Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 15.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 23, 9.0 sattrād udavasāya jyotiṣṭomenāgniṣṭomena catuṣṭomena pṛṣṭhaśamanīyena sahasradakṣiṇenaikaiko yajeta //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 35, 20.0 caturaś catuṣṭomān stomān upayanti //
BaudhŚS, 18, 2, 7.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣāc chāntyai //
BaudhŚS, 18, 2, 22.0 catuṣṭoma eṣa bhavati //
BaudhŚS, 18, 13, 2.0 sa yadi sarvaśa eva pāpakṛn manyeta catuṣṭomenāgniṣṭomena yajeta //
BaudhŚS, 18, 13, 23.0 sa etasminn eva pūrvapakṣe catuṣṭomenāgniṣṭomena yajeta purā bhreṣācchāntyai //
Jaiminīyabrāhmaṇa
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 9.0 etad vai catuṣṭomena yājayan sarvastomena yājayati //
Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 3.0 ekaviṃśo vai catuṣṭomaḥ stomānāṃ paramaḥ //
Kāṭhakasaṃhitā
KS, 21, 1, 39.0 brahma catuṣṣṭomaḥ //
KS, 21, 1, 43.0 dhartraṃ catuṣṣṭoma iti purastāt //
KS, 21, 1, 44.0 yajñamukhaṃ vai catuṣṣṭomaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 4, 20.0 dhartraṃ catuṣṭomaḥ //
MS, 2, 8, 5, 33.0 catuṣṭomaḥ stomaḥ //
MS, 2, 13, 10, 6.1 catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī /
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 16.0 catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai //
PB, 6, 3, 16.0 catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai //
Taittirīyasaṃhitā
TS, 5, 3, 4, 51.1 brahma catuṣṭomaḥ //
TS, 5, 3, 4, 56.1 dhartraś catuṣṭoma iti purastād upadadhāti //
TS, 5, 3, 4, 58.1 yajñamukhaṃ catuṣṭomaḥ //
TS, 5, 3, 12, 19.0 catuṣṭoma stomo bhavati //
TS, 5, 3, 12, 21.0 tad devāś catuṣṭomenaiva pratyadadhuḥ //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 23.18 dhartraṃ catuṣṭomaḥ //
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 4.0 sa eva ayaṃ catuṣṭomo rathantarapṛṣṭho 'gniṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 9.0 catuṣṭomena rathantarapṛṣṭhenāgniṣṭomena //
ŚāṅkhŚS, 15, 16, 13.0 tasmāt tu catuṣṭomena eva yajeta //
ŚāṅkhŚS, 15, 16, 14.0 pratiṣṭhā vai yajñānāṃ catuṣṭomaḥ //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 24, 9.0 ayaṃ catuṣṭomasyātirātrasya //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhŚS, 16, 29, 12.0 catuṣṭomāt samūḍhāt trikakudaḥ śastram //