Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 2, 21.2 prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā //
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 6, 29.1 tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam /
Kir, 6, 45.1 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ /
Kir, 10, 54.1 sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam /
Kir, 10, 55.2 bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam //
Kir, 11, 26.1 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ /
Kir, 11, 39.2 aprakampyatayānyeṣām āmnāyavacanopamam //
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kir, 13, 2.1 sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ /
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kir, 14, 12.1 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam /
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 16, 18.1 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ /
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 55.1 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ /
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //