Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.2 adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ //
BKŚS, 5, 100.2 paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam //
BKŚS, 5, 145.2 jagatpracalanācāryo nabhasvān api nācalat //
BKŚS, 6, 2.1 putrajanma narendrasya jagataḥ sukhajanma ca /
BKŚS, 7, 64.2 haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat //
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 17, 28.1 rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe /
BKŚS, 17, 152.2 tadgītamātraviṣayaśrotramātrajagat tadā //
BKŚS, 18, 164.2 śūnyam adya jagajjātam adya mātā mṛtā mama //
BKŚS, 18, 185.1 saṃkocitajagacchāye pratāpena visāriṇā /
BKŚS, 18, 266.2 trātārau jagato vande pārvatīparameśvarau //
BKŚS, 18, 280.2 sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ //
BKŚS, 18, 554.2 jagato 'pi varas tasmād bhavān evāstu no varaḥ //
BKŚS, 19, 104.2 yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat //
BKŚS, 21, 14.2 prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva //
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 24, 64.1 śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ /
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 28, 12.1 athodvṛtya jagatsārān asau mahyam adarśayat /