Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 8.1 tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ /
GarPur, 1, 1, 13.1 jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
GarPur, 1, 2, 3.3 vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.2 kīdṛśairavatāraiśca kasminyāti layaṃ jagat //
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 42.1 avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat /
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 149.1 jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā /
GarPur, 1, 16, 3.2 sarvasya jagato mūlaṃ sarvagaṃ parameśvaram //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 33, 10.2 prasavitre jagaddhātre jagadvidhvaṃsine namaḥ //
GarPur, 1, 33, 10.2 prasavitre jagaddhātre jagadvidhvaṃsine namaḥ //
GarPur, 1, 50, 19.2 yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 67, 10.2 vāmā hyamṛtarūpā ca jagadāpyāyane sthitā //
GarPur, 1, 67, 11.1 dakṣiṇā raudrabhāgena jagacchoṣayate sadā /
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 89, 7.1 tato 'sau praṇipatyāha brahmāṇaṃ jagato gatim /
GarPur, 1, 89, 23.2 saṃtarpyate jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ //
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
GarPur, 1, 89, 50.1 taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 92, 16.1 vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ /
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 114, 72.2 vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat //
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 124, 17.2 kṣamasva jagatāṃ nātha trailokyādhipate hara //
GarPur, 1, 131, 15.1 śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
GarPur, 1, 131, 21.1 jagaddhitāya kṛṣṇāya govindāya namonamaḥ /
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //