Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Rasahṛdayatantra
Tantrāloka
Śāktavijñāna
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 6.2 bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman //
AVŚ, 6, 123, 1.2 anvāgantā yajamānaḥ svasti taṃ sma jānīta parame vyoman //
AVŚ, 6, 123, 2.1 jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra /
AVŚ, 7, 5, 3.2 madema tatra parame vyoman paśyema tad uditau sūryasya //
AVŚ, 8, 9, 8.2 yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman //
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 2, 7.2 taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe //
AVŚ, 13, 1, 44.2 yat te sadhasthaṃ parame vyoman //
AVŚ, 17, 1, 6.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 7.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 8.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 9.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 10.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 11.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 12.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 13.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 14.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 15.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 16.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 17.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 18.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 19.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 24.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 58.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 16.1 vidhema te parame janmann agna iti vaikaṅkatīm //
Gopathabrāhmaṇa
GB, 1, 1, 22, 11.0 yā purastād yujyata ṛco akṣare parame vyomann iti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
Kauśikasūtra
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 8, 6, 15.3 so asmabhyam astu parame vyomann iti dātāraṃ vācayati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 10, 6, 7.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
Pañcaviṃśabrāhmaṇa
PB, 15, 1, 1.0 akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati //
Taittirīyasaṃhitā
TS, 5, 4, 7, 36.0 vidhema te parame janmann agna iti vaikaṅkatīm ādadhāti //
Taittirīyopaniṣad
TU, 2, 1, 2.4 yo veda nihitaṃ guhāyāṃ parame vyoman /
TU, 3, 6, 1.6 parame vyomanpratiṣṭhitā /
Taittirīyāraṇyaka
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman /
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
Ṛgveda
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 72, 2.2 śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ //
ṚV, 1, 72, 4.2 vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam //
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 154, 5.2 urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ //
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 1, 164, 41.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman //
ṚV, 2, 9, 3.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
ṚV, 2, 35, 14.1 asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam /
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 45, 8.2 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ //
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 56, 1.2 saṃveśane tanvaś cārur edhi priyo devānām parame janitre //
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
Mahābhārata
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 12, 343, 10.1 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ /
MBh, 15, 8, 10.2 rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ //
Rāmāyaṇa
Rām, Utt, 32, 10.1 tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām /
Kūrmapurāṇa
KūPur, 2, 11, 65.1 saṃsthāpya mayi cātmānaṃ nirmale parame pade /
KūPur, 2, 36, 35.2 dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe //
Liṅgapurāṇa
LiPur, 1, 88, 28.2 puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ //
LiPur, 2, 19, 28.1 prabhūte vimale sāre hyādhāre parame sukhe /
Viṣṇupurāṇa
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
Bhāratamañjarī
BhāMañj, 13, 707.2 pratibuddhvaiva suṣvāpa parame dhāmni piṅgalā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.2 hṛdaye parame dhāmni madhye tu ravicandramāḥ //
Rasahṛdayatantra
RHT, 19, 49.1 parame brahmaṇi līnaḥ praśāntacittaḥ samatvamāpannaḥ /
Tantrāloka
TĀ, 3, 222.2 bahiścāntaśca hṛdaye nāde 'tha parame pade //
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 26, 62.1 tameva parame dhāmni pūjanāyārpayedbudhaḥ /
Śāktavijñāna
ŚāktaVij, 1, 26.2 yadā sā paramā śaktiḥ sulīnā parame pade //
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 1.0 cintākopanirodhe hetum āha parame ityādi //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 7.2 sakhā ca jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //