Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 4, 10, 7.0 īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati //
AB, 5, 4, 5.0 tā u daśa jagatyo jagatprātaḥsavana eṣa tryahas tena caturthasyāhno rūpam //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
Atharvaprāyaścittāni
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 39, 4.1 dhātā dadhātu no rayim īśāno jagatas patiḥ /
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 4.1 svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ /
AVŚ, 3, 12, 7.1 emāṃ kumāras taruṇa ā vatso jagatā saha /
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 5, 17, 7.1 ye garbhā avapadyante jagad yac cāpalupyate /
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 44, 1.1 asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 77, 1.1 asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 7, 17, 1.1 dhātā dadhātu no rayim īśāno jagataspatiḥ /
AVŚ, 8, 5, 11.1 uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva /
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 9, 10, 3.1 jagatā sindhuṃ divy askabhāyad rathaṃtare sūryaṃ pary apaśyat /
AVŚ, 12, 1, 6.1 viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
BaudhDhS, 4, 5, 21.1 yathodyaṃś candramā hanti jagatas tamaso bhayam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 11.0 gāyatrīprātaḥsavanaḥ prathamas trirātras triṣṭuṅmādhyaṃdino jagattṛtīyasavanaḥ //
BaudhŚS, 16, 10, 12.0 jagatprātaḥsavano dvitīyas trirātro gāyatrīmādhyaṃdinas triṣṭuptṛtīyasavanaḥ //
BaudhŚS, 16, 10, 13.0 triṣṭupprātaḥsavanas tṛtīyas trirātro jaganmādhyaṃdino gāyatrītṛtīyasavana iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.6 ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ /
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
Gopathabrāhmaṇa
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 5.5 mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
Jaiminīyabrāhmaṇa
JB, 1, 74, 2.2 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtam /
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 8, 16.0 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtaṃ devā okāṃsi cakrira iti //
Kauśikasūtra
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 18.0 etam u ha viśantaṃ jagad anu sarvaṃ viśati //
Kaṭhopaniṣad
KaṭhUp, 2, 11.1 kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
Kāṭhakasaṃhitā
KS, 8, 3, 13.0 jagacchandā vaiśyaḥ //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 21, 4, 35.0 yaḥ puruṣamātras sa jagaccit //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 1.7 jagad asi //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
MS, 2, 9, 3, 14.0 jagatas pataye namaḥ //
MS, 2, 11, 3, 2.0 jagac ca me dhanaṃ ca me //
MS, 2, 13, 9, 4.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
MS, 3, 16, 3, 20.1 upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
MS, 3, 16, 4, 17.1 viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
Mānavagṛhyasūtra
MānGS, 2, 11, 12.4 ā vatso jagatā saha ā dadhnaḥ kalaśam airayam /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 2.3 yasyāṃ bhūtaṃ samabhavad yasyāṃ viśvam idaṃ jagat /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 4.2 urvīm apaśyaj jagataḥ pratiṣṭhām /
TB, 1, 2, 1, 4.5 yābhir adṛṃhaj jagataḥ pratiṣṭhām /
Taittirīyasaṃhitā
TS, 2, 4, 5, 1.5 dhātā dadātu no rayim īśāno jagatas patiḥ /
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 4, 5, 2, 1.6 namo bhavasya hetyai jagatām pataye namaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 47.3 viśvebhyas tvā devebhyo jagacchandasaṃ gṛhṇāmi /
Vārāhagṛhyasūtra
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 2.1 yat paryapaśyat salilasya madhya urvyā sthānaṃ jagataḥ pratiṣṭhām /
VārŚS, 2, 1, 1, 50.2 yo 'sya kauṣṭhya jagataḥ pārthivasyaika idvaśī /
VārŚS, 2, 1, 8, 5.3 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.3 sa indriyair jagato 'sya jñānād anyonyasya jñeyāt parameṣṭhī vibhājaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 12, 2.11 vairūpe sāmann iha tat śakeyaṃ jagaty enaṃ vikṣv āveśayāni /
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 4, 5, 9, 8.5 sarvaṃ vā idam ātmā jagat /
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
Ṛgveda
ṚV, 1, 35, 1.2 hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye //
ṚV, 1, 48, 8.1 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī /
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 25.1 jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat /
ṚV, 1, 186, 1.2 api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā //
ṚV, 2, 31, 5.1 uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā /
ṚV, 4, 13, 3.2 taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti //
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 6, 22, 9.1 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk /
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 32, 22.2 īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ //
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 8, 9, 11.1 yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jagatpā uta nas tanūpā /
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
Ṛgvedakhilāni
ṚVKh, 1, 2, 5.1 vāsātyau citrau jagato nidhānau dyāvābhūmī śṛṇutaṃ rodasī me /
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat //
ṚVKh, 4, 2, 3.2 bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
Avadānaśataka
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
Buddhacarita
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 20.2 devā nanandurvigate 'pi rāge magnasya duḥkhe jagato hitāya //
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 69.2 jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ //
BCar, 1, 70.2 uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena //
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 4, 82.2 viṣayānavajānāsi yatra saktamidaṃ jagat //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
BCar, 5, 14.1 iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān /
BCar, 5, 18.1 jagati kṣayadharmake mumukṣurmṛgaye 'haṃ śivamakṣayaṃ padaṃ tat /
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 5, 78.1 tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
BCar, 5, 78.2 turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca //
BCar, 6, 10.2 āśayācchliṣyati jagannāsti niṣkāraṇā svatā //
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 9, 63.2 ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 12, 88.1 yasmācca tadapi prāpya punarāvartate jagat /
BCar, 13, 7.1 tato dhanuḥ puṣpamayaṃ gṛhītvā śarān jaganmohakarāṃśca pañca /
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
Carakasaṃhitā
Ca, Sū., 3, 30.3 cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 27.1 mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ /
Ca, Sū., 13, 3.2 jagaddhitārthaṃ papraccha vahniveśaḥ svasaṃśayam //
Ca, Sū., 25, 23.2 cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Cik., 3, 9.2 jagaddhitārthaṃ tat sarvaṃ bhagavan vaktumarhasi //
Ca, Cik., 22, 3.1 jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ /
Ca, Cik., 2, 1, 12.1 yayā viyukto nistrīkam aratir manyate jagat /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 10, 15.5 īkāre ītibahulaṃ jagaditi /
LalVis, 10, 15.6 ukāre upadravabahulaṃ jagaditi /
LalVis, 10, 15.7 ūkāre ūnasattvaṃ jagaditi /
LalVis, 11, 11.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati //
LalVis, 11, 13.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati //
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
LalVis, 11, 17.2 ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati //
Mahābhārata
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 1, 37.2 punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye //
MBh, 1, 1, 63.40 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet /
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 1, 195.3 ajñānatimirāndhasya kāvasthā jagato bhavet /
MBh, 1, 1, 195.5 jagaddhitāya janito mahābhāratacandramāḥ //
MBh, 1, 1, 214.7 jagaddhitāya janito mahābhāratacandramāḥ /
MBh, 1, 1, 214.26 ajñānatimirāndhe kā vyavasthā jagato bhavet /
MBh, 1, 16, 27.8 yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram /
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 33, 20.2 adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat //
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 57, 84.1 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ /
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 1, 61, 81.1 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ /
MBh, 1, 68, 57.2 aputrasya jagacchūnyam aputrasya gṛheṇa kim /
MBh, 1, 71, 36.4 surāśca viśve ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti /
MBh, 1, 92, 24.17 śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat /
MBh, 1, 93, 9.1 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām /
MBh, 1, 102, 15.14 bhāvenāgamayuktena sarvaṃ vedayate jagat /
MBh, 1, 123, 75.2 jagad vinirdahed etad alpatejasi pātitam //
MBh, 1, 129, 18.44 kathaṃ na vācyatāṃ tāta gacchema jagatastathā /
MBh, 1, 130, 16.2 kathaṃ na vadhyatāṃ tāta gacchema jagatastathā //
MBh, 1, 134, 18.28 asmān arakṣad yo devo jagad yasya vaśe sthitam /
MBh, 1, 137, 16.83 vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam /
MBh, 1, 142, 24.4 balam āhārayāmāsa yad vāyor jagataḥ kṣaye /
MBh, 1, 146, 27.7 etajjagad idaṃ sarvam ātmanā na samaṃ kila //
MBh, 1, 162, 18.13 jagatpradīpāya jagaddhitaiṣiṇe /
MBh, 1, 162, 18.13 jagatpradīpāya jagaddhitaiṣiṇe /
MBh, 1, 162, 18.19 jagatprasūtisthitināśahetave /
MBh, 1, 171, 18.1 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat /
MBh, 1, 199, 24.3 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat /
MBh, 1, 202, 18.2 śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā //
MBh, 1, 202, 25.2 jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā //
MBh, 1, 203, 2.2 pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā //
MBh, 1, 218, 18.3 prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat //
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 221, 3.2 jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ //
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 225, 5.2 dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam //
MBh, 2, 0, 1.5 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 2, 18, 12.2 mama kāryaṃ jagatkāryaṃ tathā kuru narottama //
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 30, 11.1 jagatastasthuṣāṃ śreṣṭhaḥ prabhavaścāpyayaśca ha /
MBh, 2, 33, 16.1 iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ /
MBh, 2, 35, 10.2 jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam //
MBh, 2, 38, 16.1 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ /
MBh, 2, 39, 6.1 yadyayaṃ jagataḥ kartā yathainaṃ mūrkha manyase /
MBh, 2, 41, 1.3 nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ //
MBh, 2, 41, 17.2 samāveśayase sarvaṃ jagat kevalakāmyayā //
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 3, 2, 20.1 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat /
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 13, 34.2 ātmanyevātmasātkṛtvā jagad āsse paraṃtapa //
MBh, 3, 27, 8.2 sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā //
MBh, 3, 30, 37.2 kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat //
MBh, 3, 32, 23.2 apratiṣṭhe tamasyetaj jaganmajjed anindite //
MBh, 3, 34, 47.1 dharmamūlaṃ jagad rājan nānyaddharmād viśiṣyate /
MBh, 3, 38, 9.2 tayā prayuktayā samyag jagat sarvaṃ prakāśate /
MBh, 3, 41, 2.2 yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat //
MBh, 3, 41, 8.2 yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat //
MBh, 3, 41, 15.2 jagad vinirdahet sarvam alpatejasi pātitam //
MBh, 3, 65, 11.2 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva //
MBh, 3, 81, 108.2 surāsurasya jagato gatis tvam asi śūladhṛk //
MBh, 3, 82, 18.2 tvanmukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ //
MBh, 3, 88, 25.2 tatra kṛtsnaṃ jagat pārtha tīrthānyāyatanāni ca //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 100, 11.2 jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam //
MBh, 3, 100, 16.1 jagatyupaśamaṃ yāte naṣṭayajñotsavakriye /
MBh, 3, 100, 18.2 tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho /
MBh, 3, 100, 19.2 vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā //
MBh, 3, 101, 7.2 taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam //
MBh, 3, 102, 4.3 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat //
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 124, 23.2 vyāttānano ghoradṛṣṭir grasann iva jagad balāt //
MBh, 3, 147, 24.1 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā /
MBh, 3, 160, 29.1 tathā tamisrahā devo mayūkhair bhāvayañjagat /
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 186, 17.2 ādito manujavyāghra kṛtsnasya jagataḥ kṣaye //
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 186, 109.3 phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā //
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 186, 124.2 yakṣagandharvanāgāśca jagat sthāvarajaṅgamam //
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 186, 127.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
MBh, 3, 187, 42.2 viklavo 'si mayā jñātas tatas te darśitaṃ jagat //
MBh, 3, 188, 3.2 punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim //
MBh, 3, 188, 29.1 mlecchabhūtaṃ jagat sarvaṃ niṣkriyaṃ yajñavarjitam /
MBh, 3, 188, 37.1 mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata /
MBh, 3, 188, 40.1 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam /
MBh, 3, 188, 45.1 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira /
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 192, 21.3 puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum //
MBh, 3, 201, 15.1 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ /
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 3, 209, 16.1 yas tu viśvasya jagato buddhim ākramya tiṣṭhati /
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 215, 18.1 ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat /
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 221, 30.2 cacāla vyanadaccorvī tamobhūtaṃ jagat prabho //
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 4, 1, 1.14 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 5, 10, 1.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam /
MBh, 5, 10, 9.2 jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana //
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 10, 46.1 arājakaṃ jagat sarvam abhibhūtam upadravaiḥ /
MBh, 5, 12, 2.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho /
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 13, 10.2 gatiśca nastvaṃ deveśa pūrvajo jagataḥ prabhuḥ /
MBh, 5, 15, 4.1 ṛṣiyānena divyena mām upaihi jagatpate /
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 15, 17.1 mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam /
MBh, 5, 16, 2.2 tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana //
MBh, 5, 16, 7.1 tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat /
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 52, 3.2 sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ //
MBh, 5, 60, 13.2 jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā //
MBh, 5, 66, 7.1 ekato vā jagat kṛtsnam ekato vā janārdanaḥ /
MBh, 5, 66, 7.2 sārato jagataḥ kṛtsnād atirikto janārdanaḥ //
MBh, 5, 66, 8.1 bhasma kuryājjagad idaṃ manasaiva janārdanaḥ /
MBh, 5, 66, 8.2 na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam //
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 66, 14.1 īśan api mahāyogī sarvasya jagato hariḥ /
MBh, 5, 77, 12.1 mama cāpi sa vadhyo vai jagataścāpi bhārata /
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 95, 5.1 te ca kṣayānte jagato hitvā lokatrayaṃ sadā /
MBh, 5, 97, 5.2 uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat //
MBh, 5, 97, 7.1 airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ /
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 122, 16.2 śame śarma bhavet tāta sarvasya jagatastathā //
MBh, 5, 130, 18.2 rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca //
MBh, 5, 130, 18.2 rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca //
MBh, 5, 149, 33.2 sarvasya jagatastāta sārāsāraṃ balābalam /
MBh, 5, 153, 20.1 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat /
MBh, 5, 155, 10.2 vibhīṣayann iva jagat pāṇḍavān abhyavartata //
MBh, 5, 165, 12.1 sarvasya jagataścaiva gāṅgeya na mṛṣā vade /
MBh, 5, 165, 23.1 spardhate hi sadā nityaṃ sarveṇa jagatā saha /
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 6, 3, 19.1 pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat /
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 5, 21.1 yasya bhūmistasya sarvaṃ jagat sthāvarajaṅgamam /
MBh, 6, 6, 3.3 jagat sthitāni sarvāṇi samānyāhur manīṣiṇaḥ //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 6, 12, 4.2 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat /
MBh, 6, 13, 47.1 yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat /
MBh, 6, 19, 37.2 rajaścoddhūyamānaṃ tu tamasācchādayajjagat //
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 7, 6.2 ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā //
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, BhaGī 8, 26.1 śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
MBh, 6, BhaGī 9, 4.1 mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā /
MBh, 6, BhaGī 9, 10.2 hetunānena kaunteya jagadviparivartate //
MBh, 6, BhaGī 9, 17.1 pitāhamasya jagato mātā dhātā pitāmahaḥ /
MBh, 6, BhaGī 10, 42.2 viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat //
MBh, 6, BhaGī 11, 7.1 ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram /
MBh, 6, BhaGī 11, 13.1 tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā /
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, BhaGī 11, 36.2 sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca /
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, BhaGī 16, 8.1 asatyamapratiṣṭhaṃ te jagadāhuranīśvaram /
MBh, 6, BhaGī 16, 9.2 prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ //
MBh, 6, 49, 40.3 jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam //
MBh, 6, 52, 17.2 sarvasya jagato goptā goptā yasya janārdanaḥ //
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 61, 63.2 jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho //
MBh, 6, 62, 7.2 jagato 'nugrahārthāya yācito me jagatpatiḥ //
MBh, 6, 62, 13.1 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ /
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 63, 9.2 sraṣṭāraṃ jagataścāpi mahātmā prabhur avyayaḥ //
MBh, 6, 63, 21.2 sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram /
MBh, 6, 80, 9.2 pravivyathur mahārāja vyākulaṃ cāpyabhūjjagat //
MBh, 6, 97, 24.1 tataḥ prakāśam abhavajjagat sarvaṃ mahīpate /
MBh, 6, 116, 32.1 manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ /
MBh, 7, 2, 11.2 jagatyanitye satataṃ pradhāvati pracintayann asthiram adya lakṣaye /
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 6, 30.2 kurupāṇḍavasainyānāṃ śabdenānādayajjagat //
MBh, 7, 28, 24.2 aparā paśyati jagat kurvāṇaṃ sādhvasādhunī //
MBh, 7, 51, 42.2 jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā //
MBh, 7, 64, 43.2 pārthabhūtam amanyanta jagat kālena mohitāḥ //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 74, 10.2 tathāgacchaddhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat //
MBh, 7, 85, 86.1 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 102, 2.2 prakṣaye jagatastīvre yugānta iva bhārata //
MBh, 7, 110, 24.3 tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ //
MBh, 7, 121, 17.1 vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ /
MBh, 7, 124, 12.1 tvatprasādāddhṛṣīkeśa jagat sthāvarajaṅgamam /
MBh, 7, 124, 13.2 tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama //
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 7, 134, 80.1 kariṣyasi jagat sarvam apāñcālaṃ kilācyuta /
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 171, 6.1 yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram /
MBh, 7, 172, 55.2 tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim //
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 7, 172, 83.1 sa bhavān devavat prājño jñātvā bhavamayaṃ jagat /
MBh, 8, 19, 69.2 unmattaraṅgapratimaṃ śabdenāpūrayaj jagat //
MBh, 8, 22, 49.1 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati /
MBh, 8, 24, 42.1 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim /
MBh, 8, 24, 84.2 agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat //
MBh, 8, 24, 84.2 agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat //
MBh, 8, 24, 90.1 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat /
MBh, 8, 46, 19.2 paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat //
MBh, 8, 49, 13.2 tvam asya jagatas tāta vettha sarvaṃ gatāgatam /
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 8, 63, 58.1 śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam /
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 8, 64, 24.2 idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā /
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 9, 1, 33.1 prāyaḥ strīśeṣam abhavajjagat kālena mohitam /
MBh, 9, 1, 36.1 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha /
MBh, 9, 4, 45.1 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam /
MBh, 9, 13, 19.1 yathā hi bhagavān agnir jagad dagdhvā carācaram /
MBh, 9, 18, 25.1 yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ /
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 23, 58.1 sarvam āsījjagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ /
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 9, 37, 3.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat /
MBh, 9, 37, 43.3 surāsurasya jagato gatistvam asi śūladhṛk //
MBh, 9, 39, 15.2 viśvasya jagato goptā bhaviṣyati suto mama //
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 64, 34.2 drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye //
MBh, 10, 1, 24.2 sarvasya jagato dhātrī śarvarī samapadyata //
MBh, 10, 17, 9.2 viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā //
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 12, 10, 28.1 avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat /
MBh, 12, 28, 43.1 saṃnimajjajjagad idaṃ gambhīre kālasāgare /
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 12, 41, 7.1 eṣa nātho hi jagato bhavatāṃ ca mayā saha /
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 47, 22.2 vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam //
MBh, 12, 47, 38.1 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat /
MBh, 12, 59, 12.2 yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim //
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 111, 23.1 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam /
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 149, 41.2 sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat //
MBh, 12, 152, 16.3 dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat //
MBh, 12, 160, 20.2 jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam //
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 175, 1.2 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam /
MBh, 12, 175, 37.2 tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ //
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 185, 25.1 eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ /
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 195, 1.3 jalāt prasūtā jagatī jagatyāṃ jāyate jagat //
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 199, 12.1 kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat /
MBh, 12, 202, 23.1 nirviceṣṭaṃ jagaccāpi babhūvātibhṛśaṃ tadā /
MBh, 12, 202, 27.3 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat //
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 203, 23.2 hetuyuktam ataḥ sarvaṃ jagat samparivartate //
MBh, 12, 203, 26.2 mūlaprakṛtayo 'ṣṭau tā jagad etāsvavasthitam //
MBh, 12, 203, 34.1 ete bhāvā jagat sarvaṃ vahanti sacarācaram /
MBh, 12, 204, 9.1 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat /
MBh, 12, 208, 4.2 atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat //
MBh, 12, 210, 32.2 tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate //
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 220, 91.2 kartum utsahate loke dṛṣṭvā samprasthitaṃ jagat //
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 75.2 sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat //
MBh, 12, 227, 12.3 svabhāvasrotasā vṛttam uhyate satataṃ jagat //
MBh, 12, 229, 24.1 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam /
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 237, 27.1 uttāna āsyena havir juhoti lokasya nābhir jagataḥ pratiṣṭhā /
MBh, 12, 237, 33.1 yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvān sa lokān adhigacchatīha /
MBh, 12, 248, 17.1 tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram /
MBh, 12, 249, 8.1 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam /
MBh, 12, 249, 12.1 tvadbhavaṃ hi jagannātha jagat sthāvarajaṅgamam /
MBh, 12, 258, 28.2 tadā śūnyaṃ jagat tasya yadā mātrā viyujyate //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 271, 7.2 viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa //
MBh, 12, 271, 20.2 ekādaśavikārātmā jagat pibati raśmibhiḥ //
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 273, 51.1 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ /
MBh, 12, 274, 58.1 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā /
MBh, 12, 278, 8.2 prabhaviṣṇuśca kośasya jagataśca tathā prabhuḥ //
MBh, 12, 285, 28.2 ahaṃ hi paśyāmi narendra devaṃ viśvasya viṣṇuṃ jagataḥ pradhānam //
MBh, 12, 289, 21.2 antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat //
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 13.2 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 35.1 etad akṣaram ityuktaṃ kṣaratīdaṃ yathā jagat /
MBh, 12, 291, 35.2 jaganmohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam //
MBh, 12, 300, 7.1 jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ /
MBh, 12, 302, 1.3 kṛtsnasya caiva jagatastiṣṭhantyanapagāḥ sadā //
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 12, 314, 8.2 yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā //
MBh, 12, 315, 55.2 sahasodīryate tāta jagat pravyathate tadā //
MBh, 12, 316, 44.1 idaṃ viśvaṃ jagat sarvam ajagaccāpi yad bhavet /
MBh, 12, 320, 24.2 pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam //
MBh, 12, 321, 24.3 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat //
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 326, 28.1 jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 40.1 mattaḥ sarvaṃ sambhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 42.3 icchanmuhūrtānnaśyeyam īśo 'haṃ jagato guruḥ //
MBh, 12, 326, 66.2 tato yugasahasrānte saṃhariṣye jagat punaḥ /
MBh, 12, 326, 67.2 tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā //
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 327, 30.3 aṣṭābhyaḥ prakṛtibhyaśca jātaṃ viśvam idaṃ jagat //
MBh, 12, 327, 69.1 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ /
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 328, 36.1 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ /
MBh, 12, 328, 52.2 agnīṣomātmakaṃ tasmājjagat kṛtsnaṃ carācaram //
MBh, 12, 329, 6.6 hito devair mānuṣair jagata iti /
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 50.4 tena jagad dhāryate //
MBh, 12, 330, 1.3 bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak //
MBh, 12, 330, 2.1 bodhanāt tāpanāccaiva jagato harṣaṇaṃ bhavet /
MBh, 12, 330, 56.3 nyasyāyudhāni viśveśa jagato hitakāmyayā //
MBh, 12, 330, 63.2 uvāca devam īśānam īśaḥ sa jagato hariḥ //
MBh, 12, 335, 11.1 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
MBh, 12, 335, 17.3 jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām //
MBh, 12, 336, 24.1 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam /
MBh, 12, 336, 24.2 cintayāmāsa puruṣaṃ jagatsargakaraṃ prabhuḥ //
MBh, 12, 336, 58.1 yadyekāntibhir ākīrṇaṃ jagat syāt kurunandana /
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 12, 338, 16.3 kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā //
MBh, 12, 339, 19.3 matto jagajjaṅgamaṃ sthāvaraṃ ca sarve vedāḥ sarahasyā hi putra //
MBh, 13, 1, 46.2 sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 129.1 nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram /
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 15, 27.2 saprajāpatiśakrāntaṃ jaganmām abhyudaikṣata //
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 16, 4.1 tato māṃ jagato mātā dharaṇī sarvapāvanī /
MBh, 13, 17, 4.3 śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ //
MBh, 13, 17, 21.2 stavarājeti vikhyāto jagatyamarapūjitaḥ /
MBh, 13, 17, 109.1 prabhāvātmā jagatkālastālo lokahitastaruḥ /
MBh, 13, 17, 150.1 vimukto muktatejāśca śrīmāñ śrīvardhano jagat /
MBh, 13, 18, 30.2 itihāsasya kartā ca putraste jagato hitaḥ //
MBh, 13, 27, 34.2 kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat //
MBh, 13, 40, 36.2 api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat //
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 62, 7.2 annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho //
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 65, 19.1 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca /
MBh, 13, 75, 10.1 ūrjasvinya ūrjamedhāśca yajño garbho 'mṛtasya jagataśca pratiṣṭhā /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 85, 31.1 vayaṃ ca bhagavan sarve jagacca sacarācaram /
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 85, 43.2 bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat //
MBh, 13, 85, 46.2 ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ //
MBh, 13, 134, 25.2 yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe //
MBh, 13, 135, 44.2 auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ //
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 139, 28.2 mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya //
MBh, 13, 141, 10.1 jagad vitimiraṃ cāpi pradīptam akarot tadā /
MBh, 13, 143, 10.2 sa bhūtānāṃ bhāvano bhūtabhavyaḥ sa viśvasyāsya jagataścāpi goptā //
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 13, 146, 6.1 yāsya ghoratamā mūrtir jagat saṃharate tayā /
MBh, 13, 146, 29.2 bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat /
MBh, 14, 19, 8.1 akarmā cāvikāṅkṣaśca paśyañ jagad aśāśvatam /
MBh, 14, 25, 3.2 catvāra ete hotāro yair idaṃ jagad āvṛtam //
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
MBh, 14, 42, 9.2 vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 44, 15.1 ādir viśvasya jagato viṣṇur brahmamayo mahān /
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
MBh, 14, 54, 1.2 abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana /
MBh, 14, 68, 17.2 abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat //
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 16, 10.1 gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ /
MBh, 15, 20, 13.2 jagat saṃplāvayāmāsa dhṛtarāṣṭradayāmbudhiḥ //
MBh, 16, 2, 14.2 kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ //
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //
MBh, 16, 9, 33.1 kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya /
Manusmṛti
ManuS, 1, 52.1 yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
ManuS, 1, 111.1 jagataś ca samutpattiṃ saṃskāravidhim eva ca /
ManuS, 3, 201.2 devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ //
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 103.1 nityam udyatadaṇḍasya kṛtsnam udvijate jagat /
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 9, 241.2 īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 3.2 svar lokaḥ kaṭideśe tu nābhideśe mahar jagat //
Rāmāyaṇa
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 9, 28.2 vavarṣa sahasā devo jagat prahlādayaṃs tadā //
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 32, 9.1 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 10, 22.2 jagac ca pṛthivī caiva sagandharvā sarākṣasā //
Rām, Ay, 30, 14.1 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
Rām, Ay, 36, 5.2 paritrātā janasyāsya jagataḥ kva nu gacchati //
Rām, Ay, 36, 14.2 na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat //
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 77, 8.2 kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam //
Rām, Ay, 102, 3.2 asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ //
Rām, Ay, 102, 29.2 tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa //
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 50, 9.2 jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam //
Rām, Ār, 60, 46.2 samākulam amaryādaṃ jagat paśyādya lakṣmaṇa //
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 62, 10.1 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam /
Rām, Ki, 3, 18.2 vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ //
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 56, 7.1 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ /
Rām, Su, 4, 12.1 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān /
Rām, Su, 12, 28.2 dadarśa kapiśārdūlo ramyaṃ jagati parvatam //
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Yu, 14, 15.1 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat /
Rām, Yu, 88, 45.2 arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ //
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Yu, 116, 9.1 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ /
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Rām, Utt, 30, 5.2 indrajit tviti vikhyāto jagatyeṣa bhaviṣyati //
Rām, Utt, 31, 25.1 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam /
Rām, Utt, 35, 61.1 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat /
Rām, Utt, 35, 61.2 vāyunā samparityaktaṃ na sukhaṃ vindate jagat //
Rām, Utt, 35, 62.1 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā /
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Rām, Utt, 73, 12.2 praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān //
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 76, 14.2 prataptaṃ vṛtraśirasi jagat trāsam upāgamat //
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 77, 18.1 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhite /
Rām, Utt, 88, 1.2 prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm //
Rām, Utt, 88, 4.2 śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me //
Rām, Utt, 88, 20.2 taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat //
Rām, Utt, 89, 1.2 apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat /
Rām, Utt, 94, 11.1 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara /
Rām, Utt, 96, 11.2 lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha //
Saundarānanda
SaundĀ, 1, 55.2 alaṃcakruralaṃvīryāste jagaddhāma tatpuram //
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 3, 4.1 sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam /
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 9, 16.2 asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam //
SaundĀ, 9, 16.2 asāram asvantam aniścitaṃ jagajjagatyanitye balamavyavasthitam //
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 10, 58.2 maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ //
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 13, 46.1 abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 15, 35.2 kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat //
SaundĀ, 15, 43.2 viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat //
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
SaundĀ, 16, 43.2 dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca //
SaundĀ, 17, 18.2 sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat //
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
SaundĀ, 18, 52.2 rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ //
Saṅghabhedavastu
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
SBhedaV, 1, 204.2 jagatparitrāṇakṛtapratijño devān upāmantrya tataś cyuto 'sau /
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
Agnipurāṇa
AgniPur, 2, 11.2 avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye //
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
AgniPur, 17, 1.2 jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu /
AgniPur, 20, 6.2 brahmato nava sargāstu jagato mūlahetavaḥ //
Amarakośa
AKośa, 2, 7.1 triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat /
Amaruśataka
AmaruŚ, 1, 39.1 ciravirahiṇor utkaṇṭhārtiślathīkṛtagātrayor navamiva jagaj jātaṃ bhūyaścirād abhinandatoḥ /
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 10.1 sauṣiryalāghavakaraṃ jagaty evam anauṣadham /
AHS, Sū., 9, 18.1 vyaktāvyaktaṃ jagad iva nātikrāmati jātucit /
AHS, Sū., 24, 23.2 dṛṣṭiś ca naṣṭā vividhaṃ jagacca tamomayaṃ jāyata ekarūpam //
AHS, Utt., 35, 2.2 jagad viṣaṇṇaṃ taṃ dṛṣṭvā tenāsau viṣasaṃjñitaḥ //
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Bhallaṭaśataka
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 72.2 sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ //
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
Bodhicaryāvatāra
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 1, 26.1 jagadānandabījasya jagadduḥkhauṣadhasya ca /
BoCA, 1, 26.1 jagadānandabījasya jagadduḥkhauṣadhasya ca /
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
BoCA, 2, 48.2 jagadrakṣārtham udyuktān sarvatrāsaharāñjinān //
BoCA, 3, 5.2 kalpānanantāṃstiṣṭhantu mā bhūd andhamidaṃ jagat //
BoCA, 3, 23.1 tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
BoCA, 3, 28.1 jaganmṛtyuvināśāya jātametadrasāyanam /
BoCA, 3, 28.2 jagaddāridryaśamanaṃ nidhānamidamakṣayam //
BoCA, 3, 29.1 jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam /
BoCA, 3, 29.2 bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ //
BoCA, 3, 30.2 jagatkleśoṣmaśamana uditaścittacandramāḥ //
BoCA, 3, 31.1 jagadajñānatimiraprotsāraṇamahāraviḥ /
BoCA, 3, 33.1 jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā /
BoCA, 4, 6.2 jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
BoCA, 4, 41.1 daśadigvyomaparyantajagatkleśavimokṣaṇe /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 5, 9.1 adaridraṃ jagatkṛtvā dānapāramitā yadi /
BoCA, 5, 9.2 jagad daridram adyāpi sā kathaṃ pūrvatāyinām //
BoCA, 5, 71.2 tyajed bhrūkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt //
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 8, 184.1 tasmānmayānapekṣeṇa kāyastyakto jagaddhite /
BoCA, 9, 119.1 īśvaro jagato hetuḥ vada kastāvadīśvaraḥ /
BoCA, 9, 128.2 pradhānamiti kathyante viṣamairjagaducyate //
BoCA, 9, 150.2 ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat //
BoCA, 10, 3.2 bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat //
BoCA, 10, 47.2 divyenaikena kāyena jagadbuddhatvamāpnuyāt //
BoCA, 10, 49.1 sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ /
BoCA, 10, 55.1 ākāśasya sthitir yāvad yāvac ca jagataḥ sthitiḥ /
BoCA, 10, 56.1 yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām /
BoCA, 10, 56.2 bodhisattvaśubhaiḥ sarvairjagat sukhitamastu ca //
BoCA, 10, 57.1 jagadduḥkhaikabhaiṣajyaṃ sarvasampat sukhākaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.2 adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ //
BKŚS, 5, 100.2 paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam //
BKŚS, 5, 145.2 jagatpracalanācāryo nabhasvān api nācalat //
BKŚS, 6, 2.1 putrajanma narendrasya jagataḥ sukhajanma ca /
BKŚS, 7, 64.2 haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat //
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 17, 28.1 rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe /
BKŚS, 17, 152.2 tadgītamātraviṣayaśrotramātrajagat tadā //
BKŚS, 18, 164.2 śūnyam adya jagajjātam adya mātā mṛtā mama //
BKŚS, 18, 185.1 saṃkocitajagacchāye pratāpena visāriṇā /
BKŚS, 18, 266.2 trātārau jagato vande pārvatīparameśvarau //
BKŚS, 18, 280.2 sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ //
BKŚS, 18, 554.2 jagato 'pi varas tasmād bhavān evāstu no varaḥ //
BKŚS, 19, 104.2 yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat //
BKŚS, 21, 14.2 prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva //
BKŚS, 22, 132.2 jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham //
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 24, 64.1 śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ /
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
BKŚS, 26, 16.2 ayam eva jagatsāraḥ pramadā priyadarśanā //
BKŚS, 28, 12.1 athodvṛtya jagatsārān asau mahyam adarśayat /
Daśakumāracarita
DKCar, 1, 5, 20.1 subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam /
DKCar, 2, 7, 65.0 iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante //
Divyāvadāna
Divyāv, 2, 655.1 jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya /
Divyāv, 4, 38.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 5, 10.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 11, 63.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 18, 469.2 śākyātmajaḥ śākyamunīti nāmnā trilokasāro jagataḥ pradīpaḥ //
Divyāv, 19, 78.2 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Harivaṃśa
HV, 3, 38.2 yogasiddhā jagat kṛtsnam asaktā vicacāra ha //
HV, 3, 111.2 parjanyas tapano vyaktas tasya sarvam idaṃ jagat //
HV, 5, 48.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
HV, 6, 3.2 yadi me vacanaṃ nādya kariṣyasi jagaddhitam //
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 20, 16.2 poṣṭā hi bhagavān somo jagato jagatīpate //
HV, 20, 18.1 hiraṇyavarṇā yā devyo dhārayanty ātmanā jagat /
HV, 30, 7.1 gopāyanaṃ yaḥ kurute jagataḥ sārvalaukikam /
HV, 30, 9.2 sthāpitā jagato mārgās trivargaprabhavās trayaḥ //
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
Harṣacarita
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 2, 18.2 laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ //
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kir, 5, 3.2 prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //
Kir, 5, 20.2 amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī //
Kir, 5, 24.1 guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām /
Kir, 6, 42.1 bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā /
Kir, 12, 25.2 pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 18, 22.2 jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /
Kumārasaṃbhava
KumSaṃ, 2, 9.1 jagadyonir ayonis tvaṃ jagadanto nirantakaḥ /
KumSaṃ, 2, 9.2 jagadādir anādis tvaṃ jagadīśo nirīśvaraḥ //
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 6, 17.1 yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā /
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
Kāvyādarśa
KāvĀ, 1, 85.1 kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.1 bhagavantau jagannetre sūryācandramasāv api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.1 jagad ānandayaty eṣa malino 'pi niśākaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 200.2 aprasāditaśuddhāmbu jagad āsīn manoharam //
Kāvyālaṃkāra
KāvyAl, 3, 24.1 sa ekas trīṇi jayati jaganti kusumāyudhaḥ /
KāvyAl, 5, 31.1 atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam /
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kūrmapurāṇa
KūPur, 1, 1, 32.1 bhagavan devadeveśa nārāyaṇa jaganmaya /
KūPur, 1, 1, 34.2 māyā mama priyānantā yayedaṃ mohitaṃ jagat //
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 38.1 saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā /
KūPur, 1, 1, 66.2 prādurāsīnmahāyogī pītavāsā jaganmayaḥ //
KūPur, 1, 1, 83.2 kiṃ kariṣyāmi yogeśa tanme vada jaganmaya //
KūPur, 1, 1, 84.2 uvāca sasmitaṃ vākyamaśeṣajagato hitam //
KūPur, 1, 1, 87.1 sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat /
KūPur, 1, 1, 93.2 kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram //
KūPur, 1, 1, 103.1 ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 1, 2, 1.2 śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam /
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 4, 2.3 idānīṃ śrotumicchāmo yathā saṃbhavate jagat //
KūPur, 1, 4, 12.1 niśānte pratibuddho 'sau jagadādiranādimān /
KūPur, 1, 4, 20.2 indriyāṇi tathā devāḥ sarvaṃ tasyātmajaṃ jagat //
KūPur, 1, 4, 50.2 caturmukhaḥ sa bhagavān jagatsṛṣṭau pravartate //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 4, 64.1 bahunātra kimuktena sarvaṃ brahmamayaṃ jagat /
KūPur, 1, 6, 4.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 7, 22.1 taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
KūPur, 1, 9, 4.2 aṇḍajo jagatāmīśastanno vaktumihārhasi //
KūPur, 1, 9, 17.1 mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
KūPur, 1, 9, 36.2 padmayoniriti khyāto matpriyārthaṃ jaganmaya //
KūPur, 1, 9, 45.1 brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam /
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 9, 80.1 śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 10, 16.1 tataḥ purāṇapuruṣo jaganmūrtirjanārdanaḥ /
KūPur, 1, 10, 42.2 tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim //
KūPur, 1, 10, 53.2 tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya //
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
KūPur, 1, 10, 74.2 kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat //
KūPur, 1, 10, 85.1 so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat /
KūPur, 1, 11, 25.1 seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat /
KūPur, 1, 11, 31.1 tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
KūPur, 1, 11, 34.1 tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā /
KūPur, 1, 11, 39.2 kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
KūPur, 1, 11, 106.2 sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā //
KūPur, 1, 11, 112.2 haṃsākhyā vyomanilayā jagatsṛṣṭivivardhinī //
KūPur, 1, 11, 135.1 jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā /
KūPur, 1, 11, 135.1 jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā /
KūPur, 1, 11, 156.1 hiraṇyavarṇā rajanī jagadyantrapravartikā /
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 1, 11, 238.1 yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ /
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 11, 257.1 atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
KūPur, 1, 13, 42.1 ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam /
KūPur, 1, 14, 23.2 rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam //
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 79.2 vyājahāra svayaṃ dakṣamaśeṣajagato hitam //
KūPur, 1, 14, 90.1 sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 14, 95.3 brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā //
KūPur, 1, 15, 21.1 śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
KūPur, 1, 15, 21.3 kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam //
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 60.2 purāṇapuruṣo devo mahāyogī jaganmayaḥ //
KūPur, 1, 15, 95.2 babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat //
KūPur, 1, 15, 163.1 dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
KūPur, 1, 15, 167.2 na paśyanti jagatsūtiṃ tad adbhutam ivābhavat //
KūPur, 1, 15, 173.1 jagatyanādirbhagavānameyo haraḥ sahasrākṛtir āvirāsīt /
KūPur, 1, 15, 183.2 mahāvibhūtirdeveśo jayāśeṣajagatpate //
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 15, 197.1 trimūrtaye 'nantapadātmamūrte jagannivāsāya jaganmayāya /
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 15, 215.1 yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
KūPur, 1, 15, 215.1 yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
KūPur, 1, 15, 229.1 apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 15, 234.2 sattvodriktā jagat kṛtsnaṃ saṃsthāpayati nityadā //
KūPur, 1, 16, 24.1 evaṃ sa bhagavān kṛṣṇo devamātrā jaganmayaḥ /
KūPur, 1, 16, 32.2 yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
KūPur, 1, 16, 37.1 yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
KūPur, 1, 19, 41.2 yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
KūPur, 1, 19, 63.1 bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ /
KūPur, 1, 21, 25.2 pūjanīyo yato viṣṇuḥ pālako jagato hariḥ //
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 59.2 jayadhvajastu matimān sasmāra jagataḥ patim //
KūPur, 1, 21, 62.1 jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ /
KūPur, 1, 21, 71.2 yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
KūPur, 1, 23, 20.1 namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām /
KūPur, 1, 23, 71.1 sa eva paramātmāsau vāsudevo jaganmayaḥ /
KūPur, 1, 24, 86.1 tataḥ sā jagatāṃ mātā śaṅkarārdhaśarīriṇī /
KūPur, 1, 25, 7.2 siddhā yakṣāśca gandharvāstatra tatra jaganmayam //
KūPur, 1, 25, 17.2 reme nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 26, 20.1 tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ /
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 29, 27.2 kālo bhūtvā jagadidaṃ saṃharāmyatra sundari //
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 32, 25.2 teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya //
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 42, 28.2 viṣajvālāmayo 'nte 'sau jagat saṃharati svayam //
KūPur, 1, 46, 32.2 anantavibhavā lakṣmīrjagatsaṃmohanotsukā //
KūPur, 1, 46, 33.2 vicintya jagatoyoniṃ svaśaktikiraṇojjvalā //
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
KūPur, 1, 47, 65.1 sā ca devī jagadvandyā pādamūle haripriyā /
KūPur, 1, 47, 68.2 śete nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 1, 48, 19.2 atītya vartate sarvaṃ jagat prakṛtirakṣaram //
KūPur, 1, 48, 24.2 aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat //
KūPur, 1, 49, 38.1 ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 2, 1, 34.1 sahasramūrte viśvātman jagadyantrapravartaka /
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
KūPur, 2, 1, 51.1 yadantarā sarvametad yato 'bhinnamidaṃ jagat /
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
KūPur, 2, 2, 35.2 māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ //
KūPur, 2, 3, 1.3 tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat //
KūPur, 2, 3, 7.1 mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā /
KūPur, 2, 3, 10.1 mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat /
KūPur, 2, 3, 19.2 puruṣād bhagavān prāṇastasya sarvamidaṃ jagat //
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 3, 22.1 so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
KūPur, 2, 3, 23.1 matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
KūPur, 2, 4, 15.1 ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 4, 21.1 ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
KūPur, 2, 4, 22.1 anyā ca śaktirvipulā saṃsthāpayati me jagat /
KūPur, 2, 4, 22.2 bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ //
KūPur, 2, 4, 23.1 tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
KūPur, 2, 4, 27.2 mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat //
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 5, 4.1 yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
KūPur, 2, 5, 17.1 kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 6, 5.2 prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama //
KūPur, 2, 6, 6.2 so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam //
KūPur, 2, 6, 7.1 ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
KūPur, 2, 6, 10.1 yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
KūPur, 2, 6, 28.1 yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
KūPur, 2, 6, 47.1 yo 'śeṣajagatāṃ yonirmohinī sarvadehinām /
KūPur, 2, 6, 50.1 bahunātra kimuktena mama śaktyātmakaṃ jagat /
KūPur, 2, 7, 25.2 anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param //
KūPur, 2, 8, 3.2 mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat //
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
KūPur, 2, 9, 11.2 tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate //
KūPur, 2, 10, 5.2 ajñānamitarat sarvaṃ yasmān māyāmayaṃ jagat //
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 18, 26.1 yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
KūPur, 2, 27, 38.2 tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ //
KūPur, 2, 29, 17.1 yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
KūPur, 2, 31, 9.2 na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit //
KūPur, 2, 31, 37.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 41.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 43.1 yasyāśeṣajagatsūtir vijñānatanur īśvarī /
KūPur, 2, 31, 62.1 eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
KūPur, 2, 31, 89.1 nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ /
KūPur, 2, 31, 96.2 yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ //
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 33, 120.1 oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām /
KūPur, 2, 34, 52.2 āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ //
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 37, 7.2 mattamātaṅgagāmano digvāsā jagadīśvaraḥ //
KūPur, 2, 37, 12.2 cacāra hariṇā bhikṣāṃ māyayā mohayan jagat //
KūPur, 2, 37, 27.2 samprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam //
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 63.1 yaṃ samāsādya devānaim aiśvaryamakhilaṃ jagat /
KūPur, 2, 37, 79.1 tato niśāyāṃ vṛttāyāṃ sisṛkṣur akhilaṃ jagat /
KūPur, 2, 37, 152.1 kimasya jagato mūlamātmā cāsmākameva hi /
KūPur, 2, 37, 159.1 iyaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca /
KūPur, 2, 43, 24.1 ambarīṣamivābhāti sarvamāpūritaṃ jagat /
KūPur, 2, 43, 33.2 tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
KūPur, 2, 43, 41.1 pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
KūPur, 2, 43, 52.2 ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu //
KūPur, 2, 43, 58.1 kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
KūPur, 2, 44, 19.2 avyaktaṃ jagato yoniḥ saṃharedekamavyayam //
KūPur, 2, 44, 22.2 pradhānaṃ jagato yonirmāyātattvamacetanam //
KūPur, 2, 44, 27.1 hiraṇyagarbhā bhagavān jagat sadasadātmakam /
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
KūPur, 2, 44, 52.2 tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat //
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
KūPur, 2, 44, 139.1 namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
Laṅkāvatārasūtra
LAS, 2, 159.2 trisaṃtativyavacchinnaṃ jagatpaśya vimucyate //
Liṅgapurāṇa
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 2, 22.2 maithunātiprasaṅgena vināśo jagatāṃ bhayam //
LiPur, 1, 3, 4.1 jagadyoniṃ mahābhūtaṃ sthūlaṃ sūkṣmaṃ dvijottamāḥ /
LiPur, 1, 3, 4.2 vigraho jagatāṃ liṅgam aliṅgād abhavatsvayam //
LiPur, 1, 3, 8.1 yathāvatkathitāścaiva tasmādbrahma svayaṃ jagat /
LiPur, 1, 3, 14.2 ajā janitrī jagatāṃ sājena samadhiṣṭhitā //
LiPur, 1, 3, 29.2 tasminnaṇḍe tvime lokā antarviśvamidaṃ jagat //
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 5, 31.1 bhajasva dhātrīṃ jagatāṃ mamāpi ca tavāpi ca /
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 6, 13.1 taistu saṃchāditaṃ sarvaṃ caturdaśavidhaṃ jagat /
LiPur, 1, 6, 19.2 jarāmaraṇasaṃyuktaṃ jagadetaccarācaram //
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 8, 1.3 kalpitāni śivenaiva hitāya jagatāṃ dvijāḥ //
LiPur, 1, 9, 22.1 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam /
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 16, 33.2 caturmukhī jagadyoniḥ prakṛtir gauḥ pratiṣṭhitā //
LiPur, 1, 17, 20.2 kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam //
LiPur, 1, 17, 22.2 so'pi māmāha jagatāṃ kartāhamiti lokaya //
LiPur, 1, 17, 27.2 yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram //
LiPur, 1, 20, 70.1 heturasyātha jagataḥ purāṇapuruṣo 'vyayaḥ /
LiPur, 1, 20, 87.1 utpannāḥ pratibhātmāno jagatāṃ sthitihetavaḥ /
LiPur, 1, 23, 30.1 tasmāccaturyugāvasthaṃ jagadvai sacarācaram /
LiPur, 1, 28, 15.1 karmaṇā tasya caiveha jagatsarvaṃ pratiṣṭhitam /
LiPur, 1, 28, 15.2 kimatra devadevasya mūrtyaṣṭakamidaṃ jagat //
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 30, 7.2 rudro vā bhagavān viṣṇurbrahmā vā jagadīśvaraḥ //
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 34, 2.2 asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam //
LiPur, 1, 34, 6.2 agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam //
LiPur, 1, 36, 8.2 kālamūrte hare viṣṇo nārāyaṇa jaganmaya //
LiPur, 1, 36, 24.1 tāḍayāmāsa deveśa viṣṇo viśvajagatpate /
LiPur, 1, 36, 25.1 jetumicchāmi taṃ vipraṃ dadhīcaṃ jagadīśvara /
LiPur, 1, 36, 40.2 na bibhemi jagatyasmin devadaityadvijādapi //
LiPur, 1, 36, 61.1 viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum /
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 37, 22.1 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ /
LiPur, 1, 37, 22.2 jaganmayo 'vahadyasmānmegho bhūtvā divāniśam //
LiPur, 1, 37, 27.1 jagadāvāsahṛdayaṃ dadarśa puruṣaṃ tvajaḥ /
LiPur, 1, 38, 5.2 īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram //
LiPur, 1, 41, 11.2 bubhuje yogamārgeṇa vṛddhyarthaṃ jagatāṃ śivaḥ //
LiPur, 1, 41, 51.1 mā bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 42, 27.2 rakṣako jagatāṃ yasmātpitā me putra sarvaga //
LiPur, 1, 42, 28.2 pitā putra maheśāna jagatāṃ ca jagadguro //
LiPur, 1, 42, 30.1 tasmānnandaya māṃ nandinnamāmi jagadīśvaram /
LiPur, 1, 42, 31.2 mamaiva saphalaṃ loke janma vai jagatāṃ prabho //
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 1, 44, 36.2 stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ //
LiPur, 1, 45, 6.2 tasmātpraṇamya taṃ vakṣye jagatāṃ nirṇayaṃ śubham //
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 49, 64.2 śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ //
LiPur, 1, 49, 65.1 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ /
LiPur, 1, 50, 21.1 śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat /
LiPur, 1, 54, 35.1 prāṇā vai jagatāmāpo bhūtāni bhuvanāni ca /
LiPur, 1, 54, 35.2 bahunātra kimuktena carācaramidaṃ jagat //
LiPur, 1, 54, 37.1 bhavātmakaṃ jagatsarvamiti kiṃ ceha cādbhutam /
LiPur, 1, 54, 37.3 jagatāmālayo viṣṇus tv āpastasyālayāni tu //
LiPur, 1, 54, 42.1 evaṃ dhūmaviśeṣeṇa jagatāṃ vai hitāhitam /
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 58, 8.2 viṣṇuṃ māyāvināṃ caiva svātmānaṃ jagatāṃ tathā //
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 60, 14.1 jagatpratāpanamṛte bhāskaraṃ rudrarūpiṇam /
LiPur, 1, 60, 16.1 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat /
LiPur, 1, 60, 18.1 tadvatsahasrakiraṇo graharājo jagatprabhuḥ /
LiPur, 1, 60, 18.2 sūryo gobhir jagat sarvam ādīpayati sarvataḥ //
LiPur, 1, 60, 26.1 dṛśyante divi tāḥ sarvāḥ viśvaṃ cedaṃ punarjagat /
LiPur, 1, 61, 44.1 phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ /
LiPur, 1, 62, 18.1 ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 64, 103.1 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum /
LiPur, 1, 65, 100.1 itihāsaś ca kalpaś ca damano jagadīśvaraḥ /
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 65, 168.2 vimukto muktakeśaś ca śrīmāñchrīvardhano jagat //
LiPur, 1, 69, 53.2 rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham //
LiPur, 1, 70, 65.1 tasminnaṇḍe ime lokā antarviśvamidaṃ jagat /
LiPur, 1, 70, 74.2 tathā tamasi sattve ca rajasyanusṛtaṃ jagat //
LiPur, 1, 70, 77.1 maheśvarāttrayo devā jajñire jagadīśvarāt /
LiPur, 1, 70, 131.2 tata utkṣipya tāṃ devo jagataḥ sthāpanecchayā //
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 71, 54.1 tam apūjya jagatyasmin kaḥ pumān siddhimicchati /
LiPur, 1, 71, 102.2 trātā netā jagatyasmindvijānāṃ dvijavatsala //
LiPur, 1, 71, 105.2 paramātmānamityāhurasmiñjagati tadvibho //
LiPur, 1, 71, 110.1 pravartakaṃ jagatyasminprakṛteḥ prapitāmaham /
LiPur, 1, 72, 26.2 sārathiṃ jagatāṃ caiva brahmāṇaṃ prabhumīśvaram //
LiPur, 1, 72, 45.3 mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 72, 54.2 jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ //
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 72, 91.1 bhātīndradhanuṣākāśaṃ meruṇā ca yathā jagat /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 74, 12.1 bahunātra kimuktena carācaramidaṃ jagat /
LiPur, 1, 75, 25.1 pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ /
LiPur, 1, 75, 30.1 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ /
LiPur, 1, 76, 13.2 sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram //
LiPur, 1, 82, 20.2 māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram //
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 59.2 ahameva jagatsarvaṃ mayyeva sakalaṃ jagat //
LiPur, 1, 86, 95.1 so'ham evaṃ jagatsarvaṃ mayyeva sakalaṃ sthitam /
LiPur, 1, 87, 9.2 pañcavaktrā mahābhāgā jagatāmabhayapradā //
LiPur, 1, 87, 10.1 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam /
LiPur, 1, 88, 89.1 sarvasya jagataścaiva prabhuḥ prīṇātu śāśvataḥ /
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 92, 88.2 saṃgameśvaram ityevaṃ khyātaṃ jagati dṛśyatām //
LiPur, 1, 92, 96.2 adyāpi jagati khyātaṃ surāsuranamaskṛtam //
LiPur, 1, 92, 113.2 kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ //
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 94, 18.1 jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā /
LiPur, 1, 94, 28.1 yadṛcchayā bhavaḥ paśyan jagāma jagadīśvaraḥ /
LiPur, 1, 95, 18.1 nādaistasya nṛsiṃhasya ghorairvitrāsitaṃ jagat /
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 24.2 bhavānmatsyākṛtiḥ kaurmamāsthāya jagati sthitaḥ //
LiPur, 1, 95, 28.1 bhavāneva jagatsarvaṃ pralāpena kimīśvara /
LiPur, 1, 95, 53.2 daityendrairbahubhiḥ sārdhaṃ hitārthaṃ jagatāṃ prabhuḥ //
LiPur, 1, 95, 54.1 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat /
LiPur, 1, 96, 17.3 jagatsukhāya bhagavann avatīrṇo'si mādhava //
LiPur, 1, 96, 26.3 idānīṃ saṃhariṣyāmi jagadetaccarācaram //
LiPur, 1, 96, 41.1 sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 96, 107.2 bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā //
LiPur, 1, 96, 113.1 jagatsaṃhārakāreṇa pravṛtto narakesarī /
LiPur, 1, 97, 12.2 brahmaṇo vacanaṃ rakṣan rakṣako jagatāṃ prabhuḥ //
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 98.2 jagaddhitaiṣī sugataḥ kumāraḥ kuśalāgamaḥ //
LiPur, 1, 98, 177.1 netraṃ ca netā jagatāṃ prabhurvai padmasannibham /
LiPur, 1, 99, 7.1 liṅgastu bhagavāndvābhyāṃ jagatsṛṣṭirdvijottamāḥ /
LiPur, 1, 101, 14.2 pitāmahājjagatsarvamavāpa ditinandanaḥ //
LiPur, 1, 102, 4.1 pradakṣiṇīkṛtya ca tāṃ devīṃ sa jagato'raṇīm /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 44.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
LiPur, 1, 103, 41.2 ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca //
LiPur, 1, 103, 42.1 asya devasya rudrasya mūrtibhir vihitaṃ jagat /
LiPur, 1, 103, 50.2 eṣa devo haro nūnaṃ māyayā hi tato jagat //
LiPur, 1, 106, 9.1 bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe /
LiPur, 1, 106, 10.1 atha sā tasya vacanaṃ niśamya jagato'raṇiḥ /
LiPur, 1, 106, 20.1 saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat /
LiPur, 1, 107, 20.2 tapasā tasya viprasya vidhūpitamabhūjjagat //
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 2, 4, 7.2 nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe //
LiPur, 2, 5, 41.1 pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
LiPur, 2, 6, 3.1 jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
LiPur, 2, 6, 85.3 aṃbāṃ haimavatīṃ vāpi janitrīṃ jagatāmapi //
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 13, 2.3 aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ //
LiPur, 2, 14, 29.2 jagatsaṃjīvanatvena kathitaṃ munayo viduḥ //
LiPur, 2, 14, 31.1 pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
LiPur, 2, 16, 19.1 tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
LiPur, 2, 16, 23.2 īśvaraṃ jagatāmāhurnimittaṃ kāraṇaṃ tathā //
LiPur, 2, 17, 7.2 viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat //
LiPur, 2, 18, 3.2 viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ //
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 18, 22.1 īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram /
LiPur, 2, 19, 4.2 hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi //
LiPur, 2, 24, 36.1 ādau cānte ca saṃpūjyo vighneśo jagadīśvaraḥ /
LiPur, 2, 48, 31.1 sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
LiPur, 2, 55, 13.2 vilīnāvayavaṃ sarvaṃ jagatsthāvarajaṅgamam //
Matsyapurāṇa
MPur, 1, 27.2 hṛṣīkeśa jagannātha jagaddhāma namo'stu te //
MPur, 1, 33.2 prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate //
MPur, 2, 7.2 tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam //
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 2, 28.1 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat /
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 10, 14.2 sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca //
MPur, 11, 20.2 dharmādharmātmakasyāpi jagatastu parīkṣaṇam //
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 23, 3.1 yadānandakaraṃ brahma jagatkleśavināśanam /
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 52, 20.3 vāsudevo jaganmūrtistasya sambhūtayo hy amī //
MPur, 53, 14.1 etadeva yadā padmam abhūddhairaṇmayaṃ jagat /
MPur, 53, 31.2 aghorakalpavṛttāntaprasaṅgena jagatsthitim /
MPur, 59, 3.3 taḍāgavidhivatsarvamāsādya jagadīśvara //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 61, 38.2 jagadvīkṣya sa kopena pītavānvaruṇālayam //
MPur, 63, 11.2 namo bhavānyai kāminyai kāmadevyai jagatpriye //
MPur, 70, 15.2 bhartāraṃ jagatāmīśamanantamaparājitam //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 83, 42.2 annādbhavanti bhūtāni jagadannena vartate //
MPur, 93, 66.1 dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka /
MPur, 97, 2.3 sūryāgnicandrarūpeṇa tattridhā jagati sthitam //
MPur, 97, 16.2 sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre //
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 129, 11.1 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam /
MPur, 129, 12.1 teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 132, 9.2 dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat //
MPur, 139, 25.1 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya /
MPur, 140, 75.1 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam /
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 148, 76.1 sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ /
MPur, 150, 18.1 jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā /
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 141.2 ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ //
MPur, 150, 142.1 ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram /
MPur, 150, 168.1 visphūrjatkarasampātasamākrāntajagattrayam /
MPur, 150, 177.2 gambhīrāsphoṭanirhrādajagaddhṛdayaghaṭṭakaḥ //
MPur, 153, 13.1 tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram /
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
MPur, 153, 87.2 tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat //
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
MPur, 153, 166.1 lokāvasādamekatra jagatpālanamekataḥ /
MPur, 153, 171.1 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ /
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 32.2 kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ //
MPur, 154, 62.1 viraheṇa harastasyā matvā śūnyaṃ jagattrayam /
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 250.2 tato bhavo jagaddhetorvyabhavajjātavedasam //
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 313.1 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ /
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 344.2 nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum //
MPur, 154, 357.1 kurute jagataḥ kṛtyamuttamādhamamadhyamam /
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 403.1 jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam /
MPur, 154, 411.2 jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ //
MPur, 154, 441.2 svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ //
MPur, 154, 448.2 śobhase deva rūpeṇa jagadānandadāyinā //
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 504.1 kāyenātiviśālena jagadāpūrayattadā /
MPur, 154, 527.2 carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ //
MPur, 154, 538.3 jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ //
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
MPur, 159, 23.1 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 162, 11.2 dṛśyante nārasiṃhe'smiṃstathedamakhilaṃ jagat //
MPur, 163, 31.2 tasminkruddhe tu daityendre tamobhūtamabhūjjagat //
MPur, 164, 2.1 padmarūpamabhūdetatkathaṃ hemamayaṃ jagat /
MPur, 164, 4.2 kathaṃ pādme mahākalpe tava padmamayaṃ jagat /
MPur, 164, 8.2 kathaṃ cotthāya bhagavānsṛjate nikhilaṃ jagat //
MPur, 165, 23.2 jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat //
MPur, 166, 5.1 vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
MPur, 167, 21.2 na hīdṛśaṃ jagatkleśamayuktaṃ satyamarhati //
MPur, 167, 62.1 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 168, 3.2 nirākāśe toyamaye sūkṣme jagati gahvare //
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
MPur, 174, 24.2 himavattoyapūrṇābhirbhābhirāhlādayañjagat //
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
MPur, 174, 35.2 yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ //
MPur, 175, 6.2 jagatastrāsajananaṃ yugasaṃvartakopamam //
MPur, 175, 49.2 jagato dahanākāṅkṣī putro'gniḥ samapadyata //
MPur, 175, 51.2 kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām //
MPur, 175, 53.2 uvāca vāryatāṃ putro jagataśca dayāṃ kuru //
MPur, 176, 4.2 parivartasyahorātraṃ kālaṃ jagati yojayan //
MPur, 176, 6.2 tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat //
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.2 kasmin vā layam abhyeti jagad etaccarācaram //
Nāradasmṛti
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
Nāṭyaśāstra
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
NāṭŚ, 3, 59.1 sarvagrahapate soma dvijarāja jagatpriya /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
PABh zu PāśupSūtra, 1, 9, 111.2 sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā //
PABh zu PāśupSūtra, 1, 9, 112.2 hariṇīpadamātreṇa sarvam andhīkṛtaṃ jagat //
PABh zu PāśupSūtra, 2, 23, 4.1 brahmādibhūrjaparyantaṃ jagad etac carācaram /
Saṃvitsiddhi
SaṃSi, 1, 18.2 yato 'sya vibhavavyūhakalāmātram idaṃ jagat //
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
SaṃSi, 1, 29.1 vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam /
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 105.2 yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
Suśrutasaṃhitā
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 35, 50.2 sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena //
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 40, 5.4 tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ /
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 42, 7.1 kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca /
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Utt., 37, 13.2 tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
SKBh zu SāṃKār, 15.2, 1.25 viśvaṃ jagat /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 61.2, 2.12 kālaḥ pacati bhūtāni kālaḥ saṃharate jagat /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
Sūryasiddhānta
SūrSiddh, 1, 1.2 samastajagadādhāramūrtaye brahmaṇe namaḥ //
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.1 jagato'syānandakaraṃ vidyāśarvaryāḥ sadaiva yaścandram /
Viṣṇupurāṇa
ViPur, 1, 1, 4.1 so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat /
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 31.1 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam /
ViPur, 1, 1, 31.2 sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ //
ViPur, 1, 1, 31.2 sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ //
ViPur, 1, 2, 4.1 sargasthitivināśānāṃ jagato yo jaganmayaḥ /
ViPur, 1, 2, 4.1 sargasthitivināśānāṃ jagato yo jaganmayaḥ /
ViPur, 1, 2, 7.2 praṇamya jagatām īśam ajam akṣayam avyayam //
ViPur, 1, 2, 21.1 triguṇaṃ tajjagadyonir anādiprabhavāvyayam /
ViPur, 1, 2, 28.1 tatas tat paramaṃ brahma paramātmā jaganmayaḥ /
ViPur, 1, 2, 60.2 brahmā bhūtvāsya jagato visṛṣṭau sampravartate //
ViPur, 1, 2, 63.1 saṃbhakṣayitvā bhūtāni jagaty ekārṇavīkṛte /
ViPur, 1, 2, 67.2 sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat //
ViPur, 1, 4, 5.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 1, 4, 9.1 vedayajñamayaṃ rūpam aśeṣajagataḥ sthitau /
ViPur, 1, 4, 16.1 saṃbhakṣayitvā sakalaṃ jagaty ekārṇavīkṛte /
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 39.2 bhrāntijñānena paśyanti jagadrūpam ayoginaḥ //
ViPur, 1, 4, 40.1 jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ /
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 4, 42.1 prasīda sarvasarvātman bhavāya jagatām imām /
ViPur, 1, 4, 44.1 sargapravṛttir bhavato jagatām upakāriṇī /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 26.1 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
ViPur, 1, 6, 3.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat /
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 33.2 jagaty atra mahābhāga nityaṃ sargasya hetavaḥ //
ViPur, 1, 7, 38.1 brāhmo naimittikas tatra yacchete jagataḥ patiḥ /
ViPur, 1, 8, 10.1 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat //
ViPur, 1, 8, 24.2 dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ //
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 93.1 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat /
ViPur, 1, 9, 118.2 saumyāsaumyair jagad rūpais tvayaitad devi pūritam //
ViPur, 1, 9, 123.2 tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
ViPur, 1, 11, 25.2 sthānaṃ prāpsyāmy aśeṣāṇāṃ jagatām abhipūjitam //
ViPur, 1, 11, 52.2 tasminn eva jagaddhāmni tataḥ kurvīta niścalam //
ViPur, 1, 12, 56.1 taṃ brahmabhūtam ātmānam aśeṣajagataḥ patim /
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 67.2 vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
ViPur, 1, 12, 80.1 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 1, 12, 82.1 ādhārabhūtaṃ jagataḥ sarveṣām uttamottamam /
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 1, 13, 92.2 sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
ViPur, 1, 14, 23.3 tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum //
ViPur, 1, 14, 28.1 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ /
ViPur, 1, 14, 29.1 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām /
ViPur, 1, 15, 69.1 vaṃśānāṃ tasya kartṛtvaṃ jagatyasmin bhaviṣyati /
ViPur, 1, 15, 118.2 yogasiddhā jagat kṛtsnam asaktā vicaraty uta /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 17, 20.2 śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ /
ViPur, 1, 17, 21.3 jagatām īśvarasyeha purataḥ prasabhaṃ mama //
ViPur, 1, 17, 69.2 yadi tat kathyatām evaṃ sarvaṃ duḥkhamayaṃ jagat //
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 1, 17, 84.1 vistāraḥ sarvabhūtasya viṣṇor viśvam idaṃ jagat /
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 18, 36.2 sarvavyāpiñjagadrūpa jagatsraṣṭar janārdana /
ViPur, 1, 19, 37.1 sarvabhūtātmake tāta jagannāthe jaganmaye /
ViPur, 1, 19, 48.1 etad vijānatā sarvaṃ jagat sthāvarajaṅgamam /
ViPur, 1, 19, 51.2 niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā //
ViPur, 1, 19, 65.2 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 82.1 namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat /
ViPur, 1, 19, 82.2 dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ //
ViPur, 1, 20, 7.1 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam /
ViPur, 1, 20, 27.2 samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi //
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
ViPur, 1, 22, 25.2 sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ //
ViPur, 1, 22, 29.2 vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 1, 22, 38.1 evam eva jagatsraṣṭā jagatpātā tathā jagat /
ViPur, 1, 22, 38.1 evam eva jagatsraṣṭā jagatpātā tathā jagat /
ViPur, 1, 22, 38.2 jagadbhakṣayitā devaḥ samastasya janārdanaḥ //
ViPur, 1, 22, 54.1 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat /
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 58.1 tad etad akṣayaṃ nityaṃ jagan munivarākhilam /
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 62.2 tato jagajjagat tasmin sa jagaccākhilaṃ mune //
ViPur, 1, 22, 64.2 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat /
ViPur, 1, 22, 66.1 ātmānam asya jagato nirlepam aguṇāmalam /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 2, 1, 1.3 jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā //
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 1, 42.1 eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat /
ViPur, 2, 4, 97.2 ādhārabhūtā sarveṣāṃ maitreya jagatām iti //
ViPur, 2, 5, 15.2 sarvān karoti nirvīryān hitāya jagato 'surān //
ViPur, 2, 7, 40.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 41.2 yasya sarvam abhedena jagadetaccarācaram //
ViPur, 2, 7, 42.1 sa eva mūlaprakṛtirvyaktarūpī jagacca saḥ /
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 8, 112.2 jagataḥ pāvanārthāya yā prayāti caturdiśam //
ViPur, 2, 8, 122.1 yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api /
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 2, 9, 8.3 varṣatyambu tataścānnam annādapyakhilaṃ jagat //
ViPur, 2, 9, 9.1 vivasvān aṃśubhistīkṣṇairādāya jagato jalam /
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 2, 11, 8.1 saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ /
ViPur, 2, 11, 15.2 tamaḥ samastajagatāṃ nāśaṃ nayati cākhilam //
ViPur, 2, 14, 9.2 viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ //
ViPur, 2, 14, 19.1 evaṃ na paramārtho 'sti jagatyasmiṃścarācare /
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 3, 2, 54.2 sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama //
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 3, 3, 1.2 jñātametanmayā tvatto yathā sarvamidaṃ jagat /
ViPur, 3, 3, 5.2 vedamekaṃ sa bahudhā kurute jagato hitaḥ //
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 3, 3, 25.1 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam /
ViPur, 3, 5, 17.1 namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane /
ViPur, 3, 5, 21.1 apahanti tamo yaśca jagato 'sya jagatpatiḥ /
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 3, 11, 40.2 jagatsavitre śucaye savitre karmadāyine //
ViPur, 3, 14, 2.2 śrāddhaṃ śraddhānvitaḥ kurvantarpayatyakhilaṃ jagat //
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 3, 17, 38.2 tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat //
ViPur, 3, 18, 19.1 jagadetadanādhāraṃ bhrāntijñānārthatatparam /
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 14.1 katham ebhir asadvṛttam anusaradbhir jagad bhaviṣyatīti //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 6, 5.1 akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 98.3 jagaty atrāvatīrya sakalamlecchadasyuduṣṭācaraṇacetasām aśeṣāṇām aparicchinnaśaktimāhātmyaḥ kṣayaṃ kariṣyati /
ViPur, 5, 1, 4.3 viṣṇoraṃśāṃśasaṃbhūticaritaṃ jagato hitam //
ViPur, 5, 1, 20.2 ahaṃ ca viṣayāścaitatsarvaṃ viṣṇumayaṃ jagat //
ViPur, 5, 1, 33.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
ViPur, 5, 1, 55.3 namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya //
ViPur, 5, 1, 57.2 parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram //
ViPur, 5, 1, 71.2 avidyayā jagatsarvaṃ tāmāha bhagavānhariḥ //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 3, 1.3 garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam //
ViPur, 5, 3, 2.1 tato 'khilajagatpadmabodhāyācyutabhānunā /
ViPur, 5, 5, 14.3 yasya nābhisamudbhūtapaṅkajādabhavajjagat //
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
ViPur, 5, 7, 36.1 tvamasya jagato nābhirarāṇāmiva saṃśrayaḥ /
ViPur, 5, 7, 55.1 samastajagadādhāro bhavānalpabalaḥ phaṇī /
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 7, 70.1 sṛjyate bhavatā sarvaṃ tathā saṃhriyate jagat /
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 9, 31.1 evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ punarapyavaśyam /
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
ViPur, 5, 9, 32.2 jagato 'sya jagatyarthe bhedenāvāṃ vyavasthitau //
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 5, 12, 3.2 kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ //
ViPur, 5, 13, 22.1 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
ViPur, 5, 17, 10.2 cakāra jagato yo 'jaḥ so 'dya māmālapiṣyati //
ViPur, 5, 17, 13.2 yanmāyāṃ nālamuttartuṃ jagattasmai namo namaḥ //
ViPur, 5, 17, 16.1 yathā tatra jagaddhāmni dhātaryetatpratiṣṭhitam /
ViPur, 5, 17, 32.2 kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 5, 19, 7.1 jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ /
ViPur, 5, 20, 58.1 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ /
ViPur, 5, 20, 75.1 niḥśeṣajagadādhāraguruṇā patatopari /
ViPur, 5, 20, 88.1 jagadetajjagannātha sambhūtamakhilaṃ yataḥ /
ViPur, 5, 20, 89.1 yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam /
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 22, 14.1 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ /
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 27, 9.1 ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ /
ViPur, 5, 29, 5.2 nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ //
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 30, 5.1 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim /
ViPur, 5, 30, 21.1 tatprasīdākhilajaganmāyāmohakarāvyaya /
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 5, 31, 6.1 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ /
ViPur, 5, 31, 6.2 jagataḥ śalyaniṣkarṣaṃ karoṣyasurasūdana //
ViPur, 5, 33, 23.1 pralayo 'yamaśeṣasya jagato nūnam āgataḥ /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 34.2 yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam //
ViPur, 5, 36, 10.1 tena viprakṛtaṃ sarvaṃ jagadetaddurātmanā /
ViPur, 5, 36, 22.2 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ //
ViPur, 5, 37, 1.3 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
ViPur, 5, 38, 66.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim /
ViPur, 6, 2, 40.1 yaccāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim /
ViPur, 6, 3, 30.1 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ /
ViPur, 6, 3, 38.2 plāvayanto jagat sarvaṃ varṣanti munisattama //
ViPur, 6, 4, 8.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
ViPur, 6, 4, 19.2 sarvam āpūryate 'rcibhis tadā jagad idaṃ śanaiḥ //
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
ViPur, 6, 5, 82.2 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
ViPur, 6, 5, 84.2 icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
ViPur, 6, 7, 60.1 etat sarvam idaṃ viśvaṃ jagad etaccarācaram /
ViPur, 6, 7, 72.1 jagatām upakārāya na sā karmanimittajā /
ViPur, 6, 8, 8.2 yathaitad akhilaṃ viṣṇor jagan na vyatiricyate //
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /
ViPur, 6, 8, 54.2 sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam /
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
Viṣṇusmṛti
ViSmṛ, 1, 18.2 jagaj jagāma lokānām avijñātāṃ tadā gatim //
ViSmṛ, 1, 53.2 jagato 'sya samagrasya sṛṣṭisaṃhārakāraka //
ViSmṛ, 1, 55.2 vareṇyānagha jīmūta jagannirmāṇakāraka //
ViSmṛ, 1, 61.1 ekavyūhaṃ caturbāhuṃ jagatkāraṇakāraṇam /
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
ViSmṛ, 95, 15.1 tapomūlam idaṃ sarvaṃ devamānuṣikaṃ jagat /
ViSmṛ, 99, 3.2 candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne //
ViSmṛ, 99, 4.1 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /
ViSmṛ, 100, 5.1 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 308.2 bhāvābhāvau ca jagatas tasmāt pūjyatamā grahāḥ //
YāSmṛ, 1, 357.2 jagad ānandayet sarvam anyathā tat prakopayet //
YāSmṛ, 3, 117.2 ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ //
YāSmṛ, 3, 117.2 ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ //
YāSmṛ, 3, 118.2 jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ //
YāSmṛ, 3, 128.2 jaghanād antarikṣaṃ ca jagacca sacarācaram //
YāSmṛ, 3, 173.2 vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā //
Śatakatraya
ŚTr, 1, 39.1 dhanam arjaya kākutstha dhanamūlam idaṃ jagat /
ŚTr, 1, 61.2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 2, 14.2 vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagat //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 2, 71.1 yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti /
ŚTr, 3, 45.2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagat //
ŚTr, 3, 59.1 vipulahṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
ŚTr, 3, 88.1 maheśvare vā jagatām adhīśvare janārdane vā jagadantarātmani /
ŚTr, 3, 88.1 maheśvare vā jagatām adhīśvare janārdane vā jagadantarātmani /
Śikṣāsamuccaya
ŚiSam, 1, 48.4 kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā /
Acintyastava
Acintyastava, 1, 24.2 bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā //
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Acintyastava, 1, 35.1 nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā /
Acintyastava, 1, 47.2 vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam //
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Acintyastava, 1, 59.2 yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 2, 2.2 ato mama jagat sarvam athavā na ca kiṃcana //
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 2, 11.2 brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ //
Aṣṭāvakragīta, 2, 24.2 abhāgyāj jīvavaṇijo jagat poto vinaśvaraḥ //
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 4, 6.1 ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ /
Aṣṭāvakragīta, 6, 1.2 ākāśavad ananto 'haṃ ghaṭavat prakṛtaṃ jagat /
Aṣṭāvakragīta, 7, 2.1 mayy anantamahāmbhodhau jagadvīciḥ svabhāvataḥ /
Aṣṭāvakragīta, 7, 5.1 aho cinmātram evāham indrajālopamaṃ jagat /
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 17, 3.1 na kadācij jagaty asmiṃs tattvajño hanta khidyati /
Aṣṭāvakragīta, 18, 69.1 mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 1, 5, 20.1 idaṃ hi viśvaṃ bhagavān ivetaro yato jagatsthānanirodhasambhavāḥ /
BhāgPur, 1, 5, 21.2 ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām //
BhāgPur, 1, 6, 39.2 gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat //
BhāgPur, 1, 9, 10.1 kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram /
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 2, 9, 5.1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
BhāgPur, 2, 10, 42.1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
BhāgPur, 3, 5, 5.2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte //
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 3, 12, 27.2 manaso dehataś cedaṃ jajñe viśvakṛto jagat //
BhāgPur, 3, 12, 45.2 triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ //
BhāgPur, 3, 12, 56.2 dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat //
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 14, 49.2 abhūtaśatrur jagataḥ śokahartā naidāghikaṃ tāpam ivoḍurājaḥ //
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 21, 18.2 ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat //
BhāgPur, 3, 21, 19.1 ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā /
BhāgPur, 3, 21, 31.2 mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām //
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
BhāgPur, 3, 26, 50.2 kālakarmaguṇopeto jagadādir upāviśat //
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 3, 32, 29.2 ekādaśavidhas tasya vapur aṇḍaṃ jagad yataḥ //
BhāgPur, 4, 1, 13.2 kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat //
BhāgPur, 4, 1, 20.1 śaraṇaṃ taṃ prapadye 'haṃ ya eva jagadīśvaraḥ /
BhāgPur, 4, 2, 2.2 ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat //
BhāgPur, 4, 4, 10.2 svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ //
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
BhāgPur, 4, 6, 42.2 āne tvām īśaṃ viśvasya jagato yonibījayoḥ /
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
BhāgPur, 4, 7, 50.2 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
BhāgPur, 4, 8, 7.2 vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau //
BhāgPur, 4, 8, 38.2 vitudannaṭate vīṇāṃ hitāya jagato 'rkavat //
BhāgPur, 4, 8, 68.3 tatprabhāvam avijñāya prāvṛṅkte yadyaśo jagat //
BhāgPur, 4, 12, 24.1 tasyākhilajagaddhāturāvāṃ devasya śārṅgiṇaḥ /
BhāgPur, 4, 12, 26.2 ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam //
BhāgPur, 4, 14, 20.1 tasmiṃstuṣṭe kim aprāpyaṃ jagatāmīśvareśvare /
BhāgPur, 4, 14, 31.2 jīvanjagadasāvāśu kurute bhasmasāddhruvam //
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 4, 20, 28.1 jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam /
BhāgPur, 4, 20, 30.1 manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat /
BhāgPur, 4, 21, 38.2 avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ //
BhāgPur, 4, 22, 37.1 tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhir āvṛtānām /
BhāgPur, 4, 22, 55.1 gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 7, 22.1 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ /
BhāgPur, 8, 7, 24.2 nānāśaktibhir ābhātas tvam ātmā jagadīśvaraḥ //
BhāgPur, 10, 1, 25.1 viṣṇormāyā bhagavatī yayā saṃmohitaṃ jagat /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 2, 24.2 cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat //
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 4, 17.2 viṣṇuḥ śivāya jagatāṃ kalayāvatīrṇas tenāhṛtā madhubhidā śrutayo hayāsye //
BhāgPur, 11, 5, 31.1 iti dvāpara urvīśa stuvanti jagadīśvaram /
BhāgPur, 11, 5, 46.1 yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat /
BhāgPur, 11, 6, 6.2 gīrbhiś citrapadārthābhis tuṣṭuvur jagadīśvaram //
BhāgPur, 11, 6, 17.1 tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān /
BhāgPur, 11, 6, 23.2 karmāṇy uddāmavṛttāni hitāya jagato 'kṛthāḥ //
BhāgPur, 11, 6, 41.1 vivikta upasaṃgamya jagatām īśvareśvaram /
BhāgPur, 11, 7, 9.1 tasmād yuktendriyagrāmo yuktacitta idam jagat /
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
BhāgPur, 11, 18, 27.1 yad etad ātmani jagan manovākprāṇasaṃhatam /
Bhāratamañjarī
BhāMañj, 1, 593.2 vardhate jagataḥ pāpaṃ vṛddhasyeva kṣayajvaraḥ //
BhāMañj, 1, 762.2 vipāṭayanniva jagaddaṃṣṭrājvālaghaṭāvaṭaiḥ //
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 1005.2 nyavārayajjagatploṣaśaṅkitāḥ pitaraḥ svayam //
BhāMañj, 1, 1131.1 aho nu jagatāṃ nāthaṃ mā dṛṣṭvāpi na kampase /
BhāMañj, 1, 1133.2 uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat /
BhāMañj, 1, 1295.2 kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ //
BhāMañj, 1, 1301.2 jagatparimitaṃ mene harṣasampūrṇamānasaḥ //
BhāMañj, 1, 1350.1 jvālāvilolajihvābhirjagadvitrāsayanniva /
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 5, 12.1 yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ /
BhāMañj, 5, 256.2 icchāmātramidaṃ yasya jagatsarvaṃ carācaram //
BhāMañj, 5, 324.2 ratnapratimitāśeṣalokaṃ jagadivāparam //
BhāMañj, 5, 343.2 jagadvināśacakitairyadasmābhirihocyate //
BhāMañj, 5, 355.2 jagadvibhūṣyate tena vasanteneva kānanam //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 6, 2.1 āsūryakiraṇākrāntājjagato janagocarāt /
BhāMañj, 6, 67.1 iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ /
BhāMañj, 6, 133.2 ahaṃ jagatkṣayotkṣepadīkṣitaḥ kṣitipāntakaḥ //
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 6, 165.2 paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param //
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 6, 321.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 6, 370.2 kṣayāya sarvajagatāṃ devai rudra ivoditaḥ //
BhāMañj, 6, 411.1 tasya nādena mahatā jagatpralayaśaṃsinā /
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 7, 71.2 parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat //
BhāMañj, 7, 217.2 vītaśobhamabhūtsarvaṃ jagadudyānamākulam //
BhāMañj, 7, 403.2 nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye //
BhāMañj, 7, 446.1 kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
BhāMañj, 7, 552.2 tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam //
BhāMañj, 7, 677.2 akampata jagatsarvaṃ rākṣasendrasya māyayā //
BhāMañj, 7, 695.1 diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 7, 710.1 punaḥ pravṛtte samare nirmaryāde jagatkṣaye /
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 8, 179.2 dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī //
BhāMañj, 10, 40.2 munestapaḥprabhāvena jagatsarvaṃ nanarta ca //
BhāMañj, 10, 87.1 babhūva bhayadairvyāptaṃ durnimittaśatairjagat /
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 13, 111.1 dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam /
BhāMañj, 13, 132.2 sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati //
BhāMañj, 13, 215.1 kuśalaṃ jagatāṃ kacciditi vādini bhūpatau /
BhāMañj, 13, 222.2 tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām //
BhāMañj, 13, 231.2 yoganidrātmane nābhipadmodbhūtajagatsṛje //
BhāMañj, 13, 232.1 namaḥ salilarūpāya kāraṇāya jagatsthitau /
BhāMañj, 13, 234.2 vīryāyānantamahase jagadbhārabhṛte namaḥ //
BhāMañj, 13, 298.1 pitā prajānāṃ nṛpatirjagatsīdatyarājakam /
BhāMañj, 13, 457.1 atrāntare jagatsarvamāśāsanamayantraṇam /
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 676.2 jagacchivākṛtiḥ paścādbabhūva śaśibhūṣaṇaḥ //
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 823.1 māyeyaṃ jagadutpattisthitisaṃhārakāriṇī /
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 883.1 jagadgrāsagariṣṭhasya tasya kālasya śāsanāt /
BhāMañj, 13, 930.2 krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ //
BhāMañj, 13, 1090.1 svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva /
BhāMañj, 13, 1224.1 paratantramidaṃ sarvaṃ jagatsvayamanīśvaram /
BhāMañj, 13, 1371.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
BhāMañj, 13, 1688.1 amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ /
BhāMañj, 13, 1745.1 jagatpratiṣṭhitaṃ tasmindaivataṃ paramaṃ ca saḥ /
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
BhāMañj, 14, 103.1 sarvadevamayaḥ kartā viśvātmā jagatāmaham /
BhāMañj, 16, 31.1 viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat /
BhāMañj, 16, 59.1 aho sarvakaṣaḥ kālaścitrapākam aho jagat /
BhāMañj, 17, 16.1 eṣa prajñābhimānena jaḍaṃ jagadamanyata /
BhāMañj, 19, 5.2 jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum //
Devīkālottarāgama
DevīĀgama, 1, 58.1 na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ /
Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 8.1 tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ /
GarPur, 1, 1, 13.1 jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
GarPur, 1, 2, 3.3 vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.2 kīdṛśairavatāraiśca kasminyāti layaṃ jagat //
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 42.1 avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat /
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 15, 13.1 sarvasya jagato dhāma sarvadarśo ca sarvabhṛt /
GarPur, 1, 15, 14.2 sarvasya jagato mūlaṃ sakalo niṣkalo 'nalaḥ //
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 15, 149.1 jagatsthaścaiva jāgartā sthānaṃ jāgaritaṃ tathā /
GarPur, 1, 16, 3.2 sarvasya jagato mūlaṃ sarvagaṃ parameśvaram //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 33, 10.2 prasavitre jagaddhātre jagadvidhvaṃsine namaḥ //
GarPur, 1, 33, 10.2 prasavitre jagaddhātre jagadvidhvaṃsine namaḥ //
GarPur, 1, 50, 19.2 yā sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 67, 10.2 vāmā hyamṛtarūpā ca jagadāpyāyane sthitā //
GarPur, 1, 67, 11.1 dakṣiṇā raudrabhāgena jagacchoṣayate sadā /
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 89, 7.1 tato 'sau praṇipatyāha brahmāṇaṃ jagato gatim /
GarPur, 1, 89, 23.2 saṃtarpyate jagatkṛtsnaṃ nāmnā khyātāḥ sukālinaḥ //
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
GarPur, 1, 89, 50.1 taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 92, 16.1 vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ /
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 114, 72.2 vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat //
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 124, 17.2 kṣamasva jagatāṃ nātha trailokyādhipate hara //
GarPur, 1, 131, 15.1 śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
GarPur, 1, 131, 21.1 jagaddhitāya kṛṣṇāya govindāya namonamaḥ /
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
Gītagovinda
GītGov, 1, 11.1 kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam //
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Hitopadeśa
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Kathāsaritsāgara
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 2, 10.1 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
KSS, 1, 2, 12.2 ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye //
KSS, 1, 2, 15.1 kiṃcaitanme kapālātma jagaddevi kare sthitam /
KSS, 1, 3, 62.2 jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ //
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 5, 103.1 ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā /
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 3, 1, 74.1 dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
KSS, 3, 3, 94.2 dadarśa jagadāścaryajananīṃ rūpasaṃpadā //
KSS, 3, 4, 18.2 prakāśako 'pyasāvandhaṃ tamo jagati pātayet //
KSS, 3, 6, 74.1 tato jagannāśabhayād ratavighnāya śūlinaḥ /
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
KSS, 6, 1, 125.1 aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
Kālikāpurāṇa
KālPur, 56, 3.2 śaktiṃ svayaṃ pakāraśca mahāmāyā jaganmayī //
KālPur, 56, 16.2 nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ //
KālPur, 56, 45.1 oṃ aṃ śūlātpātu nityaṃ vaiṣṇavī jagadīśvarī /
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
Kṛṣiparāśara
KṛṣiPar, 1, 9.1 tenārcitaṃ jagat sarvamatithiryena pūjitaḥ /
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
Mātṛkābhedatantra
MBhT, 6, 16.1 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 19.2 so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ //
MṛgT, Vidyāpāda, 3, 9.2 īṣṭe yena jagatsarvaṃ guṇenoparivartinā //
MṛgT, Vidyāpāda, 5, 1.2 vyanakti dṛkkriyānantyaṃ jagadbandhuraṇoḥ śivaḥ //
MṛgT, Vidyāpāda, 7, 1.2 yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ //
MṛgT, Vidyāpāda, 9, 2.1 tad ekam aśivaṃ bījaṃ jagataś citraśaktimat /
MṛgT, Vidyāpāda, 9, 3.1 kartānumīyate yena jagaddharmeṇa hetunā /
MṛgT, Vidyāpāda, 9, 9.1 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
MṛgT, Vidyāpāda, 9, 14.2 sattve kārakaśabdo'pi vyapaitīti hataṃ jagat //
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 16.0 etad yady abādhitaṃ syāt yāvatā paramāṇvindriyāder jagadbhāgasyāsiddhaṃ sāvayavatvam iti bhāgāsiddho 'yaṃ hetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.3 kāryatvāt tena jagataḥ kartā dehī prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.3 atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 9.1 ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 6.1 mātyasyāṃ śaktyātmanā pralaye sarvaṃ jagat sṛṣṭau vyaktiṃ yātīti māyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.2 dṛśyante jagati prāya upakāryopakārakāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 21.0 punar apīśvarakartṛkatvam eva jagato ghaṭayitum anumānaṃ pratisamādhātum ākṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.2 jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 2.0 iti tasyāṃ tatparicyutau satyāṃ jagaduddharaṇapravaṇaḥ parameśvaro dṛkkriyānantyamaṇorātmanaḥ prakaṭīkaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 9.1 jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 1.0 saṃniveśādimattvād utpattimattvaṃ kila jagataḥ kartāram anumāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 5.0 tataśca na tatprakṛtikatvaṃ jagataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
Narmamālā
KṣNarm, 1, 1.1 yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
KṣNarm, 1, 14.1 jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
KṣNarm, 1, 19.2 sa kuddālikabhāryāyāṃ jagadunmūlanavrataḥ //
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
KṣNarm, 3, 59.2 kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 16.1 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
Rasamañjarī
RMañj, 10, 2.1 kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat /
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 1, 22.1 cakāsti tatra jagatāmādidevo maheśvaraḥ /
RRS, 1, 22.2 rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ //
RRS, 1, 24.2 jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt //
RRS, 1, 31.1 siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
RRS, 7, 37.2 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
Rasaratnākara
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, Ras.kh., 3, 220.1 kṣutpipāsāvinirmukto jagannāśe na naśyati /
RRĀ, Ras.kh., 8, 51.2 tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat //
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 8, 93.2 jagatāmupakārāya durnāmārirayaṃ dhruvam //
Rasendracūḍāmaṇi
RCūM, 3, 35.3 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RCūM, 8, 42.2 brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ //
Rasārṇava
RArṇ, 11, 159.2 jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //
RArṇ, 14, 35.2 icchayā kurute sṛṣṭimicchayā saṃharejjagat //
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 57.0 api ca ākāśābhāve hy ekaghanatvaṃ jagataḥ syāt //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
Skandapurāṇa
SkPur, 2, 1.3 mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim //
SkPur, 3, 27.2 asmābhiśca bhavānsārdhaṃ jagataḥ saṃpravartakaḥ //
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 4, 3.2 tejasā jagadāviśya ājagāma tadantikam /
SkPur, 4, 3.3 sraṣṭā tasya jagannātho 'darśayatsvatanau jagat //
SkPur, 4, 4.2 vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā /
SkPur, 4, 19.2 asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ //
SkPur, 4, 33.2 sa sraṣṭā sarvabhūtānāṃ balavāṃstanmayaṃ jagat /
SkPur, 4, 33.3 tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
SkPur, 5, 5.3 papracchurudbhavaṃ kṛtsnaṃ jagataḥ pralayaṃ tathā //
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
SkPur, 11, 29.1 etattattrikumārīṇāṃ jagatsthāvarajaṅgamam /
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 13.2 samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi //
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 43.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
SkPur, 13, 49.2 jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
SkPur, 13, 49.2 jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
SkPur, 13, 72.1 jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 20, 15.1 jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā /
SkPur, 20, 19.2 yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
SkPur, 23, 7.2 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
SkPur, 25, 4.2 tvamasmākaṃ ca tasyāśca sarvasya jagatastathā /
Smaradīpikā
Smaradīpikā, 1, 10.2 tena sarvam idaṃ dṛṣṭaṃ punar āvartitaṃ jagat //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 17.2 tathā hṛdayabījasthaṃ jagad etac carācaram //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.2 yā sā śaktirjagaddhātuḥ kathitā samavāyinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.1 jñāpayantī jagatyatra jñānaśaktirnigadyate /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 15.0 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 14.0 tato'pi punar api viśvaṃ jagadaśnuvānā vyāpnuvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 10.0 āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 4.0 yaiḥ padminī jagaccoṣasi prātaḥkāle ucchvāsyate //
Tantrasāra
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 25.1 taddhruvadhāmānuttaram ubhayātmakajagad udāram ānandam /
Tantrāloka
TĀ, 1, 13.1 jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ /
TĀ, 3, 148.1 tatra cittaṃ samādhāya vaśayedyugapajjagat /
TĀ, 3, 217.1 ekībhūtaṃ vibhātyatra jagadetaccarācaram /
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 4, 138.2 yato jātaṃ jagallīnaṃ yatra ca svakalīlayā //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 5, 40.1 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ /
TĀ, 5, 52.1 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 6, 157.2 aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat //
TĀ, 6, 173.1 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ /
TĀ, 8, 246.1 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
TĀ, 8, 307.2 te 'nantāderjagataḥ sargasthitivilayakartāraḥ //
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
TĀ, 8, 405.1 nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 16, 91.1 mahāprakāśastattena mayi sarvamidaṃ jagat /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 1.2 brūhi me jagatāṃ nātha sarvavidyāmaya prabho /
ToḍalT, Prathamaḥ paṭalaḥ, 14.2 mahārudreti vikhyātaṃ jagatsaṃhārakārakam //
ToḍalT, Prathamaḥ paṭalaḥ, 22.1 ata eva mahākālo jagatsaṃhārakārakaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 6.2 brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet //
ToḍalT, Daśamaḥ paṭalaḥ, 7.3 daśāvatāraṃ deveśa brūhi me jagatāṃ guro //
Ānandakanda
ĀK, 1, 1, 1.2 prasannaṃ parameśānaṃ jagadānandakāraṇam //
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 12, 34.2 jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam //
ĀK, 1, 12, 54.2 yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye //
ĀK, 1, 12, 61.1 trailokyavijayī dhīro bhavedvīro jagattraye /
ĀK, 1, 17, 6.1 yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi /
ĀK, 1, 20, 2.1 prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka /
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 20, 44.2 anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam //
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 22, 14.2 aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ //
ĀK, 1, 22, 27.2 dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param //
ĀK, 1, 22, 28.1 rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ /
ĀK, 1, 23, 627.1 icchayā kurute sṛṣṭimicchayā saṃharejjagat /
Āryāsaptaśatī
Āsapt, 2, 308.1 nijapadagatiguṇarañjitajagatāṃ kariṇāṃ ca satkavīnāṃ ca /
Āsapt, 2, 351.2 jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.2 buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate //
ĀVDīp zu Ca, Sū., 6, 6, 3.0 jagataḥ sthāvarajaṅgamasya //
ĀVDīp zu Ca, Sū., 6, 7, 7.0 jagati sthāvarajaṅgame //
ĀVDīp zu Ca, Sū., 12, 8.5, 28.0 avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte //
ĀVDīp zu Ca, Sū., 26, 65.2, 5.0 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 7.0 viśeṣācodanād asya jagataś cety arūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 4.0 tat sadāśivavatso 'pi viśvasya jagataḥ patiḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 6.0 mahāhrado jagadvyāpī deśakālādyagocaraḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 3, 3.1, 5.0 saiva sammohinī māyā tattvākhyātimayaṃ jagat //
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 3.0 sampūrṇāhaṃvimarśātmasvāhaṃtāpekṣayā jagat //
ŚSūtraV zu ŚSūtra, 3, 9.1, 5.0 evaṃvidhajagannāṭyanartakasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 1.0 rajyate 'smin jagannāṭyakrīḍākautukinātmanā //
ŚSūtraV zu ŚSūtra, 3, 10.1, 4.0 sadāśivādikṣityantajagannāṭyaṃ prakāśayet //
ŚSūtraV zu ŚSūtra, 3, 30.1, 1.0 śaktayo 'sya jagat kṛtsnaṃ śaktimāṃs tu maheśvaraḥ //
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śyainikaśāstra
Śyainikaśāstra, 2, 33.2 saṃgamātramapahāya yojayet rañjanāya jagato yathāyatham //
Caurapañcaśikā
CauP, 1, 38.1 adyāpi tāṃ jagati varṇayituṃ na kaścicchaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me /
CauP, 1, 39.2 dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayāṭṝvā //
CauP, 1, 43.1 adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne /
Gheraṇḍasaṃhitā
GherS, 7, 18.2 jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 5, 13.1 tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa /
GokPurS, 5, 15.2 yuvayor atra sānnidhyaṃ yāce 'haṃ jagadīśvarau //
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
Haribhaktivilāsa
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 1, 163.2 kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti //
HBhVil, 1, 170.6 teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat /
HBhVil, 1, 182.3 dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ /
HBhVil, 1, 186.2 trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat //
HBhVil, 1, 190.3 naitena sadṛśaḥ kaścid jagaty asmin carācare //
HBhVil, 3, 94.3 jagaddhitāya kṛṣṇāya govindāya namo namaḥ //
HBhVil, 3, 119.2 samastajagadādhāraṃ paramārthasvarūpiṇam /
HBhVil, 3, 149.2 prabhor nīrājanaṃ kuryān maṅgalākhyaṃ jagaddhitam //
HBhVil, 3, 262.2 jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara //
HBhVil, 3, 308.1 yā ca sandhyā jagatsūtir māyātītā hi niṣkalā /
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
Haṃsadūta
Haṃsadūta, 1, 12.2 tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī //
Haṃsadūta, 1, 61.1 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram /
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 13.2 patitaṃ vadane yasya jagad etac carācaram //
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
Kokilasaṃdeśa
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
KokSam, 1, 76.1 sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām /
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //
KokSam, 2, 51.2 nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ //
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 10.0 akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 12, 1.3, 1.1 vācāṃ vilāsena sudhānukārī nu jagatkaroti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.1 dvādaśādityanirdagdhe jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.1 jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 5.1 apakṣigaṇasaṃghāte jagatyekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.1 hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.1 plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 20.1 evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā /
SkPur (Rkh), Revākhaṇḍa, 7, 6.1 tavodare jagatsarvaṃ tiṣṭhate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 7, 7.2 nirīkṣya sarvalokeśa yena saṃbhavate jagat //
SkPur (Rkh), Revākhaṇḍa, 7, 14.1 catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam /
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /
SkPur (Rkh), Revākhaṇḍa, 8, 44.1 layamāyāti yasmāddhi jagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 15.2 vedairvyāptaṃ jagatsarvaṃ divyādivyaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 9, 39.2 janayāmāsa nikhilaṃ jagadbhūyaścarācaram //
SkPur (Rkh), Revākhaṇḍa, 10, 12.2 satyaloke ca tiṣṭhanti yāvatsaṃjāyate jagat //
SkPur (Rkh), Revākhaṇḍa, 10, 23.2 saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija //
SkPur (Rkh), Revākhaṇḍa, 11, 79.2 yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 15.2 pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti //
SkPur (Rkh), Revākhaṇḍa, 14, 19.1 tasmād etajjagatsarvaṃ carācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 24.2 saṃharasva jagatsarvaṃ mā vilambasva śobhane //
SkPur (Rkh), Revākhaṇḍa, 14, 27.1 tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 14, 38.1 vyavardhata mahāraudrā jagatsaṃhārakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 39.1 vyāttāsyā ghurghurārāvā jagatsaṃkṣobhakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 14, 54.2 vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 62.1 sā cacāra jagat kṛtsnaṃ yugānte samupasthite /
SkPur (Rkh), Revākhaṇḍa, 14, 66.1 jagad etad abhūt sarvamaśaraṇyaṃ nirāśrayam //
SkPur (Rkh), Revākhaṇḍa, 15, 1.3 kālarātrir jagatsarvaṃ harate dīptalocanā //
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 15, 40.1 taṃ devamīśānamajaṃ vareṇyaṃ dṛṣṭvā jagatsaṃharaṇaṃ maheśam /
SkPur (Rkh), Revākhaṇḍa, 16, 1.3 gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam //
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 8.2 kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham //
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 17, 1.3 brahmalokagataistatra saṃjahāra jagatprabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 5.2 jihvāgreṇa jagatsarvaṃ lelihānamapaśyata //
SkPur (Rkh), Revākhaṇḍa, 17, 9.1 jagat paśyāmi rājendra viśantaṃ vyādite mukhe /
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 25.1 jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam /
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 18, 2.2 ghorāḥ payodā jagadandhakāraṃ kurvanta īśānavaraprayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 18, 8.2 āpūritaṃ caiva jagat samantāt sarvaiśca tairjagmuradarśanaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 19, 9.2 ghorād asmād bhayād vipra yāvat saṃplavate jagat //
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 19, 37.2 saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 41.1 vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 20, 81.2 sattvarūpo mahādevo yadādhāre jagatsthitam //
SkPur (Rkh), Revākhaṇḍa, 21, 31.3 sthitaḥ praṇavarūpo 'sau jagadādiḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 28, 85.2 jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra //
SkPur (Rkh), Revākhaṇḍa, 28, 87.1 jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta /
SkPur (Rkh), Revākhaṇḍa, 28, 88.1 jaya kīrtanīya jagatāṃ pavitra jaya vṛṣāṅka bahuvidhacaritra /
SkPur (Rkh), Revākhaṇḍa, 28, 100.2 tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā //
SkPur (Rkh), Revākhaṇḍa, 38, 47.2 devasya patite liṅge jagataśca mahākṣaye //
SkPur (Rkh), Revākhaṇḍa, 39, 17.2 jagaddhitāya janitā mayā tvaṃ parameśvari /
SkPur (Rkh), Revākhaṇḍa, 46, 11.2 dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān //
SkPur (Rkh), Revākhaṇḍa, 47, 10.2 sa trātā sarvajagatāṃ nānyo vidyeta kutracit //
SkPur (Rkh), Revākhaṇḍa, 56, 100.1 satyādhāram idaṃ sarvaṃ jagat sthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 71, 3.1 prasādya jagatāmīśaṃ sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 85, 5.1 ādau pitāmahas tāvat samastajagataḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 28.2 jagadādiranādistvaṃ jagadanto 'pyanantakaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 28.2 jagadādiranādistvaṃ jagadanto 'pyanantakaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 28.3 jaganmūrtiramūrtistvaṃ jaya gīrvāṇapūjita //
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 62.3 pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 63.3 karṣayāmi jagatsarvaṃ rudrarūpastapasvini //
SkPur (Rkh), Revākhaṇḍa, 103, 95.2 āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 103, 107.2 jagadvyāpī jagannāthaḥ svayaṃ sākṣājjanārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 24.2 na nandati jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 133, 10.1 etacchrutvā vacastasya lokapālā jagaddhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 13.2 ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 146, 95.1 tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare /
SkPur (Rkh), Revākhaṇḍa, 150, 22.1 sīdamānaṃ jagad dṛṣṭvā tamūcuḥ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 150, 22.2 jānāsi tvaṃ jagaccheṣaṃ prabho maithunasambhavāt //
SkPur (Rkh), Revākhaṇḍa, 150, 28.2 kāmanāśājjagannāśo bhavitāyaṃ carācare /
SkPur (Rkh), Revākhaṇḍa, 151, 22.2 bhaviṣyati jagatsarvaṃ mohitaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 152, 1.3 śaṅkaraṃ jagataḥ prāṇaṃ smṛtamātrāghanāśanam //
SkPur (Rkh), Revākhaṇḍa, 168, 2.2 śaṅkaraṃ jagataḥ prāṇaṃ smṛtimātrāvahāriṇam //
SkPur (Rkh), Revākhaṇḍa, 169, 25.1 tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat /
SkPur (Rkh), Revākhaṇḍa, 171, 58.2 andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 172, 31.2 praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 181, 59.1 atra sthāne mahāsthānaṃ karomi jagadīśvara /
SkPur (Rkh), Revākhaṇḍa, 186, 21.1 anādijagadādiryā ratnagarbhā vasupriyā /
SkPur (Rkh), Revākhaṇḍa, 186, 23.1 saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat /
SkPur (Rkh), Revākhaṇḍa, 186, 24.2 jaganmāyā jagaddhātrī pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 189, 15.1 pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 16.1 uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 15.2 aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 191, 16.2 yathaiva te mahārāja dahanti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 67.2 tadādeśitavārtmānau jagadbodhāya dehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 84.2 darśitā darśayiṣyāmi tathā caivākhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 91.1 sanmārgamasya jagato darśayiṣye karomyaham /
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 94.2 upakārāya jagatām avatīrṇo 'smi vāsava //
SkPur (Rkh), Revākhaṇḍa, 193, 3.2 darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 5.2 namaste jagatāmīśa darśayātmānamātmanā //
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 193, 31.2 tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī //
SkPur (Rkh), Revākhaṇḍa, 193, 32.1 tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte /
SkPur (Rkh), Revākhaṇḍa, 193, 47.2 chandato jagatāmīśa tadetadupasaṃhara //
SkPur (Rkh), Revākhaṇḍa, 193, 52.1 ātmarūpasthitaṃ svena mahimnā bhāvayañjagat /
SkPur (Rkh), Revākhaṇḍa, 193, 67.1 iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 198, 59.1 vilobhayantī ca jagadbhāti pūrayatī diśaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 60.2 tvamasya jagato mātā jagatsaubhāgyadevatā /
SkPur (Rkh), Revākhaṇḍa, 198, 60.2 tvamasya jagato mātā jagatsaubhāgyadevatā /
SkPur (Rkh), Revākhaṇḍa, 204, 4.1 ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 9.1 teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim /
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
Sātvatatantra
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //
SātT, 1, 49.2 saṃhāriṇo 'sya jagato ghorarūpā vilakṣaṇāḥ //
SātT, 2, 5.1 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam /
SātT, 2, 68.1 goptā bhaviṣyati jagajjanadhārayāsau bhūtvā śrutendrasahito bhagavān apāraḥ /
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /
SātT, 2, 73.2 ete mayā bhagavataḥ kathitā dvijāte śuddhāvatāranicayā jagato hitārthāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.1 tadā tasyai mayā prokto matparo jagadīśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.1 jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 210.1 viṣṇuḥ sarvajagatpātā śāntaḥ śuddhaḥ sanātanaḥ /
SātT, 8, 22.2 yo jaganmuktaye kīrtim avatīrya tatāna ha //
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /
Uḍḍāmareśvaratantra
UḍḍT, 9, 9.2 jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ //