā yāntītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 4.0 atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 2.0 ayaṃ cārthaḥ prakaraṇāgatatvāducyamāno na punaruktatāmāvahati //
ĀVDīp zu Ca, Śār., 1, 98.2, 4.0 ete ca śiṣyavyutpattyarthaṃ prajñābhedatvenānyathā vyutpādya ihocyante //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 109.2, 3.0 viṣamapravartanaṃ ca prajñāparādhakāryatvena prajñāparādhaśabdenocyate //
ĀVDīp zu Ca, Śār., 1, 109.2, 4.0 manaso gocaraṃ hi taditi tadviṣamapravartanaṃ viṣamajñānaṃ ca manaḥkāryaprajñāviṣayatvena manaso gocaramityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 113.2, 1.0 viṣamajvarānapi kālaviśeṣapravartamānamātratvena kālaje darśayannāha anyedyuṣka ityādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 3.0 karmajānāmacikitsyatvamāha kriyāghnā ityādi //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 6.0 ayaṃ ca yoga indriyārthāvadhikṛtya spaṣṭatvenoktaḥ tena prajñākālayorapi boddhavyaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 4.0 yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
ĀVDīp zu Ca, Śār., 1, 136.2, 5.0 vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam //
ĀVDīp zu Ca, Śār., 1, 136.2, 5.0 vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam //
ĀVDīp zu Ca, Śār., 1, 136.2, 5.0 vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 139.2, 6.0 yoge yogadharmāntaraprāptim āha vaśitvamityādi //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 1.0 evaṃ smṛtiṃ sāmānyena pratipādya tattvasmṛter mokṣasādhakatvaṃ darśayannāha etadityādi //
ĀVDīp zu Ca, Śār., 1, 151.2, 3.0 muktairiti jīvanmuktairiti jñeyaṃ sarvathāmuktānāṃ śarīrābhāve nopadarśakatvābhāvāt //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 4.0 rasāyanoktānāṃ ca jvarādiharatvam atra suvyaktam eva rasāyanagrantheṣu //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 12.2, 3.1 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate /
ĀVDīp zu Ca, Cik., 1, 12.2, 3.1 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate /
ĀVDīp zu Ca, Cik., 1, 14.2, 3.0 satyaṃ rasāyanaṃ vājīkaraṇaṃ ca jvarādivyādhiharatvāc cikitsitaśabdenocyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 8.0 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 1, 74.2, 8.0 atra ṣaṭpalatvena samayorapi madhusarpiṣor dravyāntarayuktatvenāviruddhatvam //
ĀVDīp zu Ca, Cik., 1, 74.2, 8.0 atra ṣaṭpalatvena samayorapi madhusarpiṣor dravyāntarayuktatvenāviruddhatvam //
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 16, 7.0 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 1.0 kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam //
ĀVDīp zu Ca, Cik., 22, 7.2, 1.0 kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 5.0 yadābdhātur janayati tadā pittasaṃtapta eva janayatīti pittasyaiva kartṛtvam //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 15.2, 7.0 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 7.0 āmapittajanitatvād iti āmāvarodhavṛddhapittajanitatvād ityarthaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 9.0 ātmanaḥ pañcanadapurabhavatvena śreṣṭhapradeśabhavatvaṃ darśayati //
ĀVDīp zu Ca, Si., 12, 41.1, 9.0 ātmanaḥ pañcanadapurabhavatvena śreṣṭhapradeśabhavatvaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 2, 1.0 āmalakarasāyanatvasāmyād anantaraṃ karapracitīya ucyate //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 5.0 rasāyanaprabhāvād eva mahādhanatvam iti jñeyam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 1.0 ṛṣīṇāṃ śālīnatvaṃ yāyāvaratvaṃ ca karmaviśeṣaparigrahāt //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 1.0 ṛṣīṇāṃ śālīnatvaṃ yāyāvaratvaṃ ca karmaviśeṣaparigrahāt //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 5, 6.0 prajānām alpādikam āyurmattveti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 4.0 etadyajñavāhatvameva darśayati dakṣasya hītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.1 svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate /
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 3.0 vivardhanta iti vṛṣyatvaṃ sampādayanti //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 6.0 tṛṇapūlī puruṣākṛtiriti bhāṣayā puruṣārthakriyāvirahitvaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 29.2, 1.0 śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 11.0 aṇupravaṇabhāvaḥ aṇutve sati bahirnirgamanasvabhāvaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 7.0 trividhamapi hīdaṃ vyavāye balavattvaṃ punaḥ punarvyavāyaśaktiṃ ca karoti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 3.0 dehādāv ātmamānitvaṃ dvayam apy etad āṇavam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 3.1 viśvato bharitatvena vikalpānāṃ vibhedinām /
ŚSūtraV zu ŚSūtra, 1, 9.1, 12.0 manomātrapathe 'py akṣaviṣayatvena vibhramāt //
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena yā tu bāhyatayā sthirā //
ŚSūtraV zu ŚSūtra, 1, 13.1, 2.0 aham ity apṛthaktvena pativat pratibhāsanāt //
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 2.0 tatsaṃdhānaṃ prapañcasya tanmayatvena bhāvanam //
ŚSūtraV zu ŚSūtra, 1, 18.1, 3.0 pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye //
ŚSūtraV zu ŚSūtra, 1, 19.1, 8.0 yadā yogī tadā tasya cakreśatvam anuttaram //
ŚSūtraV zu ŚSūtra, 1, 19.1, 10.0 viśvātmakataduttīrṇasvātmārāmatvam eva saḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 26.0 svarūpagopanāt sarvakartṛtvādyapasārataḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 33.0 ityuktyā kālaniyatiyuktatvāt ṣaḍvidhātmanām //
ŚSūtraV zu ŚSūtra, 2, 8.1, 5.0 hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt //
ŚSūtraV zu ŚSūtra, 2, 9.1, 4.0 jñānaṃ tat paramāhlādakāritvād annam ucyate //
ŚSūtraV zu ŚSūtra, 3, 2.1, 4.0 tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam //
ŚSūtraV zu ŚSūtra, 3, 2.1, 8.0 ātmavat tat kathaṃ tasya bandhakatvaprasaṅgitā //
ŚSūtraV zu ŚSūtra, 3, 3.1, 3.0 puryaṣṭakamayatvena sthūladehādirūpataḥ //
ŚSūtraV zu ŚSūtra, 3, 3.1, 4.0 sthitānām avivekas teṣv ātmatvenānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 4.0 madhyanāḍyāṃ vilīnatvāpādanaṃ tanmayatvataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 4.0 madhyanāḍyāṃ vilīnatvāpādanaṃ tanmayatvataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 11.0 pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 15.0 dhāraṇā paramātmatvaṃ dhāryate yena sarvadā //
ŚSūtraV zu ŚSūtra, 3, 8.1, 1.0 bhaktvaivaṃ sahajāṃ vidyāṃ tadekatvāvalambane //
ŚSūtraV zu ŚSūtra, 3, 13.1, 2.0 svatantrabhāvaḥ sahajajñatvakartṛtvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 2.0 svatantrabhāvaḥ sahajajñatvakartṛtvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 17.1, 3.0 nirmāṇāpādanaṃ tasyā nirmitatvena darśanam //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 6.0 anyas tu śakticakreṇa paratantrīkṛtatvataḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 3.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 4.0 kāryatā kṣayiṇī tatra kartṛtvaṃ punar akṣayam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 7.0 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 1.0 uttīrṇadehaprāṇādipramātṛtvasya dhīmataḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 6.0 ahaṃtācchāditatvena sarvam asya prakāśate //
ŚSūtraV zu ŚSūtra, 3, 33.1, 10.0 udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 5.0 syāt sargāntarakarmatvam amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 6.0 yathābhilāṣanirmeyanirmātṛtvaṃ sphuṭaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 39.1, 4.0 kuryād bahirmukhatve 'pi dehākṣaviṣayātmani //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
ŚSūtraV zu ŚSūtra, 3, 42.1, 2.0 puryaṣṭakapramātṛtvābhimānagalane 'py asau //
ŚSūtraV zu ŚSūtra, 3, 44.1, 6.0 madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 5, 2.17 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 15, 6.15 tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Śyainikaśāstra
Śyainikaśāstra, 4, 11.1 kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ /
Śyainikaśāstra, 4, 29.2 bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām //
Śyainikaśāstra, 4, 30.2 sāmānye savyasācitve vaiśiṣṭyād arjune 'bhidhā //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 33.3 vājādyāśca pradhānatvāt puṃliṅge vyapadeśitāḥ //
Śāktavijñāna
ŚāktaVij, 1, 28.2 tadātmā paramātmatve jñātavyo niścitātmabhiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 96.2 mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 3.0 jvarasyoṣṇātmakatvānna kevalaṃ soṣṇā vegavatī bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 4.0 jvarasya dehendriyamanaḥsaṃtāpitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.1 śivamate tu devajātatvena ṣaḍeva grāhyāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.0 sūkṣmatvamatra kaṇṭakavedhisaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.1 api kenāpi kālena nirmalatvaṃ na muñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 6.0 vajram atra dvividhameva grāhyaṃ śreṣṭhatvāt hayamūtreṇa ghoṭakamūtreṇa //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 27.1 komalatvaṃ caturṇāṃ supraśastaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 atra śilopalakṣitatvāt tattaddhātava eva prasravanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.1 kathamasya śreṣṭhatvam ityatrāha kaścit /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 3.0 kiṭṭaṃ lohamalaṃ tadbahuvārṣikaṃ grāhyaṃ śreṣṭhatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.4 nyūnauṣadhavipakvatvaṃ kṣāradoṣā nava smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.3 ajarāmaratvavitaraṇakalpataruṃ taṃ raseśvaraṃ vande //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 7.0 dehasiddhirvyādhiharatvena //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.1 yadi pañcatvagataṃ hi sūtakaṃ bhakṣitaṃ syādamaratvakārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 14.0 divyamiti śreṣṭham ṛṣipraṇītatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 5.0 kanyakā kumārī mardanasya yāvat ślakṣṇatvaṃ syāt bahutarāyāsenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 8.0 vakṣyamāṇaloharasāyane vihitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 17.0 māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 3.0 mūrchitaṃ sūtamiti rujāharatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 3.0 bahusthāneṣu dṛṣṭatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 5.0 tatsambhavatvāt abdhiphenaṃ samudraphenam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
ACint, 1, 4.2 bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate //
ACint, 1, 18.2 etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhur āyuṣaḥ //
ACint, 1, 127.1 divālpatvena doṣāṇāṃ kvāthasya prasṛtārdhakam /
ACint, 2, 13.2 puṭitaṃ cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
ACint, 2, 15.2 marditaś cāndhamūṣāyāṃ sūto bhasmatvam āpnuyāt //
Agastīyaratnaparīkṣā
AgRPar, 1, 23.1 varṇapiṇḍagurutvāni tuṭivṛddhikrameṇa tu /
Bhāvaprakāśa
BhPr, 6, 2, 24.1 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 2, 24.2 kaṭutiktakaṣāyatvād amlatvādvātahṛcchivā //
BhPr, 6, 2, 25.0 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā //
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
BhPr, 6, 2, 41.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
BhPr, 6, 2, 41.2 kaphaṃ rūkṣakaṣāyatvātphalaṃ dhātryāstridoṣajit //
BhPr, 6, 2, 106.2 susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī //
BhPr, 6, Karpūrādivarga, 41.1 mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā /
BhPr, 6, Karpūrādivarga, 41.2 tiktatvātkaphajittena gugguluḥ sarvadoṣahā //
BhPr, 6, 8, 11.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 6, 8, 32.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 58.1 kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 87.2 taddehasārajātatvācchuklam accham abhūcca tat //
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 177.2 pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
BhPr, 6, 8, 187.1 kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /
BhPr, 7, 3, 19.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 7, 3, 21.1 lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /
BhPr, 7, 3, 79.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 146.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
BhPr, 7, 3, 240.2 pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
BhPr, 7, 3, 240.2 pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
BhPr, 7, 3, 257.1 hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /
BhPr, 7, 3, 258.1 ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
Caurapañcaśikā
CauP, 1, 29.2 saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena //
CauP, 1, 48.2 dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 4.1, 2.0 prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ //
KādSvīSComm zu KādSvīS, 4.1, 4.0 anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 9.1, 3.0 idānīṃ narmavyāpāravistāre 'paricitanarmasukhānandāya nidhuvanāt pūrvaṃ kāpiśāyanaprāśanaṃ narmakhedāpanuttaye 'tyāvaśyakatvenānudarśayati //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 17.1, 2.0 diṣṭakanyayā vyāptāyām avasthāyām urojandhayāyām avasthāyāṃ ca tasya prāśane nādhikārikatvam iti //
KādSvīSComm zu KādSvīS, 17.1, 3.0 ubhayatra hetutvena sūtradvayaṃ pradarśayati //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Dhanurveda
DhanV, 1, 82.1 atyantadūrapātitvaṃ same lakṣyaṃ suniścitam /
DhanV, 1, 92.1 śrameṇa citravedhitvaṃ śrameṇa prāpyate jayaḥ /
DhanV, 1, 136.2 ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ //
DhanV, 1, 139.1 grahaṇaṃ śithilaṃ yasya ṛjutvena vivarjitam /
Gheraṇḍasaṃhitā
GherS, 3, 69.2 manogatir bhavet tasya khecaratvaṃ na cānyathā //
GherS, 5, 58.1 prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam /
GherS, 6, 20.2 vihared rājamārge ca cañcalatvān na dṛśyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 16.2 janmabhūmitvabudhyā hi mamāpy asty atra gauravam //
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 5, 36.2 piśācatvavinirmuktā gatiṃ gacchanti śāśvatīm //
GokPurS, 5, 59.1 tena doṣeṇa mahatā piśācatvam avāpya saḥ /
GokPurS, 5, 71.1 uddhārayāmāsa ca taṃ piśācatvād dvijottamaḥ /
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
GokPurS, 7, 3.1 vedeṣu sārabhūtatvāt sāvitrīty api kathyate /
GokPurS, 7, 28.1 bhūmitvaṃ prāpya sā devī yathāpūrvam atiṣṭhata /
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
GokPurS, 9, 51.1 yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi /
GokPurS, 9, 58.2 kṛtakṛtyatvam āpanno yathākāmam uvāsa ha //
GokPurS, 9, 76.2 avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ //
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
GokPurS, 10, 24.2 ghaṇṭākarṇo 'pi samprāpya kṣetrapālatvam añjasā //
GokPurS, 10, 29.3 vaivasvate 'ntare viprāḥ kṛṣṇe putratvam āpnuyāt //
GokPurS, 10, 42.1 tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ /
GokPurS, 11, 14.1 durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ /
GokPurS, 11, 23.1 mama lokaṃ samāsādya amṛtatvaṃ sa gacchati /
GokPurS, 12, 35.1 so 'maratvam avāpnoti satyaṃ satyaṃ mayoditam /
GokPurS, 12, 78.2 jātismaratvaṃ samprāpya gokarṇe suciraṃ sthitau //
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
GorŚ, 1, 38.2 vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate //
GorŚ, 1, 74.2 bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā //
GorŚ, 1, 75.2 tayoḥ samarasaikatvaṃ yo jānāti sa yogavit //
GorŚ, 1, 89.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 4.1 cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.2 tataḥ koṭisahasratvād ayaḥ kāntaṃ mahāphalam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.2 tannistarellaghutvena nīre tarati haṃsavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 mākṣikaṃ kṛdbhūtaṃ napuṃsakatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.0 rasyata āsvādyate ṣaḍrasatvādrasaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 5.0 pathyavarge hi tasya gṛhītatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 granthāntare kumudeśvaratvena kathitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 1, 48.2 siddhitrayam āyukta ācāryatve'bhiṣecitaḥ //
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
HBhVil, 1, 139.3 sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 183.1 teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham /
HBhVil, 1, 184.1 śāpānugrahakartṛtve yena sarvaṃ pratiṣṭhitam /
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
HBhVil, 1, 203.1 strīpuṃnapuṃsakatvaṃ ca rāśinakṣatramelanam /
HBhVil, 1, 215.1 svakulāny akulatvādi vijñeyaṃ cāgamāntarāt /
HBhVil, 1, 215.2 na vistarabhayād atra vyarthatvād api likhyate //
HBhVil, 1, 224.3 avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ //
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 2, 12.3 tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām //
HBhVil, 2, 15.3 phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam //
HBhVil, 2, 48.2 vistārādhikyahīnatve alpāyur jāyate dhruvam /
HBhVil, 2, 49.1 śokas tu mekhalonatve tadādhikye paśukṣayaḥ /
HBhVil, 2, 253.2 iha kīrtiṃ vadānyatvaṃ prajāvṛddhiṃ dhanaṃ sukham /
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 41.1 nityatve'py asya māhātmyaṃ vicitraphaladānataḥ /
HBhVil, 3, 62.1 sarvasatkarmaphaladatvam skānde kārttikaprasaṅge 'gastyoktau /
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 241.2 prātaḥsnānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam /
HBhVil, 3, 256.2 aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati //
HBhVil, 4, 249.3 śucitvaṃ ca vijānīyān madīyāyudhadhāraṇāt //
HBhVil, 4, 369.2 śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api //
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 24.2 vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam /
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 134.2 nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ //
HBhVil, 5, 145.7 tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam /
HBhVil, 5, 151.1 nyasyec ca vyāpakatvena tāny aṅgāni karadvaye /
HBhVil, 5, 158.2 vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt //
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 170.12 śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca /
HBhVil, 5, 170.12 śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca /
HBhVil, 5, 213.10 śataśabdo 'trāsaṅkhyatve /
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
HBhVil, 5, 261.1 gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā /
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.2 haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate //
HYP, Prathama upadeśaḥ, 30.1 abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām /
HYP, Dvitīya upadeśaḥ, 2.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /
HYP, Caturthopadeśaḥ, 3.2 amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam //
HYP, Caturthopadeśaḥ, 6.2 tadā samarasatvaṃ ca samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 26.1 rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ /
HYP, Caturthopadeśaḥ, 71.1 divyadehaś ca tejasvī divyagandhas tvarogavān /
Janmamaraṇavicāra
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 8.2 atidurghaṭakāritvāt svācchandyanirmalād asau /
JanMVic, 1, 11.2 maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat //
JanMVic, 1, 11.2 maheśvaratvaṃ saṃvittvaṃ tad atyakṣyad ghaṭādivat //
JanMVic, 1, 12.1 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam /
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
JanMVic, 1, 39.0 sarvātītatvāt śivatattve śāntyatītā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 53.1 ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya /
JanMVic, 1, 54.2 evaṃ māṃsena śukratvaṃ raso yāti yathākramam /
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 123.1 gamyadeśānuṣaktatvād upapanno 'ntarābhavaḥ /
JanMVic, 1, 124.1 pratibimbam asiddhitvād asāmyāc ca nidarśanāt /
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 160.2 kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ /
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
JanMVic, 1, 190.2 tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 42.1 kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /
KaiNigh, 2, 48.2 gairikaṃ girijaṃ dhātu girimṛttvagavedhukam //
KaiNigh, 2, 126.2 vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 7, 2.0 paśupatigrahaṇam anarthakam ekaviṣayatvāt //
KauśSDār, 5, 8, 11, 3.0 iha sarvatra sūktasaṃpratyayāt samānaliṅgatvācca //
KauśSDār, 5, 8, 11, 4.0 asya vā sūktasya saṃpratyayāt parihārya vaśāṃ saṃskāryatvāt //
KauśSDār, 5, 8, 14, 5.0 athaśabdasya kramārthatvāt //
KauśSDār, 5, 8, 15, 5.0 prayogasya mantrasaṃbandhaḥ pradhānakartṛtvāt //
KauśSDār, 5, 8, 20, 1.0 prāṇān śundhasva devayajyāyā iti sarvatrodarkaḥ sākāṅkṣatvāt //
KauśSDār, 5, 8, 28, 3.0 sarve mantrāḥ kartuḥ praiṣatvāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 91.0 yajñaḥ prajāpatiḥ sayonitvāya //
KaṭhĀ, 2, 2, 6.0 tad adhvaryor adhvaryutvam //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 2, 5-7, 8.0 yad ruvann abhyavadat tad rudrasya rudratvam //
KaṭhĀ, 2, 5-7, 9.0 yad bhavān iti tad bhavasya bhavatvam //
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
KaṭhĀ, 2, 5-7, 12.0 tacchivasya śivatvam //
KaṭhĀ, 2, 5-7, 14.0 tan mṛḍasya mṛḍatvam //
KaṭhĀ, 2, 5-7, 38.0 ūrdhvam imam adhvaram iti yajño vā adhvaro yajñasyordhvatvāya //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 3, 4, 7.0 patnīm udānayanty asthūritvāya //
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
KaṭhĀ, 3, 4, 55.0 dadhnā saṃsṛjati satejastvāya //
KaṭhĀ, 3, 4, 119.0 parvaṇi tiṣṭhed divā āsīta naktaṃ satejastvāya //
KaṭhĀ, 3, 4, 160.0 tacchukriyāṇāṃ śukriyatvam //
KaṭhĀ, 3, 4, 166.0 tasmāj jyotiṣṭome pravṛñjyād yajñasyordhvatvāya //
KaṭhĀ, 3, 4, 206.0 amedhyāni vā etāni medhyatvāya //
KaṭhĀ, 3, 4, 281.0 [... au1 letterausjhjh] eṣa vā apāṃ yonis sayonitvāya //
KaṭhĀ, 3, 4, 289.0 tāny ā sutyāyās tiṣṭheyur ayātayāmatvāya //
Kokilasaṃdeśa
KokSam, 1, 26.1 sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
MuA zu RHT, 1, 3.2, 13.2 poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham /
MuA zu RHT, 1, 3.2, 22.2 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
MuA zu RHT, 1, 3.2, 22.2 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
MuA zu RHT, 1, 3.2, 29.0 karuṇāparatvaṃ satāṃ svabhāva iti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 7.0 kutaḥ vilasanmātrāt dṛṣṭigocaratvāt //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 7.2, 1.0 jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 13.2, 4.0 dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca //
MuA zu RHT, 1, 13.2, 5.0 samudāyatvenopavarṇayati paramātmanītyādi //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 14.2, 1.0 sarvaṃ samīkartumāha amṛtatvamityādi //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 3.0 prathamam abhyāso'mṛtasulabhatve //
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 21.2, 1.0 ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 24.2, 8.0 abhāvapadārthatvād indriyatamasorjaḍatvāt sāmyam //
MuA zu RHT, 1, 24.2, 8.0 abhāvapadārthatvād indriyatamasorjaḍatvāt sāmyam //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 26.2, 1.0 ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 28.2, 1.0 ātmano 'vekṣayā sūte sugamatvaṃ sūcayannāha pramāṇata ityādi //
MuA zu RHT, 1, 30.2, 1.0 śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 1, 34.2, 3.0 puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt //
MuA zu RHT, 2, 6.2, 11.1 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /
MuA zu RHT, 2, 6.2, 12.1 mardanoddiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /
MuA zu RHT, 2, 16.2, 2.0 etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati //
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 3, 1.2, 8.0 yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 1.0 dravyatvam abhrakeṇāhābhrakajīrṇa ityādi //
MuA zu RHT, 3, 4.2, 3.2 śītatvānmardanābhāvāl lohāśuddhasya jāraṇāt /
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 5.2, 1.0 nirmukhatvenābhrakacāraṇopāyamāha niścandrikam ityādi //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 7.0 punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti //
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt //
MuA zu RHT, 3, 29.1, 5.0 punarvyāpakaḥ dehalohādervyāpakatvāt //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 4, 2.2, 1.0 cāraṇāyām abhrapattre vaiṣamyaṃ sattve ca sugamatvaṃ sūcayannāha niścandrikam ityādi //
MuA zu RHT, 4, 3.2, 1.0 sugamatvādguṇādhikatvācca sattvaṃ praśaṃsati muktvetyādi //
MuA zu RHT, 4, 3.2, 1.0 sugamatvādguṇādhikatvācca sattvaṃ praśaṃsati muktvetyādi //
MuA zu RHT, 4, 4.2, 1.0 rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 7.2, 1.0 sasattvabalavatvābhyām utkṛṣṭatvād vajrābhraṃ punaḥ praśaṃsati sitetyādi //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 15.2, 1.0 mākṣikasatvaṃ mukhyatvenāha mākṣiketyādi //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 5, 14.2, 7.0 caśabdājjarati niḥśeṣatvamāpnoti //
MuA zu RHT, 5, 29.2, 3.0 kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 35.2, 1.0 sūtakarmaṇo durbodhatvādgurupādaṃ stuvannāha sūtetyādi //
MuA zu RHT, 5, 36.2, 6.0 duṣprāpyatvāt bāhyadrutiriha viralā //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 12.2, 1.0 grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 7, 1.2, 1.0 biḍairjāraṇāyāḥ sugamatvamāha grāsamityādi //
MuA zu RHT, 7, 1.2, 6.0 yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 12.2, 1.0 mukhyatvena tāmrapraṃśasanam āha athavetyādi //
MuA zu RHT, 8, 19.2, 1.0 sarveṣāṃ dhāturasānāmuttarottaraṃ viśeṣatvam āha patrādityādi //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 8.2, 1.0 śaktimattvena mākṣikasatvapraśaṃsanam āha hitvetyādi //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 5.0 tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ //
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 13, 1.2, 5.0 avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
MuA zu RHT, 14, 8.1, 18.0 utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 18, 16.2, 2.0 nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komalatvaṃ karoti //
MuA zu RHT, 19, 9.2, 1.0 rasāyanādhikāratvam āha itītyādi //
MuA zu RHT, 19, 20.2, 1.0 ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet //
MuA zu RHT, 19, 50.2, 1.0 vidherniyatatvaṃ darśayannāha ya ityādi //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 77.2, 1.0 rasavādasyānantatvaṃ sūcayannāha rasetyādi //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
MuA zu RHT, 19, 79.2, 7.0 yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.2 kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 4.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
ParDhSmṛti, 8, 15.2 pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api //
ParDhSmṛti, 12, 8.2 mucyate tena pāpena brāhmaṇatvaṃ ca gacchati //
Rasakāmadhenu
RKDh, 1, 1, 14.2 lauho navāṅguloccastu nimnatve ca ṣaḍaṅgulaḥ //
RKDh, 1, 1, 18.1 lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ /
RKDh, 1, 2, 26.4 lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /
RKDh, 1, 2, 28.1 puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /
RKDh, 1, 2, 51.2 ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RKDh, 1, 2, 59.2 ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 4, 16.1, 1.2 muktāphaleṣu chāyāyāstaralatvam ivāntarā /
RRSBoṬ zu RRS, 4, 54.2, 1.0 nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam //
RRSBoṬ zu RRS, 4, 54.2, 1.0 nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam //
RRSBoṬ zu RRS, 5, 201.1, 1.0 ajamodā yamānī antaḥparimārjanakatvāt //
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
RRSBoṬ zu RRS, 8, 64.2, 2.0 iṣṭabhaiṣajyaiḥ śodhakāditvena abhimatauṣadhaiḥ //
RRSBoṬ zu RRS, 8, 64.2, 3.0 naṣṭapiṣṭatvakārakaṃ peṣaṇena svarūpanāśāt yanmūrtibaddhatvam //
RRSBoṬ zu RRS, 8, 64.2, 3.0 naṣṭapiṣṭatvakārakaṃ peṣaṇena svarūpanāśāt yanmūrtibaddhatvam //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 83.2, 1.0 druteḥ pañcadhābhedānāha nirlepatvamiti //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
RRSBoṬ zu RRS, 9, 35.3, 15.0 tulyalakṣaṇatvāt vālukāyantraprasaṅge lavaṇayantram apyatidiśati taditi //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 76.2, 6.0 vahniyoge'pi nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 2, 3.2, 4.0 prāyasteṣāṃ hi bhūmigarbhasthānām eva pūrṇātmaguṇatvāt //
RRSṬīkā zu RRS, 2, 3.2, 6.0 tasyaiva yathoktaguṇatvāt //
RRSṬīkā zu RRS, 3, 65.2, 3.0 yato jāraṇāyām asyā viḍadravyatvenopayogāt //
RRSṬīkā zu RRS, 3, 149, 8.0 śvetaraktavarṇaviśiṣṭatvāt //
RRSṬīkā zu RRS, 4, 34.2, 2.0 grāso grasitaikadeśatvam //
RRSṬīkā zu RRS, 4, 34.2, 3.0 trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam //
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 42.2, 4.0 tatsamaraktavarṇatvāt //
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //
RRSṬīkā zu RRS, 5, 153.2, 2.0 tatra nāgamiśraṇenāśuddhatvāt //
RRSṬīkā zu RRS, 5, 178.2, 7.0 tāpasphoṭādikaratvarūpadoṣarahitaṃ bhasmībhūtaṃ nāgaṃ rasāyanaṃ bhavati //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 14.0 evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ //
RRSṬīkā zu RRS, 8, 62.2, 6.3 mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt //
RRSṬīkā zu RRS, 8, 62.2, 19.0 śithilānām eva hi teṣām mocayitum śakyatvāt //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 75, 1.0 tatrālpavaktavyatvāt prathamaṃ nirmukhāyā eva lakṣaṇamāha nirmukheti //
RRSṬīkā zu RRS, 8, 85.2, 4.0 yantrādīnāṃ bahuvidhatvāt //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 2.0 kāluṣyaṃ malasaṃkīrṇatvam //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 8, 96.2, 3.0 ādiśabdena chattritvapataṅgitvadurdrāvitvadurmelitvādidoṣaḥ saṃgrāhyaḥ //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 13.2, 7.0 bhūnāgopetatvena śīghradrāvaṇopayogitvācca //
RRSṬīkā zu RRS, 10, 13.2, 7.0 bhūnāgopetatvena śīghradrāvaṇopayogitvācca //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
RRSṬīkā zu RRS, 10, 15.3, 9.0 varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 10, 38.2, 18.0 tādṛśagartābhāgasya pātālakoṣṭhikāyāṃ vakṣyamāṇatvāt //
RRSṬīkā zu RRS, 10, 46.3, 5.0 pūrvasyāstathāmānamukhasyoktatvāt //
RRSṬīkā zu RRS, 10, 50.2, 14.0 aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca //
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
RRSṬīkā zu RRS, 10, 64.2, 1.0 puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ //
RRSṬīkā zu RRS, 11, 24.2, 8.0 andhakārī kṛṣṇatvakarī //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 67.2, 3.0 guṇābhāsakaratvāt //
RRSṬīkā zu RRS, 11, 74.2, 4.0 tena vinā kajjalyāḥ siddhatvāt //
RRSṬīkā zu RRS, 11, 74.2, 5.0 kiṃtu yogavāhitveneyaṃ sarvaroganāśiketi bodhanāya taduktiḥ //
RRSṬīkā zu RRS, 11, 92.2, 7.0 saindhavatulyaṃ cūrṇatvaṃ yāti //
Rasasaṃketakalikā
RSK, 2, 28.1 yāvadbhasmatvamāyāti tataḥ khalve satālakam /
RSK, 3, 10.2 phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //
Rasataraṅgiṇī
RTar, 2, 47.1 jvalanasthitameveha śītalatvamupaiti yat /
RTar, 3, 34.1 puṭapākena lohāder nirutthatvaṃ ca dīpanam /
RTar, 3, 34.2 bhavedvāritaratvaṃ ca puṭapākastataḥ smṛtaḥ //
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /
RTar, 4, 58.2 trayodaśāṃgulaṃ caiva nimnatvena ca saṃdṛḍham //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 3.0 tasyāpi tatkālamānandena mandacetanatvāt //
Rasārṇavakalpa
RAK, 1, 139.2 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
RAK, 1, 283.1 brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet /
RAK, 1, 324.2 teṣāṃ hitāya bhagavan saukhyatvaṃ kathaya prabho //
RAK, 1, 386.0 māsaikasya prayogena khecaratvaṃ prapadyate //
RAK, 1, 390.1 udayādityasaṅkāśaḥ khecaratvaṃ prapadyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 11.1 adya me bhagavan arhattvaṃ prāptam //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 123.2 yathāpīdaṃ bālabhāvatvāt //
SDhPS, 5, 182.2 śūnyajñānavihīnatvācchrāvakaḥ samprabhāṣyate //
SDhPS, 5, 202.1 sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ /
SDhPS, 5, 205.2 sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha //
SDhPS, 9, 37.1 tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi //
SDhPS, 10, 30.1 buddhatve sthātukāmena svayaṃbhūjñānamicchatā /
SDhPS, 11, 176.1 gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 211.2 yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ //
SDhPS, 11, 230.1 samyaksaṃbuddhatvaṃ tu durlabham //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 13, 56.2 yathāpīdaṃ sukhasthānasthitatvāt //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 17, 24.1 kaḥ punar vādo yaduttary arhattve pratiṣṭhāpayet //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 18, 135.2 yathāpīdaṃ pariśuddhatvādātmabhāvasyeti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.2 aśakyatvānmanuṣyāṇāṃ saṃkṣiptam ṛṣibhiḥ purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.1 tathā śatasahasreṇa laghutvāt samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.2 mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 32.1 kaluṣatvaṃ nayatyeva rasena surasā tathā /
SkPur (Rkh), Revākhaṇḍa, 9, 19.2 praṇamāmy alpavīryatvād vedahīnaḥ sureśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 54.2 lokānprāpayate svargaṃ tena puṇyatvamāgatā //
SkPur (Rkh), Revākhaṇḍa, 11, 54.2 śivaṃ nama varāka tvaṃ jñānaṃ mokṣaṃ yadīcchasi //
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 18.2 puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 18.2 puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 20, 29.2 tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param //
SkPur (Rkh), Revākhaṇḍa, 20, 46.2 strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā //
SkPur (Rkh), Revākhaṇḍa, 20, 50.1 brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane /
SkPur (Rkh), Revākhaṇḍa, 20, 64.1 mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam /
SkPur (Rkh), Revākhaṇḍa, 26, 81.1 bhramate tripuraṃ loke strīsatītvānmayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 26, 132.1 śrutena yena subhage durbhagatvaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 26, 163.1 indrāṇī cendrapatnītvamavāpa sutamuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 31, 8.1 pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 38, 5.1 kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 18.1 sarvadevamayī tvaṃ tu sarvalokamayī tathā /
SkPur (Rkh), Revākhaṇḍa, 40, 14.1 varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama //
SkPur (Rkh), Revākhaṇḍa, 41, 8.1 yasmād viśravaso jāto mama pautratvam āgataḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 20.1 evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 32.1 uccatvamāpto deveśi anyānapi surāsurān //
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 55, 39.2 jātismaratvaṃ labhate prāpnotyabhimataṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 61, 3.2 devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 67, 9.3 laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate //
SkPur (Rkh), Revākhaṇḍa, 67, 12.1 yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 87.3 putro rakṣati vṛddhatve na strī svātantryam arhati //
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 73, 7.2 tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 78, 30.1 dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam /
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 78, 30.2 yamena ca yamatvaṃ hi indratvaṃ caiva vajriṇā //
SkPur (Rkh), Revākhaṇḍa, 78, 31.1 anyairapi mahīpālaiḥ pārthivatvamupārjitam /
SkPur (Rkh), Revākhaṇḍa, 85, 13.2 dakṣaśāpena me brahmannistejastvaṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 86, 14.1 atirāntraphalaṃ tasya ante rudratvamāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 97, 152.2 rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 7.2 durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 19.1 indratvaṃ prāpyate tena bhāskarasyāthavā padam /
SkPur (Rkh), Revākhaṇḍa, 99, 8.3 tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā //
SkPur (Rkh), Revākhaṇḍa, 103, 24.2 putrārthitvaṃ samuddiśya toṣayāmi surottamān //
SkPur (Rkh), Revākhaṇḍa, 103, 105.2 so 'pi rudratvamāyāti samprāpte bhūtaviplave //
SkPur (Rkh), Revākhaṇḍa, 103, 184.1 pretatvān mucyate śīghrameraṇḍyāṃ piṇḍatarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 111, 23.2 kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 4.1 ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 133, 14.2 vyāpakatvaṃ trilokeṣu prārthayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 1.3 pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 95.1 tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare /
SkPur (Rkh), Revākhaṇḍa, 150, 4.2 anaṅgena tathā prāptamaṅgitvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 150, 5.2 aṅgibhṛtasya nāśatvamanaṅgasya tu me vada /
SkPur (Rkh), Revākhaṇḍa, 151, 21.1 tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 2.1 tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 155, 18.1 susūkṣmatvādanirdeśyaḥ śuklatīrthaṃ tathā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 18.2 mandaprajñatvamāpanne mahāmohasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 30.2 sundopasundayoḥ putrāvāvāṃ kākatvamāgatau /
SkPur (Rkh), Revākhaṇḍa, 159, 48.1 devatve mānavatve ca dānabhogādikāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 48.1 devatve mānavatve ca dānabhogādikāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 13.2 sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 168, 13.2 sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 168, 24.2 durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me //
SkPur (Rkh), Revākhaṇḍa, 171, 46.1 paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim /
SkPur (Rkh), Revākhaṇḍa, 175, 2.2 vāsudevo jagannāthaḥ kapilatvamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 4.2 yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada //
SkPur (Rkh), Revākhaṇḍa, 180, 73.2 devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 182, 2.2 tathaiva puṇyabhāvatvātsthitastatra mahāmate //
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 186, 5.2 icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara /
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 8.2 kathamanyasya cendratvaṃ bhavatīti sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 189, 3.3 vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 66.2 sarvāvāsīti devatvād vāsudevety udāhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /
SkPur (Rkh), Revākhaṇḍa, 192, 86.2 tāratamyaṃ surūpatve satataṃ bhinnadarśanāt //
SkPur (Rkh), Revākhaṇḍa, 194, 55.1 hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 27.1 avatīryamāṇastu muniḥ śūle māṃsatvam āgate /
SkPur (Rkh), Revākhaṇḍa, 209, 106.2 yūkāmatkuṇakāḍhyāṃśca gatvā pakṣitvam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 107.1 sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 209, 107.1 sthāvaratvaṃ gataḥ paścāt pāṣāṇatvaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 209, 147.2 tatra madhyasthitaḥ snātas tiryaktvānnirgato vaṇik //
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
SkPur (Rkh), Revākhaṇḍa, 222, 8.2 tilādatvamanuprāpto hyabdadvāsaptatiṃ kramāt //
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /
SkPur (Rkh), Revākhaṇḍa, 226, 6.2 sa cāpyatra tapastaptvā vimalatvam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 15.2 tena vīkṣya sadoṣatvaṃ revātīradvayaṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 8.1 yathā hi puruṣe devas traimūrtatvam upāśritaḥ /
Sātvatatantra
SātT, 2, 56.1 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn /
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //
SātT, 3, 20.1 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā /
SātT, 3, 20.1 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā /
SātT, 3, 20.1 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā /
SātT, 3, 20.2 akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam //
SātT, 3, 20.2 akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam //
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 12.2 nirguṇatvād akhaṇḍatvād ānandatvād dvijottama //
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 5, 33.2 bhogānuṣaktamanasaḥ sukhaduḥkhatvam āvṛtāḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //
Tarkasaṃgraha, 1, 23.1 ekatvādivyavahārahetuḥ saṃkhyā /
Tarkasaṃgraha, 1, 23.2 navadravyavṛttir ekatvādiparārdhaparyantā /
Tarkasaṃgraha, 1, 23.3 ekatvaṃ nityam anityaṃ ca /
Tarkasaṃgraha, 1, 23.5 dvitvādikaṃ tu sarvatrānityam eva //
Tarkasaṃgraha, 1, 29.1 ādyapatanāsamavāyikāraṇaṃ gurutvaṃ /
Tarkasaṃgraha, 1, 30.1 ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.6 śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt /
Tarkasaṃgraha, 1, 38.7 śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.7 śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt /
Tarkasaṃgraha, 1, 38.8 abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt /
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
Tarkasaṃgraha, 1, 40.9 yathā parvato vahnimān dhūmavattvāt /
Tarkasaṃgraha, 1, 41.3 dhūmavattvād iti hetuḥ /
Tarkasaṃgraha, 1, 43.4 yathā vahnau sādhye dhūmavattvam /
Tarkasaṃgraha, 1, 43.7 anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.9 vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 44.2 yathā dhūmavattve hetau parvataḥ //
Tarkasaṃgraha, 1, 48.5 yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt /
Tarkasaṃgraha, 1, 48.5 yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt /
Tarkasaṃgraha, 1, 48.5 yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt /
Tarkasaṃgraha, 1, 48.7 yathā śabdo nityaḥ śabdatvād iti /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Tarkasaṃgraha, 1, 48.10 yathā sarvam anityaṃ prameyatvād iti /
Tarkasaṃgraha, 1, 48.11 atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //
Tarkasaṃgraha, 1, 49.2 yatra śabdo nityaḥ kṛtakatvād iti /
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 50.2 yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti /
Tarkasaṃgraha, 1, 50.2 yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti /
Tarkasaṃgraha, 1, 50.3 śabdo'nityaḥ kāryatvād ghaṭavad iti //
Tarkasaṃgraha, 1, 51.2 āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti /
Tarkasaṃgraha, 1, 51.3 āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat /
Tarkasaṃgraha, 1, 51.6 svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt /
Tarkasaṃgraha, 1, 51.7 atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt /
Tarkasaṃgraha, 1, 51.7 atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt /
Tarkasaṃgraha, 1, 51.8 sopādhiko vyāpyatvāsiddhaḥ /
Tarkasaṃgraha, 1, 51.9 sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ /
Tarkasaṃgraha, 1, 51.10 sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam /
Tarkasaṃgraha, 1, 51.10 sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam /
Tarkasaṃgraha, 1, 51.11 sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyāpakatvam /
Tarkasaṃgraha, 1, 51.11 sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyāpakatvam /
Tarkasaṃgraha, 1, 51.12 parvato dhūmavān vahnimattvād ity atrārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 51.17 sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //
Tarkasaṃgraha, 1, 51.17 sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //
Tarkasaṃgraha, 1, 51.17 sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham //
Tarkasaṃgraha, 1, 52.2 yathā vahnir anuṣṇo dravyatvād iti /
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
Tarkasaṃgraha, 1, 55.2 padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā /
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /
Tarkasaṃgraha, 1, 72.5 aparaṃ dravyatvādiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 57.1 viṣasuptapatitvena nātra kāryā vicāraṇā /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 4, 2.10 anena mantreṇa daśasahasrajaptena kavitvaṃ karoti //
UḍḍT, 5, 7.2 tataḥ sā subhagā nityaṃ patidāsatvam āpnuyāt //
UḍḍT, 5, 14.2 tatra prakṣālitenātha prasavatvaṃ bhaviṣyati //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
UḍḍT, 14, 16.2 imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti //
UḍḍT, 14, 17.2 sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ /
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 4.1 svarṇaṃ campakavarṇābhaṃ kṛṣṇatvaṃ tāratāmrayoḥ /
YRā, Dh., 5.1 vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam /
YRā, Dh., 69.2 ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt //
YRā, Dh., 111.2 puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ //
YRā, Dh., 160.2 tataḥ śuddhatvam āyāti svarṇamākṣikam īdṛśam //
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 15, 16, 18.0 tad ayutasya ayutatvam //
ŚāṅkhŚS, 15, 17, 3.1 ṛṇam asmin saṃnayaty amṛtatvaṃ ca vindate /