Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
Arthaśāstra
ArthaŚ, 2, 11, 9.1 catuḥṣaṣṭir ardhahāraḥ //
Carakasaṃhitā
Ca, Sū., 13, 28.1 evametāścatuḥṣaṣṭiḥ snehānāṃ pravicāraṇā /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Lalitavistara
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 28.2 katamaiścatuṣṣaṣṭyākāraiḥ tadyathā /
LalVis, 3, 28.64 ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate //
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 10, 9.3 āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śikṣāpayiṣyasi /
Mahābhārata
MBh, 1, 2, 129.2 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 172.4 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 113, 40.28 catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram /
MBh, 1, 162, 18.6 yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā /
MBh, 6, 48, 24.2 duryodhanaścatuḥṣaṣṭyā śalyaśca navabhiḥ śaraiḥ //
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 7, 20, 45.1 yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim /
MBh, 7, 24, 16.2 madreśastaṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam //
MBh, 7, 31, 65.2 sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat //
MBh, 7, 72, 29.1 hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī /
MBh, 7, 74, 18.1 tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam /
MBh, 7, 84, 14.3 nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ //
MBh, 7, 104, 17.2 sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ //
MBh, 7, 106, 33.1 tasya karṇaścatuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham /
MBh, 7, 114, 89.1 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ /
MBh, 7, 120, 80.2 droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca //
MBh, 7, 121, 9.3 vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām //
MBh, 8, 17, 24.1 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ /
MBh, 8, 17, 40.1 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe /
MBh, 8, 32, 71.1 bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ /
MBh, 8, 56, 17.2 draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ /
MBh, 9, 11, 52.2 drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ //
MBh, 9, 21, 10.1 nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ /
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 13, 18, 25.2 catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam /
Manusmṛti
ManuS, 8, 338.1 brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet /
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
Rāmāyaṇa
Rām, Ki, 41, 24.1 yojanāni catuḥṣaṣṭir varāho nāma parvataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 15.2 rasabhedaikakatvābhyāṃ catuḥṣaṣṭirvicāraṇāḥ //
AHS, Utt., 13, 20.1 srotojāṃśāṃścatuḥṣaṣṭiṃ tāmrāyorūpyakāñcanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 67.1 tatra praviśatā dṛṣṭāś catuḥṣaṣṭir mayā kalāḥ /
BKŚS, 16, 87.1 puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām /
BKŚS, 17, 60.2 āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam //
BKŚS, 17, 62.2 samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api //
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Kāmasūtra
KāSū, 1, 1, 13.91 catuḥṣaṣṭiḥ prakaraṇāni /
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 3, 15.1 pāñcālikī ca catuḥṣaṣṭir aparā /
KāSū, 2, 2, 1.1 saṃprayogāṅgaṃ catuḥṣaṣṭir ityācakṣate /
KāSū, 2, 2, 1.2 catuḥṣaṣṭiprakaraṇatvāt //
KāSū, 2, 2, 2.1 śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ //
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho vā catuḥṣaṣṭir iti /
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 2, 10, 25.2 evam etāṃ catuḥṣaṣṭiṃ bābhravyeṇa prakīrtitām /
KāSū, 2, 10, 26.1 bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ /
KāSū, 2, 10, 30.2 vīkṣyate bahumānena catuḥṣaṣṭivicakṣaṇaḥ //
KāSū, 4, 2, 44.1 rahasi ca kalayā catuḥṣaṣṭyānuvarteta /
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Liṅgapurāṇa
LiPur, 1, 9, 22.1 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam /
LiPur, 1, 9, 28.2 catuḥṣaṣṭiguṇaṃ brāhmaṃ labhate dvijasattamāḥ //
LiPur, 1, 72, 130.1 catuḥṣaṣṭiprakārāya akārāya namonamaḥ /
LiPur, 1, 72, 136.1 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te /
LiPur, 1, 103, 14.1 catuḥṣaṣṭyā viśākhāś ca navabhiḥ pārayātrikaḥ /
LiPur, 1, 103, 25.2 vīrabhadraścatuḥṣaṣṭyā romajāścaiva koṭibhiḥ //
LiPur, 1, 103, 27.1 kāṣṭhakūṭaś catuḥṣaṣṭyā sukeśo vṛṣabhas tathā /
LiPur, 1, 103, 27.2 virūpākṣaś ca bhagavān catuḥṣaṣṭyā sanātanaḥ //
LiPur, 1, 103, 31.1 aśanir bhāsakaś caiva catuḥṣaṣṭyā sahasrapāt /
Matsyapurāṇa
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 142, 26.2 catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam //
Nāradasmṛti
NāSmṛ, 2, 19, 59.1 brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt /
Nāṭyaśāstra
NāṭŚ, 2, 9.2 śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca //
NāṭŚ, 2, 10.1 aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam /
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
NāṭŚ, 2, 37.2 catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
Suśrutasaṃhitā
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Viṣṇupurāṇa
ViPur, 5, 21, 21.2 ahorātraiścatuḥṣaṣṭyā tadadbhutamabhūddvija //
Viṣṇusmṛti
ViSmṛ, 5, 67.1 saha śoṇitena catuḥṣaṣṭim //
ViSmṛ, 96, 57.1 sūkṣmaiḥ saha catuḥṣaṣṭir daśanāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 85.1 sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ /
Garuḍapurāṇa
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 43, 13.2 aṅguṣṭhena catuḥṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadardhataḥ //
GarPur, 1, 46, 20.1 catuḥṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ /
GarPur, 1, 46, 22.1 catuḥṣaṣṭipadā devā ityevaṃ parikīrtitāḥ /
GarPur, 1, 47, 1.3 catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam //
Kālikāpurāṇa
KālPur, 54, 39.2 damanīṃ sarvabhūtānāṃ catuḥṣaṣṭiṃ ca yoginīḥ //
Mātṛkābhedatantra
MBhT, 11, 6.2 catuḥṣaṣṭyupacāreṇa pūjayed iṣṭadevatām //
Rasahṛdayatantra
RHT, 5, 32.2 tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 13, 6.0 kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //
RHT, 15, 16.1 ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /
Rasamañjarī
RMañj, 2, 10.2 anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /
Rasaprakāśasudhākara
RPSudh, 1, 82.2 catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //
RPSudh, 1, 87.2 catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //
RPSudh, 9, 1.2 catuḥṣaṣṭimitāḥ samyagrasabandhakarāḥ śubhāḥ /
RPSudh, 9, 9.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
RPSudh, 11, 126.2 catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham //
Rasaratnasamuccaya
RRS, 8, 77.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
Rasaratnākara
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, R.kh., 4, 53.2 tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 6, 62.2 asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet //
RRĀ, V.kh., 5, 42.2 evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 14, 4.1 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
Rasendracintāmaṇi
RCint, 3, 79.1 catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /
RCint, 3, 109.1 catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
RCint, 3, 110.1 catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
RCint, 3, 114.0 tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //
RCint, 3, 157.7 catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //
Rasendracūḍāmaṇi
RCūM, 4, 95.1 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate /
RCūM, 16, 19.1 taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /
Rasādhyāya
RAdhy, 1, 32.2 tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //
RAdhy, 1, 50.2 mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca //
RAdhy, 1, 146.2 catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //
RAdhy, 1, 151.2 ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 154.2 pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 167.2 kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
RAdhy, 1, 207.1 baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ /
RAdhy, 1, 207.2 hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak //
RAdhy, 1, 230.2 catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //
RAdhy, 1, 294.1 nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca /
RAdhy, 1, 332.2 rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā //
RAdhy, 1, 334.1 iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /
RAdhy, 1, 373.2 gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ //
RAdhy, 1, 374.2 gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā //
RAdhy, 1, 400.2 tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //
RAdhy, 1, 401.2 ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 208.2, 1.0 pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet //
RAdhyṬ zu RAdhy, 208.2, 1.0 pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet //
RAdhyṬ zu RAdhy, 208.2, 2.0 tatastāni hemarājicatuḥṣaṣṭipalāni gālitabaddhasūtacatuḥṣaṣṭipalopari ḍhālanīyāni //
RAdhyṬ zu RAdhy, 208.2, 2.0 tatastāni hemarājicatuḥṣaṣṭipalāni gālitabaddhasūtacatuḥṣaṣṭipalopari ḍhālanīyāni //
RAdhyṬ zu RAdhy, 223.2, 9.0 paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 403.2, 10.1 tataḥ śuddhatāmrasya catuḥṣaṣṭigadyāṇakān gālayitvā ekakhoṭagadyāṇo madhye kṣipyate sarvottamaṃ rūpyaṃ bhavati /
RAdhyṬ zu RAdhy, 403.2, 10.2 ayaṃ tālarūpyakhoṭasya catuḥṣaṣṭipravedhako jñeyaḥ //
Rasārṇava
RArṇ, 11, 50.1 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
RArṇ, 11, 52.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /
RArṇ, 11, 172.2 catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //
RArṇ, 12, 73.1 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
RArṇ, 12, 199.2 catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //
RArṇ, 13, 8.2 syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //
RArṇ, 14, 142.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
RArṇ, 15, 42.2 mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /
RArṇ, 16, 67.2 tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //
RArṇ, 18, 164.1 catuḥṣaṣṭyaṃśato vedho māsaikāddaśavedhakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 1.0 rasabhedaścaikakatvaṃ ca tābhyāṃ rasabhedaikakatvābhyāṃ snehasyāvacāryamāṇasya catuḥṣaṣṭir vicāraṇā bhavati //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
Tantrāloka
TĀ, 3, 254.2 tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam //
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā /
TĀ, 7, 10.1 ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake /
Ānandakanda
ĀK, 1, 4, 95.1 pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca /
ĀK, 1, 4, 163.1 taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet /
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 360.2 taptakhalve catuḥṣaṣṭiniṣkasūtaṃ sucāritam //
ĀK, 1, 4, 367.2 catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi //
ĀK, 1, 4, 368.2 catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite //
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 5, 71.2 catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ //
ĀK, 1, 5, 77.1 catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
ĀK, 1, 5, 79.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ /
ĀK, 1, 5, 83.1 dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
ĀK, 1, 6, 126.1 catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu /
ĀK, 1, 10, 12.1 samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet /
ĀK, 1, 10, 24.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai //
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 40.2 jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 46.1 samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 56.1 bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 67.2 catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye //
ĀK, 1, 10, 72.1 pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 76.2 pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 81.1 pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 85.1 pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 89.2 pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 94.1 jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 98.2 pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 21, 74.2 catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi //
ĀK, 1, 23, 426.1 catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam /
ĀK, 1, 23, 721.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
ĀK, 1, 25, 94.2 catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //
ĀK, 2, 9, 7.1 divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 2, 9, 98.0 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 9, 109.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 7.0 śikṣiteti kāmaśāstroktagītavāditralāsyādicatuḥṣaṣṭikalāśikṣitā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 182.1 catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 182.2 catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 3.0 karañjo bṛhatkarañjaḥ asya bījaṃ phalaṃ catuḥṣaṣṭiśāṇamityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 40.1 guñjānāṃ catuḥṣaṣṭyā bhāreṇa ca mitaṃ ca tat /
Gheraṇḍasaṃhitā
GherS, 5, 40.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 42.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 44.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 51.2 catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret /
GherS, 5, 94.2 ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.2 catuḥṣaṣṭyāṃśaṃ hemapatraṃ māyūramāyunā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
Haribhaktivilāsa
HBhVil, 5, 73.2 catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ //
HBhVil, 5, 131.8 vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ /
Janmamaraṇavicāra
JanMVic, 1, 74.1 sthūlaiḥ saha catuḥṣaṣṭir daśanā viṃśatir nakhāḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 22.1 catuḥṣaṣṭigaṇo hy eṣa auṣadhīnāṃ prakīrtitaḥ /
MuA zu RHT, 3, 9.2, 10.0 catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate //
MuA zu RHT, 5, 32.2, 8.0 tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 12.2, 5.0 catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 78.3, 2.0 evaṃ kṛte catuḥṣaṣṭyaṃśato bījaprakṣepe kṛte //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 79.2, 2.0 somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
RRSṬīkā zu RRS, 11, 86.2, 2.0 divyamūlikāścatuḥṣaṣṭimūlikāḥ prāguktāstābhistadrasena mardanasvedanādinā pakṣacchedāt //
Rasasaṃketakalikā
RSK, 2, 22.2 catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam //
RSK, 2, 42.1 catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /
Rasārṇavakalpa
RAK, 1, 135.1 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
RAK, 1, 260.1 catuḥṣaṣṭiprayogena śulvavedhaṃ pradāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 50.2 catuḥṣaṣṭisvarūpā ca śatarūpāṭṭahāsinī //
SkPur (Rkh), Revākhaṇḍa, 164, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //