Occurrences

Kāvyālaṃkāra

Kāvyālaṃkāra
KāvyAl, 1, 10.2 vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ //
KāvyAl, 1, 13.1 rūpakādiralaṃkāras tasyānyair bahudhoditaḥ /
KāvyAl, 1, 16.2 saṃskṛtaṃ prākṛtaṃ cānyadapabhraṃśa iti tridhā //
KāvyAl, 1, 22.2 na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā //
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 1, 29.1 anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate /
KāvyAl, 1, 31.1 vaidarbhamanyad astīti manyante sudhiyo 'pare /
KāvyAl, 1, 40.1 kliṣṭaṃ vyavahitaṃ vidyādanyārthavigame yathā /
KāvyAl, 1, 57.1 anayānyadapi jñeyaṃ diśā yuktam asādhvapi /
KāvyAl, 2, 4.2 iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ //
KāvyAl, 2, 6.1 grāmyānuprāsam anyattu manyante sudhiyo 'pare /
KāvyAl, 2, 57.2 vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate //
KāvyAl, 2, 65.2 upamāder alaṃkārād viśeṣo 'nyo 'bhidhīyate //
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 71.1 upanyasanam anyasya yadarthasyoditādṛte /
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
KāvyAl, 2, 94.1 ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan /
KāvyAl, 2, 95.2 asaṃgṛhītam apyanyad abhyūhyam anayā diśā //
KāvyAl, 3, 3.1 upamārūpakaṃ cānyadupameyopamāmapi /
KāvyAl, 3, 4.1 utprekṣāvayavaṃ cānye saṃsṛṣṭamapi cāpare /
KāvyAl, 3, 8.1 paryāyoktaṃ yadanyena prakāreṇābhidhīyate /
KāvyAl, 3, 12.1 etadevāpare'nyena vyākhyānenānyathā viduḥ /
KāvyAl, 3, 25.1 guṇasya vā kriyāyā vā viruddhānyakriyābhidhā /
KāvyAl, 3, 29.1 adhikārādapetasya vastuno'nyasya yā stutiḥ /
KāvyAl, 3, 40.3 viśiṣṭasya yad ādānam anyāpohena vastunaḥ /
KāvyAl, 3, 51.1 anyeṣāmapi kartavyā saṃsṛṣṭiranayā diśā /
KāvyAl, 4, 12.2 punaruktamidaṃ prāhuranye śabdārthabhedataḥ //
KāvyAl, 4, 34.2 anyāsvapi kalāsvevamabhidheyā virodhitā //
KāvyAl, 5, 10.2 anyathā ghaṭavijñānamanyena vyapadiśyate //
KāvyAl, 5, 24.2 anyo'pyasāv eka iva sāmānyādupacaryate //
KāvyAl, 5, 27.2 khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate //
KāvyAl, 5, 49.2 anyadharmo'pi tatsiddhiṃ sambandhena karotyayam //
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
KāvyAl, 5, 64.2 phullaiśca kusumairanyairvāco'laṃkurute yathā //
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
KāvyAl, 6, 2.2 sadopabhuktaṃ sarvābhiranyavidyākareṇubhiḥ //
KāvyAl, 6, 5.1 nānyapratyayaśabdā vāg [... au4 Zeichenjh] mude satām /
KāvyAl, 6, 6.2 anye sārasvatā nāma santyanyoktānuvādinaḥ //
KāvyAl, 6, 6.2 anye sārasvatā nāma santyanyoktānuvādinaḥ //
KāvyAl, 6, 7.2 dhūmabhāsorapi prāptā śabdatānyānumāṃ prati //
KāvyAl, 6, 10.2 dārubhittibhuvo'tītya kimanyat sadma kalpyate //
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
KāvyAl, 6, 16.1 anyāpohena śabdo'rtham āhetyanye pracakṣate /
KāvyAl, 6, 16.1 anyāpohena śabdo'rtham āhetyanye pracakṣate /
KāvyAl, 6, 16.2 anyāpohaśca nāmānyapadārthāpākṛtiḥ kila //
KāvyAl, 6, 16.2 anyāpohaśca nāmānyapadārthāpākṛtiḥ kila //
KāvyAl, 6, 17.1 yadi gaurityayaṃ śabdaḥ kṛtārtho'nyanirākṛtau /
KāvyAl, 6, 21.2 yadṛcchāśabdamapyanye ḍitthādi pratijānate //
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //