Occurrences

Lalitavistara
Divyāvadāna

Lalitavistara
LalVis, 3, 24.6 na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 29.1 dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati /
LalVis, 3, 29.2 katamairdvātriṃśatā yaduta abhijñātāyāṃ striyāṃ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 29.4 ebhirmārṣā dvātriṃśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 3, 30.2 evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 52.2 na sa kaścitsattvaḥ sattvanikāye saṃvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt /
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 13, 270.1 caramabhavikaḥ sa sattvo bhagavantaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
Divyāv, 13, 503.1 yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ //
Divyāv, 19, 38.1 caramabhaviko 'sau sattvaḥ //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //