Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 69.2 jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ //
BCar, 1, 70.2 uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena //
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 4, 82.2 viṣayānavajānāsi yatra saktamidaṃ jagat //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 5, 78.1 tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 6, 10.2 āśayācchliṣyati jagannāsti niṣkāraṇā svatā //
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 9, 63.2 ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 12, 88.1 yasmācca tadapi prāpya punarāvartate jagat /
BCar, 13, 7.1 tato dhanuḥ puṣpamayaṃ gṛhītvā śarān jaganmohakarāṃśca pañca /
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //