Occurrences

Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī
Spandakārikānirṇaya

Mahābhārata
MBh, 5, 66, 7.2 sārato jagataḥ kṛtsnād atirikto janārdanaḥ //
MBh, 5, 130, 18.2 rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca //
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 21.2 ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām //
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
Bhāratamañjarī
BhāMañj, 6, 2.1 āsūryakiraṇākrāntājjagato janagocarāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //