Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rājanighaṇṭu
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
BaudhDhS, 1, 9, 7.2 caṇḍālapatitaspṛṣṭaṃ mārutenaiva śudhyati //
BaudhDhS, 1, 11, 37.2 spṛṣṭvā samācaret snānaṃ śvānaṃ caṇḍālam eva ca //
BaudhDhS, 1, 16, 8.1 pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ //
BaudhDhS, 1, 17, 1.0 rathakārāmbaṣṭhasūtogramāgadhāyogavavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaśvapākaprabhṛtayaḥ //
BaudhDhS, 1, 17, 7.0 śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
Chāndogyopaniṣad
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
ChU, 5, 24, 4.1 tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet /
Gautamadharmasūtra
GautDhS, 1, 4, 15.1 pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ //
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
ŚāṅkhGS, 6, 1, 3.0 āmapiśitaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanyapahastakadarśanāny anadhyāyakāni //
Arthaśāstra
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
ArthaŚ, 2, 4, 23.1 pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ //
ArthaŚ, 4, 7, 25.1 rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet /
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 14, 1, 37.1 caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca //
Carakasaṃhitā
Ca, Indr., 5, 17.1 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet /
Ca, Indr., 5, 29.2 rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ //
Lalitavistara
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā /
Mahābhārata
MBh, 1, 74, 11.4 durvṛttāḥ pāpakarmāṇaścaṇḍālā dhanino 'pi vā /
MBh, 1, 74, 11.5 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā /
MBh, 1, 74, 11.6 dhanābhijanavidyāsu saktāścaṇḍāladharmiṇaḥ /
MBh, 1, 75, 20.3 caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam /
MBh, 12, 77, 8.2 ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ //
MBh, 12, 136, 23.1 tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ /
MBh, 12, 136, 91.1 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam /
MBh, 12, 136, 110.2 parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata //
MBh, 12, 136, 117.1 unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ /
MBh, 12, 136, 117.3 jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha //
MBh, 12, 136, 189.2 rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt //
MBh, 12, 139, 12.2 viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe //
MBh, 12, 139, 33.2 papāta bhūmau daurbalyāt tasmiṃścaṇḍālapakkaṇe //
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 139, 41.1 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe /
MBh, 12, 139, 42.1 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ /
MBh, 12, 139, 43.1 kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe /
MBh, 12, 139, 45.1 caṇḍālastad vacaḥ śrutvā maharṣer bhāvitātmanaḥ /
MBh, 12, 139, 52.1 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ /
MBh, 12, 139, 54.2 caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ //
MBh, 12, 173, 36.1 na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati /
MBh, 12, 285, 9.1 āyogāḥ karaṇā vrātyāścaṇḍālāśca narādhipa /
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 291, 31.2 śuni śvapāke vaiṇeye sacaṇḍāle sapulkase //
MBh, 13, 3, 19.2 caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt //
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 28, 14.2 kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me //
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 28, 28.2 caṇḍālayonau jātena na tat prāpyaṃ kathaṃcana //
MBh, 13, 29, 5.2 sa jāyate pulkaso vā caṇḍālo vā kadācana //
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 47, 36.2 yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭastathaiva saḥ //
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
MBh, 13, 48, 21.2 mṛtapaṃ cāpi caṇḍālaḥ śvapākam atikutsitam //
MBh, 13, 48, 24.1 caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam /
MBh, 13, 48, 26.2 caṇḍālāt pāṇḍusaupākastvaksāravyavahāravān //
MBh, 13, 48, 27.2 caṇḍālena tu saupāko maudgalyasamavṛttimān //
MBh, 13, 48, 28.1 niṣādī cāpi caṇḍālāt putram antāvasāyinam /
MBh, 13, 49, 9.1 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca /
MBh, 13, 91, 43.1 caṇḍālaśvapacau varjyau nivāpe samupasthite /
MBh, 13, 104, 2.3 caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata //
MBh, 13, 104, 3.2 vṛddharūpo 'si caṇḍāla bālavacca viceṣṭase /
MBh, 13, 104, 4.1 sādhubhir garhitaṃ karma caṇḍālasya vidhīyate /
MBh, 13, 104, 5.1 caṇḍāla uvāca /
MBh, 13, 104, 10.1 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ /
MBh, 13, 104, 25.2 caṇḍālatvāt katham ahaṃ mucyeyam iti sattama //
MBh, 13, 104, 26.2 caṇḍāla pratijānīhi yena mokṣam avāpsyasi /
MBh, 14, 36, 30.1 pāpayoniṃ samāpannāścaṇḍālā mūkacūcukāḥ /
MBh, 14, 54, 31.3 caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ //
Manusmṛti
ManuS, 5, 131.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ManuS, 10, 12.1 śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām /
ManuS, 10, 16.1 āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām /
ManuS, 10, 26.1 sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ /
ManuS, 10, 37.1 caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān /
ManuS, 10, 38.1 caṇḍālena tu sopāko mūlavyasanavṛttimān /
ManuS, 10, 39.1 niṣādastrī tu caṇḍālāt putram antyāvasāyinam /
ManuS, 10, 51.1 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
ManuS, 10, 108.2 caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ //
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
ManuS, 11, 176.1 caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /
ManuS, 12, 55.2 caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati //
Rāmāyaṇa
Rām, Bā, 57, 8.2 śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi /
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 10.1 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam /
Rām, Bā, 57, 12.2 caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ //
Rām, Bā, 57, 14.2 ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ //
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 58, 1.2 abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam //
Rām, Bā, 58, 14.1 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ /
Rām, Bā, 58, 15.1 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Ār, 54, 18.2 dvijātimantrasaṃpūtā caṇḍālenāvamarditum //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 44.2 padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet //
Bodhicaryāvatāra
BoCA, 4, 40.1 svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ /
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 52.2 kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti //
BKŚS, 3, 61.2 caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā //
BKŚS, 3, 87.2 upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam //
BKŚS, 18, 150.2 caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata //
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 20, 203.1 dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān /
BKŚS, 22, 139.2 ā caturvedacaṇḍālaṃ vitatāra nidhīn api //
Daśakumāracarita
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Kūrmapurāṇa
KūPur, 1, 29, 42.1 nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
KūPur, 2, 13, 4.1 caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 16, 47.1 patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet /
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
KūPur, 2, 18, 81.1 caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
Nāradasmṛti
NāSmṛ, 2, 14, 25.1 grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ /
NāSmṛ, 2, 15/16, 12.1 śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu /
Tantrākhyāyikā
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
TAkhy, 2, 157.2 caṇḍālasya na gṛhṇanti daridro na prayacchati //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 3, 16, 12.1 ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ /
ViPur, 4, 3, 14.5 caṇḍālatām upagataśca //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
Viṣṇusmṛti
ViSmṛ, 16, 6.1 caṇḍālavaidehakasūtāśca brāhmaṇīputrāḥ śūdraviṭkṣatriyaiḥ //
ViSmṛ, 16, 11.1 vadhyaghātitvaṃ caṇḍālānām //
ViSmṛ, 16, 14.1 caṇḍālānāṃ bahir grāmanivasanaṃ mṛtacailadhāraṇam iti viśeṣaḥ //
ViSmṛ, 22, 69.1 śavaspṛśaṃ ca spṛṣṭvā rajasvalācaṇḍālayūpāṃś ca //
ViSmṛ, 22, 76.1 caṇḍālamlecchasaṃbhāṣaṇe ca //
ViSmṛ, 23, 50.2 kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ //
ViSmṛ, 51, 57.1 caṇḍālānnaṃ bhuktvā trirātram upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 2, 234.2 akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet //
Śatakatraya
ŚTr, 3, 78.2 āropitāsthiśatakaṃ parihṛtya yānti caṇḍālakūpam iva dūrataraṃ taruṇyaḥ //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Bhāratamañjarī
BhāMañj, 1, 710.1 ucchiṣṭabhagnapātrāṅko dhanyaścaṇḍālayācakaḥ /
BhāMañj, 13, 543.1 prātarghoratare prāpte caṇḍāle parighābhidhe /
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 13, 1633.2 kujātihetuṃ papraccha caṇḍālaṃ so 'pyabhāṣata //
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
BhāMañj, 14, 108.2 carandadarśa caṇḍālaṃ dhanuṣpāṇiṃ jalapradam //
Garuḍapurāṇa
GarPur, 1, 96, 33.2 caṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāta //
Gītagovinda
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
Kathāsaritsāgara
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 6, 1, 123.2 eko vipro dvitīyaśca caṇḍālastasthatuḥ purā //
KSS, 6, 1, 130.1 caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 215.2 sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
Mātṛkābhedatantra
MBhT, 6, 6.2 rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara /
MBhT, 11, 45.2 sa caṇḍālasamo devi yadi vyāsasamo bhavet //
Narmamālā
KṣNarm, 3, 109.1 caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt /
Rājanighaṇṭu
RājNigh, Mūl., 5.1 caṇḍālas tailakandaś ca triparṇī puṣkaras tathā /
Haribhaktivilāsa
HBhVil, 4, 77.3 prakṣālanena śudhyanti caṇḍālasparśane tathā //
HBhVil, 4, 191.3 caṇḍālo 'pi viśuddhātmā yāti braham sanātanam //
HBhVil, 5, 448.3 sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ //
HBhVil, 5, 455.2 brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt //
Janmamaraṇavicāra
JanMVic, 1, 176.3 caṇḍālodakanirghātarājaśāsanataskaraiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 205.0 na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci vā dṛṣṭvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 58.1 pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
ParDhSmṛti, 5, 10.1 caṇḍālena śvapākena gobhir viprair hato yadi /
ParDhSmṛti, 6, 19.1 caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
ParDhSmṛti, 6, 20.2 caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati //
ParDhSmṛti, 6, 21.1 corau śvapākacaṇḍālau vipreṇābhihatau yadi /
ParDhSmṛti, 6, 22.1 śvapākaṃ vāpi caṇḍālaṃ vipraḥ sambhāṣate yadi /
ParDhSmṛti, 6, 23.1 caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet /
ParDhSmṛti, 6, 23.2 caṇḍālaikapathaṃ gatvā gāyatrīsmaraṇācchuciḥ //
ParDhSmṛti, 6, 24.1 caṇḍāladarśane sadya ādityam avalokayet /
ParDhSmṛti, 6, 24.2 caṇḍālasparśane caiva sacailaṃ snānam ācaret //
ParDhSmṛti, 6, 25.1 caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ /
ParDhSmṛti, 6, 26.1 caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
ParDhSmṛti, 6, 32.1 bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana /
ParDhSmṛti, 6, 34.1 avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
ParDhSmṛti, 6, 43.1 caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsārdham eva vā /
ParDhSmṛti, 6, 46.1 gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit /
ParDhSmṛti, 6, 67.1 śvānacaṇḍāladṛṣṭau ca bhojanaṃ parivarjayet /
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
ParDhSmṛti, 10, 17.1 caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ /
ParDhSmṛti, 11, 1.1 amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā /
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 34.2 sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 24.1 brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 170, 24.1 kutsitaṃ ca kṛtaṃ karma rājñā caṇḍālacāriṇā /