Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 10.2 tattadaucityayogena khalveṣvanyeṣu yojayet //
RKDh, 1, 1, 16.1 anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
RKDh, 1, 1, 48.2 adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //
RKDh, 1, 1, 64.2 snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 72.2 tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat //
RKDh, 1, 1, 74.1 culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite /
RKDh, 1, 1, 80.2 bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet //
RKDh, 1, 1, 84.2 tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet //
RKDh, 1, 1, 93.1 tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /
RKDh, 1, 1, 125.1 dhūpayecca yathāyogyair anyair uparasairapi /
RKDh, 1, 1, 127.2 svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //
RKDh, 1, 1, 130.2 svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //
RKDh, 1, 1, 131.2 tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ //
RKDh, 1, 1, 133.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RKDh, 1, 1, 134.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
RKDh, 1, 1, 160.1 uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /
RKDh, 1, 1, 208.2 kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā //
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 1, 263.2 khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 5, 16.7 iti puṭanenānyā tṛtīyā piṣṭiḥ /
RKDh, 1, 5, 17.2 ityanyā piṣṭiḥ /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /