Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 27.2 hṛṣīkeśa jagannātha jagaddhāma namo'stu te //
MPur, 1, 33.2 prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate //
MPur, 2, 7.2 tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam //
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 2, 28.1 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat /
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 10, 14.2 sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca //
MPur, 11, 20.2 dharmādharmātmakasyāpi jagatastu parīkṣaṇam //
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 23, 3.1 yadānandakaraṃ brahma jagatkleśavināśanam /
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 52, 20.3 vāsudevo jaganmūrtistasya sambhūtayo hy amī //
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 31.2 aghorakalpavṛttāntaprasaṅgena jagatsthitim /
MPur, 59, 3.3 taḍāgavidhivatsarvamāsādya jagadīśvara //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 61, 38.2 jagadvīkṣya sa kopena pītavānvaruṇālayam //
MPur, 63, 11.2 namo bhavānyai kāminyai kāmadevyai jagatpriye //
MPur, 70, 15.2 bhartāraṃ jagatāmīśamanantamaparājitam //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 83, 42.2 annādbhavanti bhūtāni jagadannena vartate //
MPur, 93, 66.1 dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka /
MPur, 97, 2.3 sūryāgnicandrarūpeṇa tattridhā jagati sthitam //
MPur, 97, 16.2 sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre //
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 129, 12.1 teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 132, 9.2 dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat //
MPur, 139, 25.1 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya /
MPur, 140, 75.1 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam /
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 148, 76.1 sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ /
MPur, 150, 18.1 jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā /
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 141.2 ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ //
MPur, 150, 142.1 ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram /
MPur, 150, 168.1 visphūrjatkarasampātasamākrāntajagattrayam /
MPur, 150, 177.2 gambhīrāsphoṭanirhrādajagaddhṛdayaghaṭṭakaḥ //
MPur, 153, 13.1 tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram /
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
MPur, 153, 166.1 lokāvasādamekatra jagatpālanamekataḥ /
MPur, 153, 171.1 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ /
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 32.2 kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ //
MPur, 154, 62.1 viraheṇa harastasyā matvā śūnyaṃ jagattrayam /
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 250.2 tato bhavo jagaddhetorvyabhavajjātavedasam //
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 313.1 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ /
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 344.2 nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum //
MPur, 154, 357.1 kurute jagataḥ kṛtyamuttamādhamamadhyamam /
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 411.2 jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ //
MPur, 154, 441.2 svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ //
MPur, 154, 448.2 śobhase deva rūpeṇa jagadānandadāyinā //
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 504.1 kāyenātiviśālena jagadāpūrayattadā /
MPur, 154, 527.2 carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ //
MPur, 154, 538.3 jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ //
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
MPur, 159, 23.1 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 164, 2.1 padmarūpamabhūdetatkathaṃ hemamayaṃ jagat /
MPur, 164, 4.2 kathaṃ pādme mahākalpe tava padmamayaṃ jagat /
MPur, 164, 8.2 kathaṃ cotthāya bhagavānsṛjate nikhilaṃ jagat //
MPur, 165, 23.2 jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat //
MPur, 166, 5.1 vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
MPur, 167, 21.2 na hīdṛśaṃ jagatkleśamayuktaṃ satyamarhati //
MPur, 167, 62.1 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 168, 3.2 nirākāśe toyamaye sūkṣme jagati gahvare //
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
MPur, 174, 24.2 himavattoyapūrṇābhirbhābhirāhlādayañjagat //
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
MPur, 174, 35.2 yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ //
MPur, 175, 6.2 jagatastrāsajananaṃ yugasaṃvartakopamam //
MPur, 175, 49.2 jagato dahanākāṅkṣī putro'gniḥ samapadyata //
MPur, 175, 51.2 kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām //
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
MPur, 176, 4.2 parivartasyahorātraṃ kālaṃ jagati yojayan //
MPur, 176, 6.2 tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat //