Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 10.1 yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
KūPur, 1, 1, 34.1 iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
KūPur, 1, 1, 53.1 tasyaivaṃ vartamānasya kadācit paramā kalā /
KūPur, 1, 1, 65.1 so 'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā /
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 78.2 prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam //
KūPur, 1, 1, 80.2 yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ //
KūPur, 1, 1, 104.1 avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati /
KūPur, 1, 1, 107.2 sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān //
KūPur, 1, 1, 108.1 samprāpya paramaṃ sthānaṃ sūryāyutasamaprabham /
KūPur, 1, 1, 110.2 tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam //
KūPur, 1, 1, 116.1 svātmānamakṣaraṃ vyoma tad viṣṇoḥ paramaṃ padam /
KūPur, 1, 1, 117.1 sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
KūPur, 1, 1, 126.1 idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā /
KūPur, 1, 2, 29.2 sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ //
KūPur, 1, 2, 62.1 nivṛttaṃ sevamānastu yāti tat paramaṃ padam /
KūPur, 1, 2, 71.1 yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
KūPur, 1, 2, 101.1 yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam /
KūPur, 1, 3, 3.1 utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
KūPur, 1, 3, 3.2 pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim //
KūPur, 1, 3, 25.1 samprāpya paramaṃ jñānaṃ naiṣkarmyaṃ tatprasādataḥ /
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 9, 30.1 sa manyamāno viśveśamātmānaṃ paramaṃ padam /
KūPur, 1, 9, 38.1 bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 45.1 brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam /
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 9, 49.2 jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram //
KūPur, 1, 9, 50.1 kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ /
KūPur, 1, 9, 51.2 triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ //
KūPur, 1, 9, 56.1 jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam /
KūPur, 1, 9, 65.1 sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 9, 77.1 eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ /
KūPur, 1, 9, 81.2 paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 10, 27.2 teṣāmaṣṭatanurdevo dadāti paramaṃ padam //
KūPur, 1, 10, 31.2 pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam //
KūPur, 1, 10, 70.1 nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam /
KūPur, 1, 10, 70.2 prapadye paramātmānaṃ bhavantaṃ parameśvaram //
KūPur, 1, 10, 80.1 ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 18.2 pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam //
KūPur, 1, 11, 20.1 sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam /
KūPur, 1, 11, 51.2 anantaprakṛtau līnaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 52.2 ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 63.2 māṃ viddhi paramāṃ śaktiṃ parameśvarasamāśrayām /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 76.3 śāntā māheśvarī nityā śāśvatī paramākṣarā //
KūPur, 1, 11, 77.1 acintyā kevalānantyā śivātmā paramātmikā /
KūPur, 1, 11, 86.2 prāṇaśaktiḥ prāṇavidyā yoginī paramā kalā //
KūPur, 1, 11, 147.1 poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā /
KūPur, 1, 11, 151.1 bhāratī paramānandā parāparavibhedikā /
KūPur, 1, 11, 221.2 apare paramārthajñāḥ śiveti śivasaṃśraye //
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 230.1 adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ /
KūPur, 1, 11, 258.2 śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram /
KūPur, 1, 11, 295.1 jñānenaikena tallabhyaṃ kleśena paramaṃ padam /
KūPur, 1, 11, 297.1 mām anāśritya paramaṃ nirvāṇamamalaṃ padam /
KūPur, 1, 11, 302.2 anādyanantaṃ paramaṃ maheśvaramajaṃ śivam //
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 11, 311.1 brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
KūPur, 1, 11, 321.1 tasyaitat paramaṃ jñānamātmayogamanuttamam /
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 11, 331.1 samprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram /
KūPur, 1, 14, 82.1 sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ /
KūPur, 1, 14, 83.2 cetasā bhāvayuktena sa yāti paramaṃ padam //
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 1, 15, 71.2 svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam //
KūPur, 1, 15, 157.2 tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam //
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 15, 206.1 dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 11.1 sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
KūPur, 1, 16, 16.1 kṛtvā hṛtpadmakiñjalke niṣkalaṃ paramaṃ padam /
KūPur, 1, 18, 25.2 aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam //
KūPur, 1, 19, 69.2 japed ā maraṇād rudraṃ sa yāti paramaṃ padam //
KūPur, 1, 20, 5.2 sagarastasya putro 'bhūd rājā paramadhārmikaḥ //
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
KūPur, 1, 20, 36.1 sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
KūPur, 1, 20, 41.1 dṛṣṭvāṅgulīyakaṃ sītā patyuḥ paramaśobhanam /
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 21, 48.1 tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām /
KūPur, 1, 22, 13.1 omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām /
KūPur, 1, 23, 16.2 apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam //
KūPur, 1, 23, 20.1 namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām /
KūPur, 1, 23, 21.1 namasye paramānandāṃ citkalāṃ brahmarūpiṇīm /
KūPur, 1, 23, 28.1 tasya cāsīd daśarathaḥ putraḥ paramadhārmikaḥ /
KūPur, 1, 23, 36.1 teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
KūPur, 1, 24, 14.2 praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum //
KūPur, 1, 24, 28.1 uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam /
KūPur, 1, 24, 38.2 dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram //
KūPur, 1, 24, 41.2 labdhavān paramaṃ yogaṃ granthakāratvamuttamam //
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 25, 53.1 tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
KūPur, 1, 25, 60.1 tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
KūPur, 1, 25, 66.2 kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam /
KūPur, 1, 25, 79.1 proccarantau mahānādam oṅkāraṃ paramaṃ padam /
KūPur, 1, 25, 102.2 liṅgaṃ tallayanād brahman brahmaṇaḥ paramaṃ vapuḥ //
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
KūPur, 1, 26, 20.2 saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam //
KūPur, 1, 27, 2.2 gate nārāyaṇe kṛṣṇe svameva paramaṃ padam /
KūPur, 1, 27, 2.3 pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ //
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 1, 28, 35.2 vijitya kalijān doṣān yānti te paramaṃ padam //
KūPur, 1, 28, 38.2 prasannacetaso rudraṃ te yānti paramaṃ padam //
KūPur, 1, 28, 41.2 samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam //
KūPur, 1, 28, 54.2 babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm //
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 1, 29, 7.3 na vidyate hyaviditaṃ bhavatā paramarṣiṇā //
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 29, 39.2 sa yāti paramaṃ sthānaṃ yatra gatvā na śocati //
KūPur, 1, 29, 42.3 bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ //
KūPur, 1, 29, 44.2 teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam //
KūPur, 1, 29, 65.2 vārāṇasīṃ samāsādya te yānti paramāṃ gatim //
KūPur, 1, 30, 19.2 tenaiva ca śarīreṇa prāptāstat paramaṃ padam //
KūPur, 1, 31, 47.1 tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
KūPur, 1, 33, 2.1 prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
KūPur, 1, 33, 13.2 gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam //
KūPur, 1, 33, 36.2 japedīśaṃ namaskṛtya sa yāti paramāṃ gatim //
KūPur, 1, 34, 29.2 api duṣkṛtakarmāsau labhate paramāṃ gatim //
KūPur, 1, 35, 17.1 evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
KūPur, 1, 35, 32.1 tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
KūPur, 1, 35, 32.1 tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
KūPur, 1, 36, 14.2 ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam //
KūPur, 1, 37, 3.3 prāṇāṃstyajati yastatra sa yāti paramāṃ gatim //
KūPur, 1, 38, 37.1 sumatirbharatasyābhūt putraḥ paramadhārmikaḥ /
KūPur, 1, 39, 43.2 sūrya eva trilokasya mūlaṃ paramadaivatam //
KūPur, 1, 42, 7.1 dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam /
KūPur, 1, 44, 4.2 samāste yogayuktātmā pītvā tatparamāmṛtam //
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 44, 12.2 teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham //
KūPur, 1, 44, 23.1 tasyāḥ pūrveṇa digbhāge somasya paramā purī /
KūPur, 1, 45, 20.3 paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ //
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 46, 32.1 tatra sā paramā śaktirviṣṇor atimanoramā /
KūPur, 1, 47, 45.2 paśyanti paramaṃ brahma viṣṇvākhyaṃ tamasaḥ paraṃ //
KūPur, 1, 47, 68.1 sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
KūPur, 1, 48, 20.2 tadavyaktamiti jñeyaṃ tad brahma paramaṃ padam //
KūPur, 1, 49, 40.2 nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ //
KūPur, 1, 50, 24.1 avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 24.1 tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
KūPur, 2, 2, 9.3 na māyā naiva ca prāścaitanyaṃ paramārthataḥ //
KūPur, 2, 2, 11.2 tadvat prapañcapuruṣau vibhinnau paramārthataḥ //
KūPur, 2, 2, 28.2 raktikādyupadhānena tadvat paramapūruṣaḥ //
KūPur, 2, 2, 40.1 etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
KūPur, 2, 2, 53.2 labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha //
KūPur, 2, 3, 5.2 nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ //
KūPur, 2, 3, 18.1 sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
KūPur, 2, 4, 10.2 teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam //
KūPur, 2, 4, 28.1 nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
KūPur, 2, 4, 33.1 so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
KūPur, 2, 5, 1.2 etāvaduktvā bhagavān yogināṃ parameśvaraḥ /
KūPur, 2, 5, 1.3 nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan //
KūPur, 2, 5, 2.1 taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
KūPur, 2, 5, 16.2 yogināṃ paramaṃ brahma yogināṃ yogavanditam /
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 42.2 saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ //
KūPur, 2, 5, 44.2 dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana //
KūPur, 2, 6, 14.2 mamaiva paramā mūrtiḥ karoti paripālanam //
KūPur, 2, 6, 34.1 pārvatī paramā devī brahmavidyāpradāyinī /
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 7, 2.2 nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama //
KūPur, 2, 7, 20.2 māmṛte paramātmānaṃ bhūtādhipatimavyayam //
KūPur, 2, 8, 9.1 īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 9, 6.1 ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
KūPur, 2, 9, 6.1 ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
KūPur, 2, 9, 10.1 tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
KūPur, 2, 9, 10.2 tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam //
KūPur, 2, 9, 16.1 hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ /
KūPur, 2, 10, 2.1 avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
KūPur, 2, 10, 5.1 etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 10, 8.1 ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
KūPur, 2, 10, 11.1 eṣā vimuktiḥ paramā mama sāyujyamuttamam /
KūPur, 2, 10, 12.1 tasmād anādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 10, 17.1 ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham /
KūPur, 2, 11, 1.2 ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
KūPur, 2, 11, 9.2 sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ //
KūPur, 2, 11, 14.2 akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ //
KūPur, 2, 11, 56.2 cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam //
KūPur, 2, 11, 59.1 dhyāyītākāśamadhyastham īśaṃ paramakāraṇam /
KūPur, 2, 11, 62.1 cintayet paramātmānaṃ tanmadhye gaganaṃ param /
KūPur, 2, 11, 63.2 tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam //
KūPur, 2, 11, 65.1 saṃsthāpya mayi cātmānaṃ nirmale parame pade /
KūPur, 2, 11, 80.2 matprasādādavāpnoti śāśvataṃ paramaṃ padam //
KūPur, 2, 11, 91.2 māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam //
KūPur, 2, 11, 93.2 ekena janmanā teṣāṃ dadāmi paramaiśvaram //
KūPur, 2, 11, 100.2 ekākī yatacittātmā sa yāti paramaṃ padam //
KūPur, 2, 11, 101.2 so 'pīśvaraprasādena yāti tat paramaṃ padam //
KūPur, 2, 11, 112.1 mamaiṣā paramā mūrtirnārāyaṇasamāhvayā /
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 11, 129.2 lebhe tat paramaṃ jñānaṃ tasmād vālmīkirāptavān //
KūPur, 2, 11, 144.2 yo vā vicārayedarthaṃ sa yāti paramāṃ gatim //
KūPur, 2, 14, 49.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 14, 55.2 vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim //
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 15, 34.1 satyena lokāñjayati satyaṃ tatparamaṃ padam /
KūPur, 2, 18, 32.1 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 69.1 tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam /
KūPur, 2, 18, 121.2 bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim //
KūPur, 2, 20, 31.2 tāritāḥ pitarastena sa yāti paramāṃ gatim //
KūPur, 2, 23, 93.1 svadharmaparamo nityam īśvarārpitamānasaḥ /
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 26, 12.2 sa yāti paramaṃ sthānaṃ yatra gatvā na śocati //
KūPur, 2, 26, 31.2 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
KūPur, 2, 26, 33.2 arcayed brāhmaṇamukhe sa gacchet paramaṃ padam //
KūPur, 2, 26, 76.2 vartamānaḥ saṃyātātmā yāti tat paramaṃ padam //
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 29, 14.1 mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam /
KūPur, 2, 29, 17.2 vicintya paramaṃ vyoma sarvabhūtaikakāraṇam //
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
KūPur, 2, 29, 38.1 yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaram advayam /
KūPur, 2, 29, 39.1 eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
KūPur, 2, 31, 18.1 kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam /
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 31, 47.2 gīyate paramā muktiḥ sa yogī dṛśyate kila //
KūPur, 2, 31, 49.2 varāsane samāsīnamavāpa paramāṃ smṛtim //
KūPur, 2, 31, 61.1 dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
KūPur, 2, 31, 66.2 sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam //
KūPur, 2, 31, 87.1 sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
KūPur, 2, 31, 103.1 praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
KūPur, 2, 31, 107.2 dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam //
KūPur, 2, 31, 109.2 svaṃ deśam agat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ //
KūPur, 2, 33, 119.2 bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam //
KūPur, 2, 33, 147.2 na tasmādadhiko loke sa yogī paramo mataḥ //
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 34, 8.2 tāritāḥ pitarastena yāsyanti paramāṃ gatim //
KūPur, 2, 34, 21.1 tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
KūPur, 2, 34, 22.2 uṣitvā tatra viprendrā yāsyanti paramaṃ padam //
KūPur, 2, 34, 27.2 tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ //
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 34, 52.2 āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ //
KūPur, 2, 34, 64.1 tasya sā paramā māyā prakṛtistriguṇātmikā /
KūPur, 2, 34, 68.2 tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ //
KūPur, 2, 34, 73.1 ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 36, 26.1 tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
KūPur, 2, 36, 35.2 dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe //
KūPur, 2, 36, 52.2 teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam //
KūPur, 2, 37, 20.1 karoti nṛtyaṃ paramaprabhāvaṃ tadā virūḍhaḥ punareva bhūyaḥ /
KūPur, 2, 37, 60.1 samprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
KūPur, 2, 37, 66.2 na tasya paramaṃ kiṃcit padaṃ samadhigamyate //
KūPur, 2, 37, 73.2 sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ //
KūPur, 2, 37, 121.2 svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ //
KūPur, 2, 37, 135.1 āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
KūPur, 2, 37, 136.1 etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 37, 155.2 praṇemurekāmakhileśapatnīṃ jānanti te tat paramasya bījam //
KūPur, 2, 37, 164.2 śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 26.2 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim //
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 36.1 narmadāyottare kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 53.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 60.2 svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam //
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 42, 4.1 tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
KūPur, 2, 42, 17.1 sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
KūPur, 2, 43, 9.1 jñānādātyantikaḥ prokto yoginaḥ paramātmani /
KūPur, 2, 43, 51.2 ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam //
KūPur, 2, 43, 56.1 saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
KūPur, 2, 44, 39.2 ārādhayanmahādevaṃ yāti tatparamaṃ padam //
KūPur, 2, 44, 50.1 nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam /
KūPur, 2, 44, 122.1 etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
KūPur, 2, 44, 132.2 atra tat paramaṃ brahma kīrtyate hi yathārthataḥ //
KūPur, 2, 44, 133.1 tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
KūPur, 2, 44, 133.2 jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam //
KūPur, 2, 44, 133.2 jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam //
KūPur, 2, 44, 145.2 lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam //