Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.6 so 'yaṃ kāraṇāt paramāvyaktāt sākṣātpāraṃparyeṇānvitasya viśvasya kāryasya vibhāgaḥ /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.27 yanmahataḥ kāraṇaṃ tat paramāvyaktam /