Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Varāhapurāṇa
Kathāsaritsāgara
Dhanurveda
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 8, 3.4 yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.2 śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
Aṣṭasāhasrikā
ASāh, 3, 19.5 atha khalu māraḥ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
Lalitavistara
LalVis, 14, 8.3 caturaṅgasainyavyūhitaḥ parivāraścodyukto 'bhūt kumārasyāntaḥpuraṃ pratimaṇḍayitum /
Mahābhārata
MBh, 1, 63, 7.2 balena caturaṅgeṇa vṛtaḥ paramavalgunā /
MBh, 1, 68, 1.7 rājapreṣaṇikā viprāścaturaṅgabalānvitāḥ /
MBh, 1, 105, 7.15 balena caturaṅgena yayau madrapateḥ puram /
MBh, 2, 24, 12.2 balena caturaṅgeṇa niveśam akarot prabhuḥ //
MBh, 3, 17, 2.2 caturaṅgabalopetā śālvarājābhipālitā //
MBh, 3, 21, 13.2 kᄆptena caturaṅgeṇa balena jitakāśinā //
MBh, 5, 19, 1.3 mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram //
MBh, 5, 113, 18.2 ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam //
MBh, 6, 4, 31.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
MBh, 9, 8, 34.2 caturaṅgakṣaye ghore pūrvaṃ devāsuropame //
MBh, 9, 18, 40.2 balena caturaṅgeṇa nānādeśyā nyavārayan //
MBh, 9, 39, 17.2 niryayau nagarāccāpi caturaṅgabalānvitaḥ //
MBh, 12, 103, 16.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira /
Rāmāyaṇa
Rām, Ay, 87, 3.2 vṛto mahatyā nādinyā senayā caturaṅgayā //
Rām, Yu, 3, 24.2 caturaṅgeṇa sainyena yodhāstatrāpyanuttamāḥ //
Rām, Yu, 28, 23.1 tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 2, 8, 54.0 saptame caturaṅgabalapratyavekṣaṇaprayāsaḥ //
Divyāvadāna
Divyāv, 3, 151.0 sa saṃjātāmarṣo 'mātyānāmantrayate saṃnāhayantu bhavantaścaturaṅgaṃ balakāyam //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 155.0 śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ //
Matsyapurāṇa
MPur, 148, 86.1 candrādityāvaśvinau ca caturaṅgabalānvitau /
Varāhapurāṇa
VarPur, 27, 12.1 balena caturaṅgeṇa hantukāmo bhavaṃ mṛdhe /
Kathāsaritsāgara
KSS, 1, 3, 76.2 yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam //
Dhanurveda
DhanV, 1, 222.1 samprūjya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //